bhagavadrāmānujaviracitaṃ
śrīmadgītābhāṣyam
ṣōḍaśōädhyāyaḥ
atītēnādhyāyatrayēṇa prakṛtipuruṣayōrviviktayō: saṃsṛṣṭayōśca yāthātmyaṃ tatsaṃsargaviyōgayōśca guṇasaṅgatadviparyayahētutvam, sarvaprakārēṇāvasthitayō: prakṛtipuruṣayōrbhagavad vibhūtitvam, vibhūtimatō bhagavatō vibhūtibhūtādacidvastunaścidvastunaśca baddhamuktōbhayarūpāt avyayatvavyāpanabharaṇasvāmyairarthāntaratayā puruṣōttamatvēna yāthātmyañca varṇitam . anantaram, uktasya kṛtsnasyārthasya sthēmnē śāstravaśyatāṃ vaktuṃ śāstravaśya-tadviparītayōrdēvāsurasargayōrvibhāgaṃ –
śrībhagavānuvāca
abhayaṃ sattvasaṃśuddhirjñānayōgavyavasthiti: .
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam . 1 .
ahiṃsā satyamakrōdhastyāga: śāntirapaiśunam .
dayā bhūtēṣvalōluptvaṃ mārdavaṃ hrīracāpalam . 2 .
tēja: kṣamā dhṛti: śaucamadrōhō nātimānitā .
bhavanti saṃpadaṃ daivīmabhi jātasya bhārata . 3 .
iṣṭāniṣṭaviyōgasaṃyōgarūpasya du:khasya hētudarśanajaṃ du:khaṃ bhayam, tannivṛtti: abhayam . sattvasaṃśuddhi: – sattvasyānta:karaṇasya rajastamōbhyāmaspṛṣṭatvam . jñānayōgavyavasthiti: – prakṛtiviyuktātmasvarūpa-vivēkaniṣṭhā. dānaṃ – nyāyārjitadhanasya pātrē pratipādanam . dama: manasō viṣayōnmukhyanivṛttisaṃśīlanam. yajña: phalābhisandhirahitabhagavadārādhanarūpamahāyajñādyanuṣṭhānam . svādhyāya: – savibhūtērbhagavatastadārādhana-prakārasya ca pratipādaka: kṛtsnō vēda ityanusandhāya vēdābhyāsaniṣṭhā . tapa: – kṛcchracāndrāyaṇadvādaśyupavāsādē: bhagavatprīṇanakarmayōgyatāpādanasya karaṇam . ārjavaṃ – manōvākkāyavṛttīnāmēkaniṣṭhatā parēṣu . ahiṃsā parapīḍāvarjanam . satyaṃ – yathādṛṣṭārthagōcarabhūtahitavākyam . akrōdha: – parapīḍāphalacittavikārarahitatvam. tyāga: – ātmahitapratyanīkaparigrahavimōcanam . śānti: – indriyāṇāṃ viṣayaprāvaṇyanirōdhasaṃśīlanam. apaiśunaṃ – parānarthakaravākyanivēdanākaraṇam . dayā bhūtēṣu – sarvabhūtēṣu du:khāsahiṣṇutvam . alōluptvam – alōlupatvam . alōlutvamiti vā pāṭha: viṣayēṣu nisspṛhatvamityartha: . mārdavam – akāṭhinyam, sādhujanasaṃślēṣārhātētyartha:. hrī: – akāryakaraṇē vrīḍā . acāpalaṃ – spṛhaṇīyaviṣayasannidhau acañcalatvam . tēja: – durjanairanabhibhavanīyatvam. kṣamā – paranimittapīḍānubhavēäpi parēṣu taṃ prati cittavikārarahitatā . dhṛti: – mahatyāmapyāpadi kṛtyakartavyatāvadhāraṇam . śaucaṃ – bāhyāntarakaraṇānāṃ kṛtyayōgyatā śāstrīyā . adrōha: – parēṣvanuparōdha: parēṣu svacchandavṛttinirōdharahitatvamityartha: . nātimānitā – asthānē garvōätimānitvam tadrahitatā . ētē guṇā: daivīṃ saṃpadamabhijātasya bhavanti. dēvasaṃbandhinī saṃpaddaivī dēvā bhagavadājñānuvṛttiśīlā: tēṣāṃ saṃpat . sā ca bhagavadājñānuvṛttirēva . tāmabhijātasya tāmabhimukhīkṛtya jātasya, tāṃ nivartayituṃ jātasya bhavantītyartha: . 3 .
dambhō darpōätimānaśca krōdha: pāruṣyamēva ca .
ajñānaṃ cābhijātasya pārtha sampadamasurīm . 4 .
dambha: dhārmikatvakhyāpanāya dharmānuṣṭhānam . darpa: kṛtyākṛtyāvivēkakarō viṣayānubhavanimittō harṣa: . atimānaśca svavidyābhijanānanuguṇōäbhimāna: . krōdha: parapiḍāphalacittavikāra: . pāruṣyaṃ sādhūnāmudvēgakara: svabhāva: . ajñānaṃ parāvaratattvakṛtyākṛtyāvivēka: . ētē svabhāvā: āsurīṃ saṃpadamabhijātasya bhavanti. asurā: bhagavadājñātivṛttiśīlā: . 4 .
daivī saṃpadvimōkṣāya nibandhāyāsurī matā .
daivī madājñānuvṛttirūpā saṃpadvimōkṣāya bandhānmuktayē bhavati . kramēṇa matprāptayē bhavatītyartha: . āsurī madājñātivṛttirūpā saṃpannibandhāya bhavati adhōgatiprāptayē bhavatītyartha: .
ētacchrutvā svaprakṛtyanirdhāraṇādatibhītāyārjunāyaivamāha –
mā śucassaṃpadaṃ daivīmabhijātōäsi pāṇḍava . 5 .
śōkaṃ mā kṛthā: tvaṃ tu daivīṃ saṃpadamabhijātōäsi . pāṇḍava . dhārmikāgrēsarasya hi pāṇḍōstanayastvamityabhiprāya: . 5 .
dvau bhūtasargau lōkēäsmin daiva āsura ēva ca .
daivō vistaraśa: prōkta āsuraṃ pārtha mē śṛṇu . 6 .
asmin karmalōkē karmakarāṇāṃ bhūtānāṃ sargō dvividhau daivaścāsuraścēti . sarga: – utpatti:, prācīnapuṇyapāparūpakarmavaśādbhagavadājñānuvṛttitadviparītakaraṇāyōtpattikāla ēva vibhāgēna bhūtānyutpadyanta ityartha: . tatra daiva: sargō vistaraśa: prōkta: dēvānāṃ madājñānuvṛttiśīlānāmutpattiryadācārakaraṇārthā, sa ācāra: karmayōgajñānayōgabhaktiyōgarūpō vistaraśa: prōkta: . asurāṇāṃ sargaśca yadācārārtha:, tamācāraṃ mē śṛṇu mama sakāśācchṛṇu.16.6.
pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurā: .
na śaucaṃ nāpi cācārō na satyaṃ tēṣu vidyatē . 7 .
pravṛttiṃ ca nivṛttiṃ ca abhyudayasādhanaṃ mōkṣasādhanaṃ ca vaidikaṃ dharmamāsurā na vidu: na jānanti . śaucaṃ vaidikakarmayōgyatvaṃ śāstrasiddham tadbāhyamāntaraṃ cāsurēṣu na vidyatē . nāpi cācāra: tadbāhyāntaraśaucaṃ yēna sandhyāvandanādinā ācārēṇa jāyatē, sōäpyācārastēṣu na vidyatē . yathōktam, saṃdhyāhīnōäśucirnityaṃ anarhā: sarvakarmasu (da.smṛ.2.22) iti . tathā satyaṃ ca tēṣu na vidyatē yathājñātabhūtahitarūpabhāṣaṇaṃ tēṣu na vidyatē.7.
kiṃ ca
asatyamapratiṣṭhaṃ tē jagadāhuranīśvaram .
aparasparasaṃbhūtaṃ kimanyatkāmahētukam . 8 .
asatyaṃ jagadētatsatyaśabdanirdiṣṭabrahmakāryatayā brahmātmakamiti nāhu: . apratiṣṭhaṃ tathā brahmaṇi pratiṣṭhitamiti na vadanti . brahmaṇānantēna dhṛtā hi pṛthivī sarvān lōkān bibharti . yathōktam, tēnēyaṃ nāgavaryēṇa śirasā vidhṛtā mahī . bibharti mālāṃ lōkānāṃ sadēvāsuramānuṣām (vi.pu.2.5.27) iti . anīśvaram . satyasaṃkalpēna parēṇa brahmaṇā savaśvārēṇa mayaitanniyamitamiti ca na vadanti . ‘ahaṃ sarvasya prabhavō mattassarvaṃ pravartatē‘ iti hyuktam . vadanti caivamaparasparasaṃbhūtam kimanyat . yōṣitpuruṣayō: parasparasaṃbandhēna jātamidaṃ manuṣyapaśvādikamupalabhyatē anēvaṃbhūtaṃ kimanyadupalabhyatē ? kiṃcidapi nōpalabhyata ityartha: . ata: sarvamidaṃ jagatkāmahētukamiti . 8 .
ētāṃ dṛṣṭimavaṣṭabhya naṣṭātmānōälpabuddhaya: .
prabhavantyugrakarmāṇa: kṣayāya jagatōäśubhā: . 9 .
ētāṃ dṛṣṭimavaṣṭabhya avalambya, naṣṭātmāna: adṛṣṭadēhātiriktātmāna:, alpabuddhaya: ghaṭādivajjñēyabhūtē dēhē jñātṛtvēna dēhavyatirikta ātmōpalabhyata iti vivēkākuśalā:, ugrakarmāṇa: sarvēṣāṃ hiṃsakā jagata: kṣayāya prabhavanti . 9 .
kāmamāśritya duṣpūraṃ dambhamānamadānvitā: .
mōhādgṛhītvāsadgrāhān pravartantēäśucivratā: . 10 .
duṣpūraṃ duṣprāpaviṣayaṃ kāmamāśritya tatsisādhayiṣayā mōhādajñānāt, asadgrāhānanyāyagṛhītaparigrahān gṛhītvā, aśucivratā: aśāstravihitavratayuktā: dambhamānamadānvitā: pravartantē . 10 .
cintāmaparimēyāṃ ca pralayāntāmupāśritā: .
kāmōpabhōgaparamā ētāvaditi niścitā: . 11 .
adya śvō vā mumūrṣava: cintāmaparimēyām aparicchēdyāṃ pralayāntāṃ prākṛtapralayāvadhikāla-sādhyaviṣayāmupāśritā:, tathā kāmōpabhōgaparamā: kāmōpabhōga ēva paramapuruṣārtha iti manvānā:, ētāvaditi niścitā: itōädhika: puruṣārthō na vidyata iti saṃjātaniścayā: . 11 .
āśāpāśaśatairbaddhā: kāmakrōdhaparāyaṇā: .
īhantē kāmabhōgārthamanyāyēnārthasañcayān . 12 .
āśāpāśaśatai: āśākhyapāśaśatairbaddhā:, kāmakrōdhaparāyaṇā: kāmakrōdhaikaniṣṭhā:, kāmabhōgārthamanyāyēnārthasaṃcayān prati īhantē . 12 .
idamadya mayā labdhamimaṃ prāpsyē manōratham .
idamastīdamapi mē bhaviṣyati punardhanam . 13 .
idaṃ kṣētraputrādikaṃ sarvaṃ mayā matsāmarthyēnaiva labdham, nādṛṣṭādinā imaṃ ca manōrathamahamēva prāpsyē, nādṛṣṭādisahita: . idaṃ dhanaṃ matsāmarthyēna labdhaṃ mē asti, idamapi punarmē matsāmarthyēnaiva bhaviṣyati.13.
asau mayā hata: śatrurhāniṣyē cāparānapi .
asau mayā balavatā hata: śatru: . aparānapi śatrūnahaṃ śūrō dhīraśca haniṣyē . kimatra mandadhībhirdurbalai: parikalpitēnādṛṣṭaparikarēṇa . tathā ca –
īśvarōähamahaṃ bhōgī siddhōähaṃ balavān sukhī . 14 .
īśvarōähaṃ svādhīnōäham anyēṣāṃ cāhamēva niyantā . ahaṃ bhōgī svata ēvāhaṃ bhōgī nādṛṣṭādibhi: . siddhōähaṃ svatassiddhōäham na kasmāccidadṛṣṭādē: . tathā svata ēva balavān svata ēva sukhī.14.
āḍhyōäbhijanavānasmi kōänyōästi sadṛśō mayā .
yakṣyē dāsyāmi mōdiṣya ityajñānavimōhitā: . 15 .
ahaṃ svataścāḍhyōäsmi abhijanavānasmi svata ēvōttamakulē prasūtōäsmi asmin lōkē mayā sadṛśa: kōänya: svasāmarthyalabdhasarvavibhavō vidyatē? ahaṃ svayamēva yakṣyē dāsyāmi, mōdiṣyē ityajñānavimōhitā: īśvarānugrahanirapēkṣēṇa svēnaiva yāgadānādikaṃ kartuṃ śakyamityajñānavimōhitā manyantē . 15 .
anēkacittavibhrāntā mōhajālasamāvṛtā: .
prasaktā: kāmabhōgēṣu patanti narakēäśucau . 16 .
adṛṣṭēśvarādisahakāramṛtē svēnaiva sarvaṃ kartuṃ śakyamiti kṛtvā, ēvaṃ kuryām, tacca kuryām, anyacca kuryāmityanēkacittavibhrāntā:, ēvaṃrūpēṇa mōhajālēna samāvṛtā:, kāmabhōgēṣu prakarṣēṇa saktā:, madhyē mṛtā: aśucau narakē patanti . 16 .
ātmasaṃbhāvitā: stabdhā: dhanamānamadānvitā: .
yajantē nāmayajñaistē dambhēnāvidhipūrvakam . 17 .
ātmanaiva saṃbhāvitā: . ātmanaivātmānaṃ saṃbhāvayantītyartha: . stabdhā: paripūrṇaṃ manyamānā na kiṃcitkurvāṇā: . katham ? dhanamānamadānvitā: dhanēna vidyābhijanābhimānēna ca janitamadānvitā:, nāmayajñai: nāmaprayōjanai: yaṣṭētināmamātraprayōjanairyajñai: yajantē . tadapi dambhēna hētunā yaṣṭṛtvakhyāpanāya, avidhipūrvakamayathācōdanaṃ yajantē . 17 . tē cēdṛgbhūtā yajanta ityāha
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krōdhaṃ ca saṃśritā: .
māmātmaparadēhēṣu pradviṣantōäbhyasūyakā: . 18 .
ananyāpēkṣōähamēva sarvaṃ karōmītyēvaṃrūpamahaṃkāramāśritā:, tathā sarvasya karaṇē madbalamēva paryāptamiti ca balam, atō matsadṛśō na kaścidastīti ca darpam, ēvaṃbhūtasya mama kāmamātrēṇa sarvaṃ saṃpatsyata iti kāmam, mama yē aniṣṭakāriṇastān sarvān haniṣyāmīti ca krōdham, ēvamētān saṃśritā:, svadēhēṣu paradēhēṣu cāvasthitaṃ sarvasya kārayitāraṃ puruṣōttamaṃ māmabhyasūyakā: pradviṣanta:, kuyuktibhirmatsthitau dōṣamāviṣkurvantō māmasahamānā: . ahaṃkārādikān saṃśritā yāgādikaṃ sarvaṃ kriyājātaṃ kurvata ityartha:.18.
tānahaṃ dviṣata: krūrān saṃsārēṣu narādhamān .
kṣipāmyajasramaśubhānāsurīṣvēva yōniṣu . 19 .
ya ēvaṃ māṃ dviṣanti, tān krūrānnarādhamānaśubhānahamajasraṃ saṃsārēṣu janmajarāmaraṇādirūpēṇa parivartamānēṣu saṃtānēṣu, tatrāpyāsurīṣvēva yōniṣu kṣipāmi madānukūlyapratyanīkēṣvēva janmasu kṣipāmi . tattajjanmaprāptyanuguṇapravṛttihētubhūtabuddhiṣu krūrāsvahamēva saṃyōjayāmītyartha: . 19 .
āsurīṃ yōnimāpannā mūḍhā janmani janmani .
māmaprāpyaiva kauntēya tatō yāntyadhamāṃ gatim . 20 .
madānukūlyapratyanīkajanmāpannā: punarapi janmani janmani mūḍhā: madviparītajñānā māmaprāpyaiva ‘asti bhagavān sarvēśvarō vāsudēva:‘ iti jñānamaprāpya tata: tatō janmanōädhamāmēva gatiṃ yānti .20.
asyāsurasvabhāvasyātmanāśasya mūlahētumāha –
trividhaṃ narakasyaitaddvāraṃ nāśanamātmana: .
kāma: krōdhastathā lōbhastasmādētattrayaṃ tyajēt . 21 .
asyāsurasvabhāvarūpasya narakasyaitattrividhaṃ dvāram, taccātmanō nāśanam kāma: krōdhō lōbha iti trayāṇāṃ svarūpaṃ pūrvamēva vyākhyātam . dvāraṃ mārga: hēturityartha: . tasmādētattrayaṃ tyajēt tasmādatighōranarakahētutvātkāmakrōdhalōbhānām, ētattritayaṃ dūrata: parityajēt . 21 .
ētairvimukta: kauntēya tamōdvāraistribhirnara: .
ācaratyātmana: śrēyastatō yāti parāṃ gatim . 22 .
ētai: kāmakrōdhalōbhai: tamōdvārai: madviparītajñānahētubhi: vimukō nara: ātmana: śrēya ācarati labdhamadviṣayajñānō madānukūlyē prayatatē . tatō māmēva parāṃ gatiṃ yāti . 22 .
śāstrānādarōäsya narakasya pradhānahēturityāha –
ya: śāstravidhimutsṛjya vartatē kāmakārata: .
na sa siddhimavāpnōti na sukhaṃ na parāṃ gatim . 23 .
śāstraṃ vēdā: vidhi: anuśāsanam . vēdākhyaṃ madanuśāsanamutsṛjya ya: kāmakāratō vartatē svacchandānuguṇamārgēṇa vartatē, na sa siddhimavāpnōti na kāmapyāmuṣmikīṃ siddhimavāpnōti na sukhaṃ kiṃcidavāpnōti . na parāṃ gatim . kuta: parāṃ gatiṃ prāpnōtītyartha: . 23 .
tasmācchāstraṃ pramāṇaṃ tē kāryākāryavyavasthitau .
jñātvā śāstravidhānōktaṃ karma kartumihārhāsi . 24 .
iti śrīmadbhagavadgītāsūpaniṣatsu dēvāsurasampadvibhāgayōgō nāma ṣōḍaśōädhyāya: . 16.
tasmātkāryākāryavyvasthitau upādēyānupādēyavyavasthāyāṃ śāstramēva tava pramāṇam . dharmaśāstrētihāsapurāṇādyupabṛṃhitā vēdā: yadēva puruṣōttamākhyaṃ paraṃ tattvaṃ tatprīṇanarūpaṃ tatprāptyupāyabhūtaṃ ca karmāvabōdhayanti, tacśāstravidhānōktaṃ tattvaṃ karma ca jñātvā yathāvadanyūnātiriktaṃ vijñāya, kartuṃ tvamarhāsi tadēvōpādātumarhāsi . 24 .
. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē ṣōḍaśōädhyāyaḥ. 16.