tattvamuktākalāpaḥ buddhisaraḥ

śrīmannigamāntamahādēśikaviracitaḥ

tattvamuktākalāpaḥ 

. atha buddhisaraḥ caturthaḥ . 4 .

dhītvādvēdmīti siddhā svayamitaramatirbuddhilakṣmādidhīvadyadvā sarvajñadhīvanna sa matiyugavānnāpi caikōnavēdī . nō cēddhārāmatau sā prathamamapi satī nāvabuddhēti dhīḥ syāt svasyāṃ vṛttērvirōdhōäpyupaśamanamiyāduktadṛṣṭāntanītyā . 1 .
smṛtyā śabdānumānaprabhṛtibhirapi dhīrvēdyatē svaprakāśā dhītvādēstāmavēdyāmanupadhi vadataḥ svōktibādhādayaḥ syuḥ . vēdyatvē sā jaḍā syāditi ca vihatimadvyāptibhaṅgaśca nō cēcchiṣyācāryādisarvavyavahṛtivirahājjātamaunaṃ jagatsyāt . 2 .
buddhērarthaprakāśādanumitiriti cēttanna sādhyāviśēṣāt sādhyādbhēdēäpi buddhiryata udayati tē syāttatōärthaprakāśaḥ . madhyē buddhiḥ kimarthā nanu samamubhayōrapyasādhāraṇatvaṃ tatsā nityānumēyā yadi phalati tadā buddhitattvāpalāpaḥ . 3 .
jñāturjñaptēralōpaṃ kathayati nigamaḥ smaryatē caivamēṣā tasmādēkatvasiddhau prasaraṇabhidayā tadbhidaikatra puṃsi . yōgyādṛṣṭērabhāvānna ca bhavati suṣuptyādyavasthāsu bādhastattadvastuprakāśakṣaṇavirahavatī na prakāśēta buddhiḥ . 4 .
utpattyādērabhāvānna yadi dṛśi bhidā nō daśābhēdadṛṣṭēḥ dṛṣṭādṛṣṭavyavasthā kvacidiha puruṣē buddhyavasthābhirēva . ajñānādyairanaikāntikamapi na ca dhīrātmabhēdēäpyabhinnā jñatvājñatvādibhēdaḥ kathamiva ghaṭatē sarvathaikā matiścēt . 5 .
bhēdādirdṛśyabhāvānna dṛśi dṛśitayā dṛśyadharmā na dṛk cēt pūrvasminnityatādyairaniyativihatī vāgvirōdhādi śēṣē . bādhaścātra dvayōssyāt svamata iha ca yaissādhyatē yē ca sādhyā naitē mithyā virōdhānna dṛśiravimatēḥ syādabhāvōäpi dharmaḥ . 6 .
buddhirdravyaṃ vikārānvayata itaravadbōddhṛvaccājaḍatvāt saṃkōcādiprayōgā bahava iha tathā na hyamukhyā bhavēyuḥ . ēvaṃ nāsyā guṇatvaṃ galati na khalu tattantrasaṅkētasiddhaṃ lōkē dharmasvabhāvō guṇa iti viditaṃ sāäpi siddhā prabhāvat . 7 .
nityā dhīrhētutōäsyā bhavati viṣayitētyēvamicchanta ēva dravyatvaṃ nāsti buddhēriti guṇagaṇanē tāmapi sthāpayanti . adravyatvaṃ kathaṃ syādvikṛtimati vikṛtyujjhanē pūrvavat syāditthaṃbhūtādvikārānna bhavati yadi nātiprasaṅgaprasaṅgāt . 8 .
sarvaṃ jñānaṃ na mānaṃ paramatavijayānnāpramāṇaṃ svabādhānmānāmānavyavasthā tadiyamanumatā laukikairyōktikaiśca . tatrāmānē tvavarjyaṃ svarasamiti vadantyanyathābhānamēkē tatsāmagryaiva tādṛgvyavahṛtimaparē lāghavādāśrayanti . 9 .
nāthairuktā yathārthā vimatamatirapi nyāyatattvē tadētadbhāṣyēänūktaṃ tadatra vyavahṛtirubhayī bādhitābādhitākhyā . śuktau rūpyaṃ prabhāmbhaḥ śrutinayavaśataḥ svāpnamapyastu satyaṃ yōgyāyōgyādibhēdāgraha iha caramāṃ gāhatē saṃpratiṣṭhām . 10 .
bhēdājñānāt pravṛttau na kathamuparatiḥ syādabhēdāpratītyā rūpyārūpyabhramādāviva yadi na yatōäniṣṭabhēdāgrahāt sā . ādhārē bhēdavarjaṃ sphurati sadṛśavastvantarē cōpapannā tattadvastūcitaiva vyavahṛtiniyatistvanmatē buddhivannaḥ . 11 .
anyasminnanyabuddhirna yadi na ghaṭatē tatpravṛttistadicchōriṣṭaṃ tatsādhanaṃ vā yadabhimatamatōänyatra sā nēti cēnna . ratnāṃśau ratnabuddhyā viduranavagatē ratna ēva pravṛttiṃ jñātassvēṣṭānuṣaṅgādaviditamapi khalvādadītātra caivam . 12 .
śuktitvārūpyatādērna tu rajatatayā bhāti śuktirvigītā yadvā dhītvādyathārthā vimatamatiratō buddhibādhōktyayōgaḥ . vaiśiṣṭyāsiddhimātraprathanamiha paraṃ bādhakasyāpi kṛtyaṃ kiṃcāsatkhyātiraṃśē prasajati bhavatāmanyathākhyātivēdyē . 13 .
yōäsau bōdhōänyathādhījanaka iti jagē bhrāntirityucyatēäsau nētthaṃ bōdhāpalāpaḥ kvacidapi vadatāṃ bōdhamadhyakṣasiddham . yatra pratyakṣasiddhādadhikamapi parē niṣphalaṃ kalpayēyuḥ siddhairēvātra tattadvyavahṛtiriti hi sthāpitaṃ bhāṣyakāraiḥ . 14 .
ēkādhārē viruddhākṛtiyugayugapatkhyātiranyōnyabādhyā ḍōlāvikṣēpakalpā tadaniyatiriyaṃ dhīkramē sākṣiṇī naḥ . tasmāttattadviśēṣasmṛtisamasamayaṃ channatattadvarōdhaḥ khyātassādhāraṇōärthaḥ paramiha viśayē yēna buddhyantaraṃ vaḥ . 15 .
dussadhā bādhadhībhyāṃ sadasaditaratā kutracid vyāhatatvāt sattvāsattvaṃ ca tābhyāṃ kathamiva na bhavēdvyāhatēścēt samaṃ tat . dṛṣṭatvādvā viśēṣaḥ kvacidapi na hi nassarvarūpēṇa sattvaṃ nāsattā cānupādhirna ca vimatiriha brahmatucchātirēkē . 16 .
rūpyaṃ jātaṃ tadā cēnna rajatamiti dhīrapramā syādamuṣmin kāryāsāmarthyamātrānna taditi kathanaṃ kalpatēätiprasaktyai . śuktau caitattadātvē kathamiva janayēd durghaṭāänādyavidyā nākṣādistvarthahēturna ca rajatamatissā hi tēnaiva janyā . 17 .
sattvāsattvadvayākhyadvayavirahacatuṣkōṭimuktaṃ ca tattvaṃ vyāghātādyairvidhūtaṃ na yadi tava kathaṃ saptabhaṅgīniṣēdhaḥ . tucchālīkādiśabdāḥ kvacana sati paraṃ kvāpyasattvē pravṛttā vandhyāputrādiśabdairbhajati ca samatāṃ vidhyalīkādivādaḥ . 18 .
vyāghātādiprasaṅgau pramitiparibhavē mānatōämānatō vā mānānmānasya siddhau svataditaraparitrāṇamēkapravṛttyā . sādhīyānēṣa panthāssamayibhirakhilairarthyatāṃ sārthanītyā nōcēducchinnalōkavyavahṛtiniyamāḥ kāmacārāḥ kathāssyuḥ . 19 .
jñānākārādhikaṃ hi prathitamidamiti śvētapītādi bāhyaṃ tādātmyē tasya sādhyē sahamatiniyamādyanyathaivātra siddham . grāhyātmatvānmṛṣā syānmatirapi yadi vā grāhyamapyastu tathyaṃ kiṃcānyōnyaṃ viruddhairyugapadavagatairdhīrabhinnā kathaṃ syāt . 20 .
hanta trayyantapakṣē kaṇabhugabhimatō nāvayavyasti kaścit saṃghātō nāṃśatōänyastadaṇuṣu na bhavēd dṛśyatētyandhacōdyam . saṃsargairviśvamētad ghaṭata iha yathādṛṣṭi dṛśyāṇupakṣē nādṛṣṭaṃ kalpayāmaḥ pariṇatibhirasau dṛśyatādiḥ śrutē syāt . 21 .
ātmakhyātau matīnāṃ mitha itaratayā saṃvidanyā na sidhyēdanyōnyārthānabhijñāḥ kathamiva ca dhiyō vādajalpādi kuryuḥ . mānābhāsādisīmā na kathamapi bhavēd grāhyamithyātvasāmyāt sarvaṃ tatsaṃvṛtēścēnna khalu saditarā sāäpi tattanniyantrī . 22 .
ēkākārapratītirnijamativihatā naiva dṛṣṭē gurutvaṃ vyarthāäsmin saṃmatistē bahirapi niyataṃ vakṣyatē grāhyalakṣma . vyāghātō liṅgasaṃkhyāparimitivacasā nāstyupādhiprabhēdādēkaṃ nānākṛti syānnijaguṇabhidayā bādhitē dhīḥ svahētōḥ . 23 .
dhītvātsvānyārthaśūnyā vimatamatiriti svōktibuddhyādi bhagnaṃ jñānajñānēäticāraḥ kṣaṇikavividhadhīsantatēḥ saṃmatatvāt . dṛṣṭāntassādhyaśūnyō na ca nirupadhikāsatpratītaṃ kvacinnastāvanmithyātvaklṛptau na tu phalati tavāśēṣabāhyārthabhaṅgaḥ . 24 .
pratyakṣaṃ saṃprayuktē smṛtirapi viditē vyāptisiddhēänumā syāt śābdī dhīranvitādau bhavati tadanugā bhrāntidhīḥ kvāpyasiddhēḥ . vyōmāmbhōjādiśabdōäpyaniyatamatikṛt syāt padārthaṃ tyajēccēt nō cētsyādanyathādhīrdhruvamiha yadi vāänanvitatvāpratītiḥ . 25 .
nēṣṭaḥ svānyagrahaścēt kvacidapi na hi dhīrdharmiṇī vaḥ kṛtāntē buddhyātmā vāsanāätō na ca kimapi tayāäpēkṣaṇīyaṃ bahiṣṭham . dhīsantānē tvanādau bhavati ca nikhilā vāsanaikaḥ kṣaṇastanniśśēṣadhvaṃsinī sā yugapadakhilamapyudvamēt kalpanaugham . 26 .
svākārōärthaiḥ svabuddhau nihita iti ca nāäädhārahānādyayōgāt svacchē cchāyā parasminna ca bhavati na ca syādasau rūpaśūnyē . sāmyāsattyādyayōgādviṣayaviṣayiṇōrnāpi bhēdāgrahaḥ syānnaikākā(rēṇa raktaṃ)rōparaktaṃ dvayamapi sa ca tē grāhyatō nātiriktaḥ . 27 .
saṃsargādbōdhyabuddhyōrabhidadhati sitādyākṛtēssiddhimanyē sādēśyāt tanmatēäsau na tu bhavati tathā kālajōätiprasaktaḥ . vyaṃśē naivābhimukhyaṃ viṣayaviṣayitāätrākṛtēḥ prāgasiddhā kvāsyāssaṃsṛṣṭanāśē janiriti kusṛtiḥ pūgatāmbūlanītiḥ . 28 .
bhrāntau rūpyādirarthō vilasati niradhiṣṭhāna ityāhurēkē tannādhiṣṭhānadṛṣṭēraniyativirahādanyathāätiprasaṅgāt . niṣṭhyūtasvākṣidōṣaprabhṛtiṣu ca bhavēt kēśa(gucchā)puñjādibuddhiḥ kiṃ caiṣāäpyanyathādhīryadanidamidamityatra bhātaṃ bravīṣi . 29 .
khyātiṃ bhrāntisvarūpāṃ jagaduraviṣayāṃ kēäpi taddhīviruddhaṃ khyātiḥ kasyāpi puṃsaḥ kvacidapi viṣayē siddhirūpā hi siddhā . atrārthāsattvataḥ syādiyamaviṣayatā sarvathā sattvatō vā tādṛktvēäpyanyathākhyātyasadadhigamayōrēva paryāya ēṣaḥ . 30 .
pratyakṣāditrayaṃ ca smṛtiriti ca matiḥ śrutyabhīṣṭā caturdhā pratyakṣaṃ tvatra sākṣāt pratipadanumitirvyāpyatō vyāpakē dhīḥ . śābdī vācāärthabuddhiḥ smṛtirapi kathitā saṃskriyāmātrajā sā yēṣāmiṣṭāänyathādhīḥ pṛthagabhidadhirē tairihānyēäpi bhēdāḥ . 31 .
īdṛktvātyantaśūnyē na hi miṣati matirnāpi yuktistathātvē sāmagrībhēdavēdyē pṛthagavagatirastvatra naiṣāänyathātvāt . dhītvādērvā viśiṣṭaṃ prathayati janitā buddhirādyākṣayōgaiḥ tasmāt saṃskāraśūnyēndriyajanitamatirnirvikalpēti vācyā . 32 .
liṅgādyavyāpṛtākṣānvayavati viṣayēäkṣārthajanyō vikalpassaṃskārastvindriyāṇāmiha sahakurutāṃ tāvatā na smṛtitvam . na syāttasyānyathātvaṃ bahuvihatihataiḥ kalpanātvādiliṅgaiḥ syādvāänaikāntyamēṣāmaniyatimavisaṃvādibādhaśca sūtē . 33 .
śabdāt prāgarthasiddhēḥ paramapi ca tayōrakṣabhēdādibōdhāt śabdaikyē vācyabhēdādapi bahuṣu padēṣvēkavācyaprasiddhēḥ . sāmyāsattyādyayōgādyugapadavagatērvyaktijātyādiśabdaiḥ śabdādhyāsō na yuktaḥ prathayati viṣayaṃ kintu saṃjñā taṭasthā . 34 .
dhītvācchabdānuviddhāṃ vimatamatimuśantyatra śābdā na sattattasyārthaḥ smāryabhāvāt sphuratu ca sa kathaṃ bālamūkādibōdhē . sūkṣmā vāṅmātrakalpyā na hi samadhigatā tādṛśī kvāpi saṃjñā vācassūkṣmādyavasthākathanamapi vidurbhāvanādyarthamāptāḥ . 35 .
sattvādyairakṣagamyaṃ vimatamiti vadan vaktu bādhaṃ vipakṣē śrutyālambē tu saiva prasajati śaraṇaṃ tādṛśādṛṣṭasiddhau . adhyakṣaṃ laukikaṃ cēdadhigativihataṃ bhāvanōtthaṃ na yuktaṃ nityaṃ tvakṣānapēkṣaṃ nirupadhiriha tē durvacōäkṣaprakarṣaḥ . 36 .
pratyēkaṃ hyakṣavēdyaṃ pratiniyatatayā sarvalōkaprasiddhaṃ kākōlūkādikānāmapi nijaviṣayē hyaikṣi cakṣuḥprakarṣaḥ . mānthālavyālapūrvēṣvapi khalu rasanāsparśanādikramāt syādakṣasthānaikyamātraṃ sthitaviṣayamatastvakpipāsādivākyam . 37 .
saṃyuktavyāpakatvaprabhṛtisahakṛtairvyāptidhīsavyapēkṣairakṣairēvānumādhīrbhavatu kimitaratkalpayitvēti cēnna . nirvyāpārēndriyasyāpyudayati khalu sā bhūtabhāvyādiliṅgaiḥ smṛtyārūḍhaiḥ śrutairvā mana iha sakalajñānasāmānyamiṣṭam . 38 .
pakṣasthaṃ vyāpyamādau viditamiha tu na vyāpakasya prasaktirvyāptistēna smṛtā syānna ca tata ubhayōrniścayaḥ pakṣayōgē . tādṛgvyāpyānvitōäsāviti matirapi na vyāpakaṃ tatra yacchēt tasmāttadvyāpipakṣānvayaniyatamatirnākṣatassaṃskṛtērvā . 39 .
nāyōgyasyākṣabādhaḥ svaviṣayavihatiṃ na kṣamētānumānaṃ svasyaivāpēkṣitatvādanumitimakhilāṃ bādhatē nāgamōäpi . nissandēhapravṛttēriha nipuṇadhiyāṃ nāpyasau saṃśayātmā vaiśiṣṭyānna smṛtiścētyanumitiruditāädhyakṣavanmānamanyat . 40 .
sāmānyaṃ prākprasiddhaṃ na punaranugamassiddhapūrvō viśēṣē vyāptissarvāäpi bhagnā kvacidapi sakalavyāpyasaṅgatyadṛṣṭēḥ . bhūyōdṛṣṭērvyavasthā na hi bhavati tathōpādhayaḥ syurdurūhā ityādyāḥ svēṣṭatarkasthiraniyamajuṣāṃ darśanēnaiva bādhyāḥ . 41 .
dṛṣṭēätīcāraśaṅkā na bhavati yadi sā kvāpi dēśāntarādau siddhā tatrānumānasthitiratha na tadā kvātiśaṅkāvakāśaḥ . vyāghātāntā tu śaṅkā na punarudayati svapravṛttyādibhaṅgādyāvacchaṅkaṃ ca tarkaprasṛtiriha tatō nānavasthādidōṣaḥ . 42 .
vyāpyatvaṃ yasya yatra sphurati sahacarē sōäsya hētōrupādhissādhyavyāpī samōäyaṃ samagaṇi nipuṇaissādhanāvyāpakaśca . yōgyādṛṣṭyā ca tarkairapi tamapanudēcchaṅkitaṃ niścitaṃ vā sāmyaṃ nātrāhurēkē tadabhimatamiha vyāpakādarśanādi . 43 .
nityō vyāpī ca na syādupadhiriha sadā sarvatastatprasaṅgānnāpyēṣa vyāpyamātrākṛtiraviyutitō naikaliṅgōpapattēḥ . nāsau pakṣētaratvaprabhṛtirapi bhavēdvyāpakōätiprasaṅgāttulyassādhyēna pakṣē saha yadi ghaṭatē sādhanaṃ vyāpnuyāt saḥ . 44 .
dṛṣṭaṃ sādhyasya yatsyāt samamadhikamapi kvāpi pakṣānyatā vā tasyābhāvēäpi sādhyē sati yadi na bhavēdbādhakaṃ vyāpi naitat . durvārē bādhakē taddvayamapi dahanānuṣṇatādāvupādhiḥ sādhyaṃ tadvyāpyatāṃ vā haratu sa virahāt pakṣatō hētutaśca . 45 .
vyāptiḥ pakṣānvayaścētyubhayamavikalaṃ yasya hētussa samyaṅṅābhāsau tadvihīnau tadubhayavitatissyādanaikāntikādiḥ . tattadvakrānumōtprēkṣaṇamapi ghaṭatē na kvacit sādhyasiddhyai svavyāghātādidōṣādaviṣayaniyatērvāñchitālābhataśca . 46 .
sādhyēna vyāptimēkē jagaduriha sakṛddarśanēnaiva gamyāṃ śaṅkānirdhūtimātraṃ phalamiti ca paraṃ bhūyasāṃ darśanānām . dhūtōpādhistu yōgaḥ sphurati bahuvidhairdarśanairēva paścāt tajjātyādhārabhāvādyugapadakhilamapyakṣasaṃbandhi tatra . 47 .
asmin satyētadastītyavitathaniyatēranvayavyāptyabhikhyā tasyābhāvē tu tannētyayamapi niyamastau pṛthak cāpṛthak ca . tasmāt trēdhāänumānaṃ katicidakathayannēkahānāddvidhaikē kaściccēdvyāptiyugmapriya iha bhavitā varṇayatvaikavidhyam . 48 .
sarvasthaḥ kēvalānvayyaghaṭitasaraṇiḥ syāt svavṛttērvikalpē sādhyē svasmānnivṛttē bhavati ca sa tadā sādhyahānērvipakṣaḥ . hētōstadvṛttyavṛttyōrabhimatavihatistatra caivaṃ vikalpādityutprēkṣāvibhāgaṃ vighaṭayatu na vā sarvathā vyāptisiddhiḥ . 49 .
tattaddhīvyaktibhēdātpramitiviṣayatā mānasiddhā ghaṭādau pratyakṣatvaṃ ca tadvattadidamubhayamadhyakṣasiddhaṃ tathaiva . itthaṃ tadvṛttyavṛttivyatikarakalahaiḥ kēvalānvayyapōhē durvāraḥ śūnyavādō na tamabhimanuṣē sthāpayan kiñcidiṣṭam . 50 .
khyātatvācchabdavācyō vimativiṣaya ityādirūpē tu sādhyē vyarthōäsau hēturitthaṃ vimatisamudayāsaṃbhavādityayuktam . vyāghātavyaktyabhāvācchrutiśakalabalāt kūṭayuktyādibhirvā pākaḥ kaścit pramuhyan pramitigatikathāpaktimairhi prabōdhyaḥ . 51 .
pakṣēänyatrāpi sādhyaṃ na mitamaviditē nāpi saṃbandhadhīḥ syāt kvāpītyapyasya siddhāvṛjuravihatimānnāsti sāmānyahētuḥ . satyapyasminna śakyādhikaraṇaniyatiḥ svēcchayā sarvasāmyādvaiṣamyaṃ durvacaṃ tatpramitikaraṇatā kvāpi nāvītahētōḥ . 52 .
sādhyābhāvō vipakṣē kathamiva viditastasya sādhyāprasiddhēḥ bhāvātmanyapyamuṣmin pratibhaṭavapuṣā hyatra tē vyāptisiddhiḥ . ityajñātānvayēäsmin kathamiva suśakaḥ syādabhāvō niyantuṃ hētau sārōänvayōätaḥ kyacidanupadhikaḥ kēvalānvayyapīṣṭaḥ . 53 .
saṃtyaktāvītahētōrabhiduramakhilaṃ lakṣaṇābhāvataḥ syāt maivaṃ lakṣmaiva bhēdastadavagamakamityāptavākyē taduktiḥ . yadvā gandhādiraptvaprabhṛtivirahitēṣvēva dṛṣṭō ghaṭādiṣvājyādāvanvayī syādayamiva vimatēṣvēkalakṣmaṇyapōhaḥ . 54 .
bhēdōäbādērghaṭādau vidita itarathā tvaprasiddhiḥ purōktā kṛtsnakṣōṇyanvitōäsau na vidita iti cēt pakṣasiddhiḥ kathaṃ syāt . vyāhārēäpyēvamūhyaṃ na khalu na viditaṃ tannimittaṃ ghaṭādau nō cēttattannimittavyavahṛtiniyamasthāpanaṃ duśśakaṃ tē . 55 .
vidyāsthānēṣu dharmyēṣviha yadagaṇayan vistaraṃ nyāyapūrvaṃ tatrāpi hyakṣapādassa iti na niyatirnyāyatattvēänugamyē . nārṣatvādipradhānaṃ kvacidapi yadi vā vārtikaṃ kvāpi yuktaṃ yadvā nēyaṃ kathaṃcinnikhilamapi na kiṃ nirvahantyēvamanyē . 56 .
anyasmai svapratītaṃ prakaṭayati yayā vākyavṛttyāänumānaṃ tatrōdāhṛtyupētāäpyavikalamiha tadbōdhayēnnōpanītiḥ . yuktā tūdāhṛtissvōpanayanigamanā sapratijñādikā vā vaktavyā vāvadūkaistadadhikamapi vā saṃmatēḥ syādyathēṣṭam . 57 .
kāryairvā kāraṇairvā svaguṇata uta vā kiñcidastīti siddhaṃ pakṣīkārādiyōgyaṃ samayaniyamitavyaktibhēdō na dōṣaḥ . siddhāntāspṛṣṭacittairiti khalu paśubhiḥ pāmarairvāänumēyaṃ nō cēdrōcēta kasmai viṣamitamanasē vādasaṃgrāmakēliḥ . 58 .
ābhāsōddhāravākyē svayamiha paṭhitēäpyakṣatānyasya śaṅkā syāccēdvyarthōpanītirnigamanamapi tē tattadarthē yadāttha . tasmādudghāṭitānāṃ parihṛtirucitā jētumicchōrviśēṣāduktē mānē vimarśō yadi bhavati paraṃ tatra tarkōäpi vācyaḥ . 59 .
tarkō vyāpyābhyupētāvanabhimatipadavyāpakasya prasaktirmānapratyūhaghātidviviṣaya uditaḥ pañcadhāäätmāśrayādiḥ . viśrāntirvaiparītyē pratihativirahōäniṣṭatōänānukūlyaṃ vyāptiścāsyāṅgamēnaṃ katicidanumitēstādṛśaṃ bhēdamāhuḥ . 60 .
yassarvaṃ nābhyupēyāt svaparamatavidā kēna kiṃ tasya sādhyaṃ praśnōäsāvuttaraṃ naḥ kathamanadhikṛtē kalpanīyāḥ kathāḥ syuḥ . madhyasthōäpyētadēvaṃ yadi na na manutē yōjayēnnātra vādaṃ nō cēnmādhyasthyahāniḥ paramanadhikṛtista(tra)sya śiṣyāya vācyā . 61 .
nirdiṣṭā vyutthitōktērvitatiriha kathā sā tridhā tatra vādaḥ kartavyō mānatarkairabhimatiniyataistattvasiddhyai virāgaiḥ . jalpākhyāänyā jayārthā bhavati kathakayōssādhanākṣēpavattvē saiva prōktā vitaṇḍā tyajati paramatē sādhanaṃ tāṃ dvidhaikē . 62 .
kartavyatvēna yattu pramitiparavaśaiḥ kalpitaṃ svēcchayā vā yaccākartavyamēvaṃ paribhavanapadaṃ tatprahāṇagrahau staḥ . svācāradyūtasaṃyatprabhṛtiṣu ca tathā svīkṛtēyaṃ vyavasthā naināmīṣadvitaṇḍāäpyalamatipatituṃ sādhanāṃśōjjhitāäpi . 63 .
saddōṣōktyā kathāyāṃ paraparibhavanaṃ svōktahānyādināmnā tattvābōdhasya liṅgaṃ vividhamakathayannigrahasthānamāptāḥ . tatrācōdyānuyōgaṃ dvividhamaśakanāsiddhibhēdādavōcan pūrvō jātiḥ parastu cchalamanṛtavacaḥ syādakālagrahaśca . 64 .
jātiḥ svavyāhatā vāgupadhiniyatibhirbhidyatēänēkadhā sā yuktatyāgastvayuktagrahaṇamaviṣayē vṛttirapyatra dōṣāḥ . svavyāghātōänuvṛttaśchalamapi vacasāṃ kalpitārthē niṣēdhastattadvṛttiprabhēdādidamapi vividhaṃ vistarēṇālamatra . 65 .
yasminmānapravṛttistadidamaśaraṇairabhyupētyaṃ hi sarvairvyāghātō yatra dṛṣṭastadapi na śaraṇaṃ sādhanē dūṣaṇē vā . itthaṃ siddhē kathānāṃ rahasi kathakayōssāvadhānatvabhūmnē ṣaṭpakṣyantā saduktiḥ pariṣadanumatā ruddharōdhāvakāśā . 66 .
vākyārthō yastvapūrvō na khalu kimapi tadvyāpyamasmin padādau sāṅgatyaṃ bōdhakatvādadhikamanumitau grāhyamatraitadēva . vaktṛjñānānumānādikamapi na bhavēdantatō vyāptyabhāvāttattalliṅgāpratītāvapi matijananādvaktrabhāvācca vēdē . 67 .
pratyēkaṃ svānubhūtāttadubhayamadhikaṃ saṃskṛtidvandvayōgāt smṛtyārūḍhaṃ vijānantyanumitivacasōrvēdyamapyēvamastu . pārōkṣyaṃ tatsmṛtitvādanadhikamiti na prāganirdhāritāṃśajñānasya spaṣṭadṛṣṭēḥ parihitaharitastvētadaspaṣṭamāhuḥ . 68 .
pratyakṣādīva mānaṃ vimatipadavacō hētudōṣādyabhāvādvākyatvādapramāṇaṃ vimatamiti yadi svōktibādhādayaḥ syuḥ . avyutpannasya bōdhaṃ na janayati vacassaṃgatijñānahānērliṅgaṃ vyāptipratītēḥ purata iva na cāvadyamētāvatāäsya . 69 .
vaktrī vyutpattitaḥ prāgyadi nijaviṣayaṃ vāgvibhaktyanvayādyaiḥ kiṃ vyutpattyā tiraścāmapi na kathamitō bālakānāṃ ca bōdhaḥ . svā(rthē)rthaśśabdastathā cēttadapi na viṣayaistasya sāmyāttadanyairavyutpannatvatō vā svamapi na gamayēdēṣa tadvatsvavācyam . 70 .
śabdassaṃkētitōärthaṃ gamayati vimatōäpīti śāstrapratīpaṃ tatkartāädya hyasiddhassa ca duradhigamassṛṣṭikālēänumānaiḥ . śrutyā cētpratyutaitadvibhurapi tanutē vēdatō nāmarūpē vyākṛtyādērviruddhau kramajanivilayau kṣudrabhāṣāsu naivam . 71 .
vyutpattiḥ kārya ēva prathamasamuditā vṛddhavākyātpravṛttau tatsarvāstatparāḥ syurgira iti yadi na kvāpi siddhēäpi siddhēḥ . syādvā kāryaikalakṣyā prathamamiha kutaśśabdaśaktiṃ niyacchēttātparyaṃ cānyathāäpi hyanitaraśaraṇairlōkavēdaprayōgaiḥ . 72 .
kōäsau pāñcāla ityādyanubhavatu vacassiddhatātparyayōgaṃ śāstraṃ kāryaikaśēṣaṃ gamayati nikhilaṃ siddhamityardharamyam . yatra jñānaṃ pumarthastadavadhivacanaṃ tatra bādhōäpi nāsminnātō nāṭyādinītirnidhivacananayādanyathā syādvirōdhaḥ . 73 .
kasmaicijjñāpayaitattvamiti parakṛtāṃ vīkṣya cēṣṭāṃ tadanyastasmai brūtē tatastadgamakamiha vacō vētti cēṣṭāvidanyaḥ . tattadvācyēṣu śabdairhitavidabhihitairaṅgulīyōgapūrvaṃ jānannanyatra tattatsvahitajanakṛtiṃ śikṣaṇārthāmavaiti . 74 .
kaścit kasyāpi puṃsassutajanimiha tatprītikṛttvaṃ ca jānan tajjanmōktiprahṛṣṭē pitari sutajanērvētti tadvācyabhāvam . śakyaṃ taddharṣahētussa iti niyamanaṃ sannidhānādiyuktērāsīdatsu prasūtyādyaniyatikathanaṃ kāryavākyēäpi śakyam . 75 .
śabdasyaitasya vācyastvayamiti ca tathā vācakōäsāvamuṣyētyēvaṃ śikṣyēta paścāt katipayavacasāṃ pūrvanirjñātaśaktiḥ . itthaṃ vyutpannatattatsahapaṭhitivaśādvācakān vētti kāṃścidyē lōkē tē hi vēdē samadhikamiha yattattu tatraiva vēdyam . 76 .
vyutpādyaṃ nāpratītaṃ prasajati viditē nairapēkṣyaṃ śrutīnāmindrādyarthē padānāmiti duradhigamā nāmatētyapyayuktam . apratyakṣēṣu siṃhaprabhṛtiṣu vacanaiḥ kaiścidāraṇyakōktaiḥ vyutpadyantē hi paurāḥ svayamapi ca vadantyēvamatrāpi vārtā . 77 .
vyaktiḥ śabdairna bōdhyā yadi na khalu bhavēdanvitajñaptisiddhistacchaktirvyaktimātrē na ca bhavati yataḥ svōpalambhādibādhaḥ . dharmō dharmī ca naikaṃ kimapi na ca tayōrbhinnayōrapyabhēdastasmāttāṃ tadviśiṣṭāmabhidadhati padānyanyathā gatyabhāvāt . 78 .
jātiṃ vyaktyā vihīnāṃ spṛśati na dhiṣaṇā tēna jātau pravṛttā śaktirvyaktiṃ spṛśēccēt sthita iha vacasāṃ tadviśiṣṭāvagāhaḥ . jātērbōdhaḥ svahētōḥ sthitirapi hi bhavētkvāpi gōtvōktinītyā śabdāttatpāratantryaṃ sphurati yadi parābōdhanē tanna śakyam . 79 .
jātau śaktirlaghutvāt bhavati ca vacasāṃ bhāṣaṇaṃ jātimātrē bhēdō niṣkarṣakēbhyastviha paramajahallakṣaṇāyā nirūḍhiḥ . ityuktaṃ kaiścidēvaṃ yadi bhavati tadōpādhiśabdēäpi nītirmandaṃ vaiṣamyamātraṃ bhavatu ca niyatiḥ pratyayairlakṣaṇāyāḥ . 80 .
matvarthīyānuśiṣṭirguṇavacanagaṇē vaibhavātsyādasautrī śaktistatrāpi tattadguṇavati niyatā jātiśabdāviśēṣāt . niṣkṛṣyaiṣāṃ prayōgē kvacidagatitayā dravya(śakti)vṛttirniruddhā śaktissāmyē vibhaktēstadavadhiraruṇādhikriyāyāmabhāṣi . 81 .
jīvaṃ dēvādiśabdō vadati tadapṛthaksiddhabhāvābhidhānānniṣkarṣābhāvayuktād bahuriha ca dṛḍhō lōkavēdaprayōgaḥ . ātmāsaṃbandhakālē sthitiranavagatā dēvamartyādimūrtērjīvātmānupravēśājjagati vibhurapi vyākarōnnāmarūpē . 82 .
saṃsthānaikyādyabhāvē bahuṣu nirupadhirdēhaśabdasya rūḍhirlōkāmnāyaprayōgānugatamiha tatō lakṣma niṣkarṣaṇīyam . avyāptatvādiduḥsthaṃ paramatapaṭhitaṃ lakṣaṇaṃ tatra tasmādyaddhītulyāśrayaṃ yadvapuridamapṛthaksiddhimaddravyamasya . 83 .
śabdaistanvaṃśarūpaprabhṛtibhirakhilaḥ sthāpyatē viśvamūrtēritthaṃbhāvaḥ prapañcastadanavagamatastatpṛthaksiddhamōhaḥ . śrōtrādyairāśrayēbhyaḥ sphurati khalu pṛthakcchabdagandhādidharmō jīvātmanyapyadṛśyē vapurapi hi dṛśā gṛhyatēänanyaniṣṭham . 84 .
niṣkarṣākūtahānau vimatipadapadānyantarātmānamēkaṃ tanmūrtērvācakatvādabhidadhati yathā rāmakṛṣṇādiśabdāḥ . sarvēṣāmāptamukhyairagaṇi ca vacasāṃ śāśvatēäsmin pratiṣṭhā pākaistasyāpratītērjagati taditaraiḥ syācca bhaṅktvā prayōgaḥ . 85 .
vyutpattirvācakānāṃ sthiracaraviṣayē lōkatō nēśvarādāvavyutpannārthavṛttistvadhipatinayataḥ syādamukhyēti cēnna . vyutpattēḥ pūraṇaṃ hi śrutiśirasi kṛtaṃ nōparōdhaḥ kathaṃciddēhitvaṃ cādhipatyāt samadhikamiha khalvakṣapādapraṇītāt . 86 .
na hyakṣaiḥ kēäpi varṇābhyadhikamiha vidurvācakaṃ sāvadhānāḥ śabdādarthaṃ pratīmastviti ca janavacō naikamanyadvyanakti . sāmagryaikyādinītyā bhavati matiriyaṃ tādṛśē varṇasaṃghē saṃbhēdē vā padānāmiti na tadadhikaḥ kōäpi śabdōäparōkṣaḥ . 87 .
yādṛgbhiḥ sphōṭadhīstē bhavati bhavatu tairarthadhīrēva varṇaiḥ varṇēṣūktō vikalpassamagatirubhayōryaugapadyakramādiḥ . vākyasphōṭēäpi tulyaṃ tadidamiha padairakṣarairvāävagamyē sphōṭē tadbuddhibōdhyē sati ca na ghaṭatē tattadadhyāsaklṛptiḥ . 88 .
śabdō brahmēti yattanmunibhirabhidadhē sa hyacidbhēda iṣṭaḥ sūkṣmākārastu sōärthaṃ na gamayati yatassattayā naiṣa hētuḥ . sphōṭastvaṃ varṇajuṣṭastviti yadabhihitaṃ bhāratē sāäpi śaktiḥ varṇānāṃ syāttayāärthaḥ sphuṭa iti ghaṭatē sphōṭaśabdōäpi tasyām . 89 .
yatpratyēkādikalpē gamakaviṣayayōrapratītyādidōṣāt bauddhāśśabdāśca buddhiṃ katicidabhidadhurvākyavākyārtharūpām . naitadbāhyēna bāhyō vidita iti matērbādhakōktēśca sāmyādvākyādāvaikyabuddhēstvanukathitanayādanyathāsiddhitaśca . 90 .
ācaṣṭē pratyayaśca prakṛtirapi mithaḥ śliṣṭamityabhyupētaṃ spaṣṭaṃ daṇḍyādiśabdēṣvapi taditarathā dhīvirōdhaprasaṅgāt . anyōnyasmāritārthānvitamabhidadhati svārthamēvaṃ padāni syānnātaścakrakādirna ca punarabhidhā nāpi vākyasya bhēdaḥ . 91 .
svārthē śabdassa cāsāvapi militamatau vyāpṛtāvityanēkāḥ kalpyāstē śaktayaḥ syuḥ kathamapi na bhavēttādṛśī śaktirēkā . arthēṣu smāritēṣu prathamamatha ca tadyōgyatādau vimṛṣṭē śabdairēvānvitē dhīrmama bhavati tava svārthabōdhavyapētaiḥ . 92 .
saṃsargaṃ vākyavēdyaṃ sphuṭamabhidadhatē kānicidbhāṣyavākyānyādyavyutpattiruktā pratipadamiha ca kvāpi nānyasya hāniḥ . itthaṃ matvā sayūthyāḥ katicidabhihitānyōnyasaṃsargamīṣustattatsvārasyalōkapratipadanugamāttacca nādhikṣipāmaḥ . 93 .
dvārē bhinnē samānādhikaraṇavacasāmaikyatātparyasiddhēḥ bhēdābhēdasthitānāmidamanuguṇamityārhatādērdurāśā . vastusthityaikarūpyē vacanamitarathā bōdhayatsyānna mānaṃ tanmānatvāddvidhaikaṃ sthitamiti ca na sadbhēda ēvōpapattēḥ . 94 .
aikādhāryādvigītaṃ tadidamiti nayāllakṣayēnnirviśēṣaṃ maivaṃ bādhāticārasvavacanahatibhiḥ svōktadṛṣṭāntadausthyāt . tattēdantāvirōdhō vacasi na hi bhavēttādṛśādhyakṣanītyā nō cēt syādvassamastaṃ kṣaṇikamiha punardēśabhēdaḥ kramāt syāt . 95 .
satyādyuktiḥ prakṛṣṭadyutiruḍupatirityādivadvastumātraṃ brūtē lakṣmōktibhāvāditi yadi na tathā svōktibādhādidōṣāt . rōdhassadvākyabhāvādbhavati ca kathitōdāhṛtissādhyahīnā praśnōktēścāviśiṣṭaṃ na viṣaya iti nāpṛṣṭajalpōpahāsaḥ . 96 .
ēkatrārthē samānādhikaraṇavacasāṃ vṛttiruktā tatōätra sthāpyē tattannimittē prasajati hi bhidā dharmiṇōäpīti cēnna . nētavyaṃ lakṣmavākyaṃ pratipadanuguṇaṃ sāätra siddhā viśiṣṭē vyutpattēstādṛśatvādbhavati tu vihatēḥ kvāpi bhinnaṃ viśēṣyam . 97 .
nānādharmapraṇāḍyā bahubhirapi padairdharmiṇōätraikyasiddhau nānyōnyādhārataikyē prasajata ucitajñāpanaikapravṛttēḥ . bōdhyē sarvairviśiṣṭē na ca vacanabhidā tacca sūtrādisiddhaṃ tātparyaṃ ca svarūpē kvacidapi na bhavēnnirnimittēänupākhyē . 98 .
bōdhyaṃ cēnnirviśēṣaṃ bahubhirapi padairēkatōänyadvṛthā syādanyavyāvṛttibhēdāt phalamabhidadhataḥ syādakhaṇḍatvahāniḥ . vyāvṛttiścētsvarūpaṃ bhrama iha na bhavēdbhāsamānē tu tasmiṃstasmāt svārthēṣu muktēṣvakhilapadagatā lakṣaṇaivātra lābhaḥ . 99 .
bādhārthaṃ yatsamānādhikaraṇavacanaṃ nāviśiṣṭaṃ vadēttattatraikōädhyāsayōgyākṛti vadati parō bhēdayuktaṃ tu śabdaḥ . nirdiṣṭē vastumātrē bhavatu kathamihārōpitaṃ bādhanīyaṃ bhrāntirbhēdāpratītau viramatu ca kathaṃ hētupauṣkalyayuktā . 100 .
mānaṃ bādhādyabhāvānnigama itaravadvaktṛdōṣastu nāsmin bādhōäpyasyānumādyairapi na hi suvacastadbalēnaiva bādhyaiḥ . saṃdigdhā nātra buddhirna ca na samuditā tēna vijñānasiddhāvutsargāmnānamētanmatikaluṣajayaḥ syācca mīmāṃsayaiva . 101 .
mānaṃ vēdōäpi vakturguṇata iti paraṃ nyāyavitsādhayiṣyan sāmānyād buddhihētōḥ pramitimadhikatassādhayatyanyanītyā . kāryatvaṃ bhēdakaṃ sa tviha vadatu kathaṃ dhīviśēṣatvahētau siddhēäsiddhēäpi nityapramitimati vibhau niṣphalatvādamuṣya . 102 .
saṃvittīnāṃ yathāvasthitanijaviṣayōllēkha autsargikaḥ syādvahnyādērdāhakatvaprabhṛtivadupadhēranyathātvaṃ bhramāṃśē . nityajñānapramātvaṃ vadasi ca nirupādhyēva nirhētukatvāddōṣābhāvāt pramā cēcchrutirapi jayinī dōṣadūrōjjhitā naḥ . 103 .
sarvaṃ sākṣātkarōti svata upadhigaṇairujjhitassaṃprasādaḥ prāmāṇyaṃ tatra nōpādhyupanatamiti tattulyatāänyatra yuktā . ātmasvātmāṃśayōśca kvacidapi na bhavēd bhrāntiraṃśāntarēäpi syādēṣā na svarūpē kvacana paramasau dviprakārē prakārē . 104 .
bhrāntijñānēäpi satyaṃ kimapi tava matēäpyastyadhiṣṭhānapūrvaṃ satyaikālambi caikaṃ samayibhirakhilairdustyajaṃ svārthasiddhyai . buddhēstatpakṣapātaḥ svayamapi kathitassaugatairēva kaiścit svātmāṃśē satyatā ca svata iti tadasau vaidikōktē vṛthērṣyā . 105 .
aprāmāṇyaṃ svabhāvō guṇata itaradityatra na hyasti hēturnābhāvō hētvapēkṣastviti ca na niyamādanyathāätiprasaṅgāt . kiṃcābhāvōäpi bhāvāntaramiti mathanē svēṣṭabhaṅgaśca bhāvī muktau śuddhāṃ hi buddhiṃ vadasi na yadi sā vibhramaḥ syānna vā syāt . 106 .
mānatvāmānatē dvē svata iti vadatassāṃkhyasiddhāntinastē vyaktidvaitaṃ tayōścēt pratiniyatatayōpādhibhēdōäbhyupētyaḥ . vyaktyaikyē vyāhatiḥ syādatha nijaviṣayēṣvaṃśatastē tathāäpi syāddhīssarvā tathēti svaparasamayayōrdvēṣarāgau juṣasva . 107 .
jñānaṃ mānaṃ svataścētkathamiva viśayaḥ kasyacitkvāpi bhāvī mīmāṃsā cānapēkṣyētyasadupadhikṛtākāraśaṅkōpapattēḥ . nētrālōkādinītērbhavati ca nigamōäpyatra mīsāṃsayāärthī hētūnāṃ sādhyasiddhau sahakṛdanuvidhirhētubhāvaṃ na hanti . 108 .
sarvajñasya pramāyā na khalu na viṣayaḥ syātsvakīyaṃ pramātvaṃ nirbādhā dhīḥ pramēti pramitirapi nijaṃ gāhatē mānabhāvam . mānēärthaḥ svātmanaiva sphurati na ca paraṃ bhāti śaṅkānirāsē bhrāntyā svārthānyathātvaṃ svayamanavagataṃ bādhakairvēdyatēätaḥ . 109 .
dṛṣṭaṃ mānthālabhōgiprabhṛtiṣu karaṇasthānabhēdādicitraṃ tādṛgdvīpāntarādau śrutamapi na mṛṣā vēdasiddhē tathā naḥ . yatrānāptōktatādhīrna bhavati vihatirnāpi saṃbhāvanāyāḥ kiṃ vyāptyāätrōpacārō vihatimati bhavēnnaiva tadvyāptidauḥsthyē . 110 .
vākyatvāt kartṛmatyaḥ śrutaya iti yadi brūhi bādhaṃ vipakṣē śrutyā smṛtyā ca bādhyā tvadanumitiriyaṃ karturatrāsmṛtēśca . tvaṃ tāvattiṣṭha lōkairnahi puruṣaguṇapratyayāttadgṛhītissantaścāpahnuvīraṃstamiha na munayassatyaniṣṭhāḥ kṛtajñāḥ . 111 .
ādau vēdaikyavādastvavibhajanavaśāttāvatā nānyasṛṣṭissarvēṣāmēkavēdānvayamapi jagaduḥ kālabhēdapratiṣṭham . tattacchākhāvibhāgaḥ pravacananiyatā kāṭhakādyā samākhyā draṣṭā mantrādikartā parihṛta iha cānityayōgaḥ pravāhaiḥ . 112 .
bhēdō manvantarādau bhavati ca niyatōänādisiddhē tadaṃśē puṃsūktādau śrutīnāṃ janivacanamapi prāgvadāviṣkṛtau syāt . ājñārūpatvamāsāṃ na ca galati vibhō(rēkarūpā)raikyarūpyābhisandhēryōäsau dēvaḥ pramāṇaṃ sa ca na śithilayēcchaktimantaṃ kramaṃ tam . 113 .
prēkṣāvantō mahāntaḥ parijagṛhurimaṃ sārthamaṅgairanantaṃ nētthaṃ bāhyāgamānāṃ prasṛtiranupadhēstadgṛhītērabhāvāt . dṛśyantē gatyabhāvō niyatiṣu laghimā vañcanaṃ tarkamōhō vṛttisvāsthyādi caiṣāmupadhiradhigamē vaiparītyaṃ tu vēdē . 114 .
nityairaspṛṣṭadōṣairbhavati ca nigamaiḥ pauruṣēyēṣu bādhaḥ pāṣaṇḍatvaprathaiṣāṃ jagati na ca mṛṣā pakṣapātaprahāṇē . anyōnyaṃ caiṣu bādhaḥ prasajati kṛtakēṣvāptimōhādisāmyāt saṃvādōṃäśēṣu tulyaḥ paramiha kuhanāsiddhayēänyapravēśaḥ . 115 .
saṃvādē mānavādēḥ śrutibhiraviralē saṃgrahē tatsamānē tābhiścāptatvasiddhau svakathita ucitastasya tanmūlabhāvaḥ . nākṣaṃ liṅgaṃ narōktirbhrama iha ghaṭatē vipralipsāäpi mūlaṃ nājñātē bhāvanāäpi śrutiviṣayatayā bhāti yōgē tu dharmaḥ . 116 .
yā mūlaṃ tvaṣṭakādēriyamapi manujaiḥ kvāpyadhītā śrutitvāt sā cēnnityānumēyā prasajati na kathaṃ tādṛśādhyakṣaklṛptiḥ . sarvasmin pūrvapūrvasmṛtirapi nigamōpajñamityācariṣṇau nityādṛśyē ca mūlē niyatamiha bhavēdandhasantānanītiḥ . 117 .
śākhōcchēdastvidānīmiha yadi sa matassarvataścēdasiddhirvyāsāgastyapradhānairbhavati ca munibhirbhūṣitāädyāpi bhūmiḥ . ucchinnā sā yathaivācarituraviditā tattadācāramūlaṃ tadvatsā viprakīrṇā kramasamadhigamaḥ kālavaddēśatōäpi . 118 .
dṛṣṭē vēdairvirōdhē smṛtipariharaṇaṃ sūtrabhāṣyādisiddhaṃ tadvannītiḥ purāṇaprabhṛtiṣu bhavināṃ saṃbhavādvibhramādēḥ . syādanyōnyaṃ virōdhē tviha balaniyatissāttvikatvādibhēdānmātsyādau darśitaṃ tacchrutihatirahitaistatparairēva vākyaiḥ . 119 .
bhāgē vēdāviruddhē paśupatikapilādyāgamāssyuḥ pramāṇaṃ mōhādyarthaṃ tu śēṣaṃ munibhirabhihitaṃ yatra majjanti ḍimbhāḥ . bhūyasyarthē pradhānē vihatimati satāṃ saṃśayaśca kvacitsyāt śrutvā bādhaṃ na rundhē śrutisahapaṭhitirhētvahantavyatā ca . 120 .
nirdōṣāmnāyamauliśrutanikhilajaganmūlasarvajñamūlē hēturvyūḍhē caturdhā kvacidapi na bhavēdvibhramaḥ pañcarātrē . yuktā bhaktānukampāgarimasamuditē vipralipsāäpi nāsmin vēdācchraiṣṭhyōktirarthasthitiviśadatayā bhūmavidyādivacca . 121 .
jīvōtpattyādivādō nigamavadiha tannityatōktēśca sāmyājjīvādyākhyānirūḍhistvabhimatibhidayā syācca saṃkarṣaṇādau . manvādēścōpajīvyaṃ hitatamamidamityādikaṃ bhāratōktaṃ tatkvāpyaikyaṃ vikalpaḥ kvacidabhimatavattādṛśāmnāyabhēdāt . 122 .
sarvē sarvajñabuddhērnanu viṣayatayā nityasiddhāḥ kṛtāntāstasmāttēna pravartyē sati samayagaṇē kasyacitkō viśēṣaḥ . maivaṃ tattvē vikalpatyaji vihatimatāmēkaśēṣatvamānāttanniṣṭhā syāt kaniṣṭhā namati na viduṣōänāmikādiḥ parasmai . 123 .
arthē pūrvānubhūtē sahamitasadṛśakhyātyadṛṣṭaprabhēdaissaṃskārānugrahē yā pariṇamati matissā smṛtistriprakārā . yāthārthyēäpi svapūrvānubhavamanusarēdbāhyaśūnyā na caiṣā hētuścārthakriyādēḥ smṛtivadanubhavōäpyasti naṣṭādikēṣu . 124 .
pūrvaṃ śyāmatvamātrādbhavati na hi mitiḥ pākaraktēäpi taddhīstattābhānaṃ tathā cēt prasajati tadidaṃ pratyabhijñādikēäpi . yāthārthyaṃ pāratantryānna ca galati na cēdabhyupētātivṛttirvēdē mānaissahōktā smṛtirapi viphalā tvakṣapādādyanuktiḥ . 125 .
jātaḥ pūrvānubhūtyā smṛtimupajanayētkvāpi saṃskāra ēva prāgdṛṣṭavyaktimātrapratiniyatimatī kīdṛśādanvayātsyāt . maivaṃ kāryē tvabādhyē nanu tadanuguṇaḥ kalpyatē hētuyōgastajjñānōtpādyabhāvassa iti ca viditaḥ kiṃ tadanyēna nāmnā . 126 .
tulyāttulyāntarē dhīḥ smṛtiriyamiva gaussēti bōdhōänumānaṃ yattulyō yasya caitatsama iti nijayōrhastayōrvyāptisiddhēḥ . cihnōnnītē nimittē padamapi viditaṃ śaktamāptātidēśē vyutpattirlakṣaṇaiḥ svaiḥ kvacidapi na bhavēdanyathāätīndriyēṣu . 127 .
arthāpattiḥ parōktā na pṛthaganumitērvyāptibōdhādisāmyādavyāpyānāmayuktirna hi bhavati na cāvyāpakāḥ sthāpakāḥ syuḥ . jīvan kvāpīti bōdhō na gṛha iti matiṃ niścitāṃ nōparundhē nātastacchāntayē sā na yadi samamidaṃ sammatē cānumānē . 128 .
tattadbhāvairabhāvavyavahṛtiniyatau mānamanyat kimarthaṃ smartavyasmṛtyabhāvāt paramanumimatē prātaraśvādyabhāvam . syādakṣādbhāvadhīvadvimativiṣayadhīranvayādēssamatvāt bhāvagrāhiṇyabhāvaṃ taducitasahakāryāgamē bōdhayanti . 129 .
aitihyaṃ vṛddhavākyaṃ bahudivasagatēryattvanirddhāryamūlaṃ mānaṃ cēdāgamastattaditaradapi ca syāttadābhāsa ēva . lakṣādibhyaśśatādipramitiranumitirvyāpyatādērabādhāccēṣṭālipyādi liṅgaṃ śitamatibhirataśśiṣṭamapyēvamūhyam . 130 .
mānatritvē tu manvādyanumativiṣayē tatra yatkaiścidāptairādhikyaṃ kvāpyadhītaṃ tadapi sughaṭitaṃ gōbalīvardanītyā . uktārthōdāhṛtirvā bhavatu bahumukhī śiṣyamēdhāmahimnē sarvē ca svēṣṭatantrēṣvanukathanaśataṃ nirvahantyēvamūhaiḥ . 131 .
pratyakṣāditrikaṃ yatpṛthagabhidadhatā bhāṣyakārēṇa śēṣaṃ naiva kṣiptaṃ na cōpaskṛtamiha na tataḥ syāttadādhikyasiddhiḥ . rītiḥ sarvōditānāmiyamiti hi tathōdāsi saṅkhyāvivādē tēnānvāruhya tattatsamadhikagaṇanā svīkṛtā nassayūthyaiḥ . 132 .
mānaṃ sarvōpajīvyā prathamamiha bhavēdakṣajanyā manīṣā tanmūlā cānumā syāttadubhayajanitastvāgamō dviprakāraḥ . mūlaṃ na kvāpi bādhyaṃ kvacidadhikabalairmūlajātīyabādhaḥ syādētaiḥ karmamālāghaṭitabhavaghaṭīyantrajabhrāntiśāntiḥ . 133 .
sarvaṃ saṃdigdhasattvaṃ kṣaṇikamaguṇakaṃ nityamākasmikaṃ vā buddhiḥ kṛtsnā na mānaṃ nikhilamapi tataḥ syānmṛṣā dhītaradvā . prakhyōpākhyādavīyaḥ kimapi niyatimannāmarūpaṃ ca nētyādyudvēlāpārthajalpānapahasitumasau varṇitō mānabhēdaḥ . 134 .
prajñāvyutpattipākavyavaharaṇaphalaśrēṇiniśrēṇikāyāmārūḍhā niṣprakampā pramitiguṇakarālambanātsatparīkṣā . mithyālīkādiśāpairapi na na bhavati prāptavisrambhasaudhā tatsāhyādbāhyapāṭaccaramuṣitamidaṃ saddhanaṃ pratyanaiṣma . 135 .

. iti tattvamuktākalāpē buddhisaraḥ caturthaḥ . 4 .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.