tattvamuktākalāpaḥ adravyasaraḥ

śrīmannigamāntamahādēśikaviracitaḥ

tattvamuktākalāpaḥ 

. atha adravyasaraḥ pañcamaḥ . 5 .

tattaddravyēṣu dṛṣṭaṃ niyatimadapṛthaksiddhamadravyajātaṃ tadvadviśvaṃ parasya vyavadhiniyamanānna svarūpēäsya dōṣaḥ . itthaṃ nirdhārya bhāvyē bhagavati vividhōdāhṛtivyaktisiddhyai nirbādhān dravyadharmānniranugatigaladdurnayānnirṇayāmaḥ . 1 .
vyākhyātaṃ dravyaṣaṭkaṃ vyatibhiduramathādravyacintāäsya sattādhībhēdādēḥ purōktā nijagaduranupādānatāṃ tasya lakṣma . dravyādatyantabhinnaṃ tvidamanupadhikaṃ tadviśiṃṣyāt svabhāvāt dṛṣṭē na hyastyayuktaṃ na kathamitarathā viśvatattvāpalāpaḥ . 2 .
adravyaṃ dravyasiddhau tadupahitatayā tacca lakṣyēta tasmādēkāsiddhau dvayaṃ nētyapi na sadubhayānyōnyavaiśiṣṭyadṛṣṭēḥ . ādhārē dravyaśabdastadadhikaraṇakēnāśrayē tvanyaditthaṃ vyutpattirviśvahṛdyā na tadapalapati svargakarṇīsutōäpi . 3 .
sāmānyātmā viśēṣākṛtirapi yadi na svīkṛtō dharmavargaḥ syātāṃ na bhrāntibādhau na kimapi kathakāssādhayēyuḥ svasādhyam . yasmin bādhānavasthē kvacana na khalu taṃ nītiranyatra dṛṣṭē nō cēnniśśēṣakukṣimbharirupanipatan dustaraśśūnyapakṣaḥ . 4 .
cādīnāṃ vṛttiyōgyaṃ yaduta padavidōäsattvamadravyamāhurnaitāvattanmṛṣātvaṃ gamayati na ca tadbādhakaṃ kiṃcidasti . tātparyaṃ cānyadatra sphuṭaviditamatastatra sattvētaratvādanyaḥ kaścinnañarthaḥ paramiha nipuṇairdyōtakatvādi cintyam . 5 .
āhurdravyēṣu dharmān katicana guṇaparyāyavaiṣamyabhinnān paryāyāṇāṃ guṇatvē sthitavati sahajāgantutāmātramētat . mithyābhūtān vikārānabhidadhati parē satyarūpān svabhāvān tānēkadvyādirūpānabhidadhatu kathaṃ nirguṇānāṃ kṣaṇānām . 6 .
bāhyēärthē bauddhatōkāḥ kila jananajarābhaṅgarūpān vikārānādyantau cittacaittēṣvapi jagaduramī tatsvarūpaṃ na vā syuḥ . pūrvasminnakramaḥ syādupari tu na kathaṃ tasya dharmāsta ētē tanmithyātvē tu nityaṃ nikhilamapi bhavēttucchamēvānyadā syāt . 7 .
ādāvaikyēna buddhirdvayamapi militaṃ gṛhṇatī vyaktijātyōrbhēdābhēdāvirōdhaṃ diśati yadi na tattadviśiṣṭaikyabuddhēḥ . itthaṃtvēdaṃtvaśūnyaṃ na hi kimapi kadāäpyarbhakōäpi pratīyāttadvaiśiṣṭyapratītirnirupadhirapṛthaksiddhimātrēṇa sidhyēt . 8 .
vyaktyā jātērabhēdaṃ yadi vadasi pṛthaksiddhyabhāvādiliṅgairbhēdābhāvōäkṣabādhyastava ca na hi matō nānyathāätrāsya yuktiḥ . dharmyaikyādēkavāksyānna tu bhavati tatō dharmadharmyaikyabuddhistadbōdhaścāpyupādhirna sa iha bhavatā dṛśya ityabhyupētē . 9 .
sattvānnaikāntamāhurvimatamitaravat kēäpi taddhīviruddhaṃ na hyatrākārabhēdāt parihṛtiranavasthānadōṣaprasaṅgāt . svavyāpārōkticaryāsamayaniyatayōäpyēvamēvākulāḥ syurdṛṣṭāntēäpi hyupādhidvayavati niyatasthaulyasaukṣmyādiyōgaḥ . 10 .
siddhē vastunyaśēṣaiḥ svamatamubhayadhā varṇyatē tatratatra syādarthasyaikarūpyē kathamidamiti cēttanna bhinnāśayōktēḥ . mantavyā vaibhavōktiḥ kvacidanabhimatē saṃśayōktiḥ kvacidvā bhāga(dvandvā)dvaitānnṛsiṃhaprabhṛtiṣu ghaṭatē citrasaṃsthānayōgaḥ . 11 .
syādasti syācca nāsti dvitayamanubhayaṃ syāttribhiścāntimaṃ trissaiṣōktā saptabhaṅgī jinasamayajaḍairdravyaparyāyavargē . iṣṭāṃ sārvatrikīṃ tāṃ svaparamatakathātatphalādau vivakṣan kakṣīkurvīta dhūtaḥ kathakapariṣadā kāṃ diśaṃ kāndiśīkaḥ . 12 .
bhēdē vastusvarūpē bhrama iha na bhavēddharmapakṣēänavasthā syādvāänyōnyāśrayādistadayamanṛta ityuktibādhādiduḥstham . dharmaḥ kvāpi svarūpaṃ kvaciditi ca yathādṛṣṭi nōktaprasaṅgau yaddṛṣṭyā yatra yasyādhyasanaparihṛtissōäsya tasmāttu bhēdaḥ . 13 .
bhēdō gṛhyēta buddhvāädhikaraṇamavadhiṃ cēti na hyakramōäsmin pratyakṣasya kramōäpi kṣaṇabhiduratayā nēti tulyaṃ bhramēäpi . akṣāndhādivyavasthākṣatirapi yugapadyōgyadharmairgrahōätastadyuktē bhinnaśabdaḥ kathitatadupadhijñaptyapēkṣaḥ kramātsyāt . 14 .
adravyē naikarūpē hyagaṇiṣata guṇāḥ sattvamukhyā dvidhāäädyaṃ śuddhaṃ tannityabhūtau tritayamiha caturviṃśatau vyāptitaḥ syāt . pañcānyē śabdapūrvā api parigaṇitā bhūtavargēṣvathānyassaṃkhyānādiśca bhēdaḥ pariṇamati yathāsaṃbhavaṃ dravyavargē . 15 .
sthityutpattyantalīlāvidhiṣu bhagavatāädhiṣṭhitāḥ śāstravēdyāssattvādyāḥ sthūlasūkṣmaprakṛtigataguṇā hētubhūtāssukhādēḥ . sāmyē tēṣāṃ trayāṇāṃ sadṛśapariṇatiḥ syādihānyānyathātvē klṛptāänyairdravyataiṣāṃ śrutipathavihatā kutracittūpacāraḥ . 16 .
buddhitvādiḥ pradhānē samapariṇatirityēvamāgantudharmāḥ dravyēṣvanyēṣu cānyē katicana kathitāḥ kēcidadhyakṣasiddhāḥ . ānantyādarthamāndyād duravagamatayā sūkṣmavaiṣamyabhēdairaikaikaśyēna cintāmiha jahati budhā niścitāpēkṣitārthāḥ . 17 .
śabdādyāstattadakṣapratiniyatijuṣassarvatantraprasiddhāstairēkadvyādisaṃkhyairdyupavanahutabhugvāribhūmyassamētāḥ . pañcīkārādinaiṣāṃ vinimitaguṇatā vyōmanailyādibōdhē tadyōgāttatra tattadguṇajaniriti cēnnānyathāätrōpapattēḥ . 18 .
kastūrīcampakādau samaviṣamatayā sammatassaurabhādistadvacchabdādayōämī triguṇatadadhikadravyaniṣṭhā guṇāḥ syuḥ . niṣkṛṣṭē śāstradṛṣṭyā na kathamapi mithassaṃkaraśśaṅkanīyaḥ svācchandyācchaṅkamānaḥ svamiva suraguruṃ kiṃ na śaṅkēta mugdham . 19 .
śabdō naikēṣu yuktyāäpyucita iha punaḥ pāriśēṣyaṃ tu mandaṃ vāyuśśabdasvabhāvaśśrutiśirasi yataḥ smaryatē ca svarātmā . gandhālōkādinītiṃ yadiha nijagaduryāmunādyāstatōäpi spaṣṭō bhēryādiniṣṭhōäyamiti gativacō gandhavattadvi(śēṣē)śiṣṭē . 20 .
satyān satyāpayantaḥ katicana caturaḥ sparśarūpādidhātūn śabdaṃ svārhākṣasiddhaṃ caturadhikaraṇaṃ prāhurēbhyō na bhinnam . kiṃ tadbhēdāpratītēḥ prabalavihatitassaṃmataikyapramātaḥ svācchandyāddēśanāyā vibhavata iti vā vīkṣya śiṣṭā vijahyuḥ . 21 .
śabdōävasthāviśēṣaḥ śrutibhirabhihitastēna naiṣa svaniṣṭhō vyōmādēścāvibhutvāt kvacidapi na tu tatsannidhistadvidūrē . sākṣādakṣāptisākṣātkṛta iti ghaṭavad dravyamityapyasāraṃ sādhyāt prāgghētvasiddhērna hi paramatavannābhasaṃ śrōtramatra . 22 .
varṇānāṃ sadhvanīnāmabhidadhati haridvāsasaḥ pudgalatvaṃ nākṣādēssiddhamētanna ca tadabhimatē śabditaḥ śabdaśabdaḥ . sūkṣmadravyē hi dharmaḥ śrutiviṣayadaśālakṣaṇō dustyajastaistasmānnāsmatsamīkṣāmatipatitumamī śaknuyustadvadanyē . 23 .
varṇē sthairyaṃ viruddhānvayavirahavati pratyabhijñā niyacchēttaivryādivyañjakasthaṃ bhramavaśaghaṭitaṃ tatra kalpyēta digvat . ēkākṣagrāhyasaṃvitpratiniyatirapi hyañjanādāviva syādvyaktyā syāt kāryatādhīryadi na nigaditō naigamairasya nāśaḥ . 24 .
dhvanyātmā vāyubhēdaḥ śrutiviṣayatayāäpāṭhi tautātitādyaiḥ tadvat pañcāśadētē samakaraṇatayā varṇitāḥ kiṃ na varṇāḥ . taivryādirvarṇadharmō niyata iti yathādarśanaṃ sthāpanīyaṃ sparśādau caivamiṣṭaṃ tadiha na sulabhā dravyatā nityatā ca . 25 .
śabdānityatvatōäpi śrutiṣu na vilayaḥ syāt kramavyaktinītyā tannityatvē ca kāvyādikamapi na kathaṃ nityamityabhyupaiṣi . tasmānnityaikarūpakramaniyamavaśānnityabhāvaḥ śrutīnāmīśōäpyadhyāpakō naḥ para(mi)maticakitairvarṇanityatvamuktam . 26 .
naivōṣṇau nāpi śītau kṣitisatatagatī tatra tōyādiyōgāt śītatvādipratītistadupadhikatayā tatratatraiva dṛṣṭēḥ . āyurvēdē tuṣārō maruditi kathanaṃ tvadbhirāpyāyikābhirvṛddhihrāsau samādyairbhavata iti paraṃ taccikitsāniyatyai . 27 .
syāduṣṇaḥ kṛṣṇavartmā salilamapi tathā śōtamastu prakṛtyā sparśōänyōäpyatra dṛṣṭassa tu bhavatu rumākṣiptalāvaṇyavaccēt . maivaṃ saṃsṛṣṭavastūpadhiniyatatayā tadvivēkasya yuktēḥ prāyaśśītō bhavētiprabhṛtikamapi taddāhakatvādirōdhāt . 28 .
pītā bhūḥ śvētamambhō hutavahapavanau raktadhūmrau tathā dyaurnīlēti kvāpi śiṣṭaṃ tadiha na niyatāṃ varṇasattāṃ bravīti . dhyānārthaṃ mantravarṇēṣviva kathitamidaṃ vyōmavātau hyarūpau pītaikāntyaṃ bhuvōäkṣaśrutihatamatha tatprācurī sāästu mā vā . 29 .
kṛṣṇāmāmnāsiṣuḥ kṣmāṃ tadiha na virahaṃ vakti rūpāntarāṇāṃ pratyakṣādērvirōdhātpacanaviṣamitaṃ sparśagandhādi cāsyāḥ . pāthastējōviśēṣē sphurati vasumatī bhāgatō varṇabhēdō na hyambhaḥ kvāpi dṛṣṭaṃ vipariṇataguṇaṃ pākasaṃskāratōäpi . 30 .
ārabdhaṃ rūpabhēdairavayavaniyataiścitramanyattu rūpaṃ kāṇādāḥ kalpayantaḥ kva taditi kathayantvaṃśatastadvikalpē . nāṃśēṣvētattadiṣṭaṃ na ca tadabhihitaḥ kaścidaṃśīti tūktaṃ svādhāravyāpakatvaṃ sugamamiha tathā sparśagandhādicaitryam . 31 .
snēhaḥ pratyakṣasiddhō yadupadhirudakē snigdhadhīssadravatvāttōyatvāccātiriktaḥ kvacidiha yadasau bhāti tābhyāṃ vināäpi . sauvarṇādidravāṇāṃ na ca bhavati yataḥ pāṃsusaṃgrāhakatvaṃ paryāyānuktirasmin bhavati viṣamatā cēti kēcid gṛṇanti . 32 .
anyē snēhaṃ tu rūpaṃ kimapi nijagaduḥ snigdhavarṇōktyabādhāt dṛṣṭatvāt dustyajaṃ tadbhavati khalu bhidā kāäpi gandhādikēäpi . aptvādēḥ pāṃsusaṅgassugamamidamayaskāntajātyādinītyā na hyanyattatra klṛptaṃ na ca na dṛḍhamitaṃ pārthivē picchilatvam . 33 .
māsṛṇyādiprabhēdōpahitagurutayāäbādinimnābhimukhyaṃ māṣavrīhyādirāśau bhavati ca patanē tādṛśaṃ tāratamyam . kiṃcādṛṣṭānyaklṛptirjvalanapavanayōrna kriyāyāṃ tathāäsminnityēkēänyē tu dṛṣṭvā guṇamadhikamuśantyādimasyandahētum . 34 .
tōyē dṛṣṭaṃ svabhāvād ghṛtakanakamukhē pākajanyaṃ dravatvaṃ tailādau naiva pākānugama iti bhavēttādṛśābaṃśaklṛptiḥ . bhasmībhāvādyanarhē yaduta kaṇabhujā sūtritaṃ taijasatvaṃ haimādiśliṣṭabhaumāvayavanayavidāmitthamētanna hṛdyam . 35 .
pātastulyōämbubhūmyōḥ pavanadahanayōstiryagūrdhvapravṛttyā pātē bhēdāt palādipratiniyatirapi hyaṃśavaiṣamyataḥ syāt . bhāgānāṃ tāratamyājjalaśikhimarutāṃ syandanādē(rbhidēṣṭā)rviśēṣastasmāt sarvōäpyadṛṣṭādiha bhavatu na cēt syād guṇōänyōänalādau . 36 .
tvaksaṃvēdyaṃ gurutvaṃ katicidabhidadhustattu tēṣāṃ gurutvaṃ nōrdhvaṃ spṛṣṭvā pratīmastadiha paradhṛtē nāpyadhastātspṛśantaḥ . na hyanyālambitōärthō bhavati laghutaraḥ sparśanaṃ nōparuddhaṃ tēnākrāntau praṇuttikrama iti guruṇā tarkitastōlanādyaiḥ . 37 .
kṣityādau sāṃkhyadṛṣṭyā yadi kimapi tama(maḥ)skāryamiṣṭaṃ gurutvaṃ tadvat kalpyēta vahniprabhṛtiṣu na kathaṃ sattvakāryaṃ laghutvam . yādṛgbhūtād guṇāttadvadasi ca patanaṃ tādṛśādastu tasmāt klṛptistvanyasya gurvī bhavatu tadadhikaṃ kāmamāptōpadēśāt . 38 .
ēkadvyādipratītivyavahṛtiviṣayō yō guṇassā tu saṃkhyā kvāpyaikyaṃ nityasiddhaṃ kvacidavayavagairjanyatē tattadaikyaiḥ . dvitritvādyaṃ tvanēkāvagatisahakṛtaikaikaniṣṭhaikyajanyaṃ tattatpuṃmātradṛśyaṃ kṣaṇikamiti kathā kāäpi kautaskutānām . 39 .
tatra dvitvādyapēkṣāmativiṣayabhidāmātramēvāstvabhīṣṭaṃ dvitvādyutpattimūlaṃ yadabhilapasi tadvyāhṛtērastu mūlam . dvitvādiprāgabhāvairdhruvamiha hi vinā dhīviśēṣōäbhyupēyaḥ tanmūlaṃ nirguṇānāṃ vigaṇanamapi ca sthāpanīyaṃ guṇānām . 40 .
kaivalyaṃ naikasaṃkhyāparavirahatayā nāpi mukhyānyabhāvau saṅghātaikyaṃ tu rāśikramamavayavi tu prāṅnirastaṃ tatōänyat . tēnāsaṅghātarūpē kvacana nirupadhiḥ syādasāvēkasaṃkhyā svādhāraikāyurēṣā paramupacaritā sēyamadravyavargē . 41 .
aikyaṃ svābhēdamāhuḥ katicana na bhidāästyēkamēvēti dṛṣṭērbhēdādṛṣṭyaikyamōhastaditi ca vacanaṃ tatratatrābhyupētam . anyē tvētatsvasattvaṃ viduritarasamuccityavasthānuvṛttaṃ tatpakṣēäpi svarūpādadhikamidamiha dvitvamōhādisiddhēḥ . 42 .
anyat gṛhṇātyabhijñā tadidamiti punaḥ pratyabhijñāänyadaikyaṃ kālakṣētrādibhēdagrahajanitabhidābhrāntiśāntistataḥ syāt . mōhastatraikatādhīrjvalana iva bhavēt pratyabhijñā tvataścēt svavyāghātōänumāyā bhrama iha nikhilā syādabhijñāäpi tadvat . 43 .
adravyēäpyasti saṃkhyāvyavahṛtibalatassā tatōänyā guṇādērmaivaṃ saṃkhyāsu saṃkhyāvyavahṛtivadiyaṃ syāttvihōpādhisāmyāt . nō cētprāptāänavasthāvyavahṛtiniyatisthāpanaṃ tulyacarcaṃ tasmāt kāṇādaklṛptirgurumatakathakairyuktamatrāpi sōḍhum . 44 .
dēśādhikyādisiddhāvupadhibhiriha tadyuktasaṃyōgabhēdāt dēśavyāptiprabhēdaḥ parimitiriti cēnnōpadhīnāṃ mitatvāt . dēśaistannyūnatādau prasajati hi mithassaṃśrayastatsvatassā mantavyā kvāpi rāśiprabhṛtiṣu tu paraṃ dēśasaṃbandhabhēdaḥ . 45 .
bauddhāstucchāmaṇūnāmabhidadhati paricchittimākāśadhātuṃ vastusthityā paricchittyabhavanavaśatassyādamīśāṃ vibhutvam . anyatrāsattvarūpā parimitiriti hi sthāpitaṃ sā mṛṣā cēt prāptaṃ sarvatra sattvaṃ prathamasaragatā smaryatāṃ vyōmni yuktiḥ . 46 .
sthūlāṇuhrasvadīrghētaradupaniṣadi sthāpitaṃ brahma tasmin sarvōtkṛṣṭaṃ mahatvaṃ śrutamapi tadiha sthūlatānyā niṣiddhā . anyē tvāhurvibhūnāmaparimitavacaḥpratyayānmityabhāvaṃ bhāvaikātmanyabhāvē parimitivirahōäpyatra bhāvāntaraṃ syāt . 47 .
nātyantāṇōrmahattāästyavayavini hatē madhyamaṃ kvāstu mānaṃ taddhētuṣvēva taddhīrapi tava ghaṭatē lāghavōtkaṇṭhitasya . ēvaṃ tyaktē mahattvē paramamahadapi tyājyamēvēti cēnna tyāgābhāvāttadiṣṭādadhikamanadhikaṃ vāästu na kvāpi dōṣaḥ . 48 .
dravyaṃ kṛtsnaṃ svabhāvāt parimitirahitaṃ vyāpakaikatvayuktēraupādhikyaṃśaklṛptirghaṭagagananayātsyādavasthā hyupādhiḥ . svābhāvairvēṣṭitatvaṃ ghaṭata iha ghaṭādyākṛtau dravyadharmē pārśvōktistāvatā syāditi na sadavadhēranyathāäpyatra siddhēḥ . 49 .
avyaktē syādaṇutvaprabhṛtipariṇatiḥ stambhakumbhādinītyā nāṇutvaṃ pūrvasiddhaṃ naramṛgaracanādyapyavasthākramēṇa . ityuktaṃ sāṃkhyaśaivaprabhṛtisamayibhistattathaivāstu mā vā nityāṇau jīvatattvē na kathamapi bhavēdaṇvavasthāprasūtiḥ . 50 .
carcā tulyaiva bhinnaṃ pṛthagitaraditi pratyayē tatpṛthaktvaṃ bhēdākhyō nīlapītaprabhṛtirabhimataḥ kiṃ mudhāänyasya klṛptiḥ . nāpyajñātāvadhīnāṃ pṛthagidamiti dhīrnāpi bhinnādivācāṃ sākaṃ kvāpi prayōgō na ca pṛthagiti dhīrdravya ēvēti siddham . 51 .
tantvādīnāṃ paṭādivyavahṛtiniyatā dṛśyatē kāäpyavasthā sā cēd dravyasvarūpaṃ bhavati viphalatā kārakavyāpṛtīnām . tatrāsaṃyuktabuddhiḥ kathamiva ca bhavēt sthairyavādasthitānāṃ nairantaryaṃ ca bhāvō mama tadaghaṭitaṃ madhyamēvāntaraṃ ca . 52 .
sarvaṃ dravyaṃ sabhāgaṃ na yadi kathamupādhyanvayō bhāgataḥ sthāt kārtsnyēnōpādhiyōgē kathamaṇuvibhunōssūkṣmatādīti jaināḥ . sāmagrīśaktibhēdaprajanitavividhōpādhiyōgasvabhāvādaupādhikyaṃśaklṛptiḥ kathamiva na bhavēd dviṣṭhasaṃbandhadṛṣṭēḥ . 53 .
nairantaryaṃ vibhūnāmapi bhavati tatōänyōnyayōgōäpi yōgyaḥ kēcittaṃ hētvabhāvājjahati vihatikṛnnityadhīkalpanē tat . syādvā tatsiddhyasiddhyōranumitirapaṭurbādhahānērvipakṣē śāstrairanyadvibhuḥ syāt paradhṛtamapṛthaksiddhirēvaṃ tatōäsya . 54 .
saṃyōgādviśvasṛṣṭiḥ prakṛtipuruṣayōstādṛśaistadviśēṣaiḥ brahmādistambaniṣṭhā jagati viṣamatā yantrabhēdādayaśca . akṣāṇāmarthayōgādvividhamatirabādyanvayādaṅkurādiḥ śuddhāśuddhādiyōgānniyatamapi phalaṃ nyāyatattvēänyaghōṣaḥ . 55 .
saṃyuktē dravyayugmē sati samupanatō yastu saṃyōganāśaḥ saṃgrāhyōäyaṃ vibhāgavyavahṛtiviṣayassōäpi taddhētutassyāt . tvannirdiṣṭē vibhāgē gatavati ca satōḥ syādvibhaktapratītiḥ bhūyassaṃyōgasiddhau kathamiti tu yathā tvadvibhāgāntarādau . 56 .
kōäsau saṃyōganāśastava mata iti cēt sōäyamanyatra yōgastasya prācā virōdhāt sa tu miṣati tathāäälōcitasta(sya)dvināśaḥ . ajñātaprācyayōgaḥ paramabhimanutē svēna rūpēṇa cainaṃ sarvōäpyēvaṃ hyabhāvaḥ sphuṭamiha na punaḥ kaścidanyōästi dṛṣṭaḥ . 57 .
spandāvṛttyādibhēdāt paramaparamiti pratyayau tattadarthē kālādhikyādimātrānna khalu samadhikaṃ śaknuyātāṃ vidhātum . dṛṣṭirnānyasya klṛptirbhavati gurutarātiprasaṅgōänyathā syāt kiṃ na syātāṃ guṇādyaiḥ parataditaratē pūrvabhāvādi cānyat . 58 .
dravyaṃ prāg buddhiruktā paramiha viṣayaissaṅgamādirnirūpyassaṃyōgaṃ bhāṣyakārāḥ prathamamakathayannyāyatattvānusārāt . tatsaṃyōgē samēäpi sphurati na nikhilaṃ tēna yōgyatvamanyat grāhyaṃ saṃbandhasāmyē niyataviṣayatā dṛśyatē hīndriyēṣu . 59 .
nityaṃ nityādibuddhirnikhilaviṣayiṇī tadvadēva svabhāvaḥ śāstraiḥ kṣētrajñabuddhērapi samadhigataḥ karmabhistannirōdhaḥ . saṃkōcōllāsayōśca pratiniyatiriha syādupādhiprabhēdānniśśēṣōpādhimōkṣē nikhilaviṣayatāmaśnuvīta svabhāvāt . 60 .
muktānāṃ dhīḥ kramāccēt prasarati na kadāäpyantamēṣāädhigacchēt saṃkṣiptāyāśca dūrāntikaparipatanē yaugapadyaṃ na śakyam . saṃyōgō bhūtabhā(vi)vyēṣvapi na hi ghaṭatē taddhi yassāṃpratikyā ityādyairna kṣatiḥ syāt śrutimukhaviditē yōgyatāvaibhavēäsyāḥ . 61 .
vēgasyācintyarūpō raviśaśinayanādyaṃśuvargēṣu bhūmā bhāgānantyēäpyaṇūnāmatipatanamatō hyāhuranyōnyamēkē . itthaṃ sarvairabādhyāṃ gatimanuvadatāṃ muktabuddhērvikāsē yujyantē yaugapadyaprabhṛtaya iti tu śraddadhīdhvaṃ śrutārthāḥ . 62 .
yatsūkṣmaṃ viprakṛṣṭaṃ vyavahitamapi tad gṛhṇatī yōgibuddhirbhūyiṣṭhādṛṣṭalabdhātiśayakaraṇavṛttyānuguṇyēna siddhā . naṣṭādiṣvakṣatō dhīḥ kathamiti yadi na pratyabhijñādinītēścitrāssaṃbandhabhēdāḥ karaṇaviṣayayōstatratatrābhyupētāḥ . 63 .
nityāyā ēva buddhēssvayamabhidadhataḥ kēcidadravyabhāvaṃ saṃbandhaṃ dharmatōäsyāḥ kṛtakamakathayan bhūṣaṇanyāyasaktāḥ . svābhīṣṭadravyalakṣmasmṛtivirahakṛtaṃ nūnamēṣāṃ tadētat sautraṃ tallakṣaṇaṃ tairanumatamiha ca syāddhi kāryāśrayatvam . 64 .
prākaṭyaṃ nāma dharmaṃ katicana viṣayē buddhisaṃbandhajanyaṃ manyantē tanna dṛṣṭaṃ vyavaharaṇavidhāvānuguṇyaṃ tu bhānam . kvāpi svābhāvikaṃ syāt kvacana bhavati dhīgōcaratvātmakaṃ tat bhātītyādiprayōgaḥ svadata iti nayāttatra karmatvagarbhaḥ . 65 .
iṣṭadviṣṭapranaṣṭādiṣu ca paragataiḥ kathyatēänyadviśiṣṭaṃ jñātatvōktāvapītthaṃ vyavahṛtiniyamāstāvataivōpapannāḥ . prākaṭyēäsmin guṇādiṣvapi kathamadhikaṃ bhūtabhavyēṣu ca syāt karmatvaṃ tu kriyārthē sati phala iti ca prāyikavyāptihānēḥ . 66 .
ādhattē dhīḥ kriyātvāt kimapi gamanavat karmaṇītyapya(sāraṃ)yuktaṃ dattānēkōttaratvānna ca phalamadhikaṃ bhāti hānādimātrāt . hēturdhātvarthatā cēdaticaraṇamatha spandatā syādasiddhirdhīsvārasyānṛśaṃsyādanumatamadhikaṃ kaiścidasmatsayūthyaiḥ . 67 .
icchādvēṣaprayatnāḥ sukhamitaradapi jñānatō nātiriktā yā dhīstaddhēturiṣṭā na tadadhikatayā kalpanē kōäpi lābhaḥ . paryāyatvaṃ viśēṣē na tu bhavati yathā pratyabhijñādibhēdē nō cēdīrṣyābhyasūyābhayadhṛtikaruṇādyanyadanyacca kalpyam . 68 .
cētaḥsrōtassrutīnāṃ cidavadhikatayā caittasaṅkētabhājāṃ rāgadvēṣādikānāmabhidadhatu kathaṃbhāvamasthēmabhāvāḥ . ētēṣāṃ hētusādhyakramaniyatimatāṃ sarvacitsākṣikāṇāṃ kathyētātathyabhāvē kathamiva kathakadvandvayuddhāvatāraḥ . 69 .
tatrēcchaiva dvidhōktā viṣayaniyamatō rāgavidvēṣanāmnā pūrvastīvrastu kāmaḥ para iha bhajatē tādṛśaḥ krōdhasaṃjñām . ēkaivēcchā sisṛkṣā bhagavata uditā saṃjihīrṣēti cānyaistadvallōkē na kiṃ syādadhikamiha tu cētkalpyatēätiprasaktiḥ . 70 .
icchātaḥ kāryasiddhau kimiha yatanamityantarā kalpyatēänyattanmōghatvōpalabdhēriti yadi yatanē kalpitēäpyētadēvam . maivaṃ vyāvartamānādanugatamadhikaṃ varṇyatē mānavidbhirvāñchantōäpi hyayatnā vayamiha pavanaspandanēndūdayādau . 71 .
prāṇaspandassuṣuptiprabhṛtiṣu ghaṭatē tādṛśādṛṣṭamātrāt yattvaṃ yatnē nidānaṃ vadasi bhava(tu)ti tallāghavāt prāṇavṛttau . dhīvṛttiścaiva yatnaḥ sthita iti sa kathaṃ kāṣṭhakalpē suṣuptē nō cēd bāhyānalādērjvalanamapi tataḥ kalpyatāṃ na tvadṛṣṭāt . 72 .
syād duḥkhābhāvamātraṃ sukhamabhidadhatō vaiparītyaprasaktiḥ svāpādau duḥkhasiddhirna yadi sukhamapi hyatra naivāsti tādṛk . śītōṣṇātītanītērdvitayasamadhikāvasthitirdustyajāätastattacchabdaprayōgēṣvaniyatirucitaissaṃghaṭētōpacāraiḥ . 73 .
bhēdastrēdhā matīnāṃ hyupadhiniyamitairānukūlyādidharmaistasyaivātyantahānērnirupadhikasukhastādṛśō dhīvikāsaḥ . nissīmabrahmatattvānubhavabhavamahāhlādadugdhārṇavēäsmin niśśēṣaiśvaryajīvānubhavarasabharō bindubhāvōpalabhyaḥ . 74 .
saṃsārē nāsti kiñcit sukhamiti katicittadghaṭētōpacārānnō cēdvyutpattihīnaṃ sukhapadamadhikaṃ tatsukhaṃ nābhidadhyāt . tasmād duḥkhōttaratvaprabhṛtibhiriha tadduḥkhamityuktamāptaiḥ kṣvēlōpaślēṣaduṣṭē madhuni viṣamiti vyāhṛtiḥ kiṃ na dṛṣṭā . 75 .
dharmōädharmaśca tattatphalakaraṇatayā śāstrasiddhaṃ kriyādidvāraṃ tvētasya kālāntaraniyataphalē syādihādṛṣṭamanyat . āhustat kēcidantaḥkaraṇapariṇatiṃ vāsanāṃ cētasōänyē puṃdharmaṃ kēcidēkē vibhu kimapi parē pudgalāṃstatsayūthyāḥ . 76 .
tulyē sēvādihētau phalabhiduratayā sādhyatē cēdadṛṣṭaṃ hētōssūkṣmōästu bhēdō na khalu samucitā dharmiṇōänyasya klṛptiḥ . vyākhyātaṃ yattu bāhyairviṣayasamaphalaprāpakatvaṃ kriyāṇāṃ tatsūtēätiprasaktiṃ tadiha na nigamādanyatōädṛṣṭasiddhiḥ . 77 .
nissaṃkōcānniṣēdhāt kvacana phalatayāänūditāṃhastu hiṃsā rundhē sāmānyabhaṅgē vidhiranumitirapyatra bādhādiduḥsthā . svalpō dōṣō vimṛṣṭē suparihara iha kratvanugrāhakē syādityuktaṃ sāṃkhyasaktaiḥ paśuhitavacanānnēti śārīrakōktam . 78 .
sidhyēdvā viśvavṛttēranitaraphalatāsthāpanādyairadṛṣṭaṃ tatsattājñaptimātrāttaducitaniyatānuṣṭhitirnaiva sidhyēt . tasmāccaryāviśēṣē śrutiriha śaraṇaṃ svargamōkṣādihētau saivādṛṣṭasvarūpaṃ prathayatu bahudhā tattaduktādviviktam . 79 .
śaktiryāgādikasya svaphalavitaraṇē saṃbhavē vā phalasya sthāpyā madhyē tayōrityabahumatipadaṃ satsu tautātitī vāk . śaktābhāvē hi śaktirna bhavati śamitō dharmadharmyaikyajalpastaddvārē śaktiśabdō yadi bhavatu paraṃ klṛptimasya kṣipāmaḥ . 80 .
dvāraṃ tattatphalāptēḥ śrutibhiravadhṛtau dēvatāprītikōpau vyācakrē dēvapūjā yajanamiti na tanna śrutaṃ vākyavidbhiḥ . āmnātēäpēkṣitēärthē na ca nayanipuṇairaśrutaṃ kalpanīyaṃ nō cētsyāddattatōyāñjaliriha bhavatāṃ rātrisatrādinītiḥ . 81 .
ārādhyādiprakāśaḥ sphuṭamupakurutē mantrasādhyō vidhīnāṃ prāśastyādipratītirna ca bhavati mṛṣāvarṇanairarthavādaiḥ . satyēäpyākāṅkṣitēärthē tadubhayagamitē vākyabhēdādi na syāllōkēäpyēvaṃ hi dṛṣṭaṃ tadanugatimucāṃ sarvaśāstraprakōpaḥ . 82 .
buddhirmantrārthavādairbhavati dṛḍhatarā dēvatātadguṇādau bādhaścātīndriyēäkṣairna hi bhavati dhiyāṃ mānatā ca svatō naḥ . duḥkhāsaṃbhinnadēśādikamiva phaladā dēvatā tatratatra prāpyā ca śrūyatēätaḥ kathaya kathamiyaṃ śabdamātrādirūpā . 83 .
prācīnēndrādyapāyē diśatu kṛtaphalaṃ kō nu kalpāntarādāvanyē tattatpadasthā na tadupajanakāḥ prāganārādhitatvāt . maivaṃ yasya śrutiśca smṛtirapi niyatādēśarūpē sa ēkassarvārādhyāntarātmā na hi galitapadō nāpi suptastadāäpi . 84 .
astvēvaṃ karmavargē svayamiha phaladō havyakavyaikabhōktā tannighnaistaiḥ kimantargaḍubhiriti ca na svōktibādhaprasaktēḥ . karmārādhyatvamēṣāṃ diśati phalamasau pūrvamārādhitastaiḥ śraddhēyāḥ śrāddhabhōktṛdvijavadata imē nirjarāstasya dēhāḥ . 85 .
viśvēśākūtabhēdavyavahitaphaladē vaidhaghaṇṭāpathēäsmin saṃskārāṇāṃ gatārthā saraṇirapi tathā mantraṇaprōkṣaṇādyaiḥ . rājēcchōpāttabhōgyaprabhṛtiniyamavattatra kāryāntarādissattvādīnāṃ guṇānāṃ vipariṇatibhidāṃ tatphalaṃ kēcidūcuḥ . 86 .
kṛṣyādau mardanādāvapi ca na hi paraprītimūlā phalāptistadvat syācchāstrasiddhēṣviti na sadaphalaṃ hyatra dṛṣṭāntamātram . dṛṣṭau cājñānuvṛttiprabhṛtiṣu phaladau śāsituḥ prītikōpau śiṣṭau cātassamīcī tadupagatiriha tyaktiriṣṭēäpi vāṃśē . 87 .
pradhvastaṃ karma kālāntarabhavitṛphalāsādhakaṃ talliṅādērvācyōärthaḥ sthāyi kāryaṃ na yadi kathamivānvētu kāmī niyōjyaḥ . taccāpūrvaṃ pradhānaṃ phalajanakamapi syānniyōjyaprasiddhyai nityē naiṣphalyamasyētyabhidadhuraparē tēäpi nirdhūtakalpāḥ . 88 .
kṛtyuddēśyaṃ sukhādi svata iha na paraṃ syādananyārthavēdyaṃ klṛptiścānyasya hētōrapi ca parihṛtaṃ tatparatvaṃ śrutīnām . nityē cāpūrvatōänyat phalamanaghagirassasmarurdustyajaṃ tannō cēt svasminniyōgāyutamapi nipuṇānnaiva śaktaṃ niyōktum . 89 .
vyutpattiścēlliṅādēḥ svayamavagamitē syānmithassaṃśrayādirnānyairatrānubhūtiḥ smṛtirapi na ca vastaddvayānyō vimarśaḥ . arthāpattyā mitē cēnna gurumatamidaṃ manyasē tattathā cēt kalpyēta dvāramātraṃ taditi na khalu tadvācyabhāvādikalpyam . 90 .
dēvaprītyādikaṃ vā viditamiha vidhipratyayasyāstu vācyaṃ nātrānyōnyāśrayō na śrutapariharaṇaṃ nāpi klṛptirgariṣṭhā . prādhānyaṃ syācca kiñcinnṛpabhajananayāt siddhamētacca śāstrairitthaṃ tvarthāvirōdhēäpyatigarimabhayānnēṣyatē śabdaśaktiḥ . 91 .
svavyāpāraṃ viśēṣyē svayamabhidadhatē naiva śabdāḥ kadācit śrutvā liṅvyāpṛtiṃ vā kuta iha yatanaṃ svōpayōgādyabōdhē . tasmādāsmākatattadyatanakṛdabhidhā svasya vācyā liṅādērityuktiṃ bahvavadyāmamaniṣata budhāstrastarīmātrarūpām . 92 .
na syāt puṃsaḥ pravṛttyai viditamapi girā svēṣṭahētutvamātraṃ dussādhādāvayōgādatha sahakurutē sādhyataikārthayōgaḥ . itthaṃ śaktirdvayē syādgarimahatamidaṃ kiñcidatrārthataścēdiṣṭōpāyatvamarthāducitamiha tataḥ khaṇḍitā maṇḍanōktiḥ . 93 .
dhātvarthasyaiva rūpaṃ kimapi hi kathayantyatra sarvē lakārāḥ kartṛvyāpārasādhyaṃ tvabhidadhati vidhipratyayāstalliṅādyāḥ . vaighaṭyaṃ dvārasiddhiḥ praśamayati tathā santi lōkōktibhēdāssiddhaṃ śabdānuśiṣṭyā tvidamucitamiti sthāpitaṃ bhāṣyakāraiḥ . 94 .
iṣṭasvargādikasya tvitaradapi yadā sādhyamuktaṃ tadāärthāt siddhaṃ tatsādhanatvaṃ sugamamiha tadāänarthakatvaṃ niṣēdhyē . nityatvēnōpadiṣṭēṣvakaraṇamapi tattulyamēvārthalabdhaṃ sāmānyāt prāptamētat phalaniyatirapi vyajyatē tattaduktyā . 95 .
santi hyanyē liṅarthāḥ kathayitṛpuruṣākūtabhēdāstathāätrāpyāptasyāhurniyōgaṃ hitamabhilaṣitaṃ kēäpi bhāṣyāśayastham . śāstrājñācōdanātvaṃ śrutiṣu vidhipadairanvitatvaṃ nañōäpi svādēśē cāvadhūtē bhavati samucitaḥ pratyavāyaḥ svatantrāt . 96 .
ṣāḍguṇyasyaiva kukṣau guṇagaṇa itaraḥ śrīsakhasyēva viśvaṃ ṣaṭsvanyē jñānaśaktyōrvitataya iti ca vyaktamuktaṃ hi tajjñaiḥ . nissīmānandabhāvasthiracaracidacicchāsanaprēraṇādyā aiśānajñānadharmāḥ katicana niyatāḥ kēcidāgantavaśca . 97 .
hētōḥ kāryōpayuktaṃ yadiha bhavati tacchaktiśabdābhilapyaṃ taccāmuṣya svadharmastaditaradapi vāäpēkṣitatvāviśēṣāt . viśvaṃ tadviṣṇuśaktirmunibhirabhidadhē tatratatrōpayōgādanyā sarvādbhutaikōdadhiragaṇi na sā tatsvarūpādimātram . 98 .
yadbhraṃśānmantraruddhō na dahati dahanaśśaktirēṣāästu sōäyaṃ hēturmantrādyabhāvassa ca gata iti taddhētvabhāvādadāhaḥ . śaktērnāśē kimasyāḥ punariha janakaṃ vṛttirōdhastu yuktō vahnērityādighōṣō viramati viditē śabdataśśaktitattvē . 99 .
śabdādiṣvasti śaktiryadi kathamiva na dravyataiṣāṃ guṇitvē sā cēnnāstyēṣu kāryaṃ kimapi kathamitaḥ syāditīdaṃ na yuktam . śaktiśśaktā na vēti svayamavamṛśataḥ svōktadōṣaprasaṅgē nistāraścētsvabhāvāt phaṇimaraṇamiha prastutē kiṃ pravṛttam . 100 .
bāhyākṣādēravṛttau ciraviditamapi smaryatē yēna sōäyaṃ saṃskārastulyadṛṣṭiprabhṛtisahakṛtaścētasassāhyakārī . nāsau pūrvānubhūtiḥ kathamupakurutāṃ sā puraiva pranaṣṭā tulyādērnāpi dṛṣṭiḥ kathamanavagatē sā smṛtiṃ naiva kuryāt . 101 .
yajjanyāṃ saṃskriyāṃ yat kimapi niyamatō bōdhayiṣyatyadṛṣṭaṃ tattadvēdyāvalambismṛtimupajanayēt saṃmataṃ ca dvayōstat . na hyanyad dṛśyatēätra kvacana tadadhikē kalpitē gauravaṃ syādityutprēkṣā na yuktā na hi parajanitē kvāpi tatsaṃskriyōktiḥ . 102 .
buddhērarthēṣu pūrvaprasaraṇajanitastēṣu bhūyōävagāhē saṃskāraḥ kāraṇaṃ tanmatigata ucitassōätra dhīdravyapakṣē . ātmādhārasya taddhīprasarajanakatāklṛptiraucityahīnā dhīniṣṭhēnaiva tēna hyucitamavikṛtērātmanaḥ kuṇṭhatādiḥ . 103 .
śīghraṃ yātīti karmātiśayasamadhikō dṛśyatē kutra vēgastadbhēdairvēgabhēdaṃ kathayasi ca samastīvramandakramādiḥ . tatkarmatvādvigītē prathamavaducitā tadguṇōtpannatā cēt bādhō nāsminvipakṣē guṇapariṣadi vā karma sattattvataḥ syāt . 104 .
śākhākōdaṇḍacarmaprabhṛtiṣu sati cākarṣaṇādau kutaścid bhūyaḥ svasthānayānaṃ bhavati sa tu guṇaḥ syāt sthitasthāpakaścēt . maivaṃ saṃsthānabhēdassa bhavatu niyatō yadviśiṣṭē tavāsau tēna drautyaṃ vilambō viratirapi parāvartanē jāghaṭīti . 105 .
prāgdēśaprāpakōäsau kimiti niyamitō mēdinīmātraniṣṭhastōyāgnyādāvadṛṣṭēriti yadi na pṛthivyēkadēśēäpyadṛṣṭēḥ . bhūmyaṃśē dṛśyatē tatphalamiti yadi nābādibhēdēäpi sāmyāt bhūpaṣṭambhādibhēdādidamiti ca viparyāsakalpēäpyapāyāt . 106 .
kēciddēśāntarāptērjanimabhidadhatē karma yā karmajēṣṭā nētyēkēämbhaḥpravāhasthiravapuṣi jhaṣē tatpratītērabhāvāt . khādau srōtaḥpradēśāntarayutirudakē khādidēśāntarāptistulyā tallaulyadṛṣṭiḥ payasi tadadhikaṃ karma nālambatē cēt . 107 .
karmatvānnākṣayōgyaṃ vimatamiti yadi vyāptiśūnyaṃ tadētadyōgyatvēäpi hyadṛṣṭissahakṛdapagamādaryamādikriyāṇām . nō cētkarmaiva na syāt phalamapi hi bhavētkarmahētōstvadiṣṭāt dviṣṭhatvādvā phalasya dvitayamapi bhavētkarmavatsarvadā vaḥ . 108 .
kēcitkarmādirūpaṃ jagadurasamavāyyāhvayaṃ hētubhēdaṃ kiṃ tairēvaṃ nimittāśrayamiha janakaṃ nānimittaṃ vibhaktam . tatpratyāsattimātraṃ vyabhicarati yadi svāvaklṛptēäpi tulyaṃ yuktyā naiyatyamatrētyapi samamathavā svasti vaḥ svairavāgbhyaḥ . 109 .
karmōtkṣēpādibhēdāt katicidakathayan pañcadhā tacca mandaṃ digbhēdāttasya bhēdē daśavidhamapi tatkalpanaṃ sāṃprataṃ syāt . yatkiñcidbhēdakāccēdanavadhikabhidā karmahēturdhruvāccēdavyāptirbuddhitaścēdiyamitarasamā saṃkarastvatra sahyaḥ . 110 .
mṛtsvarṇādiprasūtē bhavati hi ghaṭadhīrnānyadanyad ghaṭatvaṃ naikaṃ bādhyaṃ samatvāttadiha parihṛtiḥ kutracitkvāpi yōgaḥ . pārāparyaṃ virōdhaḥ pariharaṇasamāvēśanaṃ cāstyupādhau tulyaṃ cātiprasaṅgādikamiti na yathādṛṣṭabhaṅgaḥ kvacitsyāt . 111 .
jātiḥ prāṇapradātrī guṇa iha tadanuprāṇitē bhēda(kaḥ)kaṃ syādityāhuḥ kēäpi nētthaṃ niyatirubhayathāäpyarthadṛṣṭērniśādau . tēnānvēṣṭavyabhēdapratiniyatimatā kēnacinnityarūpyaṃ prāptā yādṛcchikīṣu pramitiṣu (tu) ca yathādarśanaṃ tadvyavasthā . 112 .
bhinnēṣvēkāvamarśō na tu nirupadhikastēṣu caikyaṃ viruddhaṃ jñānākārōäpi bāhyō na hi bhavati na cāsiddhamārōpaṇīyam . tasmād gōtvādibuddhivyavahṛtiviṣayaḥ kōäpi satyōänuvṛttastasya tyāgēänumādēḥ kṣatiriti kaṇabhuktantrabhaktā gṛṇanti . 113 .
madhyē yadyasti jātirmativihatamathō nāsti bhinnā bhavēt sā tasmādanyatra vṛttirna ca sakalamatiḥ kvāpi kṛtsnāṃśavṛttyōḥ . dharmidhvaṃsē tu dharmasthitirapi na bhavēnnātra gatyādi ca syādityādyairbāhyajalpairanitaragatikā saṃvidakṣōbhaṇīyā . 114 .
anyāpōhastu gōtvaprabhṛtiriti tu nēdaṃtayā tatpratītēranyōnyāpōhabuddhyā niyatiriti mithassaṃśrayastatpratītau . vidhyākṣēpakṣamatvādviṣamasamatayā buddhinaiyatyasiddhēśśabdārthatvādapōhō vimatipadamiti vyāptibhaṅgādiduḥstham . 115 .
yujyētōpādhitaścēdanugatadhiṣaṇā tatra nēṣṭāänyaklṛptistasmāt saṃghātavargēṣvavayavaracanābhēdatōänyanna sidhyēt . sausādṛsyāttu jātivyavahṛtiniyamastēna nātiprasaktirnō cēnmūrtatvamukhyaistvadabhimatinayādvyajyatāṃ jātiranyā . 116 .
jātēryadvyañjakaṃ tē tadapi yadi mataṃ jātitassaṃgṛhītaṃ sāäpi vyaṅgyānyatassyāttadupari ca bhavējjātisaṃsthānamālā . svēnaiva vyañjakasyāpyanugatiriti cēttarhi jātiḥ kimarthā vyāvṛttānāṃ svabhāvādyadi tadanugatavyañjakatvaṃ jitastvam . 117 .
vyāvṛttairvyaktivanna vyavahṛtiniyamassādhyatā nānuvṛttau taddharmasyānuvṛttau madabhimatamiha svīkriyētēti cēnna . kēcitsaṃsthānabhēdāḥ kvacana khalu mithō bhānti sādṛśyarūpāstasmādanyōnyajaikasmṛtiviṣayatayā tattadēkāvamarśaḥ . 118 .
sādṛśyasyānuvṛttau bhavati paramatā jātirēvānyathā cēttanmūlā nānuvṛttavyavahṛtirucitētyētadapyāttasāram . ēkaikasthaṃ tu taistairnirupadhiniyataissapratidvandvikaṃ syāt dharmābhāvapratītiprabhṛtiniyamavaddustyajēyaṃ vyavasthā . 119 .
sādṛśyaṃ śaktisaṃkhyāprabhṛti ca katicidbhinnamūcurguṇādēḥ syādatrātiprasaktiḥ pratiguṇamaguṇīkāraliṅgōpalabdhēḥ . sādharmyāt saṃgrahaścēt samamidamubhayōryēnakēnāpi yadvā kiṃ dantādanti kṛtvā phalamiha balibhugdantacintāntarēäsmin . 120 .
gandhādau sannivēśō na hi bhavati na ca dravyabhēdē niraṃśē tasmājjātyāänuvṛttavyavahṛtiriti cēduktatulyōttaraṃ tat . tattadvastusvabhāvād ghaṭata iha mithassapratidvandvikatvaṃ tajjātyādhāratādērapi tava niyatistatra na hyanyataḥ syāt . 121 .
sattāsāmānyamēkē triṣu parijagṛhuḥ kēäpi jātavapīdaṃ prakhyādīnāṃ samatvātkathaya na kimidaṃ sarvaniṣṭhaṃ gṛhītam . kiñca prāmaṇikatvaprabhṛtisamadhikaṃ sattvamanyanna dṛṣṭaṃ tadbrahmētyāśritaṃ yairdhruvamapalapitaṃ tattu tairdharmatōktēḥ . 122 .
yajjātīyaṃ sadā yadyadavadhiguṇakaṃ yatra na hyanyadīdṛk dṛṣṭairitthaṃ viśēṣairjagati viṣamatāṃ vakti vaiśēṣikōäpi . nityēṣvatyantatulyēṣvapi niyatadaśābhēdayōgōästi śāstrāt prācyōpādhyādayō vā viduratibhidurān yōgivaryādayastān . 123 .
muktāstvatpakṣaklṛptā na hi nigama(dṛśāṃ)vidāṃ tādṛśāṇvādayō vā yēṣāmanyōnyabhēdī gajaturaganayātkalpyatēänyō viśēṣaḥ . jātyaikyādvaḥ pṛthaktvairiha na yadi phalaṃ syādviśēṣaiḥ kathaṃ tat tēṣāmapyastyupādhissama iti na bhidāästyatra saṃrambhamātrāt . 124 .
nāsmaddṛśyā viśēṣāḥ praṇihitamanasāṃ taddhiyāṃ kvōpayōgastattadvastuprakāśassulabha iha punarbhinnadhīrastu mā vā . vi(śva)śvaṃ sraṣṭurviśiṣṭapramitimiha na tē kurvatē nityasiddhāṃ tasmāttatsiddhyasiddhyōrna phalamanumayā nāgamōäpyatra tādṛk . 125 .
bandhaṃ nādhyakṣayāmassamadhikamapṛthaksiddhayōstatsvarūpāt kalpyē tasyātirēkē tadupari ca tathētyaprakampyāänavasthā . tābhyāmēṣa svabhāvādghaṭita iti kṛtā bhaktirastvētayōstē nō cēt jñānādikānāṃ viṣayaviṣayitādyāpatēdanyadēvam . 126 .
saṃbandhē sarvatulyē prasajati guṇajātyādisaṅkīrṇabhāvaḥ tattaddvandvasvabhāvādaniyatiśamanē niṣphalāänyasya klṛptiḥ . tyaktē tattadviśēṣē svayamubhayasamē cātra saṃbandharūpē nānāsaṃbandhapakṣēäpyayamadhikaraṇādhēyabhēdaḥ kathaṃ syāt . 127 .
dharmō dharmī dvayaṃ vā kṛtakamabhimataṃ yatra saṃbandhamatra prāhuḥ kāryaṃ svabhāvāttadubhayaghaṭitaṃ kēäpi dattōttaraṃ tat . siddhēäsiddhē samaṃ vā tadudaya iti tu prēkṣya pakṣatrayēäpi prāguktēbhyōätiriktān praṇihitamanasaḥ paśyata pratyavāyān . 128 .
sōäbhāvō yaḥ svabhāvaṃ niyamayati daśādēśakālādibhēdō naivaṃ sarvāśritānāṃ tyajanamanitarasthāpyadhīprāpitatvāt . tattatpratyarthibhāvasphuraṇasahakṛtō nañprayōgakṣamōäsau nābhāvānāmabhāvaṃ tvamapi kalayasē bhāvabhēdāditōänyam . 129 .
pradhvaṃsaprāgabhāvō dvitanurabhimataḥ prāgabhāvātyayaśca prāgūrdhvānādyanantapratiniyatadaśāsantatiḥ syāttathā naḥ . klṛptēänyasminnabhāvē paramapi ca (pu)parābhāvapāramparītassaṃpadyētānavasthā svata uparamaṇaṃ dṛṣṭa ēvāstvabhīṣṭē . 130 .
dravyēṣvēva hyavasthākramata upanatā janmabhaṅgādirūpā nāvasthānāmavasthānvaya iti na bhavēt kāryatādīti cēnna . tā ēvānyōnyavairavyatibhiduratayāänyōnyanāśādirūpāścintyō janmādiṣaṭkavyavahṛtiviṣayastattadarthē yathārham . 131 .
nābhāvaḥ kāraṇānāṃ kathamapi viṣayō niḥsvabhāvatvayuktēḥ nāśōäpyasyānapēkṣyaḥ svayamasata iti prāgabhāvādi nityam . svābhāvagrastamētannikhilamapi jaganniḥsvabhāvaṃ tataḥ syāt maivaṃ bhāvāntarātmanyadhikavapuṣi vā tatsvabhāvatvadṛṣṭēḥ . 132 .
ētāvantaḥ padārthā na tu para iti tatsiddhyasiddhyōrayuktaṃ maivaṃ yōästyēṣa siddhānna para iti vacasyēṣa dōṣō na tu syāt . satyēva syāttavāpi hyadhikamanadhikaṃ vēti śaṅkāvakāśō naivaṃ cēnnaiva śaṅkā na ca pariharaṇaṃ bhittilābhē hi citram . 133 .
itthaṃ śrīvēṅkaṭēśaḥ śrutamamata jaganmūlakandaṃ mukundaṃ vistārō yasya viśvaṃ munibhirabhidadhē vistarō vāṅmayaṃ ca . yannāsmin kvāpi naitat kṣamamiha kuhakairindrajālaṃ na taistairēkaṃ tatsarvasiddhyai kalayata hṛdayē tattvamuktākalāpam . 134 .
niśśēṣāṃ vastuvṛttiṃ nipuṇamiha mayā nyasyatā kvāpi kōṇē yatrōdāsi dvidhā vā samagaṇi gahanē sammatē sanmatīnām . niṣkraṣṭuṃ kaścidanyaḥ prabhuriha bhagavallakṣmaṇācāryamudrāmakṣudrācāryaśikṣāśataguṇitamatērapramattānna mattaḥ . 135 .
dṛṣṭēäpahnutyabhāvādanumitiviṣayē lāghavasyānurōdhācchāstrēṇaivāvasēyē vihativirahitē nāstikatvaprahāṇāt . nāthōpajñaṃ pravṛttaṃ bahubhirupacitaṃ yāmunēyaprabandhaistrātaṃ samyagyatīndrairidamakhilatamaḥkarśanaṃ darśanaṃ naḥ . 136 .
hṛdyā hṛtpadmasiṃhāsanarasikahayagrīvahēṣōrmighōṣakṣiptapratyarthidṛptirjayati bahuguṇā paṅktirasmadgurūṇām . diksaudhābaddhajaitradhvajapaṭapavanasphātinirdhūtatattatsiddhāntastōmatūlastabakavigamanavyaktasadvartanīkā . 137 .
adhyakṣaṃ yacchrutaṃ vā laghu bhavati tadityādimō vādimōhastattvōdarkā na tarkāstadiha jagati kiṃ mēdhayā sādhayāmaḥ . tiṣṭhatvētallaghiṣṭhāḥ katicana dadhatō mānasē mānasētuṃ haṃhō sabhyānasabhyasthapuṭamukhapuṭā durjanā nirjayanti . 138 .
syāditthaṃ śikṣitārthō ya iha yatipaticchātrahastāgranṛtyannārācanyāsarēkhāsahacaritamatissarvatantrasvatantraḥ . śuṣkōpanyāsaśikṣāpaṭimakaṭuraṭa(dbhāṇḍa)dvairividvatkarōṭīkuṭṭākakrīḍamaṣṭāpadakaṭakamasau vāmapādē bibhartu . 139 .
gāthā tāthāgatānāṃ galati gamanikā kāpilī kvāpi līnā kṣīṇā kāṇādavāṇī druhiṇaharagirassaurabhaṃ nārabhantē . kṣāmā kaumārilōktirjagati gurumataṃ gauravād dūravāntaṃ kā śaṅkā śaṅkarādērbhajati yatipatau bhadravēdīṃ trivēdīm . 140 .

. iti tattvamuktākalāpē adravyasaraḥ pañcamaḥ . 5 .

. iti kavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadvēṅkaṭanāthasya vēdāntācāryasya kṛtiṣu tattvamuktākalāpaḥ samāptaḥ .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.