śrīmadgītābhāṣyam Ady 13

bhagavadrāmānujaviracitaṃ

 

śrīmadgītābhāṣyam

 

trayōdaśōädhyāya:

pūrvasmin ṣaṭkē paramaprāpyasya parasya brahmaṇō bhagavatō vāsudēvasya prāptyupāyabhūtabhaktirūpa-bhagavadupāsanāṅgabhūtaṃ prāptu: pratyagātmanō yāthātmyadarśanaṃ jñānayōga-karmayōgalakṣaṇaniṣṭhādvayasādhyamuktam. madhyamē ca paramaprāpyabhūtabhagavattattvayāthātmya-tanmāhātmyajñānapūrvakaikāntikātyantikabhaktiyōganiṣṭhā pratipāditā . atiśayitaiśvaryāpēkṣāṇāṃ ātmakaivalyamātrāpēkṣāṇāṃ ca bhaktiyōgastattadapēkṣitasādhanamiti cōktam . idānīmuparitanē ṣaṭkē prakṛtipuruṣatatsaṃsargarūpaprapañcēśvaratadyāthātmyakarmajñānabhaktisvarūpatadupādānaprakārāśca ṣaṭkadva-yōditā viśōdhyantē . tatra tāvattrayōdaśē dēhātmanō: svarūpam, dēhayāthātmyaśōdhanam, dēhaviyuktātmaprāptyupāya:, viviktātmasvarūpasaṃśōdhanam, tathāvidhasyātmanaśca acitsaṃbandhahētu:, tatō vivēkānusandhānaprakāraścōcyatē .

śrībhagavānuvāca

idaṃ śarīraṃ kauntēya kṣētramityabhidhīyatē  .

ētadyō vētti taṃ prāhu: kṣētrajña iti tadvida:  . 1 .

idaṃ śarīraṃ dēvōäham, manuṣyōäham, sthūlōäham, kṛśōähamiti ātmanō bhōktrā saha sāmānādhikaraṇyēna pratīyamānaṃ bhōkturātmanōärthāntarabhūtasya bhōgakṣētramiti śarīrayāthātmyavidbhiḥ abhidhīyatē. ētadavayavaśa: saṃghātarūpēṇa ca, idamahaṃ vēdmīti yō vētti, taṃ vēdyabhūtādasmāt vēditṛtvēnārthāntarabhūtam, kṣētrajña iti tadvida: ātmayāthātmyavida: prāhu: . yadyapi dēhavyatiriktaghaṭādi arthānusandhānavēlāyāṃ dēvōäham, manuṣyōähaṃ ghaṭādikaṃ jānāmi‘ iti dēhasāmānādhikaraṇyēna jñātāramātmānamanusandhattē, tathāpi dēhānubhavavēlāyāṃ dēhamapi ghaṭādikamiva idamahaṃ vēdmi iti vēdyatayā vēditānubhavatīti vēditurātmanō vēdyatayā śarīramapi ghaṭādivadarthāntarabhūtam. tathā ghaṭādēriva vēdyabhūtāccharīrādapi vēditā kṣētrajñōärthāntarabhūta: . sāmānādhikaraṇyēna pratītistu vastutaśśarīrasya gōtvādivadatmaviśēṣaṇataikasvabhāvatayā tadapṛthaksiddhērupapannā . tatra vēditurasādhāraṇākārasya cakṣurādikaraṇāviṣayatvāt  yōgasaṃskṛtamanōviṣayatvācca prakṛtisannidhānādēva mūḍhā: prakṛtyākāramēva vēditāraṃ paśyanti, tathā ca vakṣyati, utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam. vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣa: (15.10) iti .1.

kṣētrajñaṃ cāpi māṃ viddhi sarvakṣētrēṣu bhārata .

kṣētrakṣētrajñayōrjñānaṃ yattajjñānaṃ mataṃ mama       . 2 .

dēvamanuṣyādisarvakṣētrēṣu vēditṛtvākāraṃ kṣētrajñaṃ ca māṃ viddhi  madātmakaṃ viddhi kṣētrajñaṃ cāpīti apiśabdāt kṣētramapi māṃ viddhītyuktamiti gamyatē . yathā kṣētraṃ kṣētrajñaviśēṣaṇataikasvabhāvatayā tadapṛthaksiddhē: tatsāmānādhikaraṇyēnaiva nirdēśyam, tathā kṣētraṃ kṣētrajñaṃ ca madviśēṣaṇataikasvabhāvatayā madapṛthaksiddhē: matsāmānādhikaraṇyēnaiva nirdēśyau viddhi . pṛthivyādisaṃghātarūpasya kṣētrasya kṣētrajñasya ca bhagavaccharīrataikasvarūpatayā bhagavadātmakatvaṃ śrutayō vadanti, ya: pṛthivyāṃ tiṣṭhan pṛthivyā antarō yaṃ pṛthivī na vēda yasya pṛthivī śarīraṃ ya: pṛthivīmantarō yamayati sa ta ātmāntaryāmyamṛta:  (bṛ.5.7.3) ityārabhya, ya ātmani tiṣṭhanātmanōäntarō yamātmā na vēda yasyātmā śarīraṃ ya ātmānamantarō yamayati sa ta ātmāntaryāmyamṛta: (bṛ.5.7.22) ityādyā: . idamēvāntaryāmitayā sarvakṣētrajñānāmātmatvēnāvasthānaṃ bhagavata: tatsāmānādhikaraṇyēna vyapadēśahētu: . ahamātmā guḍākēśa sarvabhūtāśayasthita: (10.20), na tadasti vinā yatsyānmayā bhūtaṃ carācaram (10.39), viṣṭabhyāhamidaṃ kṛtsnamēkāṃśēna sthitō jagat ( 10.42) iti purastādupariṣṭāccābhidhāya, madhyē sāmānādhikaraṇyēna vyapadiśati, ādityānāmahaṃ viṣṇu: (10.21) ityādinā. yadidaṃ kṣētrakṣētrajñayō: vivēkaviṣayaṃ tayōrmadātmakatvaviṣayaṃ ca jñānamuktam, tadēvōpādēyaṃ jñānamiti mama matam . kēcidāhu:  kṣētrajñaṃ cāpi māṃ viddhi iti sāmānādhikaraṇyēnaikatvamavagamyatē . tataścēśvarasyaiva satōäjñānātkṣētrajñatvamiva bhavatītyabhyupagantavyam . tannivṛttyarthaścāyamēkatvōpadēśa: . anēna ca āptatamabhagavadupadēśēna, rajjurēṣā na sarpa: ityāptōpadēśēna sarpatvabhramanivṛttivatkṣētrajñatvabhramō nivartata  iti .

tē praṣṭavyā:  ayamupadēṣṭā bhagavān vāsudēva: paramēśvara: kimātmayāthātmyasākṣātkārēṇa nivṛttājñāna: uta nēti . nivṛttājñānaścēt, nirviśēṣacinmātraikasvarūpē ātmani anyatadrūpādhyāsāsaṃbhāvanayā kauntēyādibhēdadarśanaṃ, tān pratyupadēśādivyāpārāśca na saṃbhavanti . athātmasākṣātkārābhāvādanivṛttājñāna:, na tarhyajñatvādēvātmajñānōpadēśasaṃbhava: upadēkṣyanti tē jñānaṃ jñāninastattvadarśina: (4.34) iti hyuktam. ata ēvamādivādā anākalitaśrutismṛti-itihāsapurāṇa-nyāyasvavāgvirōdhairajñānibhirjaganmōhanāya pravartitā ityanādaraṇīyā: .

atrēdaṃ tattvam – acidvastunaścidvastuna: parasya ca brahmaṇō bhōgyatvēna bhōktṛtvēna cēśitṛtvēna ca svarūpavivēkamāhu: kāścana śrutaya:, asmānmāyī sṛjatē viśvamētattasmiṃścānyō māyayā sanniruddha: (śvē.9) , māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu mahēśvaram (śvē.4.10), kṣaraṃ pradhānamamṛtākṣaraṃ hara: kṣarātmānāvīśatē dēva ēka: (śvē.1.10) – amṛtākṣaraṃ hara: iti bhōktā nirdiśyatē pradhānamātmanō bhōgyatvēna haratīti hara:  sa kāraṇaṃ karaṇādhipādhipō na cāsya kaściñjanitā na cādhipa: (śvē.6.9), pradhānakṣētrajñapatirguṇēśa: (śvē.6.13), patiṃ viśvasyātmēśvaraṃ śāśvataṃ śivamacyutam (nā), jñājñau dvāvajāvīśanīśau (śvē.1.9), nityō nityānāṃ cētanaścētanānāmēkō bahūnāṃ yō vidadhāti kāmān (śvē.4.10), bhōktā bhōgyaṃ prēritāraṃ ca matvā (śvē.1.5), pṛthagātmānaṃ prēritāraṃ ca matvā juṣṭastatastēnāmṛtatvamēti (śvē.1.6), tayōranya: pippalaṃ svādvattyanaśnannanyōäbhicākaśīti (mu.3.1.1), ajāmēkāṃ lōhitaśuklakṛṣṇāṃ bahvīṃ prajāṃ janayantīṃ sarūpām . ajō hyēkō juṣamāṇōänuśētē jahātyēnāṃ bhuktabhōgāmajōänya: (śvē.4.5, tai.nā.22.5) gauranādyantavatī sā janitrī bhūtabhāvinī (ma.u)  samānē vṛkṣē puruṣō nimagnōänīśayā śōcati muhyamāna: . juṣṭaṃ yadā paśyatyanyamīśaṃ asya mahimānamiti vītaśōka: (śvē.4.7) ityādyā:. atrāpi, ahaṅkāra itīyaṃ mē bhinnā prakṛtiraṣṭadhā . aparēyamitastvanyāṃ prakṛtiṃ viddhi mē parām. jīvabhūtāṃ (bha.gī.7,4), sarvabhūtāni kaunttēya prakṛtiṃ yānti māmikām . kalpakṣayē punastāni kalpādau visṛjāmyaham . prakṛtiṃ svāmavaṣṭabhya visṛjāmi puna: puna: . bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtērvaśāt . …. mayādhyakṣēṇa prakṛtissūyatē sacarācaram . hētunānēna kauntēya jagaddhi parivartatē . (bha.gī.9.7,8,10), prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi, mama yōnirmahadbrahma tasmin garbhaṃ dadhāmyaham  . saṃbhavassarvabhūtānāṃ tatō bhavati bhārata  (bha.gī.14.3) iti . jagadyōnibhūtaṃ mahadbrahma madīyaṃ prakṛtyākhyaṃ bhūtasūkṣmamacidvastu yat, tasmin cētanākhyaṃ garbhaṃ saṃyōjayāmi tatō matsaṅkalpakṛtāt cidacitsaṃsargādēva dēvādisthāvarāntānāmacinmiśrāṇāṃ sarvabhūtānāṃ saṃbhavō bhavatītyartha:.

ēvaṃ bhōktṛbhōgyarūpēṇāvasthitayō: sarvāvasthāvasthitayōścidacitō: paramapuruṣaśarīratayā tanniyāmyatvēna tadapṛthaksthitiṃ paramapuruṣasya cātmatvamāhu: kāścana śrutaya:, ya: pṛthivyāṃ tiṣṭhan pṛthivyā antarō yaṃ pṛthivī na vēda yasya pṛthivī śarīraṃ ya: pṛthivīmantarō yamayati (bṛ.ā.5.7.3) ityārabhya, ya ātmani tiṣṭhanātmanōäntarō yamātmā na vēda yasyātmā śarīraṃ ya ātmānamantarō yamayati sa ta ātmāntaryāmyamṛta: (bṛ.5.7.22) iti; tathā, ya: pṛthivīmantarē sañcaran yasya pṛthivī śarīraṃ yaṃ pṛthivī na vēda ityārabhya, yōäkṣaramantarē sañcaran yasyākṣaraṃ śarīraṃ yamakṣaraṃ na vēda, yō mṛtyumantarē sañcaran yasya mṛtyuśśarīraṃ yaṃ mṛtyurna vēda ēṣa sarvabhūtāntarātmāpahatapāpmā divyō dēva ēkō nārāyaṇa (subā.7),  atra mṛtyuśabdēna tamaśśabdavācyaṃ sūkṣmāvasthamacidvastvabhidhīyatē, asyāmēvōpaniṣadi, avyaktamakṣarē līyatē akṣaraṃ tamasi līyatē (subā.2) iti vacanāt anta:praviṣṭaśśāstā janānāṃ sarvātmā (ya.ā.3.11.2) iti ca . ēvaṃ sarvāvasthāvasthitacidacidvastuśarīratayā tatprakāra: paramapuruṣa ēva kāryāvasthakāraṇāvasthajagadrūpēṇāvasthita itīmamarthaṃ jñāpayituṃ kāścana śrutaya: kāryāvasthaṃ kāraṇāvasthaṃ ca jagatsa ēvētyāhu:, sadēva sōmyēdamagra āsīdēkamēvādvitīyam (chā.6.2.1), tadaikṣata bahu syāṃ prajāyēyēti . tattējōäsṛjata (chā.6.2.3) ityārabhya, sanmūlāssōmyēmāssarvā: prajāssadāyatanāssatpratiṣṭhā (chā.6.8.6), aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi śvētakētō (chā.6.8.7) iti . tathā, sōäkāmayata , bahu syāṃ prajāyēyēti . sa tapōätapyata, sa tapastaptvā, idaṃ sarvamasṛjata ityārabhya, satyaṃ cāmṛtaṃ ca satyamabhavat (ā.6) iti . atrāpi śrutyantarasiddhiścidacitō: paramapuruṣasya ca svarūpavivēka: smārita:, hantāhamimāstisrō dēvatā anēna jīvēnātmanānupraviśya nāmarūpē vyākaravāṇi (chā.6.3.2), tatsṛṣṭvā, tadēvānupraviśat, tadanupraviśya, sacca tyaccābhavat….. vijñānaṃ cāvijñānaṃ ca satyaṃ cānṛtaṃ ca satyamabhavat (ā.6) iti ca . ēvaṃ bhūtamēva nāmarūpavyākaraṇam, taddhēdaṃ tarhyavyākṛtamāsīt, tannāmarūpābhyāṃ vyākriyata (bṛ.3.4.7) ityatrāpyuktam.

ata: kāryāvastha: kāraṇāvasthaśca sthūlasūkṣmacidacidvastuśarīra: paramapuruṣa ēvēti kāraṇātkāryasya ananyatvēna kāraṇavijñānēna kāryasya jñātatayaikavijñānēna sarvavijñānaṃ ca samīhitamupapannataram . hantāhamimāstisrō dēvatā anēna jīvēnātmanānupraviśya nāmarūpē vyākaravāṇi (chā.6.3.2) iti, tisrō dēvatā: iti sarvamacidvastu nirdiśya tatra svātmakajīvānupravēśēna nāmarūpavyākaraṇavacanātsarvē vācakā: śabdā: acijjīvaviśiṣṭaparamātmana ēva vācakā iti kāraṇāvasthaparamātmavācinā śabdēna kāryavācina: śabdasya sāmānādhikaraṇyaṃ mukhyavṛttam . ata: sthūlasūkṣmacidacitprakāraṃ brahmaiva kāryaṃ kāraṇaṃ cēti brahmōpādānaṃ jagat . sūkṣmacidacidvastuśarīraṃ brahmaiva kāraṇamiti jagatō brahmōpādānatvēäpi saṃghātasyōpādānatvēna cidacitōrbrahmaṇaśca svabhāvāsaṅkarōäpyupapannatara: . yathā śuklakṛṣṇarakta-tantusaṃghātōpādānatvēäpi citrapaṭasya tattattantupradēśa ēva śauklyādisaṃbandha iti kāryāvasthāyā-mapi na sarvatra vaṇasaṅkara:, tathā cidacidīśvarasaṃghātōpādānatvēäpi jagata: kāryāvasthāyāmapi bhōktṛtvabhōgyatvaniyantṛtvādyasaṅkara:.  tantūnāṃ pṛthaksthitiyōgyānāmēva puruṣēcchayā kadācitsaṃhatānāṃ kāraṇatvaṃ kāryatvaṃ ca iha tu cidacitōssarvāvasthayō: paramapuruṣaśarīratvēna tatprakāratayaiva padārthatvāttatprakāra: paramapuruṣa ēva karāṇa kāryaṃ ca sa ēva sarvadā sarvaśabdavācya iti viśēṣa: . svabhāvabhēdastadasaṅkaraśca tatra cātra ca tulya: . ēvaṃ ca sati parasya brahmaṇa: kāryānupravēśēäpi svarūpānyathābhāvābhāvāt avikṛtatvamupapannataram . sthūlāvasthasya nāmarūpavibhāgavibhaktasya cidacidvastuna: ātmatayāvasthānāt kāryatvamapyupapannam . avasthāntarāpattirēva hi kāryatā .

nirguṇavādāśca parasya brahmaṇō hēyaguṇasaṃbandhābhāvādupapadyantē . apahatapāpmā vijarō vimṛtyurviśōkō vijighatsōäpipāsa: (chā.8.1.5) iti hēyaguṇān pratiṣidhya, satyakāmassatyasaṅkalpa:  iti kalyāṇaguṇagaṇān vidadhatīyaṃ śrutirēva anyatra sāmānyēnāvagataṃ guṇaniṣēdhaṃ hēyaguṇaviṣayaṃ vyavasthāpayati. jñānasvarūpa brahma iti vādaśca sarvajñasya sarvaśaktērnikhilahēyapratyanīkakaylāṇaguṇākarasya brahmaṇa: svarūpaṃ jñānaikanirūpaṇīyaṃ svaprakāśatayā jñānasvarūpaṃ cētyabhyupagamādupapannatara: . yassarvajña: sarvavit (mu.1.1.10), parāsya śaktirvividhaiva śrūyatē svābhāvikī jñānabalakriyā ca (śvē.6.8), vijñātāramarē kēna vijānīyāt (bṛ.4.4.14) ityādikā: jñātṛtvamāvēdayanti . satyaṃ jñānam (ā.1) ityādikāśca jñānaikanirūpaṇīyatayā svaprakāśatayā ca jñānasvarūpatām.

sōäkāmayata bahu syām (ā), tadaikṣata bahu syām (chā.6.2.3), tannāmarūpābhyāmēva vyākriyata (bṛ.3.4.7) iti brahmaiva svasaṅkalpādvicitrasthiratrasarūpatayā nānāprakāramavasthitamiti tatpratyanīkābrahmātmakavastunānātvaṃ atattvamiti pratiṣidhyatē, mṛtyōssa mṛtyumāpnōti ya iha nānēva paśyati ….. nēha nānāsti kiñcana (kaṭhō.4.10), ‘yatra hi dvaitamiva bhavati taditara itaraṃ paśyati . yatra tvasya sarvamātmaivābhūttatkēna kaṃ paśyēt (bṛ.4.4.14) ityādinā . na puna:, bahu syāṃ prajāyēya ityādiśrutisiddhaṃ svasaṅkalpakṛtaṃ brahmaṇō nānānāmarūpabhāktvēna nānāprakāratvamapi niṣidhyatē . yatra tvasya sarvamātmaivābhūt (bṛ.6.4.15) iti niṣēdhavākyārambhē ca tatsthāpitam, sarvaṃ taṃ parādādyōänyatarātmanassarvaṃ vēda (bṛ.4.4.6), tasya ētasya mahatō bhūtasya niśśvasitamētadyadṛgvēda: (subā.2) ityādinā.

ēvaṃ cidacidīśvarāṇāṃ svarūpabhēdaṃ svabhāvabhēdaṃ ca vadantīnāṃ kāryakāraṇabhāvaṃ kāryakāraṇayōrananyatvaṃ vadantīnāṃ ca sarvāsāṃ śrutīnāmavirōdha:, cidacitō: paramātmanaśca sarvadā śarīrātmabhāvaṃ śarīrabhūtayō: kāraṇadaśāyāṃ nāmarūpavibhāgānarhāsūkṣmadaśāpattiṃ kāryadaśāyāṃ ca tadarhāsthūladaśāpattiṃ vadantībhi: śrutibhirēva jñāyata iti brahmājñānavādasya aupādhikabrahmabhēda-vādasya anyasyāpi apanyāyamūlasya sakalaśrutiviruddhasya na kathaṃcidapyavakāśō dṛśyata ityalamativistarēṇa . 2 .

tatkṣētraṃ yacca yādṛkca yadvikāri yataśca yat .

sa ca yō yatprabhāvaśca tatsamāsēna mē śṛṇu  . 3 .

tatkṣētraṃ yacca  yaddravyam, yādṛkca yēṣāmāśrayabhūtam, yadvikāri yē cāsya vikārā:, yataśca  yatō hētōridamutpannam yasmai prayōjanāyōtpannamityartha:, yat – yatsvarūpaṃ cēdam, sa ca ya:  – sa ca kṣētrajñō ya: yatsvarūpa:, yatprabhāvaśca yē cāsya prabhāvā:, tatsarvam, samāsēna saṃkṣēpēṇa matta: śṛṇu . 3 .

ṛṣibhirbahudhā gītaṃ chandōbhirvividhai: pṛthak .

brahmasūtrapadaiścaiva hētumadbhirviniścitai:            . 4 .

tadidaṃ kṣētrakṣētrajñayāthātmyamṛṣibhi: parāśarādibhi: bahudhā bahuprakāraṃ gītam  ahaṃ tvaṃ ca tathānyē ca bhūtairuhyāma pārthiva . guṇapravāhapatitō bhūtavargōäpi yātyayam . karmavaśyā guṇā hyētē sattvādyā: pṛthivīpatē . avidyāsañcitaṃ karma taccāśēṣēṣu jantuṣu . ātmā śuddhōäkṣaraśśāntō nirguṇa: prakṛtē: para: . (vi.pu.2.13.71)  tathā, piṇḍa: pṛthakyata: puṃsa: śira:pāṇyādilakṣaṇa:. tatōähamiti kutraitāṃ saṃjñāṃ rājan karōmyaham (vi.pu.2.13.89) tathā ca, kiṃ tvamētacchira: kiṃ nu urastava tathōdaram . kimu pādādikaṃ tvaṃ vai tavaitatkiṃ mahīpatē . samastāvayavēbhyastvaṃ pṛthakbhūya vyavasthita: . kōähamityēva nipuṇō bhūtvā cintaya pārthiva. (vi.pu.2.13.103) iti  . ēvaṃ viviktayōrdvayō: vāsudēvātmakatvaṃ cāhu:, indriyāṇi manō buddhissattvaṃ tējō balaṃ dhṛti: . vāsudēvātmakānyāhu: kṣētraṃ kṣētrajñamēva ca . (vi.sa) iti  . chandōbhirvividhai: pṛthak – pṛthagvidhaiśchandōbhiśca ṛgyajussāmātharvabhi: dēhātmanō: svarūpaṃ pṛthaggītam  – tasmādvā ētasmādātmana ākāśassaṃbhūta: . ākāśādvāyu: . vāyōragni: . agnērāpa: . adbhya: pṛthivī . pṛthivyā ōṣadhaya: . ōṣadhībhyōännam . annātpuruṣa: . sa vā ēṣa puruṣōännarasamaya: (ā.1) iti śarīrasvarūpamabhidhāya tasmādantaraṃ prāṇamayaṃ tasmāccāntaraṃ manōmayamabhidhāya, tasmādvā ētasmādmanōmayādanyōäntara ātmā vijñānamaya: iti kṣētrajñasvarūpamabhidhāya, tasmādvā ētasmādvijñānamayādanyōäntara ātmānandamaya: iti kṣētrajñasyāpyantarātmatayā ānanndamaya: paramātmābhihita: . ēvamṛksāmātharvasu ca tatra tatra kṣētrakṣētrajñayō: pṛthagbhāvastayōrbrahmātmakatvaṃ ca suspaṣṭaṃ gītam . brahmasūtrapadaiścaiva  brahmapratipādanasūtrākhyai: padai: śārīrakasūtrai:, hētumadbhi: hēyayuktai:, viniścitai: nirṇayāntaiḥ . na viyadaśrutē: (bra.sū.2.3.1) ityārabhya kṣētraprakāranirṇaya ukta: . nātmā śrutērnityatvācca tābhya: (bra.sū.2.3.19) ityārabhya kṣētrajñayāthātmyanirṇaya ukta:. parāttu tacchrutē: (2–3–40) iti bhagavatpravartyatvēna bhagavadātmakatvamuktam. ēvaṃ bahudhā gītaṃ kṣētrakṣētrajñayāthātmyaṃ mayā saṃkṣēpēṇa suspaṣṭamucyamānaṃ śṛṇvityartha:.4.

mahābhūtānyahaṅkārō buddhiravyaktamēva ca  .

indriyāṇi daśaikaṃ ca pañca cēndriyagōcarā:    . 5 .

icchā dvēṣa: sukhaṃ du:khaṃ saṃghātaścētanādhṛti:  .

ētatkṣētraṃ samāsēna savikāramudāhṛtam              . 6 .

mahābhūtānyahaṃkārō buddhiravyaktamēva cēti kṣētrārambhakadravyāṇi pṛthivyaptējōvāyvākāśā: mahābhūtāni, ahaṃkārō bhūtādi:, buddhi: mahān, avyaktaṃ prakṛti: indriyāṇi daśaikaṃ ca pañca cēndriyagōcarā iti kṣētrāśritāni tattvāni śrōtratvakcakṣurjihvāghrāṇāni pañca jñānēndriyāṇi, vākpāṇipādapāyūpasthāni pañca karmēndriyāṇīti tāni daśa, ēkamiti mana: indriyagōcarāśca pañca śabdasparśarūparasagandhā: icchā dvēṣassukhaṃ du:khamiti kṣētrakāryāṇi kṣētravikārā ucyantē yadyapīcchādvēṣasukhadu:khānyātmadharmabhūtāni, tathāpyātmana: kṣētrasaṃbandhaprayuktānīti kṣētrakāryatayā kṣētravikārā ucyantē . tēṣāṃ puruṣadharmatvam, puruṣassukhadu:khānāṃ bhōktṛtvē hēturucyatē (20) iti vakṣyatē; saṃghātaścētanādhṛti: . ādhṛti: – ādhāra: sukhadu:khē bhuñjānasya bhōgāpavargau sādhayataśca cētanasyādhāratayōtpannō bhūtasaṃghāta: . prakṛtyādipṛthivyanta-dravyārabdhamindriyāśraya-bhūtamicchā-dvēṣasukhadu:khavikāri bhūtasaṃghātarūpaṃ cētanasukhadu:khōpabhōgādhāratvaprayōjanaṃ kṣētramityuktaṃ bhavati ētatkṣētraṃ samāsēna saṃkṣēpēṇa sakivāraṃ sakāryamudāhṛtam . 5 – 6 .

atha kṣētrakāryēṣvātmajñānasādhanatayōpādēyā guṇā: prōcyantē –

amānitvamadambhitvamahiṃsā kṣāntirārjavam.

ācāryōpāsanaṃ śaucaṃ sthairyamātmavinigraha:     . 7 .

amānitvam – utkṛṣṭajanēṣvavadhīraṇārahitatvam; adambhitvam  – dhārmikatvayaśa-:prayōjanatayā dharmānuṣṭhānaṃ dambha:, tadrahitatvam; ahiṃsā – vāṅmana:kāyai: parapīḍārahitatvam ; kṣānti: – parai: pīḍyamānasyāpi tān prati avikṛtacittatvam; ārjavam – parān prati vāṅmana:kāyaprabhṛtīnāmēkarūpatā; ācāryōpāsanam – ātmajñānapradāyini ācāryē praṇipātaparipraśnasēvādiniratatvam; śaucam – ātmajñānatatsādhanayōgyatā manōvākkāyagatā śāstrasiddhā; stairyam – adhyātmaśāstrōditēärthē niścalatvam; ātmavinigraha: – ātmasvarūpavyatiriktaviṣayēbhyō manasō nivartanam .7.

indriyārthēṣu vairāgyamanahaṅkāra ēva ca  .

janmamṛtyujarāvyādhidu:khadōṣānudarśanam       . 8 .

indriyārthēṣu vairāgyam – ātmavyatiriktēṣu viṣayēṣu sadōṣatānusaṃdhānēnōdvējanam ; anahaṃkāra: – anātmani dēhē ātmābhimānarahitatvam; pradarśanārthamidam; anātmīyēṣvātmīyābhimānarahitatvaṃ ca vivakṣitam. janmamṛtyujarāvyādhidu:khadōṣānudarśanam – saśarīratvē janmamṛtyujarāvyādhidu:kharūpasya dōṣasyāvarjanīyatvānusaṃdhānam .8.

asaktiranabhiṣvaṅga: putradāragṛhādiṣu  .

nityaṃ ca samacittatvamiṣṭāniṣṭōpapattiṣu     . 9 .

asakti: – ātmavyatiriktaparigrahēṣu saṅgarahitatvam; anabhiṣvaṅga: putradāragṛhādiṣu – tēṣu śāstrīyakarmōpakaraṇatvātirēkēṇa ślēṣarahitatvam; saṃkalpaprabhavēṣviṣṭāniṣṭōpanipātēṣu harṣōdvēgarahitatvam.9.

mayi cānanyayōgēna bhaktiravyabhicāriṇī  .

viviktadēśasēvitvamaratirjanasaṃsadi         . 10 .

mayi sarvēśvarē ca aikāntyayōgēna sthirā bhakti:, janavarjitadēśavāsitvam, janasaṃsadi cāprīti:.10.

adhyātmajñānanityatvaṃ tattvajñānārthacintanam  .

ētajjñānamiti prōktamajñānaṃ yadatōänyathā    . 11 .

ātmani jñānam adhyātmajñānaṃ tanniṣṭhatvam; tattvajñānārthacintanam – tattvajñānaprayōjanaṃ yaccintanaṃ tanniratatva-mityartha: . jñāyatēänēnātmēti jñānam, ātmajñānasādhanamityartha:; kṣētrasaṃbandhina: puruṣasyāmānitvādikamuktaṃ guṇabṛndamēvātmajñānōpayōgi, ētadvyatiriktaṃ sarvaṃ kṣētrakāryamātmajñānavirōdhīti ajñānam . 11 .

atha ētadyō vēttīti vēditṛtvalakṣaṇēnōktasya kṣētrajñasya svarūpaṃ viśōdhyatē –

jñēyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnutē  .

anādi matparaṃ brahma na sattannāsaducyatē     . 12 .

amānitvādibhi: sādhanai: jñēyaṃ prāpyaṃ yatpratyagātmasvarūpaṃ tatpravakṣyāmi, yajjñātvā janmajarāmaraṇādi-prākṛtadharmarahitamamṛtamātmānaṃ prāpnōti, (anādi) ādiryasya na vidyatē, tadanādi; asya hi pratyagātmana utpattirna vidyatē tata ēvāntō na vidyatē . śrutiśca, na jāyatē mriyatē vā vipaścit (ka.2.18) iti, matparam – ahaṃ parō yasya tanmatparam . itastvanyāṃ prakṛtiṃ viddhi mē parām, jīvabhūtām (bha.gī.7.5) iti hyuktam . bhagavaccharīratayā bhagavacchēṣataikarasaṃ hyātmasvarūpam tathā ca śruti:, ya ātmani tiṣṭhanātmanōäntarō yamatmā na vēda yasyātmā śarīraṃ ya ātmānamantarō yamayati (bṛ.ā.7.2.22.mā) iti, tathā, sa kāraṇaṃ karaṇādhipādhipō na cāsya kaściñjanitā na cādhipa: (śvē.6.9), pradhānakṣētrajñapatirguṇēśa: (śvē.6.16) ityādikā . brahma bṛhattvaguṇayōgi, śarīrādērarthāntarabhūtam, svata: śarīrādibhi: paricchēdarahitaṃ kṣētrajñatattvamityartha: sa cānantyāya kalpatē (śvē.5.9) iti hi śrūyatē śarīraparicchinnatvamaṇutvaṃ cāsya karmakṛtam . karmabandhānmuktasyānantyam . ātmanyapi brahmaśabda: prayujyatē, sa guṇān samatītyaitān brahmabhūyāya kalpatē . brahmaṇō hi pratiṣṭhāhamamṛtasyāvyayasya ca (bha.gī.14.26-27), brahmabhūta: prasannātmā na śōcati na kāṅkṣati . sama: sarvēṣu bhūtēṣu madbhaktiṃ labhatē parām . (bha.gī.18.26-54)  iti  . na sattannāsaducyatē – kāryakāraṇarūpāvasthādvaya-rahitatayā sadasacchabdābhyāmātmasavarūpaṃ nōcyatē . kāryāvasthāyāṃ hi dēvādināmarūpabhāktvēna sadityucyatē, tadanarhātā kāraṇāvasthāyāmasadityucyatē . tathā ca śruti:, asadvā idamagra āsīt . tatō vai sadajāyata, taddhēdaṃ tarhyavyākṛtamāsīttannāmarūpābhyāṃ vyākriyata (bṛ.3.4.7.) ityādikā . kāryakāraṇāvasthādvayānvayastvātmana: karmarūpāvidyā-vēṣṭanakṛta:, na svarūpakṛta iti sadasacchabdābhyāmātmasvarūpaṃ nōcyatē . yadyapi asadvā idamagra āsīt iti kāraṇāvasthaṃ paraṃ brahmōcyatē, tathāpi nāmarūpavibhāgānarhāsūkṣmacidacidvastuśarīraṃ paraṃ brahma kāraṇāvasthamiti kāraṇāvasthāyāṃ kṣētrakṣētrajñasvarūpamapi asacchabdavācyam, kṣētrajñasya sāvasthā karmakṛtēti pariśuddhasvarūpaṃ na sadasacchabdanirdēśyam . 12 .

sarvata: pāṇipādaṃ tatsarvatōäkṣiśirōmukham  .

sarvataśśrutimallōkē sarvamāvṛtya tiṣṭhati           . 13 .

sarvata: pāṇipādaṃ tatpariśuddhātmasvarūpaṃ sarvata: pāṇipādakāryaśaktam, tathā sarvatōäkṣiśirōmukhaṃ sarvataśśrutimatsarvataścakṣurādikāryakṛt, apāṇipādō javanō grahītā paśyatyacakṣu: sa śṛṇōtyakarṇa: (śvē.3.19) iti parasya brahmaṇōäpāṇipādasyāpi sarvata: pāṇipādādikāryakṛttvaṃ śrūyatē . pratyagātmanōäpi pariśuddhasya tatsāmyāpattyā sarvata: pāṇipādādikāryakṛttvaṃ śrutisiddhamēva . tadā vidvān puṇyapāpē vidhūya nirañjana: paramaṃ sāmyamupaiti (mu.3.1.3) iti hi śrūyatē . idaṃ jñānamupāśritya mama sādharmyamāgatā: (bha.gī.14.2) iti ca vakṣyatē . lōkē sarvamāvṛtya tiṣṭhati – lōkē yadvastujātaṃ tatsarvaṃ vyāpya tiṣṭhati, pariśuddhasvarūpaṃ dēśādiparicchēdarahitatayā sarvagatamityartha: . 13 .

sarvēndriyaguṇābhāsaṃ sarvēndriyavivarjitam  .

asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhōktṛ ca    . 14 .

sarvēndriyaguṇābhāsaṃ sarvēndriyaguṇairābhāsō yasya tatsarvēndriyābhāsam . indriyaguṇā indriyavṛttaya: . indriyavṛttibhirapi viṣayān jñatuṃ samarthamityartha: . svabhāvatassarvēndriyavivarjitaṃ vinaivēndriyavṛttibhi: svata ēva sarvaṃ jānātītyartha: . asaktaṃ svabhāvatō dēvādidēhasaṅgarahitam, sarvabhṛccaiva dēvādisarvadēhabharaṇasamarthaṃ ca sa ēkadhā bhavati tridhā bhavati (chā.7.26.2) ityādiśrutē: . nirguṇaṃ tathā svabhāvata: sattvādiguṇarahitam . guṇabhōktṛ ca sattvādīnāṃ guṇānāṃ bhōgasamarthaṃ ca . 14 .

bahirantaśca bhūtānāmacaraṃ caramēva ca  .

sūkṣmatvāttadavijñēyaṃ dūrasthaṃ cāntikē ca tat   . 15 .

pṛthivyādīni bhūtāni parityajyāśarīrō bahirvartatē tēṣāmantaśca vartatē, jakṣatkrīḍan ramamāṇa: strībhirvā yānairvā (chā.8.12.3) ityādiśrutisiddhasvacchandavṛttiṣu . acaraṃ caramēva ca  svabhāvatōäcaram caraṃ ca dēhitvē . sūkṣmatvāttadavijñēyamēvaṃ sarvaśaktiyuktaṃ sarvajñāṃ tadatmatattvamasmin kṣētrē vartamānamapyatisūkṣmatvāt dēhātpṛthaktvēna saṃsāribhiravijñēyam, dūrasthaṃ cāntikē ca tadamānitvādyuktaguṇarahitānāṃ viparītaguṇāṇāṃ puṃsāṃ svadēhē vartamānamapyatidūrastham, tathā amānitvādiguṇōpētānāṃ tadēvāntikē vartatē .15.

avibhaktaṃ ca bhūtēṣu vibhaktamiva ca sthitam  .

bhūtabhartṛ ca tajjñēyaṃ grasiṣṇu prabhaviṣṇu ca    . 16 .

dēvamanuṣyādibhūtēṣu sarvatra sthitamātmavastu vēditṛtvaikākāratayā avibhaktam . aviduṣāṃ dēvādyākārēṇa ‘ayaṃ dēvō manuṣya:‘ iti vibhaktamiva ca sthitam . dēvōäham, manuṣyōähamiti dēhasāmānādhikaraṇyēna anusandhīyamānamapi vēditṛtvēna dēhādarthāntarabhūtaṃ jñātuṃ śakyamiti ādāvuktamēva, ētadyō vētti (?) iti, idānīṃ prakārāntaraiśca jñātuṃ śakyamityāja bhūtabhartṛ cēti. bhūtānāṃ pṛthivyādīnāṃ dēharūpēṇa saṃhatānāṃ yadbhartṛ, tadbhartavyēbhyō bhūtēbhyōärthāntaraṃ jñēyam arthāntaramiti jñātuṃ śakyamityartha: . tathā grasiṣṇu annādīnāṃ bhautikānāṃ grasiṣṇu, grasyamānēbhyō bhūtēbhyō grasitṛtvēnārthāntrabhūtamiti jñātuṃ śakyam. prabhaviṣṇu ca prabhavahētuśca, grastānāmannādīnāmākārāntarēṇa pariṇatānāṃ prabhahētu:, tēbhyōärthāntaramiti jñātuṃ śakyamityartha: mṛtaśarīrē grasanaprabhavādīnāmadarśanānna bhūtasaṃghātarūpaṃ kṣētraṃ grasanaprabhavabharaṇahēturiti niścīyatē .16.

jyōtiṣāmapi tajjyōtistamasa: paramucyatē  .

jñānaṃ jñēyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam  . 17 .

jyōtiśāṃ dīpādityamaṇiprabhṛtīnāmapi tadēva jyōti: prakāśakam, dīpādityādīnāmapyātmaprabhārūpam. jñānamēva prakāśakam . dīpādayastu viṣayēndriyasannikarṣa-virōdhisaṃtamasanirasanamātraṃ kurvatē . tāvanmātrēṇa tēṣāṃ prakāśakatvam . tamasa: paramucyatē . tamaśśabda: sūkṣmāvasthaprakṛtivacana: . prakṛtē: paramucyata ityartha: . atō jñānaṃ jñēyaṃ jñānaikākāramiti jñēyam . tacca jñānagamyamamānitvādibhirjñānasādhanairuktai: prāpyamityartha: . hṛdi sarvasya viṣṭhitaṃ sarvasya manuṣyādē: hṛdi viśēṣaṇāvasthitam  sannihitam . 17.

iti kṣētraṃ tathā jñānaṃ jñēyaṃ cōktaṃ samāsata:  .

madbhakta ētadvijñāya madbhāvāyōpapadyatē    . 18 .

ēvaṃ mahābhūtānyahaṅkāra: ityādinā saṃghātaścētanādhṛtir ityantēna kṣētratattvaṃ samāsēnōktam . amānitvam (7) ityādinā tattvajñānārthacintanam  ityantēna jñātavyasyātmatattvasya jñānasādhanamuktam. anādi matparam (12) ityādinā hṛdi sarvasya viṣṭhitam ityantēna jñēyasya kṣētrajñasya yāthātmyaṃ ca saṃkṣēpēṇōktam. madbhakta: ētatkṣētrayāthātmyaṃ, kṣētrādviviktātmasvarūpaprāptyupāyayāthātmyaṃ kṣētrajñayāthātmyaṃ ca vijñāya, madbhāvāya upapadyatē . mama yō bhāva: svabhāva:, asaṃsāritvam  asaṃsāritvaprāptayē upapannō bhavatītyartha:.18.

athātyantaviviktasvabhāvayō: prakṛtyātmanō: saṃsargasyānāditvaṃ saṃsṛṣṭayōrdvayō: kāryabhēda: saṃsargahētuścōcyatē –

prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi  .

vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān  . 19 .

prakṛtipuruṣau ubhau anyōnyasaṃsṛṣṭau anādī iti viddhi bandhahētubhūtān vikārānicchādvēṣādīn, amānitvādikāṃśca guṇāṃ mōkṣahētubhūtān prakṛtisaṃbhavān viddhi . puruṣēṇa saṃsṛṣṭēyamanādikālapravṛttā kṣētrākārapariṇātā prakṛti: svavikārairicchādvēṣādibhi: puruṣasya bandhuhēturbhavati saivāmānitvādibhi: svavikārai: puruṣasyāpavargahēturbhavatītyartha: . 19 .

kāryakāraṇakartṛtvē hētu: prakṛtirucyatē  .

puruṣa: sukhadu:khānāṃ bhōktṛtvē hēturucyatē      . 20 .

kāryaṃ śarīram kāraṇāni jñānakarmātmakāni samanaskānīndriyāṇi . tēṣāṃ kriyākāritvē puruṣādhiṣṭhitā prakṛtirēva hētu: puruṣādhiṣṭhitakṣētrākārapariṇataprakṛtyāśrayā: bhōgasādhanabhūtā: kriyā ityartha: . puruṣasyādhiṣṭhātṛtvamēva tadapēkṣayā, kartā śāstrārthavattvāt (bra.sū.2.3.33) ityādikamuktam śarīrādhiṣṭhānaprayatnahētutvamēva hi puruṣasya kartṛtvam . prakṛtisaṃsṛṣṭa: puruṣa: sukhadu:khānāṃ bhōktṛtvē hētu:, sukhadu:khānubhavāśraya ityartha:.20. ēvamanyōnyasaṃsṛṣṭayō: prakṛtipuruṣayō: kāryabhēda ukta: puruṣasya svatassvānubhavaikasukhasyāpi vaiṣayika-sukhadu:khōpabhōgahētumāha –

puruṣa: prakṛtisthō hi bhuṅktē prakṛtijān guṇān  .

guṇaśabda: svakāryēṣvaupacārika: . svatassvānubhavaikasukha: puruṣa: prakṛtistha: prakṛtisaṃsṛṣṭa:, prakṛtijān guṇān prakṛtisaṃsargōpādhikān sattvādiguṇakāryabhūtān sukhadu:khādīn, bhuṅktē anubhavati. prakṛtisaṃsargahētumāha –

kāraṇaṃ guṇasaṅgōäsya sadasadyōnijanmasu    . 21 .

pūrvapūrvaprakṛtipariṇāmarūpadēvamanuṣyādiyōniviśēṣēṣu sthitōäyaṃ puruṣastattadyōniprayukta-sattvādiguṇamayēṣu sukhadu:khādiṣu sakta: tatsādhanabhūtēṣu puṇyapāpakarmasu pravartatē tatastatpuṇyapāpaphalānubhavāya sadasadyōniṣu sādhvasādhuṣu yōniṣu jāyatē tataśca karmārabhatē tatō jāyatē yāvadamānitvādikānātmaprāptisādhanabhūtān guṇān sēvatē, tāvadēva saṃsarati . tadidamuktaṃ kāraṇaṃ guṇasaṅgōäsya sadasadyōnijanmasu iti .21 .

upadraṣṭānumantā ca bhartā bhōktā mahēśvara:  .

paramātmēti cāpyuktō dēhēäsmin puruṣa: para:  . 22 .

asmin dēhēävasthitōäyaṃ puruṣō dēhapravṛttyanuguṇasaṅkalpādirūpēṇa dēhasyōpadraṣṭā anumantā ca bhavati . tathā dēhasya bhartā ca bhavati tathā dēhapravṛttijanitasukhadu:khayōrbhōktā ca bhavati . ēvaṃ dēhaniyamanēna, dēhabharaṇēna, dēhaśēṣitvēna ca dēhēndriyamanāṃsi prati mahēśvarō bhavati . tathā ca vakṣyatē, śarīraṃ yadavāpnōti yaccāpyutkrāmatīśvara: . gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt. (15.8) iti. asmin dēhē dēhēndriyamanāṃsi prati paramātmēti cāpyukta: . dēhē manasi ca ātmaśabdōänantaramēva prayujyatē, dhyānēnātmani paśyanti kēcidātmānamātmanā iti apiśabdānmahēśvara ityapyukta iti gamyatē puruṣa: para: anādi matparam ityādinōktōäparicchinnajñānaśaktirayaṃ puruṣōänādiprakṛtisaṃbandhakṛtaguṇasaṅgādētaddēhamātra-mahēśvarō dēhamātraparamātmā ca bhavati . 22 .

ya ēnaṃ vētti puruṣaṃ prakṛtiṃ ca guṇaissaha  .

sarvathā vartamānōäpi na sa bhūyōäbhijāyatē    . 23 .

ēnamuktasvabhāvaṃ puruṣam, uktasvabhāvāṃ ca prakṛtiṃ vakṣyamāṇasvabhāvayuktai: sattvādibhirguṇai: saha, yō vētti yathāvadvivēkēna jānāti, sa sarvathā dēvamanuṣyādidēhēṣvatimātrakliṣṭaprakārēṇa vartamānōäpi, na bhūyōäbhijāyatē na bhūya: prakṛtyā saṃsargamarhāti, aparicchinnajñānalakṣaṇamapahatapāpmānamātmānaṃ taddēhāvasānasamayē prāpnōtītyartha: .23.

dhyānēnātmani paśyanti kēcidātmānamātmanā  .

anyē sāṅkhyēna yōgēna karmayōgēna cāparē    . 24 .

kēcinniṣpannayōgā: ātmani śarīrēävasthitamātmānamātmanā manasā dhyānēna yōgēna paśyanti . anyē ca aniṣpannayōgā:, sāṃkhyēna yōgēna jñānayōgēna yōgayōgyaṃ mana: kṛtvā ātmānaṃ paśyanti . aparē jñānayōgānadhikāriṇa:, tadadhikāriṇaśca sukarōpāyasaktā:, vyapadēśyāśca karmayōgēnāntargatajñānēna manasō yōgayōgyatāmāpādya ātmānaṃ paśyanti . 24 .

anyē tvēvamajānanta: śrutvānyēbhyaśca upāsatē  .

tēäpi cātitarantyēva mṛtyuṃ śrutiparāyaṇā:    . 25 .

anyē tu karmayōgādiṣu ātmāvalōkanasādhanēṣvanadhikṛtā: anyēbhya: tattvadarśibhyō jñānibhya: śrutvā karmayōgādibhirātmānamupāsatē tēäpyātmadarśanēna mṛtyumatitaranti . yē śrutiparāyaṇā: śravaṇamātraniṣṭhā:, ētē ca śravaṇaniṣṭhā: pūtapāpā: kramēṇa karmayōgādikamārabhyātitarantyēva mṛtyum . apiśabdācca pūrvabhēdōävagamyatē . 25 . atha prakṛtisaṃsṛṣṭasyātmanō vivēkānusandhānaprakāraṃ vaktuṃ sarvaṃ sthāvaraṃ jaṅgamaṃ ca sattvaṃ cidacitsaṃsargajamityāha –

yāvatsaṃjāyatē kiñcitsattvaṃ sthāvarajaṅgamam  .

kṣētrakṣētrajñasaṃyōgāttadviddhi bharatarṣabha         . 26 .

yāvatsthāvarajaṅgamātmanā sattvaṃ jāyatē, tāvatkṣētrakṣētrajñayōritarētarasaṃyōgādēva jāyatē saṃyuktamēva jāyatē, na tvitarētaraviyuktamityartha: . 26 .

samaṃ sarvēṣu bhūtēṣu tiṣṭhantaṃ paramēśvaram  .

vinaśyatsvavinaśyantaṃ ya: paśyati sa paśyati  . 27 .

ēvamitarētarayuktēṣu sarvēṣu bhūtēṣu dēvādiviṣamākārādviyuktaṃ tatra tatra tattaddēhēndriyamanāṃsi prati paramēśvaratvēna sthitamātmānaṃ jñātṛtvēna samānākāraṃ tēṣu dēhādiṣu vinaśyatsu vināśānarhāsvabhāvēnāvinaśyantaṃ ya: paśyati, sa  paśyati sa ātmānaṃ yathāvadavasthitaṃ paśyati . yastu dēvādiviṣamākārēṇātmānamapi viṣamākāraṃ janmavināśādiyuktaṃ ca paśyati, sa nityamēva saṃsaratītyabhiprāya: . 27 .

samaṃ paśyan hi sarvatra samavasthitamīśvaram  .

na hinastyātmanātmānaṃ tatō yāti parāṃ gatim  . 28 .

sarvatra dēvādiśarīrēṣu tattacchēṣitvēnādhāratayā viyantṛtayā ca sthitamīśvaramātmānaṃ dēvādiviṣamākāraviyuktaṃ jñānaikākāratayā samaṃ paśyanātmanā manasā, svamātmānaṃ na hinasti rakṣati, saṃsārānmōcayati . tata: tasmājjñātṛtayā sarvatra samānākāradarśanātparāṃ gatiṃ yāti; gamyata iti gati:; paraṃ gantavyaṃ yathāvadavasthitamātmānaṃ prāpnōti dēvādyākārayuktatayā sarvatra viṣamamātmānaṃ paśyannātmānaṃ hinasti  bhavajaladhimadhyē prakṣipati . 28 .

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśa:  .

ya: paśyati tathātmānamakartāraṃ sa paśyati    . 29 .

sarvāṇi karmāṇi, kāryakāraṇakartṛtvē hētu: prakṛtirucyatē (20) iti pūrvōktarītyā prakṛtyā kriyamāṇānīti ya: paśyati, tathā ātmānaṃ jñānākāramakartāraṃ ca ya: paśyati, tasya prakṛtisaṃyōgastadadhiṣṭhānaṃ tajjanyasukhadu:khānubhavaśca karmarūpājñānakṛtānīti ca ya: paśyati, sa ātmānaṃ yathāvadavasthitaṃ paśyati .29.

yadā bhūtapṛthagbhāvamēkasthamanupaśyati  .

tata ēva ca vistāraṃ brahma saṃpadyatē tadā    . 30 .

prakṛtipuruṣatattvadvayātmakēṣu dēvādiṣu sarvēṣu bhūtēṣu satsu tēṣāṃ dēvatvamanuṣyatvahrasvatvadīrghatvādi-pṛthagbhāvamēkasthaṃ ēkatattvastham  prakṛtisthaṃ yadā paśyati, nātmastham, tata ēva prakṛtita ēvōttarōttaraputrapautrādi-bhēdavistāraṃ ca yadā paśyati, tadaiva brahmasaṃpadyatē anavacchinnaṃ jñānaikākāramātmānaṃ prāpnōtītyartha:.30.

anāditvānnirguṇatvātparamātmāyamavyaya:  .

śarīrasthōäpi kauntēya na karōti na lipyatē . 31 .

ayaṃ paramātmā dēhānniṣkṛṣya  svasvabhāvēna nirūpita:, śarīrasthōäpi anāditvādanārabhyatvādavyaya: vyayarahita:, nirguṇatvātsattvādiguṇarahitatvānna karōti, na lipyatē dēhasvabhāvairna lipyatē . 31 .

yadyapi nirguṇatvānna karōti, nityasaṃyuktō dēhasvabhāvai: kathaṃ na lipyata ityatrāha

yathā sarvagataṃ saukṣmyādākāśaṃ nōpalipyatē  .

sarvatrāvasthitō dēhē tathātmā nōpalipyatē     . 32 .

yathā ākāśaṃ sarvagatamapi sarvairvastubhissaṃyuktamapi saukṣmyātsarvavastusvabhāvairna lipyatē, tathā ātmā atisaukṣmyātsarvatra dēvamanuṣyādau dēhēävasthitōäpi tattaddēhasvabhāvairna lipyatē .32.

yathā prakāśayatyēka: kṛtsnaṃ lōkamimaṃ ravi:  .

kṣētraṃ kṣētrī tathā kṛtsnaṃ prakāśayati bhārata    . 33 .

yathaika āditya: svayā prabhayā kṛtsnamimaṃ lōkaṃ prakāśayati, tathā kṣētramapi kṣētrī, mamēdaṃ kṣētramīdṛśam iti kṛtsnaṃ bahirantaścāpādatalamastakaṃ svakīyēna jñānēna prakāśayati . ata: prakāśyāllōkāt prakāśakādityavadvēditṛtvēna vēdyabhūtādasmātkṣētrādatyantavilakṣaṇōäyamuktalakṣaṇa ātmētyartha: . 33 .

kṣētrakṣētrajñayōrēvamantaraṃ jñānacakṣuṣā  .

bhūtaprakṛtimōkṣaṃ ca yē viduryānti tē param    . 34 .

iti śrīmadbhagavadgītāsūpaniṣatsu kṣētrakṣētrajñavibhāgayōgō nāma trayōdaśōädhyāya: . 13.

ēvamuktēna prakārēṇa kṣētrakṣētrajñayōrantaraṃ viśēṣaṃ vivēkaviṣayajñānākhyēna cakṣuṣā yē vidu:, bhūtaprakṛtimōkṣaṃ ca, tē paraṃ yānti nirmuktabandhamātmānaṃ prāpnuvanti . mōkṣyatēänēnēti mōkṣa:, amānitvādikaṃ mōkṣasādhanamityartha:. kṣētrakṣētrajñayōrvivēkaviṣayēṇōktēna jñānēna tayōrvivēkaṃ viditvā bhūtākārapariṇataprakṛtimōkṣōpāyamamānitvādikaṃ cāgamya ya ācaranti, tē nirmuktabandhā: svēna rūpēṇāvasthitamanavacchinnajñānalakṣaṇamātmānaṃ prāpnuvantītyartha: .34.

. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē trayōdaśōädhyāya: . 13.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.