śrīmadgītābhāṣyam Ady 12

bhagavadrāmānujaviracitaṃ

 

śrīmadgītābhāṣyam

 

dvādaśōdhyāya:

bhaktiyōganiṣṭhānāṃ prāpyabhūtasya parasya brahmaṇō bhagavatō nārāyaṇasya niraṅkuśaiśvararyaṃ sākṣātkartukāmāyārjunāya anavadhikātiśayakāruṇyāudāryasauśīlyādiguṇasāgarēṇa satyasaṃkalpēna bhagavatā svaiśvaryaṃ yathāvadavasthitaṃ darśitam uktaṃ ca tattvatō bhagavajjñānadarśanaprāptīnāmaikāntika-ātyantika-bhagavadbhaktyēkalabhyatvam . ananataramātmaprāptisādhanabhūtādatmōpāsanādbhaktirūpasya bhagavadupāsanasya svasādhyaniṣpādanē śaighryātsusukhōpādānatvācca śraiṣṭhyam, bhagavadupāsanōpāyaśca, tadaśaktasyākṣaraniṣṭhatā, tadapēkṣitāścōcyantē . bhagavadupāsanasya prāpyabhūtōpāsyaśraiṣṭhyācśraiṣṭhyaṃ tu, yōgināmapi sarvēṣāṃ madgatēnāntarātmanā . śraddhāvān bhajatē yō māṃ sa mē yuktatamō mata: (6.47) . ityatrōktam  .

ēvaṃ satatayuktā yē bhaktāstvāṃ paryupāsatē  .

yē cāpyakṣaramavyaktaṃ tēṣāṃ kē yōgavittamā:    . 1 .

ēvam  matkarmakṛt (11.55) ityādinōktēna prakārēṇa, satatayuktā: bhagavantaṃ tvāmēva paraṃ prāpyaṃ manvānā: yē bhaktā:, tvāṃ sakalavibhūtiyuktamanavadhikātiśayasaundaryasauśīlyasārvajñya-satyasaṃkalpatvādi anantaguṇasāgaraṃ paripūrṇamupāsatē, yē cāpyakṣaraṃ pratyagātmasvarūpaṃ tadēva ca avyaktaṃ cakṣurādikaraṇānabhivyaktasvarūpamupāsatē tēṣāmubhayēṣāṃ kē yōgavittamā:  kē svasādhyaṃ prati śīghragāmina ityartha:, bhavāmi na cirātpārtha (7) iti uttaratra yōgavittamatvaṃ śaighryaviṣayamiti hi vyañjayiṣyatē.1.

śrībhagavānuvāca –

mayyāvēśya manō yē māṃ nityayuktā upāsatē  .

śraddhayā parayōpētāstē mē yuktatamā: matā:  . 2 .

atyarthamatpriyatvēna manō mayyāvēśya śraddhayā parayōpētā: nityayuktā: nityayōgaṃ kāṅkṣamāṇā: yē māmupāsatē  prāpyaviṣayaṃ manō mayyāvēśya yē māmupāsata ityartha:  tē yuktatamā:  māṃ sukhēnācirāt prāpnuvantītyartha: . 2 .

yē tvakṣaramanirdēśyamavyaktaṃ paryupāsatē  .

sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam            . 3 .

sanniyamyēndriyagrāmaṃ sarvatra samabuddhaya:  .

tē prāpnuvanti māmēva sarvabhūtahitē ratā:           . 4 .

klēśōädhikatarastēṣāmavyaktāsaktacētasām  .

avyaktā hi gatirdu:khaṃ dēhavadbhiravāpyatē    . 5 .

yē tu akṣaraṃ pratyagātmasvarūpam, anirdēśyaṃ dēhādanyatayā dēvādiśabdānirdēśyaṃ tata ēva cakṣurādikaraṇānabhivyaktam, sarvatragamacintyaṃ ca  sarvatra dēvādidēhēṣu vartamānamapi tadvisajātīyatayā tēna tēna rūpēṇa cintayitumanarhām, tata ēva kūṭasthaṃ sarvasādhāraṇam  tattaddēvādyasādhāraṇākārāsaṃbaddhaṃ ityartha:  apariṇāmitvēna svāsādhāraṇākārānna calati na cyavata ityacalam, tata ēva dhruvam, nityam. sanniyāmyēndriyagrāmaṃ cakṣurādikamindriyagrāmaṃ sarvaṃ svavyāpārēbhyassamyaṅniyamya, sarvatra samabuddhaya: sarvatra dēvādiviṣamākārēṣu dēhēṣvavasthitēṣvātmasu jñānaikākāratayā samabuddhaya:, tata ēva sarvabhūtahitē ratā: sarvabhūtāhitarahitatvānnivṛttā: . sarvabhūtāhitarahitatvaṃ hyātmanō dēvādiviṣamākārābhimāna-nimittam . ya ēvamakṣaramupāsatē, tēäpi māṃ prāpnuvantyēva  matsamānākāramasaṃsāriṇamātmānaṃ prāpnuvantyēvētyartha: . mama sādharmyamāgatā: (14.2) iti hi vakṣyatē . śrūyatē ca, nirañjana: paramaṃ sāmyamupaiti (mu.1.1.5) iti . tathā akṣaraśabdanirdiṣṭāt kūṭasthādanyatvaṃ parasya brahmaṇō vakṣyatē,      kūṭasthōäkṣara ucyatē . uttama: puruṣastvanya: (15.16) iti . atha parā yayā tadakṣaramadhikgamyatē (mu.1.1.5) ityakṣaravidyāyāṃ tu akṣaraśabdanirdiṣṭaṃ paramēva brahma, bhūtayōnitvādē: .tēṣāmavyaktāsaktacētasāṃ klēśastvadhikatara: . avyaktā hi gati: avyaktaviṣayā manōvṛtti: dēhavadbhi: dēhātmābhimānayuktai: du:khēnāvāpyatē . dēhavantō hi dēhamēva ātmānaṃ manyantē . 3-4-5 .

bhagavantamupāsīnānāṃ yuktatamatvaṃ suvyaktamāha –

yē tu sarvāṇi karmāṇi mayi saṃnyasya matparā:  .

ananyēnaiva yōgēna māṃ dhyāyanta upāsatē     . 6 .

tēṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt .

bhavāmi na cirātpārtha mayyāvēśitacētasām  . 7 .

yē tu laukikāni dēhayātrāśēṣabhūtāni, dēhadhāraṇārthāni ca aśanādīni karmāṇi, vaidikāni ca yagadānahōmatapa:prabhṛtīni sarvāṇi sakāraṇāni sōddēśyāni adhyātmacētasā mayi saṃnyasya, matparā: madēkaprāpyā:, ananyēnaiva yōgēna ananyaprayōjanēna yōgēna māṃ dhyāyanta upāsatē dhyānārcanapraṇāma-stutikīrtanādīni svayamēvātyarthapriyāṇi prāpyasamāni kurvantō māmupāsata ityartha: . tēṣāṃ matprāptivirōdhitayā mṛtyubhūtātsaṃsārākhyātsāgarādahamacirēṇaiva kālēna samuddhartā bhavāmi . 6 – 7 .

mayyēva mana ādhatsva mayi buddhiṃ nivēśaya  .

nivasiṣyasi mayyēva ata ūrdhvaṃ na saṃśaya:  . 8 .

atōätiśayitapuruṣārthatvātsulabhatvādaciralabhyatvācca mayyēva mana ādhatsva mayi manassamā-dhānaṃ kuru . mayi buddhiṃ nivēśaya ahamēva paramaprāpya ityadhyavasāyaṃ kuru . ata ūrdhvaṃ mayyēva nivasi-ṣyasi. ahamēva paramaprāpya ityadhyavasāyapūrvakamanōnivēśanānantaramēva mayi nivasiṣyasītyartha: .8.

atha cittaṃ samādhātuṃ na śaknōṣi mayi sthiram  .

abhyāsayōgēna tatō māmicchāptuṃ dhanañjaya  . 9 .

atha sahasaiva mayi sthiraṃ cittaṃ samādhātuṃ na śaknōṣi, tatōäbhyāsayōgēna māmāptumiccha svābhāvikānavadhikātiśayasaundaryasauśīlyasauhārdavātsalyakāruṇyamādhuryagāmbhīryaudāryaśauryavīrya-parākramasārvajñyasatyakāmatvasatyasaṃkalpatvasarvēśvaratvasakalakāraṇatvādyasaṃkhyēyaguṇasāgarē nikhila-hēyapratyanīkē mayi niratiśayaprēmagarbhasmṛtyabhyāsayōgēna sthiraṃ cittasamādhānaṃ labdhvā māṃ prāptumiccha.9.

abhyāsēäpyasamarthōäsi matkarmaparamō bhava  .

madarthamapi karmāṇi kurvan siddhimavāpsyasi  . 10 .

athaivaṃvidhasmṛtyabhyāsēäpyasamarthōäsi, matkarmaparamō bhava . madīyāni karmāṇyālayanirmāṇōdyōnakaraṇapradīpārōpaṇamārjanābhyukṣaṇōpalēpanapuṣpāharaṇapūjāpravartananāma-saṃkīrtanapradakṣiṇastutinamaskārādīni tāni atyarthapriyatvēnācara . atyarthapriyatvēna madarthaṃ karmāṇi kurvannapi acirādabhyāsayōgapūrvikāṃ mayi sthirāṃ cittasthitiṃ labdhvā matprāptirūpāṃ siddhimavāpsyasi . 10 .

athaitadapyaśaktōäsi kartuṃ madyōgamāśrita:  .

sarvakarmaphalatyāgaṃ tata: kuru yatātmavān     . 11 .

atha madyōgamāśrityaitadapi kartuṃ na śaknōṣi  madguṇānusandhānakṛtamadēkapriyatvākāraṃ bhaktiyōgamāśritya bhaktiyōgāṅkurarūpamētanmatkarmāpi kartuṃ na śaknōṣi, tatōäkṣarayōgamātmasvabhāvānusandhānarūpaṃ parabhaktijananaṃ pūrvaṣaṭkōditamāśritya tadupāyatayā sarvakarmaphalatyāgaṃ kuru . matpriyatvēna madēkaprāpyatābuddhirhi prakṣīṇāśēṣapāpasyaiva jāyatē . yatātmavān yatamanaska: . tatōänabhisaṃhitaphalēna madārādhanarūpēṇānuṣṭhitēna karmaṇā siddhēnātmadhyānēna nivṛttāvidyādisarvatirōdhānē macchēṣataikasvarūpē pratyagātmani sākṣātkṛtē sati mayi parā bhakti: svayamēvōtpadyatē . tathā ca vakṣyatē, svakarmaṇā tamabhyarcya siddhiṃ vindati mānava: (18.46) ityārabhya, vimucya nirmamaśśāntō brahmabhūyāya kalapatē . brahmabhūta: prasannātmā na śōcati na kāṅkṣati . sama: sarvēṣu bhūtēṣu madbhaktiṃ labhatē parām (54) iti .11 .

śrēyō hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyatē  .

dhyānātkarmaphalatyāga: tyāgācchāntiranantaram  . 12 .

atyarthaprītivirahitātkarkaśarūpātsmṛtyabhyāsādakṣarayāthātmyānusandhānapūrvakaṃ tadāparōkṣya-jñānamēva ātmahitatvēna viśiṣyatē . ātmāparōkṣyajñānādapyaniṣpannarūpāttadupāyabhūtātma-dhyānamēvātmahitatvē viśiṣyatē. taddhyānādapyaniṣpannarūpāttadupāyabhūtaṃ phalatyāgēnānuṣṭhitaṃ karmaiva viśiṣyatē . anabhisaṃhita-phalādanuṣṭhitātkarmaṇōänantaramēva nirastapāpatayā manasaśśāntirbhaviṣyati śāntē manasi ātmadhyānaṃ saṃpatsyatē dhyānācca tadāparōkṣyam tadāparōkṣyātparā bhakti:  iti bhaktiyōgābhyāsāśaktasyātmaniṣṭhaiva śrēyasī . ātmaniṣṭhasyāpi aśāntamanasō niṣṭhāprāptayē antargatātmajñānānabhisaṃhitaphalakarmaniṣṭhaiva śrēyasītyartha: . 12 .

anabhisaṃhitaphalakarmaniṣṭhasyōpādēyān guṇānāha –

advēṣṭā sarvabhūtānāṃ maitra: karuṇa ēva ca  .

nirmamō nirahaṅkāra: samadu:khasukha: kṣamī     . 13 .

santuṣṭassatataṃ yōgī yatātmā dṛḍhaniścaya:  .

mayyarpitamanōbuddhiryō madbhakta: sa mē priya:  . 14 .

advēṣṭā sarvabhūtānām  (13) vidviṣatāmapakurvatāmapi sarvēṣāṃ bhūtānāmadvēṣṭā  madaparādhānuguṇamīśvara-prēritānyētāni bhūtāni dviṣantyapakurvanti cētyanusandadhāna: tēṣu dviṣatsu apkurvatsu ca sarvabhūtēṣu maitrīṃ matiṃ kurvanmaitra:, tēṣvēva du:khitēṣu karuṇāṃ kurvan karuṇa:, nirmama: dēhēndriyēṣu tatsaṃbandhiṣu ca nirmama:, nirahaṅkāra: dēhātmābhimānarahita:, tata ēva samadu:khasukha: sukhadu:khāgamayō: sāṅkalpikayō: harṣōdvēgarahita:, kṣamī sparśaprabhavayōravarjanīyayōrapi tayōrvikārarahita:, saṃtuṣṭa: yadṛcchōpanatēna yēna kēnāpi dēhadhāraṇadravyēṇa saṃtuṣṭa:, satataṃ yōgī satataṃ prakṛtiviyuktātmānusandhāna-para:, yatātmā niyamitamanōvṛtti:, dṛḍhaniścaya: adhyātmaśāstrōditēṣvarthēṣu dṛḍhaniścaya:, mayyarpitamanōbuddhi: bhagavān vāsēdēva ēvānabhisaṃhitaphalēnānuṣṭhitēna karmaṇā ārādhyatē, ārādhitaśca mama ātmāparōkṣyaṃ sādhayiṣyatīti mayyarpitamanōbuddhi:, ya ēvaṃbhūtō madbhakta:  ēvaṃ karmayōgēnā māṃ bhajamānō ya:, sa mē priya: . 13 – 14.

yasmānnōdvijatē lōkō lōkānnōdvijatē ca ya:  .

harṣāmarṣabhayōdvēgairmuktō ya: sa ca mē priya:  . 15 .

yasmātkarmaniṣṭhātpuruṣānnimittabhūtāllōkō nōdvijatē  yō lōkōdvēgakaraṃ karma kiñcidapi na karōtītyartha: . lōkācca nimittabhūtādyō nōdvijatē  yamuddiśya sarvalōkō nōdvēgakaraṃ karma karōti sarvāvirōdhitvaniścayāt . ata ēva kañcana prati harṣēṇa, kañcana prati amarṣēṇa, kañcana prati bhayēna, kañcana prati udvēgēna mukta: ēvaṃbhūtō ya:, sōäpi mama priya: . 15 .

anapēkṣa: śucirdakṣa udāsīnō gatavyatha:  .

sarvārambhaparityāgī yō madbhakta: sa mē priya:  . 16 .

anapēkṣa: ātmavyatiriktē kṛtsnē vastunyanapēkṣa:, śuci: śāstravihitadravyavardhitakāya:, dakṣa:  śāstrīyakriyōpādānasamartha:, anyatrōdāsīna:, ganavyatha: śāstrīyakriyānirvṛttau avarjanīyaśītōṣṇapuruṣa-sparśādidu:khēṣu vyathārahita:, sarvārambhaparityāgī śāstrīyavyatirikta-sarvakarmārambhaparityāgī, ya ēvaṃbhūtō madbhakta:, sa mē priya: .16.

yō na hṛṣyati na dvēṣṭi na śōcati na kāṅkṣati .

śubhāśubhaparityāgī bhaktimān ya: sa mē priya:      .17 .

yō na hṛṣyati  yanmanuṣyāṇāṃ harṣanimittaṃ priyajātam, tatprāpya ya: karmayōgī na hṛṣyati yaccāpriyam, tatprāpya na dvēṣṭi yacca manuṣyāṇāṃ śōkanimittaṃ bhāryāputravittakṣayādikam, tatprāpya na śōcati tathāvidhamaprāptaṃ ca na kāṅkṣati śubhāśubhaparityāgī pāpavatpuṇyasyāpi bandhahētutvāviśēṣāt ubhayaparityāgī . ya ēvaṃbhūtō bhaktimān, sa mē priya: . 17 .

samaśśatrau ca mitrē ca tathā mānāvamānayō:  .

śītōṣṇasukhadu:khēṣu sama: saṅgavivarjita:     . 18 .

tulyanindāstutirmaunī saṃtuṣṭō yēna kēnacit .

anikēta: sthiramatirbhaktimānmē priyō nara:        . 19 .

advēṣṭā sarvabhūtānām ityādinā śatrumitrādiṣu dvēṣādirahitatvamuktam atra tēṣu sannihitēṣvapi samacittatvaṃ tatōäpyatiriktō viśēṣa ucyatē . ātmani sthiramatitvēna nikētanādiṣvasakta ityanikēta: tata ēva mānāvamānādiṣvapi sama: ya ēvaṃbhūtō bhaktimān, sa mē priya: . 18 – 19 .

asmādātmaniṣṭhādbhaktiyōganiṣṭhasya śraiṣṭhyaṃ pratipādayan yathōpakramamupasaṃharati –

yē tu dharmyāmṛtamidaṃ yathōktaṃ paryupāsatē  .

śraddadhānā matparamā bhaktāstēätīva mē priyā:  . 20 .

iti śrīmadbhagavadgītāsūpaniṣatsu …….bhaktiyōgō nāma dvādaśōädhyāya: . 12.

dharmyaṃ cāmṛtaṃ cēti dharmyāmṛtam, yē tu prāpyasamaṃ prāpakaṃ bhaktiyōgam, yathōktam  mayyāvēśya manō yē mām ityādinōktēna prakārēṇa upāsatē tē bhaktā: atitarāṃ mama priyā:.20.

. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē dvādaśōädhyāya: . 12 .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.