śrīvēdāntasāra: Ady 01 Pada 03

śrībhagavadrāmānujaviracita:

śrīvēdāntasāra:

atha prathamādhyāyē tṛtīya: pāda:

1-3-1

66. dyubhvādyāyatanaṃ svaśabdāt – yasmindyau: pṛthivī cāntarikṣam ityādau dyupṛthivyādīnāmāyatanam – ādhāra: paramapuruṣa:. tamēvaikaṃ jānathātmānam ityātmaśabdāt. nirupādhikātmatvaṃ hi paramapuruṣasyaiva. amṛtasyaiṣasēturiti tadēva draḍhayati. bahudhā jāyamāna: iti paratvaṃ na nivārayati, ajāyamānō bahudhā vijāyatē iti karmabhirajāyamānasyaiva āśritavātsalyāt chandatō jananaṃ tasya hi śrūyatē.1.

67. muktōpasṛpyavyapadēśācca –  tadā vidvān puṇyapāpē vidhūya nirañjana: paramaṃ sāmyamupaiti tathā vidvānnāmarūpādvimukta: parātparaṃ puruṣamupaiti divyam iti ca puṇyapāpavinirmuktānāṃ prāpyatayā vyapadēśāccāyaṃ para:.2.

68. nānumānamatacchabdātprāṇabhṛcca – yathā na pradhānamatacchabdāt, tathā na prāṇabhṛdapītyartha:.3.

69.  bhēdavyapadēśāt – anīśayā śōcati muhyamāna:, juṣṭaṃ yadā paśyatyanyamīśam ityādinā pratyagātmanō bhēdēna vyapadēśāccāyaṃ para:.4.

70. prakaraṇāt – atha parā yayā tadakṣaramadhigamyatē ityādi parasya hīdaṃ prakaraṇam.5.

71. sthityadanābhyāṃ ca – tayōranya: pippalaṃ svādvatti anaśnannanyō abhicākaśīti iti jīvasya karmaphalādanamabhidhāya anaśnatō dīpyamānasya sthityabhidhānāccāyaṃ paramātmā.6. iti dyubhvādyadhikaraṇam . 1 .

1-3-2

72. bhūmā saṃprasādādadhyupadēśāt – sukhaṃ tvēva vijijñāsitavyam, bhūmaiva sukham ityuktvā bhūmnassvarūpamāha yatra nānyatpaśyati nānyacchṛṇōti nānyadvijānāti sa bhūmā iti. yasmin sukhēänubhūyamānē, tadvyatiriktaṃ kimapi sukhatvēna na paśyati na śṛṇōti na vijānāti sa bhūmētyucyatē, atha yatrānyatpaśyati anyacchṛṇōti anyadvijānāti tadalpam iti vacanāt. tathā ca mahābhāratē –

divyāni kāmacārāṇi vimānāni sabhāstathā .

ākrīḍā vividhā rājan padminyaścāmalōdakā: .

ētē vai nirayāstāta sthānasya paramātmana: . iti.

ēṣa tu vā ativadati yassatyēnātivadati iti prastutañcātivāditvam ēvamēva samañjasam. ativāditvaṃ hi svōpāsyapuruṣārthādhikyavāditvam. tadalpam ityalpapratiyōgitvēna, bhūmā ityuktaprakāra vaipulyāśrayasukharūpavācī. ayaṃ bhūmaśabdavyapadiṣṭa: paramātmā, saṃprasādādadhyupadēśāt, saṃprasāda: – pratyagātmā, atha ya ēṣa saṃprasāda: ityādiśrutē:. ēṣa tu vā ativadati yassatyēna ityādinā prāṇaśabdanirdiṣṭāt pratyagātmana: ūrdhvamarthāntaratvēnāsyōpadēśāt .7.

73. dharmōpapattēśca – sa bhagava: kasmin pratiṣṭhita: svē mahimni ityādāvupadiṣṭānāṃ svamahima-pratiṣṭhitatvasarvakāraṇatvasarvātmakatvādidharmāṇāṃ parasminnēvōpapattēśca bhūmā para: .8. iti bhūmādhikaraṇam.

1-3-3

74. akṣaramambarāntadhṛtē: – ētadvai tadakṣaraṃ gārgi brāhmaṇā abhivadanti asthūlamanaṇu ityādinā abhihitamakṣaraṃ paraṃ brahma, akṣaramambarāntadhṛtē:, yadūrdhvaṃ gārgi diva: ityārabhya, sarvavikārādhāratayā nirdiṣṭa ākāśa: kasminnōtaśca prōtaśca iti pṛṣṭē, ētadvai tadakṣaram iti nirdiṣṭasyākṣarasya vāyumadambarāntadhṛtē: sarvavikārādhārō hyayamākāśa: vāyumadambarāntakāraṇaṃ pradhānam, taddhārakaṃ paraṃ brahma .9.

75. sā ca praśāsanāt – sā ca dhṛti:, ētasya vā akṣarasya praśāsanē gārgi ityādinā prakṛṣṭājñayā kriyamāṇā śrūyatē. ata: idamakṣaraṃ pratyagātmā ca na bhavatītyartha:.10.

76. anyabhāvavyāvṛttēśca – anyabhāva: – anyatvam. adṛṣṭaṃ draṣṭṛ ityādinā paramātmanaḥ anyatvaṃ hyasyākṣarasya vyāvartayati vākyaśēṣa:, ataśca para ēva .11.  iti akṣarādhikaraṇam . 3 .

1-3-4

77. īkṣatikarma vyapadēśātsa: – ya: punarētaṃ trimātrēṇōmityanēnaivākṣarēṇa paraṃ puruṣamabhidhyāyīta ityārabhya sa ētasmājjīvaghanātparātparaṃ puriśayaṃ puruṣamīkṣata ityatra dhyāyati pūrvakēkṣatikarma, sa: – praśāsitā paramātmā ityartha:, uttaratra tamōṅkārēṇaivāyanēnānvēti iti vidvān yattacchāntamajaraṃ amṛtamabhayaṃ parañca iti paramapuruṣāsādhāraṇadharmavyapadēśāt, yattatkavayō vēdayantē iti tadīyasthānasya sūribhirdṛśyatva vyapadēśācca .12. īkṣatikarmavyapadēśādhikaraṇam . 4.

1-3-5

78. dahara uttarēbhya: – atha yadidamasmin brahmapurē daharaṃ puṇḍarīkaṃ vēśma daharōäsmin antarākāśa:, tasminyadantastadanvēṣṭavyaṃ tadvāva vijijñāsitavyam ityatra daharākāśanirdiṣṭa: paramātmā, uttarēbhya: vākyagatēbhya: tadasādhāraṇadharmēbhya:. uttaratra daharākāśasya sarvādhāratayāätimahattvamabhidhāya, ētatsatyaṃ brahmākhyaṃ puram iti nirdiśya tasmin brahmākhyē daharākāśē kāmāssamāhitā: ityuktē, kōäyaṃ daharākāśa:? kē ca kāmā:? ityapēkṣāyām, ēṣa ātmā apahata pāpmā ityārabhya satyakāmassatyasaṅkalpa: ityantēna daharākāśa: ātmā, kāmāśca  apahatapāpmatvādaya: tadviśēṣaṇabhūtaguṇā iti hi jñāpayati. daharōäsminnantarākāśastasminyadantaḥ tadanvēṣṭavyam ityatra daharākāśa: tadantarvarti ca yat, tadubhayamanvēṣṭavyamityuktamiti vijñāyatē. atha ya ihātmānamanuvidya vrajantyētāṃśca satyān kāmān iti hi vyajyatē.13.

79. gatiśabdābhyāṃ tathāhi dṛṣṭaṃ liṅgaṃ ca – ēvamēvēmāssarvā: prajā: aharahargacchantya: ētaṃ brahmalōkaṃ na vindanti ityaharahassarvāsāṃ prajānāmajānatīnāṃ daharākāśōpari gati: – vartanam, daharākāśasamānādhikaraṇō brahmalōkaśabdaśca daharākāśa: paraṃ brahmēti jñāpayati. tathā hyanyatra sarvāsāṃ paramātmōparivartamānatvaṃ dṛṣṭam, tasmin lōkāśśritāssarvē, tadakṣarē paramē prajā: ityādau, brahmalōkaśabdaśca ēṣa brahmalōka: ityādau. anyatra darśanābhāvēäpi idamēva paryāptamasya paramātmatvē liṅgam, yaddaharākāśōpari sarvasya vartamānatvam, brahmalōkaśabdaśca .14.

80. dhṛtēśca  mahimnōäsyāsminnupalabdhē: – atha ya ātmā sa sēturvidhṛti: iti jagaddhṛtē: paramātmanō mahimnōäsmin daharākāśē upalabdhēścāyaṃ para:, sā hi paramātmamahimā, ēṣa sēturvidharaṇa: ityādi śrutē:.15.

81. prasiddhēśca – ākāśaśabdasya yadēṣa ākāśa ānanda: iti paramātmanyapi prasiddhēścāyaṃ para:, satyasaṅkalpatvādiguṇabṛndōpabṛṃhitāprasiddhi: bhūtākāśaprasiddhērbalīyasītyartha:.16.

82. itaraparāmarśātsa iti cēnnāsaṃbhavāt  – atha ya ēṣa saṃprasāda: itītarasya – jīvasya parāmarśāt prakṛtākāśassa iti cēt. naitat. uktaguṇānāṃ tatrāsaṃbhavāt.17.

83. uttarāccēdāvirbhūtasvarūpastu – uttaratra ya ātmā apahatapāpmā iti jīvasya apahata- pāpmatvādi śravaṇānnāsaṃbhava:. jāgaritasvapnasuṣuptyādyavasthāsu vartamānatvāt sa hi jīva iti cēt, naitat, āvirbhūtasvarūpastu – karmārabdhaśarīrasaṃbandhitvēna tirōhitāpahatapāpmatvādika:, paścāt                      parañjyōtirupasaṃpadyāvirbhūtasvarūpa: tatra apahatapāpmatvādiguṇakō jīva: pratipādita: daharākāśastu atirōhitakalyāṇaguṇasāgara iti nāyaṃ jīva:.18.

84. anyārthaśca parāmarśa: – asmāccharīrāt samutthāya paraṃjyōtirupasaṃpadya svēna rūpēṇābhiniṣpadyatē iti jīvātmanō daharākāśōpasaṃpattyā svarūpāvirbhāvāpādanarūpamāhātmya-pratipādanārthaḥ atra jīvaparāmarśa:       .19.

85. alpaśrutēriti cēttaduktam – alpasthānatvasvarūpālpatvaśrutērnāyaṃ paramātmēti cēt. tatrōttaramuktam nicāyyatvādēvaṃ vyōmavacca iti.20.

86. anukṛtēstasya ca – tasya daharākāśasya parañjyōtiṣa:, anukaraṇaśravaṇācca jīvasya, na jīvō daharākāśa:, sa tatra paryēti jakṣatkrīḍan ramamāṇa: ityādi: tadupasaṃpattyā svacchandavṛttirūpa: tadanukāraśśrūyatē.21.

87. api smaryatē – idaṃ jñānamupāśritya mama sādharmyamāgatā: . sargēäpi nōpajāyantē pralayē na vyathanti ca iti.22.  iti daharādhikaraṇam . 5 .

1-3-6

88. śabdādēva pramita: – aṅguṣṭhamātra: puruṣō madhya ātmani tiṣṭhati, īśānō bhūtabhavyasya ityādau aṅguṣṭhapramita: paramātmā īśānō bhūtabhavyasya iti sarvēśvaratvavāciśabdādēva.23.

89. hṛdyapēkṣayā tu manuṣyādhikāratvāt – anavacchinnasyāpi upāsakahṛdi vartamānatvāpēkṣamaṅguṣṭhapramitatvam. manuṣyāṇāmēvōpasanasaṃbhāvanayā tadviṣayatvācca śāstrasya, manuṣyahṛdayāpēkṣayēdamuktam. sthitaṃ tāvaduttaratra samāpayiṣyatē.24. iti pramitādhikaraṇapūrvabhāgaḥ . 6 .

1-3-7

90. taduparyapi bādarāyaṇassaṃbhāvāt – tat – brahmōpāsanam upari – dēvādiṣvapyasti, arthitvasāmarthyasaṃbhavāt, iti bhagavān bādarāyaṇa: mēnē. saṃbhavaśca pūrvōpārjitajñānāvismaraṇāt, mantrārthavādēṣu vigrahādimattayā stutidarśanāt, tadupapattayē tatsaṃbhavē tēṣāmēva prāmāṇyēna vigrahādimattvācca .25.

91. virōdha: karmaṇīti cēnnānēkapratipattērdarśanāt – vigrahādimattvē ēkasyānēkatra yugapatsānnidhyāyōgāt karmaṇi virōdha: iticēnna, śaktimatsu saubhariprabhṛtiṣu yugapadanēkaśarīrapratipattidarśanāt.26.

92. śabda iti cēnnāta: prabhavātpratyakṣānumānābhyām – vaidikē tu śabdē virōdhaprasakti: – dēhasya sāvayavatvēnōtpattimattvāt indrādidēvōtpattē: prāk vināśādūrdhvaṃ ca vaidikēndrādiśabdānāṃ arthaśūnyatvaṃ anityatvaṃ vā syāt iti cēnna. ata: – vaidikādēvēndrādiśabdādindrādyarthasṛṣṭē:. nahīndrādiśabdā: vyaktivācakā:, api tu gavādiśabdavadākṛtivācina:, pūrvasminnindrādau vinaṣṭē vaidikēndrādiśabdādēva brahmā pūrvēndrādyākṛtiviśēṣaṃ smṛtvā, tadākāramaparamindrādikaṃ kulālādiriva ghaṭādikaṃ sṛjatīti na kaścidvirōdha:. kuta idamavagamyatē? śrutismṛtibhyām. śruti: – vēdēnarūpē vyakarōt satāsatī prajāpati: sa bhūriti vyāharat sa bhūmimasṛjata ityādi:. smṛtirapi

sarvēṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak .

vēdaśabdēbhya ēvādau pṛthak saṃsthāśca nirmamē . ityādi:.27.

93. ata ēva ca nityatvam – yatō brahmā vaidikācchabdādarthān smṛtvā sṛjati, ata ēva, mantrakṛtō vṛṇītē, viśvāmitrasya sūktaṃ  bhavati iti viśvāmitrādīnāṃ mantrādikṛttvēäpi mantrādi- mayavēdasya nityatvaṃ tiṣṭhati. anadhītamantrādidarśanaśaktān pūrvaviśvāmitrādīn tattadvaidikaśabdai: smṛtvā, tadākārānaparān tattacchaktiyuktān sṛjati hi brahmā naimittikapralayānantaram. tē cānadhītyaiva tānēva mantrādīnaskhalitān paṭhanti. atastēṣāṃ mantrādikṛttvaṃ vēdanityatvaṃ ca sthitam.28.

prākṛtapralayē tu caturmukhē vēdākhyaśabdē ca vinaṣṭē kathaṃ vēdasya nityatvamityata āha –

94. samānanāmarūpatvāccāvṛttāvapyavirōdhō darśanāt smṛtēśca – ata ēva sṛjyānāṃ samānanāmarūpatvāt, prākṛtapralayāvṛttāvapi na virōdha:, ādikartā paramapuruṣō hi pūrvarūpasaṃsthānaṃ jagat smṛtvā tadākāramēva jagat sṛjati, vēdāṃśca pūrvānupūrvīviśiṣṭānāviṣkṛtya caturmukhāya dadātīti, śruti- smṛtibhyāmādikartā pūrvavatsṛjatītyavagamyatē. śrutistāvat sūryācandramasau dhātā yathāpūrvamakalpayat ityādikā yō brahmaṇaṃ vidadhāti pūrvaṃ yō vai vēdāṃśca prahiṇōti tasmai iti ca. smṛtirapi

yathartuṣvṛtuliṅgāni nānārūpāṇi paryayē .

dṛśyantē tāni tānyēva tathā bhāvā yugādiṣu . iti. vēdasya nityatvaṃ ca, pūrvapūrvōccāraṇakrama- viśiṣṭasyaiva sarvadōccāryamāṇatvam .29.  iti dēvatādhikaraṇam

1-3-8

95. madhvādiṣvasaṃbhavādanadhikāraṃ jaimini: – madhuvidyādiṣu vasvādidēvānāmēva upāsyatvāt, prāpyatvācca, tatra vasvādīnāṃ karmakartṛbhāvavirōdhēna upāsyatvāsaṃbhavāt. vasūnāṃ satāṃ vasutvaṃ prāptamiti prāpyatvāsaṃbhavācca, tatra vasvādīnāmanadhikāraṃ jaiminirmēnē .30.

96. jyōtiṣi bhāvācca – taṃ dēvā jyōtiṣāṃ jyōtirāyurhōpāsatēämṛtam iti jyōtiṣi – parasmin brahmaṇi, dēvānāṃ sādhāraṇyēna prāptatvēäpi adhikāramātra (bhāva) vacanāt, anyatra vasvādyupāsanē anadhikārō nyāyasiddhō gamyatē.31.

97. bhāvaṃ tu bādarāyaṇōästi hi – madhuvidyādiṣvapi vasvādīnāmadhikārabhāvaṃ bhagavān bādarāyaṇō manyatē. asti hi vasvādīnāṃ satāṃ svāvasthabrahmaṇa upāsyatvasaṃbhava:, kalpāntarē vasutvādē: prāpyatvasaṃbhavaśca. ēkala ēva madhyē sthātā ityādinā ādityasya kāraṇāvasthāṃ pratipādya ya ētāmēvaṃ brahmōpaniṣadaṃ vēda iti madhuvidyāyā: brahmavidyātvamāha. ata: kāryakāraṇōbhayāvasthaṃ tatrōpāsyam. kalpāntarē vasvāditvamanubhūya adhikārāvasānē brahmaprāptirna viruddhā.32. iti pramitādhikaraṇagarbhē madhvadhikaraṇam .

1-3-9

98. śugasya tadanādaraśravaṇāttadādravaṇātsūcyatē hi – ājahārēmāśśūdra ityādau brahmōpadēśē śiṣyaṃ prati śūdrētyāmantraṇēna śiṣyasya brahmajñānāprāptyā śuksañjātēti sūcyatē. śōcanācchūdra:. na jātiyōgēna kuta:? tadanādaraśravaṇāt – brahmavidyāvaikalyēna svātmānaṃ prati haṃsōktānādaravākyaśravaṇāt, tadaivācāryaṃ prati ādravaṇāt. hi śabdō hētau. yataśśrūdrētyāmantraṇaṃ na jātiyōgēna, ataśśūdrasya brahmōpāsanādhikārō na sūcyatē.33.

99. kṣatriyatvagatēśca – śuśrūṣō: kṣatriyatvagatēśca na jātiyōgēna śūdrētyāmantraṇam. upakramē bahudāyī ityādinā dānapatitvabahupakvānnadāyitvabahugrāmapradānairasya hi kṣatriyatvaṃ gamyatē.34.

100. uttaratra caitrarathēna liṅgāt –  upariṣṭāccāsyāṃ vidyāyāṃ brāhmaṇakṣatriyayōrēvānvayō dṛśyatē atha ha śaunakañca kāpēyamabhipratāriṇañca ityādau. abhipratārī hi caitraratha: kṣatriya:. abhipratāriṇa: caitrarathatvaṃ kṣatriyatvaṃ ca kāpēyasāhacaryālliṅgādavagamyatē. prakaraṇāntarē hi kāpēya- sahacāriṇaścaitrarathatvaṃ kṣatriyatvaṃ cāvagatam ētēna caitrarathaṃ kāpēyā ayājayan iti, tasmāccaitrarathō nāmaika: kṣatrapatirajāyata iti ca. ataścāyaṃ śiṣya: na caturtha:.35.

101. saṃskāraparāmarśāttadabhāvābhilāpācca – vidyōpakramē upa tvā nēṣyē ityupanayanaparāmarśāt, śūdrasya tadabhāvābhilāpācca na śūdrasya brahma vidyādhikāra:, na śūdrē pātakaṃ kiṃcit na ca saṃskāramarhāti iti saṃskārō hi niṣiddha:.36.

102. tadabhāvanirdhāraṇē ca pravṛttē: – naitadabrāhmaṇō vivaktumarhāti samidhaṃ sōmyāhara iti śūdratvābhāvaniścaya ēva upadēśapravṛttēśca nādhikāra: .37.

103. śravaṇādhyayanārthapratiṣēdhāt – śūdrasya śravaṇādhyayanādīni hi niṣidhyantē tasmācchūdra-samīpē nādhyētavyam iti. anupaśṛṇvatōädhyayanādi ca na saṃbhavati .38.

104. smṛtēśca – smaryatē hi śūdrasya vēdaśravaṇādau daṇḍa:. atha hāsya vēdamupaśṛṇvata: trapujatubhyāṃ śrōtrapratipūraṇam, udāharaṇē jihvācchēda:, dhāraṇē śarīrabhēda: iti .39. iti apaśūdrādhikaraṇam .9.

pramitādhikaraṇaśēṣa:

prāsaṅgikaṃ parisamāpya prakṛtamanusarati-

105. kampanāt – aṅguṣṭhapramitaprakaraṇamadhyē yadidaṃ kiñca jagatsarvaṃ prāṇa ējati nissṛtam ityādinā abhihitāṅguṣṭhapramitaprāṇaśabdanirdiṣṭajanitabhayāt vajrādivōdyatāt agnivāyusūryēndra prabhṛtikṛtsnajagatkampanāt aṅguṣṭhapramita: paramapuruṣa iti niścīyatē.40.

106. jyōtirdarśanāt – tatprakaraṇē na tatra sūryō bhāti ityārabhya tasya bhāsā sarvamidaṃ vibhāti iti bhāśśabdābhihitasya anavadhikātiśayajyōtiṣō darśanācca aṅguṣṭhapramita: paramapuruṣa:.41. iti pramitādhikaraṇaśēṣa:.

1-3-10

107. ākāśōärthāntaratvādivyapadēśāt – ākāśō ha vai nāmarūpayōrnirvahitā tē yadantarā tadbrahma ityādinā nirdiṣṭa: ākāśa: dhūtvā śarīramakṛtaṃ kṛtātmā iti prakṛtātpratyagātmana: pariśuddhādarthāntarabhūta: paramapuruṣa: nāmarūpayō: nirvōḍhṛtvatadasparśarūpārthāntaratvāmṛtatvādi-vyapadēśāt.42.

tattvamasyādinā aikyōpadēśāt pratyagātmanō nārthāntarabhūta: paramapuruṣa ityāśaṅkyāha –

108. suṣuptyutkrāntyōrbhēdēna – prājñēnātmanā saṃpariṣvaktō na bāhyaṃ kiñcana vēda nāntaram prājñēnātmanāänvārūḍha: iti suṣuptyutkrāntyō: bāhyāntaraviṣayānabhijñātpratyagātmana: tadānīmēva prājñatayā bhēdēna vyapadēśādarthāntarabhūta ēva.43.

109.    patyādiśabdēbhya: – pariṣvañjakē prājñē śrūyamāṇēbhya: patyādiśabdēbhyaścāyaṃ arthāntarabhūta:. sarvasyādhipati: sarvasya vaśī sarvasyēśāna: iti hyuttaratra śrūyatē. aikyōpadēśōäpi avasthitēriti kāśakṛtsna: ityanēna jīvasya śarītabhūtasyātmatayā avasthitēriti svayamēva parihariṣyati.44.  iti arthāntaratvādivyapadēśādhikaraṇam . 10 .

iti śrībhagavadrāmānujaviracitē śrīvēdāntasārē prathamādhyāyasya tṛtīya: pāda: .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.