śrīmadgītābhāṣyam Ady 14

bhagavadrāmānujaviracitaṃ

 

śrīmadgītābhāṣyam

 

caturdaśōädhyāyaḥ

trayōdaśē prakṛtipuruṣayāōranyōnyasaṃsṛṣṭayō: svarūpayāthātmyaṃ vijñāya amānitvādibhi: bhagavadbhaktyanu-gṛhītai: bandhānmucyata ityuktam . tatra bandhahētu: pūrvapūrvasattvādiguṇamayasukhādisaṅga iti cābhihitam, kāraṇaṃ guṇasaṅgōäsya sadasadyōnijanmasu (21) iti . athēdānīṃ guṇānāṃ bandhahētutāprakāra:, guṇanivartanaprakāraścōcyatē .

śrībhagavānuvāca

paraṃ bhūya: pravakṣyāmi jñānānāṃ jñānamuttamam  .

yajjñātvā munaya: sarvē parāṃ siddhimitō gatā: . 1 .

paraṃ pūrvōktādanyatprakṛtipuruṣāntargatamēva sattvādiguṇaviṣayaṃ jñānaṃ bhūya: pravakṣyāmi . tacca jñānaṃ sarvēṣāṃ prakṛtipuruṣaviṣayajñānānāmuttamam . yajjñānaṃ jñātvā sarvē munayastanmananaśīlā: ita: saṃsārabandhātparāṃ siddhiṃ gatā: parāṃ pariśuddhātmasvarūpaprāptirūpāṃ siddhimavāptā: . 1. punarapi tajjñānaṃ phalēna viśinaṣṭi-

idaṃ jñānamupāśritya mama sādharmyamāgatā:  .

sargēäpi nōpajāyantē pralayē na vyathanti ca  . 2 .

idaṃ vakṣyamāṇaṃ jñānamupaśritya mama sādharmyamāgatā: matsāmyaṃ prāptā:, sargēäpi nōpajāyantē  na sṛjikarmatāṃ bhajantē pralayē na vyathanti ca  na ca saṃhṛtikarmatām (bhajantē).2.

atha prākṛtānāṃ guṇānāṃ bandhahētutāprakāraṃ vaktuṃ sarvasya bhūtajātasya prakṛtipuruṣasaṃsargajatvaṃ yāvatsaṃjāyatē kiñcit (13.26) ityanēnōktaṃ bhagavatā svēnaiva kṛtamityāha –

mama yōnirmahadbrahma tasmin garbhaṃ dadhāmyaham  .

saṃbhavassarvabhūtānāṃ tatō bhavati bhārata       . 3 .

kṛtsnasya jagatō yōnibhūtaṃ mama mahadbrahma yat, tasmin garbhaṃ dadhāmyaham, bhūmirāpōänalō vāyu: khaṃ manō buddhirēva ca . ahaṅkāra itīyaṃ mē bhinnā prakṛtiraṣṭadhā . aparēyam (7.4) iti nirdiṣṭā acētanaprakṛti: mahadahaṅkārādi-vikārāṇāṃ kāraṇatayā mahadbrahmētyucyatē . śrutāvapi kvacitprakṛtirapi brahmēti nirdiśyatē, yassarvajñassarvavidyasya jñānamayaṃ tapa: . tasmādētadbrahma nāma rūpamannaṃ ca jāyatē (mu.1.1.10) iti itastvanyāṃ prakṛtiṃ viddhi mē parām . jīvabhūtām (7.5) iti cētanapuñjarūpā yā parā prakṛtirnirdiṣṭā, sēha sakalaprāṇibījatayā garbha-śabdēnōcyatē . tasminacētanē yōnibhūtē mahati brahmaṇi cētanapuñjarūpaṃ garbhaṃ dadhāmi acētanaprakṛtyā bhōgakṣētrabhūtayā bhōktṛvargapuñjabhūtāṃ cētanaprakṛtiṃ saṃyōjayāmītyartha: . tata: tasmātprakṛtidvayasaṃyōgānmatsaṃkalpakṛtātsarvabhūtānāṃ brahmādistambaparyantānāṃ saṃbhavō bhavati .3.

kāryāvasthōäpi cidacitprakṛtisaṃsargō mayaiva kṛta ityāha –

sarvayōniṣu kauntēya mūrtaya: saṃbhavanti yā:  .

tāsāṃ brahma mahadyōnirahaṃ bījaprada: pitā    . 4 .

sarvāsu dēvagandharvayakṣarākṣasamanuṣyapaśumṛgapakṣisarīsṛpādiṣu yōniṣu tattanmūrtayō yā: saṃbhavanti jāyantē, tāsāṃ brahma mahadyōni: kāraṇam mayā saṃyōjitacētanavargā mahadādiviśēṣāntāvasthā prakṛti: kāraṇamityartha:. ahaṃ bījaprada: pitā  tatra tatra ca tattatkarmānuguṇyēna cētanavargasya saṃyōjakaścāhamityartha: .4.

ēvaṃ sargādau prācīnakarmavaśādacitsaṃsargēṇa dēvādiyōniṣu jātānāṃ puna: punardēvādibhāvēna janmahētumāha-

sattvaṃ rajastama iti guṇā: prakṛtisaṃbhavā:  .

nibadhnanti mahābāhō dēhē dēhinamavyayam     . 5 .

sattvarajastamāṃsi trayō guṇā: prakṛtē: svarūpānubandhina: svabhāvaviśēṣā: prakāśādikāryaikanirūpaṇīyā: prakṛtyavasthāyāmanudbhūtā: tadvikārēṣu mahadādiṣu udbhūtā: mahadādiviśēṣāntairārabdhadēvamanuṣyādidēhasaṃbandhinamēnaṃ dēhinam, avyayaṃ – svatō guṇasaṃbandhānarhaṃ dēhē vartamānaṃ nibadhnanti, dēhē vartamānatvōpādhinā nibadhnantītyartha:.5.

sattvarajastamasāmākāraṃ bandhanaprakāraṃ cāha –

tatra sattvaṃ nirmalatvātprakāśakamanāmayam  .

sukhasaṅgēna badhnāti jñānasaṅgēna cānagha     . 6 .

tatra sattvarajastamastu sattvasya svarūpamīdṛśaṃ nirmalatvātprakāśakam prakāśasukhāvaraṇasvabhāvarahitatā nirmalatvam prakāśasukhajananaikāntasvabhāvatayā prakāśasukhahētubhūtamityartha: . prakāśa: vastuyāthātmyāvabōdha:. anāmayamāmayākhyaṃ kāryaṃ na vidyata ityanāmayam arōgatāhēturityartha: . ēṣa sattvākhyō guṇō dēhinamēnaṃ sukhasaṅgēna jñānasaṅgēna ca badhnāti puruṣasya sukhasaṅgaṃ jñānasaṅgaṃ ca janayatītyartha:. jñānasukhayōssaṅgē hi jātē tatsādhanēṣu laukikavaidikēṣu pravartatē tataśca tatphalānubhavasādhanabhūtāsu yōniṣu jāyata iti sattvaṃ sukhajñānasaṅgadvārēṇa puruṣaṃ badhnāti . jñānasukhajananaṃ punarapi tayōssaṅgajananaṃ ca sattvamityuktaṃ bhavati . 6 .

rajō rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam  .

tannibadhnāti kauntēya karmasaṅgēna dēhinam  . 7 .

rajō rāgātmakaṃ rāgahētubhūtam . rāga: yōṣitpuruṣayōranyānyaspṛhā . tṛṇāsaṅgasamudbhavaṃ tṛṣṇāsaṅgayōrudbhavasthānam  tṛṣṇāsaṅgahētubhūtamityartha: . tṛṣṇā śabdādisarvaviṣayaspṛhā saṅga: putramitrādiṣu saṃbandhiṣu saṃślēṣaspṛhā . tadraja: dēhinaṃ karmasu kriyāsu spṛhājananadvārēṇa nibadhnāti kriyāsu hi spṛhayā yā: kriyā ārabhatē dēhī, tāśca puṇyapāparūpā iti tatphalānubhavasādhanabhūtāsu yōniṣu janmahētavō bhavanti . ata: karmasaṅgadvārēṇa rajō dēhinaṃ nibadhnāti . tadēvaṃ rajō rāgatṛṣṇāsaṅgahētu: karmasaṅgahētuścētyuktaṃ bhavati . 7 .

tamastvajñānajaṃ viddhi mōhanaṃ sarvadēhinām  .

pramādālasyanidrābhistannibadhnāti bhārata    . 8 .

jñānādanyadiha ajñānamabhiprētam . jñānaṃ vastuyathātmyāvabōdha: tasmādanyattadviparyayajñānam . tamastu vastuyāthātmyaviaparītaviṣayajñānajam . mōhanaṃ sarvadēhinām . mōhō viparyayajñānam viparyayajñānahēturityartha:. tattama: pramādālasyanidrāhētutayā taddvārēṇa dēhinaṃ nibadhnāti . pramāda: kartavyātkarmaṇōänyatra pravṛttihētubhūtamanavadhānam . ālasyaṃ karmasvanārambhasvabhāva: stabdhatēti yāvat . puruṣasyēndriyapravartanaśrāntyā sarvēndriyapravartanōparatirnidrā tatra bāhyēndriyapravartanōparama: svapna: manasōäpyuparati: suṣupti: . 8 .

sattvādīnāṃ bandhadvārabhūtēṣu pradhānānyāha –

sattvaṃ sukhē sañjayati raja: karmaṇi bhārata  .

jñānamāvṛtya tu tama: pramādē sañjayatyuta     . 9 .

sattvaṃ sukhasaṅgapradhānam raja: karmasaṅgapradhānam tamastu vastuyāthātmyajñānamāvṛtya viparītajñānahētutayā kartavyaviparītapravṛttisaṅgapradhānam . 9 . dēhākārapariṇatāyā: prakṛtē: svarūpānubandhina: sattvādayō guṇā: tē ca svarūpānubandhitvēna sarvadā sarvē vartantē iti parasparaviruddhaṃ kāryaṃ kathaṃ janayantītyatrāha –

rajastamaścābhibhūya sattvaṃ bhavati bhārata  .

raja: sattvaṃ tamaścaiva tama: sattvaṃ rajastathā  . 10 .

yadyapi sattvādyastraya: prakṛtisaṃsṛṣṭātmasvarūpānubandhina:, tathāpi prācīnakarmavaśāt dēhāpyāyanabhūtāhāravaiṣamyācca sattvādaya: parasparasamudbhavābhibhavarūpēṇa vartantē . rajastamasī kadācidabhibhūya sattvamudriktaṃ vartatē tathā tamassattvē abhibhūya raja: kadācit kadācicca rajassattvē abhibhūya tama:.10.

tacca kāryōpalabhyaivāvagacchēdityāha

sarvadvārēṣu dēhēäsmin prakāśa upajāyatē .

jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta  . 11 .

sarvēṣu cakṣurādiṣu jñānadvārēṣu yadā vastuyāthātmyaprakāśē jñānamupajāyatē, tadā tasmin dēhē sattvaṃ pravṛddhamiti vidyāt . 11 .

lōbha: pravṛttirārambha: karmaṇāmaśama: spṛhā .

rajasyētāni jāyantē vivṛddhē bharatarṣabha      . 12 .

lōbha: svakīyadravyasyātyāgaśīlatā pravṛtti: prayōjanamanuddiśyāpi calanasvabhāvatā ārambha: karmaṇām  – phalasādhanabhūtānāṃ karmaṇāmārambha:, aśama: indriyānurati: spṛhā  viṣayēcchā . ētāni rajasi pravṛddhē jāyantē . yadā lōbhādayō vartantē, tadā raja: pravṛddhamiti vidyādityartha: .12.

aprakāśōäpravṛttiśca pramādō mōha ēva ca .

tamasyētāni jāyantē vivṛddhē kurunandana     . 13 .

aprakāśa: jñānānudaya: apravṛttiśca stabdhatā pramāda: akāryapravṛttiphalamanavadhānam mōha: viparītajñānam . ētāni tamasi pravṛddhē jāyantē . ētaistama: pravṛddhamiti vidyāt . 13 .

yadā sattvē pravṛddhē tu pralayaṃ yāti dēhabhṛt .

tadōttamavidāṃ lōkānamalān pratipadyatē      . 14 .

yadā sattvaṃ pravṛddhaṃ tadā, sattvē pravṛddhē dēhabhṛtpralayaṃ maraṇaṃ yāti cēt, uttamavidāmuttamatattvavidāṃ ātmayāthātmyavidāṃ lōkān samūhānamalānmalarahitān  ajñānarahitān, pratipadyatē prāpnōti . sattvē pravṛddhē tu mṛta: ātmavidāṃ kulēṣu janitvā ātmayāthātmyajñānasādhanēṣu puṇyakarmasvadhikarōtītyuktaṃ bhavati . 14 .

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyatē .

rajasi pravṛddhē maraṇaṃ prāpya phalārthaṃ karma kurvatāṃ kulēṣu jāyatē tatra janitvā svargādiphalasādhana-karmasvadhikarōtītyartha:.

tathā pralīnastamasi mūḍhayōniṣu jāyatē      . 15 .

tathā tamasi pravṛddhē mṛtā mūḍhayōniṣu śvasūkarādiyōniṣu jāyatē . sakalapuruṣārthārambhānarhō jāyata ityartha: .15.

karmaṇa: sukṛtasyāhu: sāttvikaṃ nirmalaṃ phalam .

rajasastu phalaṃ du:khamajñānaṃ tamasa: phalam    . 16 .

ēvaṃ sattvapravṛddhau maraṇamupagamyātmavidāṃ kulē jātēnānuṣṭhitasya sukṛtasya phalābhisandhirahitasya madārādhanarūpasya karmaṇa: phalaṃ punarapi tatōädhikasattvajanitaṃ nirmalaṃ du:khagandharahitaṃ bhavatītyāhu: sattvaguṇapariṇāmavida: . antyakālapravṛddhasya rajasastu phalaṃ phalasādhanakarmasaṅgikulajanmaphalābhisandhipūrvakakarmārambhatatphalānubhavapunarjanmarajōvṛddhiphalābhi-sandhipūrvaka karmārambhaparamparārūpaṃ sāṃsārikadu:kha-prāyamēvētyāhu: tadguṇayāthātmyavida: . ajñānaṃ tamasa: phalam  ēvamantyakālapravṛddhasya tamasa: phalamajñānaparamparārūpam . 16 .

tadadhikasattvādijanitaṃ nirmalādiphalaṃ kimityatrāha-

sattvātsaṃjāyatē jñānaṃ rajasō lōbha ēva ca .

pramādamōhau tamasō bhavatōäjñānamēva ca             . 17 .

ēvaṃ paramparayā jātādadhikasattvādātmayāthātmyāparōkṣyarūpaṃ jñānaṃ jāyatē . tathā pravṛddhādrajasa: svargādiphalalōbhō jāyatē . tathā pravṛddhācca tamasa: pramāda: anavadhānanimittā asatkarmaṇi pravṛtti: tataśca mōha: viparītajñānam tataścādhikataraṃ tama: tataścājñānam  jñānābhāva: . 17 .

ūrdhvaṃ gacchanti sattvasthā madhyē tiṣṭhanti rājasā: .

jaghanyaguṇavṛttisthā adhō gacchanti tāmasā: . 18 .

ēvamuktēna prakārēṇa sattvasthā ūrdhvaṃ gacchanti  kramēṇa saṃsārabandhānmōkṣaṃ gacchanti . rajasa: svargādiphalalōbhakaratvādrājasā: phalasādhanabhutaṃ karmānuṣṭhāya tatphalamanubhūya punarapi janitvā tadēva karmānutiṣṭhantīti madhyē tiṣṭhanti . punarāvṛttirūpatayā du:khaprāyamēva tat . tāmasāstu jaghanyaguṇavṛttisthā uttarōttaranikṛṣṭatamōguṇavṛttiṣu sthitā adhō gacchanti  antyatvam, tatastiryaktvam, tata: krimikīṭādijanma, sthāvaratvam, tatōäpi gulmalatātvam, tataśca śilākāṣṭhalōṣṭatṛṇāditvaṃ gacchantītyartha: . 18 .

āhāraviśēṣai: phalābhisandhirahitasukṛtaviśēṣaiśca paramparayā pravardhitasattvānāṃ guṇātyayadvārēṇa ūrdhvagamanaprakāramāha –

nānyaṃ guṇēbhya: kartāraṃ yadā draṣṭānupaśyati .

guṇēbhyaśca paraṃ vētti madbhāvaṃ sōädhigacchati . 19 .

ēvaṃ sāttvikāhārasēvayā phalābhisandhirahitabhagavadārādhanarūpakarmānuṣṭhānaiśca rajastamasī sarvātmanābhibhūya utkṛṣṭasattvaniṣṭhō yadāyaṃ guṇēbhyōänyaṃ kartāraṃ nānupaśyati  guṇā ēva svānuguṇapravṛttiṣu kartāra iti paśyati guṇēbhyaśca paraṃ vētti kartṛbhyō guṇēbhyaśca paramanyamātmānamakartāraṃ vētti  sa madbhāvamadhigacchati mama yō bhāvastamadhigacchati . ētaduktaṃ bhavati  – ātmana: svata: pariśuddhasvabhāvasya pūrvapūrvakarmamūlaguṇasaṅganimittaṃ vividhakarmasu kartṛtvam ātmā svatastvakartā aparicchinnajñānaikākāra: ityēvamātmānaṃ yadā paśyati, tadā madbhāvamadhigacchatīti . 19 . kartṛbhyō guṇēbhyōänyamakartāramātmānaṃ paśyan bhagavadbhāvamadhigacchatītyuktam sa bhagavadbhāva: kīdṛśa ityata āha –

guṇānētānatītya trīn dēhī dēhasamudbhavān .

janmamṛtyujarādu:khairvimuktōämṛtamaśnutē      . 20 .

ayaṃ dēhī dēhasamudbhavān dēhākārapariṇataprakṛtisamudbhavānētān sattvādīn trīn guṇānatītya tēbhyōänyaṃ jñānaikākāramātmānaṃ paśyan janmamṛtyujarāduhkhairvimukta: amṛtamātmānamanubhavati . ēṣa madbhāva ityartha: . 20 .

atha guṇātītasya svarūpasūcanācāraprakāraṃ guṇātyayahētuṃ ca pṛcchanarjuna uvāca –

arjuna uvāca

kairliṅgaistriguṇānētānatītō bhavati prabhō .

kimācāra: kathaṃ caitāṃstrīn guṇānativartatē    . 21 .

sattvādīn trīn guṇānētānatīta: kairliṅgai: kairlakṣaṇai: upalakṣitō bhavati? kimācāra: kēnācārēṇa yuktōäsau? asya svarūpāvagatiliṅgabhūtācāra: kīdṛśa ityartha: . kathaṃ caitān kēnōpāyēna sattvādīṃstrīn guṇānativartatē? . 21 .

śrībhagavānuvāca

prakāśaṃ ca pravṛttiṃ ca mōhamēva ca pāṇḍava .

na dvēṣṭi saṃpravṛttāni na nivṛttāni kāṃkṣati   . 22 .

ātmavyatiriktēṣu vastvaniṣṭēṣu saṃpravṛttāni sattvarajastamasāṃ kāryāṇi prakāśapravṛttimōhākhyāni yō na dvēṣṭi, tathā ātmavyatiriktēṣviṣṭēṣu vastuṣu tānyēva nivṛttāni na kāṅkṣati . 22 .

udāsīnavadāsīnō guṇairyō na vicālyatē .

guṇā vartanta ityēva yōävatiṣṭhati nēṅgatē   . 23 .

udāsīnavadāsīna: guṇavyatiriktātmāvalōkanatṛptyā anyatrōdāsīnavadāsīna:, guṇairdvēṣākāṅkṣādvārēṇē yō na vicālyatē  guṇā: svēṣu kāryēṣu prakāśādiṣu vartanta ityanusandhāya yastūṣṇīmavatiṣṭhatē . nēṅgatē na guṇakāryānuguṇaṃ cēṣṭatē . 23 .

samadu:khasukha: svastha: samalōṣṭāśmakāñcana: .

tulyapriyāpriyō dhīrastulyanindātmasaṃstuti: . 24 .

mānāvamānayōstulyastulyō mitrāripakṣayō: .

sarvārambhaparityāgī guṇātīta: sa ucyatē     . 25 .

samadu:khasukha: sukhadu:khayōssamacitta:, svastha: svasmin sthita: . svātmaikapriyatvēna tadvyatiriktaputrādijanmamaraṇādisukhadu:khayōssamacitta ityartha: . tata ēva samalōṣṭāśmakāñcana:. tata ēva tulyapriyāpriya: tulyapriyāpriyaviṣaya: . dhīra: prakṛtyātmavivēkakuśala: . tata ēva tulyanindātmasaṃstuti: ātmani manuṣyādyabhimānakṛtaguṇāguṇanimittastutinindayō: svāsaṃbandhānusandhānēna tulyacitta: . tatprayuktamānāvamānayō: tatprayuktamitrāripakṣayōrapi svasaṃbandhābhāvādēva tulyacitta: . tathā dēhitvaprayuktasarvārambhaparityāgī . ya ēvaṃbhūta:, sa guṇātīta ucyatē . 24,25 .

athaivaṃrūpaguṇātyayē pradhānahētumāha –

māṃ ca yōävyabhicārēṇa bhaktiyōgēna sēvatē .

sa guṇān samatītyaitān brahmabhūyāya kalpatē . 26 .

nānyaṃ guṇēbhya: kartāram ityādinōktēna prakṛtyātmavivēkānusandhānamātrēṇa na guṇātyaya: saṃpatsyatē tasyānādikālapravṛttiviparītavāsanābādhyatvasaṃbhavāt . māṃ satyasaṅkalpaṃ paramakāruṇikamāśrita-vātsalyajaladhim, avyabhicārēna aikāntyaviśiṣṭēna bhaktiyōgēna ca ya: sēvatē, sa ētān sattvādīn guṇān duratyayānatītya brahmabhūyāya brahmatvāya kalpatē brahmabhāvayōgyō bhavati . yathāvasthitamātmānamamṛtamavyayaṃ prāpnōtītyartha: . 26 .

brahmaṇō hi pratiṣṭhāhamamṛtasyāvyayasya ca .

śāśvatasya ca dharmasya sukhasyaikāntikasya ca       . 27 .

iti śrīmadbhagavadgītāsūpaniṣatsu guṇatrayōvibhāgayōgō nāma ēkādaśōädhyāya: . 11.

hiśabdō hētau yasmādahamavyabhicāribhaktiyōgēna sēvitōämṛtasyāvyayasya ca brahmaṇa: pratiṣṭhā, tathā śāśvatasya ca dharmasya atiśayitanityaithrśvaryasya ēikāntikasya ca sukhasya ‘vāsudēva: sarvam‘ ityādinā nirdiṣṭasya jñānina: prāpyasya sukhasyētyartha: . yadyapi śāśvatadharmaśabda: prāpakavacana:, tathāpi pūrvōttarayō: prāpyarūpatvēna tatsāhacaryādayamapi prāpyalakṣaka:. ētaduktaṃ bhavati-pūrvatra daivī hyēṣā guṇamayī mama māyā duratyayā.māmēva yē prapadyantē ityārabhya guṇātyayasya tatpūrvakākṣarairbhagavatprāptīnāñca bhagavatprapattyēkōpāyatāyā: pratipāditatvāt ēkāntabhagavatprapattyēkōpāyō guṇātyaya: tatpūrvakabrahmabhāvaścēti .27.

. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē caturdaśōädhyāyaḥ . 14.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.