śrīmadgītābhāṣyam Ady 16

bhagavadrāmānujaviracitaṃ

 

śrīmadgītābhāṣyam

 

ṣōḍaśōädhyāyaḥ

atītēnādhyāyatrayēṇa prakṛtipuruṣayōrviviktayō: saṃsṛṣṭayōśca yāthātmyaṃ tatsaṃsargaviyōgayōśca guṇasaṅgatadviparyayahētutvam, sarvaprakārēṇāvasthitayō: prakṛtipuruṣayōrbhagavad vibhūtitvam, vibhūtimatō bhagavatō vibhūtibhūtādacidvastunaścidvastunaśca baddhamuktōbhayarūpāt avyayatvavyāpanabharaṇasvāmyairarthāntaratayā puruṣōttamatvēna yāthātmyañca varṇitam . anantaram, uktasya kṛtsnasyārthasya sthēmnē śāstravaśyatāṃ vaktuṃ śāstravaśya-tadviparītayōrdēvāsurasargayōrvibhāgaṃ –

śrībhagavānuvāca

abhayaṃ sattvasaṃśuddhirjñānayōgavyavasthiti: .

dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam  . 1 .

ahiṃsā satyamakrōdhastyāga: śāntirapaiśunam .

dayā bhūtēṣvalōluptvaṃ mārdavaṃ hrīracāpalam  . 2 .

tēja: kṣamā dhṛti: śaucamadrōhō nātimānitā .

bhavanti saṃpadaṃ daivīmabhi jātasya bhārata  . 3 .

iṣṭāniṣṭaviyōgasaṃyōgarūpasya du:khasya hētudarśanajaṃ du:khaṃ bhayam, tannivṛtti: abhayam . sattvasaṃśuddhi: – sattvasyānta:karaṇasya rajastamōbhyāmaspṛṣṭatvam . jñānayōgavyavasthiti: – prakṛtiviyuktātmasvarūpa-vivēkaniṣṭhā. dānaṃ – nyāyārjitadhanasya pātrē pratipādanam . dama: manasō viṣayōnmukhyanivṛttisaṃśīlanam. yajña: phalābhisandhirahitabhagavadārādhanarūpamahāyajñādyanuṣṭhānam . svādhyāya: – savibhūtērbhagavatastadārādhana-prakārasya ca pratipādaka: kṛtsnō vēda ityanusandhāya vēdābhyāsaniṣṭhā . tapa: – kṛcchracāndrāyaṇadvādaśyupavāsādē: bhagavatprīṇanakarmayōgyatāpādanasya karaṇam . ārjavaṃ – manōvākkāyavṛttīnāmēkaniṣṭhatā parēṣu . ahiṃsā parapīḍāvarjanam . satyaṃ – yathādṛṣṭārthagōcarabhūtahitavākyam . akrōdha: – parapīḍāphalacittavikārarahitatvam. tyāga: – ātmahitapratyanīkaparigrahavimōcanam . śānti: – indriyāṇāṃ viṣayaprāvaṇyanirōdhasaṃśīlanam. apaiśunaṃ – parānarthakaravākyanivēdanākaraṇam . dayā bhūtēṣu – sarvabhūtēṣu du:khāsahiṣṇutvam . alōluptvam – alōlupatvam . alōlutvamiti vā pāṭha: viṣayēṣu nisspṛhatvamityartha: . mārdavam – akāṭhinyam, sādhujanasaṃślēṣārhātētyartha:. hrī: – akāryakaraṇē vrīḍā . acāpalaṃ – spṛhaṇīyaviṣayasannidhau acañcalatvam . tēja: – durjanairanabhibhavanīyatvam. kṣamā – paranimittapīḍānubhavēäpi parēṣu taṃ prati cittavikārarahitatā . dhṛti: – mahatyāmapyāpadi kṛtyakartavyatāvadhāraṇam . śaucaṃ – bāhyāntarakaraṇānāṃ kṛtyayōgyatā śāstrīyā . adrōha: – parēṣvanuparōdha: parēṣu svacchandavṛttinirōdharahitatvamityartha: . nātimānitā  – asthānē garvōätimānitvam tadrahitatā . ētē guṇā: daivīṃ saṃpadamabhijātasya bhavanti. dēvasaṃbandhinī saṃpaddaivī dēvā bhagavadājñānuvṛttiśīlā: tēṣāṃ saṃpat . sā ca bhagavadājñānuvṛttirēva . tāmabhijātasya tāmabhimukhīkṛtya jātasya, tāṃ nivartayituṃ jātasya bhavantītyartha: . 3 .

dambhō darpōätimānaśca krōdha: pāruṣyamēva ca  .

ajñānaṃ cābhijātasya pārtha sampadamasurīm    . 4 .

dambha: dhārmikatvakhyāpanāya dharmānuṣṭhānam . darpa: kṛtyākṛtyāvivēkakarō viṣayānubhavanimittō harṣa: . atimānaśca svavidyābhijanānanuguṇōäbhimāna: . krōdha: parapiḍāphalacittavikāra: . pāruṣyaṃ sādhūnāmudvēgakara: svabhāva: . ajñānaṃ parāvaratattvakṛtyākṛtyāvivēka: . ētē svabhāvā: āsurīṃ saṃpadamabhijātasya bhavanti. asurā: bhagavadājñātivṛttiśīlā: . 4 .

daivī saṃpadvimōkṣāya nibandhāyāsurī matā  .

daivī madājñānuvṛttirūpā saṃpadvimōkṣāya bandhānmuktayē bhavati . kramēṇa matprāptayē bhavatītyartha: . āsurī madājñātivṛttirūpā saṃpannibandhāya bhavati adhōgatiprāptayē bhavatītyartha: .

ētacchrutvā svaprakṛtyanirdhāraṇādatibhītāyārjunāyaivamāha –

mā śucassaṃpadaṃ daivīmabhijātōäsi pāṇḍava    . 5 .

śōkaṃ mā kṛthā: tvaṃ tu daivīṃ saṃpadamabhijātōäsi . pāṇḍava . dhārmikāgrēsarasya hi pāṇḍōstanayastvamityabhiprāya: . 5 .

dvau bhūtasargau lōkēäsmin daiva āsura ēva ca  .

daivō vistaraśa: prōkta āsuraṃ pārtha mē śṛṇu   . 6 .

asmin karmalōkē karmakarāṇāṃ bhūtānāṃ sargō dvividhau daivaścāsuraścēti . sarga: – utpatti:, prācīnapuṇyapāparūpakarmavaśādbhagavadājñānuvṛttitadviparītakaraṇāyōtpattikāla ēva vibhāgēna bhūtānyutpadyanta ityartha: . tatra daiva: sargō vistaraśa: prōkta:  dēvānāṃ madājñānuvṛttiśīlānāmutpattiryadācārakaraṇārthā, sa ācāra: karmayōgajñānayōgabhaktiyōgarūpō vistaraśa: prōkta: . asurāṇāṃ sargaśca yadācārārtha:, tamācāraṃ mē śṛṇu  mama sakāśācchṛṇu.16.6.

pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurā:  .

na śaucaṃ nāpi cācārō na satyaṃ tēṣu vidyatē  . 7 .

pravṛttiṃ ca nivṛttiṃ ca abhyudayasādhanaṃ mōkṣasādhanaṃ ca vaidikaṃ dharmamāsurā na vidu: na jānanti . śaucaṃ vaidikakarmayōgyatvaṃ śāstrasiddham tadbāhyamāntaraṃ cāsurēṣu na vidyatē . nāpi cācāra: tadbāhyāntaraśaucaṃ yēna sandhyāvandanādinā ācārēṇa jāyatē, sōäpyācārastēṣu na vidyatē . yathōktam, saṃdhyāhīnōäśucirnityaṃ anarhā: sarvakarmasu (da.smṛ.2.22) iti . tathā satyaṃ ca tēṣu na vidyatē yathājñātabhūtahitarūpabhāṣaṇaṃ tēṣu na vidyatē.7.

kiṃ ca

asatyamapratiṣṭhaṃ tē jagadāhuranīśvaram  .

aparasparasaṃbhūtaṃ kimanyatkāmahētukam       . 8 .

asatyaṃ jagadētatsatyaśabdanirdiṣṭabrahmakāryatayā brahmātmakamiti nāhu: . apratiṣṭhaṃ tathā brahmaṇi pratiṣṭhitamiti na vadanti . brahmaṇānantēna dhṛtā hi pṛthivī sarvān lōkān bibharti . yathōktam, tēnēyaṃ nāgavaryēṇa śirasā vidhṛtā mahī . bibharti mālāṃ lōkānāṃ sadēvāsuramānuṣām (vi.pu.2.5.27) iti . anīśvaram . satyasaṃkalpēna parēṇa brahmaṇā savaśvārēṇa mayaitanniyamitamiti ca na vadanti . ‘ahaṃ sarvasya prabhavō mattassarvaṃ pravartatē‘ iti hyuktam . vadanti caivamaparasparasaṃbhūtam kimanyat . yōṣitpuruṣayō: parasparasaṃbandhēna jātamidaṃ manuṣyapaśvādikamupalabhyatē anēvaṃbhūtaṃ kimanyadupalabhyatē ? kiṃcidapi nōpalabhyata ityartha: . ata: sarvamidaṃ jagatkāmahētukamiti . 8 .

ētāṃ dṛṣṭimavaṣṭabhya naṣṭātmānōälpabuddhaya:  .

prabhavantyugrakarmāṇa: kṣayāya jagatōäśubhā:     . 9 .

ētāṃ dṛṣṭimavaṣṭabhya avalambya, naṣṭātmāna: adṛṣṭadēhātiriktātmāna:, alpabuddhaya: ghaṭādivajjñēyabhūtē dēhē jñātṛtvēna dēhavyatirikta ātmōpalabhyata iti vivēkākuśalā:, ugrakarmāṇa: sarvēṣāṃ hiṃsakā jagata: kṣayāya prabhavanti . 9 .

kāmamāśritya duṣpūraṃ dambhamānamadānvitā:  .

mōhādgṛhītvāsadgrāhān pravartantēäśucivratā:  . 10 .

duṣpūraṃ duṣprāpaviṣayaṃ kāmamāśritya tatsisādhayiṣayā mōhādajñānāt, asadgrāhānanyāyagṛhītaparigrahān gṛhītvā, aśucivratā: aśāstravihitavratayuktā: dambhamānamadānvitā: pravartantē . 10 .

cintāmaparimēyāṃ ca pralayāntāmupāśritā:  .

kāmōpabhōgaparamā ētāvaditi niścitā:     . 11 .

adya śvō vā mumūrṣava: cintāmaparimēyām  aparicchēdyāṃ pralayāntāṃ prākṛtapralayāvadhikāla-sādhyaviṣayāmupāśritā:, tathā kāmōpabhōgaparamā: kāmōpabhōga ēva paramapuruṣārtha iti manvānā:, ētāvaditi niścitā: itōädhika: puruṣārthō na vidyata iti saṃjātaniścayā: . 11 .

āśāpāśaśatairbaddhā: kāmakrōdhaparāyaṇā:  .

īhantē kāmabhōgārthamanyāyēnārthasañcayān     . 12 .

āśāpāśaśatai: āśākhyapāśaśatairbaddhā:, kāmakrōdhaparāyaṇā: kāmakrōdhaikaniṣṭhā:, kāmabhōgārthamanyāyēnārthasaṃcayān prati īhantē . 12 .

idamadya mayā labdhamimaṃ prāpsyē manōratham  .

idamastīdamapi mē bhaviṣyati punardhanam      . 13 .

idaṃ kṣētraputrādikaṃ sarvaṃ mayā matsāmarthyēnaiva labdham, nādṛṣṭādinā imaṃ ca manōrathamahamēva prāpsyē, nādṛṣṭādisahita: . idaṃ dhanaṃ matsāmarthyēna labdhaṃ mē asti, idamapi punarmē matsāmarthyēnaiva bhaviṣyati.13.

asau mayā hata: śatrurhāniṣyē cāparānapi  .

asau mayā balavatā hata: śatru: . aparānapi śatrūnahaṃ śūrō dhīraśca haniṣyē . kimatra mandadhībhirdurbalai: parikalpitēnādṛṣṭaparikarēṇa . tathā ca –

īśvarōähamahaṃ bhōgī siddhōähaṃ balavān sukhī        . 14 .

īśvarōähaṃ svādhīnōäham anyēṣāṃ cāhamēva niyantā . ahaṃ bhōgī svata ēvāhaṃ bhōgī nādṛṣṭādibhi: . siddhōähaṃ svatassiddhōäham na kasmāccidadṛṣṭādē: . tathā svata ēva balavān svata ēva sukhī.14.

āḍhyōäbhijanavānasmi kōänyōästi sadṛśō mayā  .

yakṣyē dāsyāmi mōdiṣya ityajñānavimōhitā:  . 15 .

ahaṃ svataścāḍhyōäsmi abhijanavānasmi svata ēvōttamakulē prasūtōäsmi asmin lōkē mayā sadṛśa: kōänya: svasāmarthyalabdhasarvavibhavō vidyatē? ahaṃ svayamēva yakṣyē dāsyāmi, mōdiṣyē ityajñānavimōhitā: īśvarānugrahanirapēkṣēṇa svēnaiva yāgadānādikaṃ kartuṃ śakyamityajñānavimōhitā manyantē . 15 .

anēkacittavibhrāntā mōhajālasamāvṛtā:  .

prasaktā: kāmabhōgēṣu patanti narakēäśucau    . 16 .

adṛṣṭēśvarādisahakāramṛtē svēnaiva sarvaṃ kartuṃ śakyamiti kṛtvā, ēvaṃ kuryām, tacca kuryām, anyacca kuryāmityanēkacittavibhrāntā:, ēvaṃrūpēṇa mōhajālēna samāvṛtā:, kāmabhōgēṣu prakarṣēṇa saktā:, madhyē mṛtā: aśucau narakē patanti . 16 .

ātmasaṃbhāvitā: stabdhā: dhanamānamadānvitā:  .

yajantē nāmayajñaistē dambhēnāvidhipūrvakam     . 17 .

ātmanaiva saṃbhāvitā: . ātmanaivātmānaṃ saṃbhāvayantītyartha: . stabdhā: paripūrṇaṃ manyamānā na kiṃcitkurvāṇā: . katham ? dhanamānamadānvitā: dhanēna vidyābhijanābhimānēna ca janitamadānvitā:, nāmayajñai: nāmaprayōjanai: yaṣṭētināmamātraprayōjanairyajñai: yajantē . tadapi dambhēna hētunā yaṣṭṛtvakhyāpanāya, avidhipūrvakamayathācōdanaṃ yajantē . 17 . tē cēdṛgbhūtā yajanta ityāha

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krōdhaṃ ca saṃśritā:  .

māmātmaparadēhēṣu pradviṣantōäbhyasūyakā:     . 18 .

ananyāpēkṣōähamēva sarvaṃ karōmītyēvaṃrūpamahaṃkāramāśritā:, tathā sarvasya karaṇē madbalamēva paryāptamiti ca balam, atō matsadṛśō na kaścidastīti ca darpam, ēvaṃbhūtasya mama kāmamātrēṇa sarvaṃ saṃpatsyata iti kāmam, mama yē aniṣṭakāriṇastān sarvān haniṣyāmīti ca krōdham, ēvamētān saṃśritā:, svadēhēṣu paradēhēṣu cāvasthitaṃ sarvasya kārayitāraṃ puruṣōttamaṃ māmabhyasūyakā: pradviṣanta:, kuyuktibhirmatsthitau dōṣamāviṣkurvantō māmasahamānā: . ahaṃkārādikān saṃśritā yāgādikaṃ sarvaṃ kriyājātaṃ kurvata ityartha:.18.

tānahaṃ dviṣata: krūrān saṃsārēṣu narādhamān  .

kṣipāmyajasramaśubhānāsurīṣvēva yōniṣu             . 19 .

ya ēvaṃ māṃ dviṣanti, tān krūrānnarādhamānaśubhānahamajasraṃ saṃsārēṣu janmajarāmaraṇādirūpēṇa parivartamānēṣu saṃtānēṣu, tatrāpyāsurīṣvēva yōniṣu kṣipāmi madānukūlyapratyanīkēṣvēva janmasu kṣipāmi . tattajjanmaprāptyanuguṇapravṛttihētubhūtabuddhiṣu krūrāsvahamēva saṃyōjayāmītyartha: . 19 .

āsurīṃ yōnimāpannā mūḍhā janmani janmani  .

māmaprāpyaiva kauntēya tatō yāntyadhamāṃ gatim  . 20 .

madānukūlyapratyanīkajanmāpannā: punarapi janmani janmani mūḍhā: madviparītajñānā māmaprāpyaiva ‘asti bhagavān sarvēśvarō vāsudēva:‘ iti jñānamaprāpya tata: tatō janmanōädhamāmēva gatiṃ yānti .20.

asyāsurasvabhāvasyātmanāśasya mūlahētumāha –

trividhaṃ narakasyaitaddvāraṃ nāśanamātmana:  .

kāma: krōdhastathā lōbhastasmādētattrayaṃ tyajēt . 21 .

asyāsurasvabhāvarūpasya narakasyaitattrividhaṃ dvāram, taccātmanō nāśanam kāma: krōdhō lōbha iti trayāṇāṃ svarūpaṃ pūrvamēva vyākhyātam . dvāraṃ mārga: hēturityartha: . tasmādētattrayaṃ tyajēt tasmādatighōranarakahētutvātkāmakrōdhalōbhānām, ētattritayaṃ dūrata: parityajēt . 21 .

ētairvimukta: kauntēya tamōdvāraistribhirnara:  .

ācaratyātmana: śrēyastatō yāti parāṃ gatim  . 22 .

ētai: kāmakrōdhalōbhai: tamōdvārai: madviparītajñānahētubhi: vimukō nara: ātmana: śrēya ācarati labdhamadviṣayajñānō madānukūlyē prayatatē . tatō māmēva parāṃ gatiṃ yāti . 22 .

śāstrānādarōäsya narakasya pradhānahēturityāha –

ya: śāstravidhimutsṛjya vartatē kāmakārata:  .

na sa siddhimavāpnōti na sukhaṃ na parāṃ gatim  . 23 .

śāstraṃ vēdā: vidhi: anuśāsanam . vēdākhyaṃ madanuśāsanamutsṛjya ya: kāmakāratō vartatē svacchandānuguṇamārgēṇa vartatē, na sa siddhimavāpnōti na kāmapyāmuṣmikīṃ siddhimavāpnōti na sukhaṃ kiṃcidavāpnōti . na parāṃ gatim . kuta: parāṃ gatiṃ prāpnōtītyartha: . 23 .

tasmācchāstraṃ pramāṇaṃ tē kāryākāryavyavasthitau  .

jñātvā śāstravidhānōktaṃ karma kartumihārhāsi        . 24 .

iti śrīmadbhagavadgītāsūpaniṣatsu dēvāsurasampadvibhāgayōgō nāma ṣōḍaśōädhyāya: . 16.

tasmātkāryākāryavyvasthitau upādēyānupādēyavyavasthāyāṃ śāstramēva tava pramāṇam . dharmaśāstrētihāsapurāṇādyupabṛṃhitā vēdā: yadēva puruṣōttamākhyaṃ paraṃ tattvaṃ tatprīṇanarūpaṃ tatprāptyupāyabhūtaṃ ca karmāvabōdhayanti, tacśāstravidhānōktaṃ tattvaṃ karma ca jñātvā yathāvadanyūnātiriktaṃ vijñāya, kartuṃ tvamarhāsi  tadēvōpādātumarhāsi . 24 .

. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē ṣōḍaśōädhyāyaḥ. 16.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.