tattvamuktākalāpaḥ jaḍadravyasaraḥ

śrīmannigamāntamahādēśikaviracitaḥ

tattvamuktākalāpaḥ

jaḍadravyasaraḥ

śrīmānvēṅkaṭanāthāryaḥ kavitārkikakēsarī . vēdāntācāryavaryō mē saṃnidhattāṃ sadā hṛdi .

lakṣmīnētrōtpalaśrīsatataparicayādēṣa saṃvardhamānō nābhīnālīkari(ṅga)ṅkhanmadhukarapaṭalīdattahastāvalambaḥ . asmākaṃ saṃpadōghānaviralatulasīdāmasaṃjātabhūmā kālindīkāntihārī kalayatu vapuṣaḥ kālimā kaiṭabhārēḥ . 1 .
nānāsiddhāntanītiśramavimaladhiyōänantasūrēstanūjō vaiśvāmitrasya pautrō vitatamakhavidhēḥ puṇḍarīkākṣasūrēḥ . śrutvā rāmānujāryātsadasadapi tatastattvamuktākalāpaṃ vyātānīdvēṅkaṭēśō varadagurukṛpālambhitōddāmabhūmā . 2 .
prajñāsūcyāänuviddhaḥ kṣatimanadhigataḥ karkaśāttarkaśāṇācchuddhō nānāparīkṣāsvaśithilavihitē mānasūtrē nibaddhaḥ . ātanvānaḥ prakāśaṃ bahumukhamakhilatrāsavaidhuryadhuryō dhāryō hēturjayādēḥ svahṛdi sahṛdayaistattvamuktākalāpaḥ . 3 .
śiṣṭā jīvēśatattvapramitiyutaparōpāsanā muktihētuḥ śakyastattatprakārāvagativirahibhirnaiva yāthātmyabōdhaḥ . tē tē cārthā vidadhyuḥ kumativiracitāstattvabōdhōparōdhaṃ tasmānnirdhūtasarvapratimatavimatiṃ sādhayē sarvamartham . 4 .
āvāpōdvāpatassyuḥ katikati kavidhīcitravattattadarthēṣvānantyādastināstyōranavadhikuhanāyuktikāntāḥ kṛtāntāḥ . tattvālōkastu lōptuṃ prabhavati sahasā nissamastānsamastān puṃstvē tattvēna dṛṣṭē punarapi na khalu prāṇitā sthāṇutādiḥ . 5 .
dravyādravyaprabhēdānmitamubhayavidhaṃ tadvidastattvamāhurdravyaṃ dvēdhā vibhaktaṃ jaḍamajaḍamiti prācyamavyaktakālau . antyaṃ pratyak parāk ca prathamamubhayadhā tatra jīvēśabhēdānnityā bhūtirmatiścētyaparamiha jaḍāmādimāṃ kēcidāhuḥ . 6 .
tatra dravyaṃ daśāvatprakṛtiriha guṇaissattvapūrvairupētā kālōäbdādyākṛtissyādaṇuravagatimān jīva īśōänya ātmā . saṃprōktā nityabhūtistriguṇasamadhikā sattvayuktā tathaiva jñāturjñēyāvabhāsō matiriti kathitaṃ saṃgrahād dravyalakṣma . 7 .
ēkārthapratyabhijñā bhavati dṛḍhatarā darśanasparśanābhyāṃ saṃghātādērayōgādavagamayati sā vastu rūpādatōänyat . ēkasmin dūratādēraviśadaviśadapratyabhijñādi tadvat naikatvēäpyakṣabhēdādbhiduramiva mithassaṃśrayādiprasaṅgāt . 8 .
dharmō nirdharmakaścētkathamiva bhavitā sōäbhilāpādiyōgyō dharmēṇānyēna yōgē sa ca bhavati tathētyavyavasthēti cēnna . kaściddharmōäpi dharmī sphuṭamatimathanē svānyanirvāhakatvaṃ tanniṣkarṣaprayōgēṣvapi bhavati punastasya dharmī viśēṣaḥ . 9 .
tacchūnyē tasya vṛttiḥ kathamiva ghaṭatē tadviśiṣṭē tu vṛttau svādhāratvaprasaṅgastata iha na guṇō nāpi dharmītyayuktam . tadvṛttirdharmimātrē na bhavati tata ēvāsya tacchūnyatāätō nōktau dōṣau svadhīvāgvihatiritarathā tadvadanyēäpi jalpāḥ . 10 .
svacchandēnāgamēna prakṛtimahadahaṅkāramātrākṣasiddhirnādhyakṣēṇāpratītērna punaranumayā vyāptiliṅgādyasiddhēḥ . sattvādyunmēṣabhinnānmahata iha tathā syādahaṅkārabhēdaḥ prācyādakṣāṇi mātrāḥ prajanayati parō madhyamastūbhayārthaḥ . 11 .
tatrāhaṅkārajanyaṃ bhajati pariṇataiḥ śabdamātraṃ nabhastvaṃ tadvattanmātrapūrvāstadupari marudagnyambubhūmyaḥ kramātsyuḥ . sūkṣmasthūlasvabhāvasvaguṇasamudayaprakriyātāratamyāt tanmātrābhūtabhēdaḥ kalaladadhinayāt kalpitastattvavidbhiḥ . 12 .
adbhyōägnistējasastā iti na hi vacasōrbādhituṃ yuktamēkaṃ nirvāhaḥ kalpabhēdādyadi na dṛḍhamitāttattvasṛṣṭyaikarūpyāt . vyaṣṭau tābhyaḥ kadācittadupajaniratō vyatyayastatsamaṣṭau ādāvapsṛṣṭivādaśśrutimitamitaranna pratikṣēptumīṣṭē . 13 .
pṛthvyāssparśādibhēdō dravamṛdukaṭhinībhāvabhēdaśca dṛṣṭastadvatpṛthvījalāgniśvasanapariṇatirlāghavāyēti jaināḥ . tatra dravyaikyamiṣṭaṃ kramajanivilayau tvāgamādaprakampyau tarkaikālambigōṣṭhyāṃ bhajatu bahumatiṃ tādṛśī lāghavōktiḥ . 14 .
tattvēṣvātharvaṇēäṣṭau prakṛtaya uditāḥ ṣōḍaśānyē vikārā niṣkarṣēdaṃparēäsmin vacasi taditaratsarvamāvarjanīyam . dṛṣṭvā sāṃkhyaṃ purāṇādikamapi bahudhā nirvahantyētadēkē cintāsāphalyamāndyācchramabahulatayāäpyatra tajjñairudāsi . 15 .
niśśēṣaṃ kāryatattvaṃ janayati sa parō hētutattvaiśśarīrī tattatkāryāntarātmā bhavati ca tadasau viśrutō viśvarūpaḥ . tējōäbannābhidhēyē bahubhavanamabhidhyānaliṅgaṃ ca dṛṣṭaṃ tasmādīśānanighnāḥ prakṛtivikṛtayassvasvakāryaprasūtau . 16 .
dvēdhā bhūtāni bhittvā punarapi ca bhinattyardhamēkaṃ caturdhā tairēkaikasya bhāgaiḥ paramanukalayatyardhamardhaṃ caturbhiḥ . itthaṃ pañcīkṛtaistairjanayati sa jagaddhēturaṇḍādikāryāṇyaidaṃparyaṃ trivṛttvaśrutiradhikagirāmakṣamaikā nirōddhum . 17 .
kāryaṃ naivārabhēransamadhikamaṇavassarvatassaṃprayuktā diksaṃyōgaikadēśyānna ghaṭata iha tē dikkṛtōäpyaṃśabhēdaḥ . buddhēstvaṃśānapēkṣā sphurati viṣayitā viśramastvastu dṛṣṭē nō cēdārambhakāṃśaprabhṛtiṣu niyatā durnivārāḥ prasaṅgāḥ . 18 .
syādbhāgānantyasāmyē parimitisamatā sarṣapakṣmābhṛtōścēnmaivaṃ bhāgēṣvanantēṣvapi samadhikatā sthaulyahēturgirēḥ syāt . vyaktyānantyēäpi jātyōḥ parataditaratā pakṣamāsādyanantaṃ śrautōpādānasaukṣmyaṃ na bhavadabhimataṃ tatprathimnaśśrutatvāt . 19 .
kāryōpādānabhēdē na kathamadhikatō(tā) gauravādēssvakāryaṃ nānyatvaṃ nāmasaṃkhyāvyavahṛtidhiṣaṇākārakālādibhēdaiḥ . dravyābhēdēäpyavasthāntarata iha tu tē patratāṭaṅkavatsyuḥ nō cēdaṃśāṃśinōssyātpratihatirubhayōḥ sparśavattvāviśēṣāt . 20 .
itthaṃ vṛttyādikhēdō na bhavati na ca naḥ kalpanāgauravaṃ syādvastrē dīrghaikatantubhramaṇaviracitē vastradhīrnāpi bādhyā . dēśādhikyaṃ samētēṣvaṇuṣu na hi tataḥ sthūladhībādhaśaṅkā saṃsargādērviśēṣādavayavipariṣadrāśivanyādivādaḥ . 21 .
dravyaikyaṃ pratyabhijñā prathayati parimityantarēänyāpratītēraṃśūtkarṣakṣayādikṣamamapi ca tatō rāśivatsthūlamēkam . nō cēdaśrāntacaṇḍānilajaladhidhunīdantidāvānalādyaiḥ kṣōṇīyaṃ kṣudyamānā kṣaṇamapi caramāmaṇvavasthāṃ na jahyāt . 22 .
saṃghātōänēkabhūtairapi bhavati yathā hyēkabhūtasya bhāgairdēhādiḥ pañcabhūtātmaka iti nigamādyuktibhiśca prasiddham . na tvēvaṃ saṃkaraḥ syādvyavahṛtiniyamassūtritastāratamyāddēhādau yēna bhūtāntarayuji bhavatō bhaumatādivyavasthā . 23 .
santi prāgapyavasthāssaditarakaraṇāprāptaniṣpattyadṛṣṭēḥ śaktāśaktaprabhēdādibhirapi yādi na svōcitātkāryadṛṣṭēḥ . tasminsatyēva tasmājjanirapi niyatā tannimittādinītērvyaktirvyaktāänavasthāṃ bhajati na ca kṛtāmāttha naivaṃ kratau naḥ . 24 .
vastusthairyaṃ viruddhānupahitaviṣayā sādhayēt pratyabhijñā naikasmin śaktyaśaktī kṛtitaditarayōḥ sāhyabhēdēna siddhēḥ . ēkasmin kālabhēdādbhavati ca sahakāryanvayānanvayādirnō cēnnō dēśabhēdādapi supariharastēna naikaṃ kvacitsyāt . 25 .
tattvēdaṃtvē hi kālāntaraghaṭanamayē naikakālē ghaṭētāṃ kāladvaitēänavasthādyata iha na mitiḥ pratyabhijñēti cēnna . svasya svābhāvakālē vihatiniyamanātsvēna cātraikakālyāt kālē kālānapēkṣē kathamapi suvacau nānavasthāvirōdhau . 26 .
pratyakṣaṃ vartamānaṃ prathayati yadihāvartamānādvibhaktaṃ tasmāttēnaiva siddhaṃ kṣaṇikamiti na sattāvadityapratītēḥ . tatkālāsattvamēva hyapanayati satō vartamānatvabōdhaḥ kālēänyatrāpi sattvaṃ pramitamiti kathaṃ tadvirōdhaprasaṅgaḥ . 27 .
utpannānāṃ vināśē dhruvabhavitṛtayā hētvapēkṣāvihīnē janmanyēvōparōdhātkṣaṇikamiha jagatsarvamityapyasāram . liṅgaṃ hyēṣyattvamātraṃ jananavidharatā tatkṣaṇānukṣaṇatvē tattvaṃ tajjanyatā vā tadidamaniyamāsiddhibādhādidūṣyam . 28 .
kālānantaryasāmyē kṣaṇikavapuṣi tē dēśakālādyupādhau sarvē pūrvē bhavēyustadupari bhavatāṃ kāraṇāni kṣaṇānām . santānaikyavyavasthā nijaphalaniyatirvāsanānāṃ ca na syāt kārpāsē raktatādikramavipariṇamatsaṃskṛtadravyatassyāt . 29 .
mēyatvādyairvigītaṃ kṣaṇikamiha jagatsyātkṣaṇōpādhivaccēt bādhō dṛṣṭāntahāniḥ sthira iti viditō yatkṣaṇasyāpyupādhiḥ . sāmagrī kāryaśūnyā kṣaṇa iyamapi taddhētusaṃghō na cāsau hēturnānyaḥ sthirāstē kramavadupadhivatsyātkṣaṇatvaṃ sthirēäpi . 30 .
dīpādīnāṃ kadācitsadṛśavisadṛśāśēṣasantatyapētē dhvaṃsē dṛṣṭēäpyaśakyā taditaraviṣayēänanvayadhvaṃsaklṛptiḥ . bādhādērdarśitatvādapi ca dṛḍhamitē sānvayēäsminghaṭādau durdarśāvasthayā syuḥ payasi lavaṇavallīnadīpādibhāgāḥ . 31 .
sattvēäsattvēäpi pūrvaṃ kimapi gaganatatpuṣpavannaiva sādhyaṃ hētuprāptirna paścādbhavituraghaṭitōtpādanēätiprasaṅgaḥ . janyaṃ janmānyathā vā dvayamasadanavasthānakāryakṣatibhyāmityādyairhētusādhyaṃ na kimapi yadi na svakriyādērvirōdhāt . 32 .
kādācitkasya kālāvadhiniyatikaraṃ pūrvasatkāraṇaṃ syāt bhāvōpaṣṭambhaśūnyō na khalu tadavadhiṃ prāgabhāvōäpi kuryāt . kāryaṃ nirhētukaṃ cētkathamiva na bhavēnnityatā tucchatā vā kādācitkasvabhāvādyadi na niyamanādanyathāätiprasaṅgāt . 33 .
nētrādērdīpikādēriva niyamayutaṃ taijasatvādisādhyē rūpādigrāhakatvaṃ yadi karaṇatayā syādasādhāraṇatvam . tatsāhāyyaṃ tvasiddhaṃ bhavati gamakatāmātramapyañjanādāvakṣāhaṅkārikatvaṃ śrutipathanipuṇairghōṣitaṃ naiva bādhyam . 34 .
tanmātrēṣvindriyāṇāṃ śrutiriha na layaṃ vakti kiṃtu pravēśaṃ nō cētpṛthvyādivākyēṣviva hi layapadaṃ vyōmni cākṣēṣu ca syāt . bhūtairāpyāyitatvātkvacidupacaritā bhautikatvōktirēṣāmannāptējōmayatvaṃ śrutirapi hi manaḥprāṇavācāmuvāca . 35 .
rūpādijñānasiddhau yadi karaṇatayā kalpanaṃ dhīndriyāṇāṃ tadvadgatyādikarmasvapi karaṇatayā santu karmēndriyāṇi . karmajñānākṣahētvōssamapariharaṇā hyanyathāsiddhiśaṅkā tasmādēkādaśākṣāṇyapi nigamavidō manvatē nyāyapūryam . 36 .
sāṃkhyaistrēdhōktamantaḥkaraṇamiha manōbuddhyahaṅkārabhēdāccittaṃ cānyē caturthaṃ vidurubhayamasattādṛśaśrutyabhāvāt . tattattattvōktimātraṃ na hi karaṇabhidāmāha klṛptistu gurvī buddhyādyākhyā nirūḍhā kvacidiha manasō vṛttivaicitrya(mātrā)yōgāt . 37 .
ēkaṃ tattatpradēśapratiniyatatayā śaktibhēdaṃ prapannaṃ dēhavyāpīndriyaṃ cētprathamamiha bhavēdāgamēnaiva bādhaḥ . nō cētsyāddēhabhēdapratiniyatatayā sarvajantōstadēkaṃ bhēdāmnānādaklṛptērapi na ca bhajatē dēha ēvēndriyatvam . 38 .
sūkṣmāṇyēkādaśākṣāṇyapi na yadi kathaṃ dēhatō niṣkramādiścittāṇutvē tu sarvēndriyasamudayanē dhīkramōäpyastu mānam . vṛttyāäkṣyādērdavīyaḥ pramitijanakatā vṛttirāpyāyanārthaiḥ bhūtairjātaḥ prasarpaḥ śrutimitamapi cānantyamēṣāṃ svakāryaiḥ . 39 .
prāpyagrāhīndriyatvādvimatamitaravatprāptiruktaprakārā vṛttiṃ dṛṣṭērnirundhē viralapaṭanayādambukācādiracchaḥ . nō cēdgṛhyēta yōgyaṃ samamiha nikhilaṃ niṣphalē chādakādau sthairyē tadyōgyabhāvō na hi galati samā santatistvanmatēäpi . 40 .
śabdaṃ gṛhṇāti dūrābhyuditamapi bahissantatā śrōtravṛttirdigbhēdāsannatādigrahaṇamapi tadā tatra tatsannidhānāt . ityēkēänyē tu dūrāntikagatajanatāśabdadhīkālabhēdāt śrōtrāyātasya tasya grahamanumitimapyāhurasmindigādēḥ . 41 .
pratyakṣaṃ vyōma nīlaṃ nabha iti hi matiścakṣuṣaivāsmadādēḥ kūpōäsau randhramētatpatati khaga ihētyādidhīścātra mānam . ādhārōätrātapādiryadi bhavati kathaṃ tasya cēhēti bōdhastasyāṃśaiścēt tryaṇau tacchithilagati na ca vyōmavāgātapādau . 42 .
rūpasparśōjjhitatvānna bhavati gaganaṃ darśanasparśanārhaṃ ghrāṇaśrōtrē rasajñāäpyavagamayati na dravyamanyattvabāhyam . tasmānnādhyakṣavēdyaṃ viyaditi yadi na pratyayasyāparōkṣyāt pañcīkārēṇa nailyaṃ paṭamalinimavadbhāṣitaṃ vōpakuryāt . 43 .
śabdasyādhārabhūtaṃ kathamapi gaganaṃ śakyatē nānumātuṃ svēcchātaḥ pāriśēṣyakrama iha kathitōätiprasaṅgādiduḥsthaḥ . niṣkrāntyādērna taddhīssati nabhasi yatō nāsti kuḍyādikēäsau rōdhastvāvārakaiścēttadabhavanavaśānniṣkramādiśca sidhyēt . 44 .
yattvākāśōävakāśaprada iti kathitaṃ śāstratastatra yāäsāvanyōnyaṃ(nya) sparśabhājāṃ vihatiriha na sā prācyatattvēṣviva syāt . ityaidaṃparyamūhyaṃ na yadi kathamivānyēṣu labhyōävakāśaḥ siddhādēḥ svaprabhāvājjala iva kathitō yujyatē majjanādiḥ . 45 .
sadrūpēṇaiva bhānānna bhavati varaṇābhāvamātraṃ vihāyaḥ saṃsargābhāvamātraṃ na ca bhavati yatō nāsti saṃsargibōdhaḥ . atyantābhāvanāśāvajananirapi vā satsu tēṣvēva na syustādātmyābhāvasiddhiḥ katha(miva)mapi ca bhavēttaṃtamarthaṃ vihāya . 46 .
nityatvādyambarādēryadi niravayavadravyatādyaiḥ prasādhyaṃ kaḥ syādbādhō vipakṣē kathamiva nigamē vādhakēätrānumā syāt . bādhassāmānyadṛṣṭyā śrutisamadhigatē naiva kutrāpi śakyastēnāmūrtatvaliṅgānna sṛjati vimatō mūrtamityādyapāstam . 47 .
prākpratyaktvādibhēdaṃ bhajatu viyadidaṃ bhānuyōgādibhēdādasyaivōpādhibhēdādadhikadiśa iva stāṃ paratvāparatvē . vyōmōttīrṇēäpi dēśē prabhavatu tadupādhyanvitaistattadarthairdūratvādivyavasthā svayamuta vibhunā brahmaṇā kiṃ parairnaḥ . 48 .
anyasminnanyadharmān ghaṭayatu viyadādyatra nātiprasaktiḥ sidhyatkāryōpayuktōpanayananiyamōpētatacchaktiklṛptēḥ . ēvaṃ hyēvādhikāyāmapi diśi bhavatōätiprasaṅgō niṣēdhyō dharmī dharmaśca kalpyau tava taditaratā syāttu kālē svamānāt . 49 .
saṃkhyānaṃ tattvapaṅktau kvacidapi na diśaḥ kālavadvā na bhēdaḥ kaṇṭhōktō vyākriyādivyavaharaṇamapi hyanyathaivōpapannam . śrōtrāduktastu lōkaprabhṛtivadudayastasya tatrāpyayō vā naitāvattattvabhēdaṃ gamayati na ca tacchrautratāmānyaparyāt . 50 .
vātō vātīti sākṣānmatiritarasamā sparśatō nānumāäsāvandhēänyēṣu prasaṅgānna punaragamakaṃ sparśanaṃ rūpaśūnyē . anyākṣagrāhyatādṛgvidhaguṇavirahō hyanyadakṣaṃ na rundhē nirgandhō nīrasōäpi sphurati yadanalō darśanasparśanābhyām . 51 .
saṃkhyādyāssparśanāssyustadadhikaraṇakāssparśanē gandhavāhē tēṣāṃ dravyōpalambhapratiniyatanijādhyakṣayōgyatvataścēt . i(ṣṭaṃtvaṃ)ṣṭastvaṃśēna cātmaprabhṛtiṣu sahatē taiḥ prasiddhyanti sarvē tadbāhyē vyāptiriṣṭā yadi satatagatērapyasāvastu bāhyē . 52 .
na prāṇō vāyumātraṃ saha paripaṭhanānna kriyā dravyatōktēstējōvadvā na tattvāntaramagaṇanatō vāyutānujjhanācca . tasmādvātō viśēṣaṃ ghanajalakarakānyāyataḥ prāpya kaṃciddēhāntardāśavidhyaṃ bhajati bahuvidhōpakriyō vṛttibhēdaiḥ . 53 .
prāṇōäkṣaṃ prāṇaśabdādupakaraṇatayā kṣētriṇaścētyayuktaṃ śabdaikyaṃ hyaikajātyaṃ vyabhicarati na ca prāṇatāäkṣēṣu mukhyā . dēhasyānakṣabhāvēäpyupakṛtiradhikā tatsamākṣōktyadṛṣṭirna prāṇē sāttvikāhaṃkaraṇavikṛtitālakṣaṇaṃ taddhi tēṣām . 54 .
prāṇāpānākhyabhastrārabhasavisṛmaraḥ prāpya vaiśvānarākhyāṃ madhyēdēhaṃ hutāśō vasati jalanidhāvaurvavatsarvabhakṣaḥ . tattadvidyāsu vē(dyastvana)dyaṃ tvana iva hi parajyōtiṣaḥ sōäpi rūpaṃ nātmānau tau jaḍatvājjanivilayamukhairbhēdakaṇṭhōktibhiśca . 55 .
dharmō bhāti prabhaikā bahalaviralatādyatra dṛṣṭānusārāt sā dīpāṃśā viśīrṇā iti yadi bahudhā kalpanāgauravādiḥ . ratnādīnāṃ sthirāṇāṃ viśaraṇavihatērniṣprabhatvādi ca syāt tējastatsaprabhākaṃ timiraharatayā sāäpi tējōviśēṣaḥ . 56 .
bhāṣyē bhāsvatprabhādau pratihatibaha(hu)lībhāvapūrvaṃ yaduktaṃ tēna srōtassamādhiṃ paramatanayataḥ prāhurēkē prabhāyām . vastunyastē vikalpē sphuṭavighaṭanayōrvēkturāptasya vācōstātparyaṃ tarkamānānuguṇamadhiguṇaiścintyamantēvasadbhiḥ . 57 .
prācyē snēhādināśē carama iva dṛḍhōänantaraṃ dīpanāśaḥ sāmagryanyānyakāryaṃ janayati ca na cānēkadīpapratītiḥ . sāmyādēḥ syāttu taddhīḥ pravahaṇabhidurāssaprabhāstatpradīpā nirbādhā bhāskarādau prathayati niyataṃ pratyabhijñā sthiratvam . 58 .
varṇānāṃ tādṛśatvādatikaṭhinatayā gauravasyāpi bhūmnā dhātrībhāgaiḥ prabhūtaissphuṭamiha ghaṭitā dhātavō hāṭakādyāḥ . tādṛktvēäpi sphurattādyanitarasulabhaṃ kiñcidanvīkṣya tajjñaiḥ vyākhyātaṃ taijasatvaṃ vidhitaditarayōstantrasaukaryasiddhyai . 59 .
nailyādbhaumaṃ tamisraṃ caṭulabahalatādyanvayāttanna nailyaṃ chāyāvatpāratantryaṃ tvayasa iva maṇau dṛṣṭisiddhātsvabhāvāt . sparśākhyātirna rūpaṃ harati hariśilāäälōkavattatra cākṣṇōrnālōkōärthyassasiddhāñjananayanadivābhītadṛṣṭyādinītēḥ . 60 .
nālōkābhāvamātraṃ timiramavirataṃ nīlamityēva dṛṣṭērnailyaṃ tvārōpitaṃ cētkathamiva na bhavētkvāpi kasyāpi bādhaḥ . ārōpē cātra nailyaṃ na bhavati niyataṃ bhāsvarānyatvasāmyānnātrādṛṣṭaṃ niyantṛ pratiniyataguṇārōpaklṛptērgurutvāt . 61 .
dhvāntaṃ tējaśca nāsīditi munibhirupākhyāyi saṃvartavārtā bhāvābhāvau niṣēddhuṃ tadubhayavidhivadvyāhatatvādaśakyam . antaryantuśca tējassahapaṭhitatamō dēha ityāmananti syāccābhāvōäpi bhāvāntaramatimathanē vakṣyamāṇakramēṇa . 62 .
tiṣṭhatyurvī bhacakraṃ pavanarayavaśādbhrāmyatītyuktamāptairbhrāntaiḥ klṛptaṃ trilōkībhramaṇamiha tathā mēdinībhrāntipātau . tadbhrāntau prākpratīcōḥ prasajati patanē patriṇōstāratamyaṃ pātē gurvyāstu tasyāḥ pralaghu divi samutkṣiptamēnāṃ na yāyāt . 63 .
jyōtiśśāstraṃ purāṇādyapi na hi nigamagrāhyamanyōnyabādhyaṃ vidyāsthānē tu sarvaṃ pratiniyatanijōpakriyāṃśē pramāṇam . tātparyaṃ tarkaṇīyaṃ tadiha bahuvidā bhūparidhyādibhē(dē)daiḥ durjñānaṃ sarvathā yanmunibhirapi paraistatra tūdāsitavyam . 64 .
sūryāvṛttyādyupādhivyatikaravaśataḥ kālatāästvambarādēranyasminnanyadharmōpanayananiyamaḥ prāgvadatrēti cēnna . kalpāntēäpyēkakālaḥ prakṛtipuruṣavadbrahmaṇō rūpamanyannirdiṣṭōänādyanantō munibhiriti tataḥ kāryatā cāsya bhagnā . 65 .
kālōäsmīti svagītā kathayati bhagavānkāla ityāptavaryō hētuḥ sarvasya nityō vibhurapi ca paraḥ kiṃ parēṇēti cēnna . kālāntaryāmitādēḥ na khalu samuditaḥ saṃpratītē tu bhēdē sādharmyaṃ naikyahētuḥ sa hi taditaravadghōṣitastadvibhūtiḥ . 66 .
kālasyōtpattitaḥ prāk paramapi ca layāt kālanāstitvavādī svōktivyāghātabhagnō na vadati yadi tatkō vadētkālasṛṣṭim . āptastatsṛṣṭivādastadupadhipariṇatyādibhissārthakassyānnōcēttatrāpi pūrvāparavacanahatirdurnivāraprasaṅgā . 67 .
kālōädhyakṣāvasēyaḥ kṣaṇalavadivasādyaṃśatōärthānviśiṃṣan sākṣāddhīstattadarthēṣviva bhavati hi naḥ kāpi kālānvayēäpi . tatsaṃyōgāḥ paratvādaya iti ca tatōäpyēṣa naivānumēyō nō cēnna kvāpi lōkavyavahṛtiviṣayōävyaktavatsyādanēhā . 68 .
kālasyōpādhibhēdātkaticidabhidadhatyabdamāsādibhēdaṃ tattadrūpēṇa kālaḥ pariṇamata iti prāhurēkē tadā tu . yē tatrōpādhayaḥ syusta iha pariṇatiṃ prāpnuyussānubandhāḥ nityō vyāpī ca tādṛkpariṇatibhirasau sarvakāryē nimittam . 69 .
vāyurdōdhūyatē yadyadayamuḍugaṇō bambhramīti drutaṃ khē tējō jājvalyatē yadyadapi (jalanidhi)na jaladhirmādhavīṃ dōdhavīti . bhūryadvā bōbhavīti sthiracaradhṛtayē tacca tādṛkca sarvaṃ svāyattāśēṣasattāsthitiyatanaparabrahmalīlōrmicakram . 70 . .

iti tattvamuktākalāpē jaḍadravyasaraḥ prathamaḥ . 1 .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.