tattvamuktākalāpaḥ jīvasaraḥ

śrīmannigamāntamahādēśikaviracitaḥ

tattvamuktākalāpaḥ

jīvasaraḥ dvitīyaḥ . 2 .

yō mē hastādivarṣmētyavayavanivahādbhāti bhinnassa ēkaḥ pratyēkaṃ cētanatvē bahuriha kalahō vītarāgō na jātaḥ . tatsaṅghātātiriktēäpyavayavini kathaṃ tēṣvasiddhā matissyāt saṅghātatvādibhirvā ghaṭa iva tadacitsyānmamātmētyagatyā . 1 .
syādvāäsau carmadṛṣṭērayamahamiti dhīrdēha ēvātmajuṣṭē niṣṭaptē lōhapiṇḍē hutavahamativadbhēdakākhyātimūlā . śrutyarthāpattibhiśca śrutibhirapi ca nassarvadōṣōjjhitābhiḥ dēhī dēhāntarāptikṣama iha viditassaṃvidānandarūpaḥ . 2 .
bāhyākṣēbhyōänya ātmā tadakhilaviṣayapratyabhijñāturaikyāt kartuḥ smṛtyādikāryē karaṇamiti manō mānasiddhaṃ tatōänyat . prāṇāssaṅghātarūpā vapuruditanayānna dhruvaṃ cētayantē jñānaṃ ca jñātṛdharmaḥ kṣaṇikamapi ca vastēna nāsyāäätmabhāvaḥ . 3 .
dhīrnityā yasya pakṣē prasarati bahudhāärthēṣu saivēndriyādyaistēnāäätmāäjāgalasthastana iva kimiha svīkriyētēti cēnna . kalpyaṃ cēdātmatattvaṃ kathayitumucitaṃ lāghavaṃ tatra yuktyā nityā sā yasya tadvānapi nigamamitō gauravaṃ nāsya bhāraḥ . 4 .
jñānatvaṃ vakti puṃsaḥ śrutiriha na punarbuddhimātrasya puṃstvaṃ pratyakṣādēḥ prakōpādanugatakathanē jñānamarthaprakāśaḥ . svasyaivāäätmā tu siddhiṃ matiranubhavati svānyayōssiddhibhāvaṃ jñāturjāḍyaprasaṅgavyudasanaviṣayā jñānamātrōktayōäpi . 5 .
ātmā svēnaiva sidhyatyahamiti nigamairyatsvayaṃjyōtiruktaḥ svāpēäpyasya svasiddhāvaśayiṣi sukhamityakṣatā pratyabhijñā . cētaścānyānapēkṣaṃ matiṣu na hi bhavētkiṃ ca vēdāntadṛṣṭyā jñānatvādēṣa dhīvat svaviṣayadhiṣaṇānirvyapēkṣasvasiddhiḥ . 6 .
pratyaktvaṃ puṃsi kēcit svaviṣayadhiṣaṇādhāratāmātramāhuḥ svasmai svēnaiva bhānaṃ taditi samucitaṃ tatsvatassiddhisiddhēḥ . pratyaṅ svāpēkṣayāäsau tvamayamiti mitaḥ svētaraiḥ svasya buddhyā bhātaṃ nityaṃ parasmai jaḍamajaḍamapi syātparāgartha ēva . 7 .
bōddhā kartā ca bhōktā dṛḍhamavagamitaḥ pratyagarthaḥ pramāṇaiḥ kartṛtvābhāvavādē svayamiha bhagavānānyaparyaṃ tvagāyat . kartā śāstrārthavattvātkṛtiṣu ca sa parādhīna ābhāṣi sūtraiścitraiḥ karmapravāhairyatanaviṣamatā sarvatantrāvigītā . 8 .
yadbhavyaṃ tanna na syādyadabhavitṛ na tadyatnakōṭyāäpi siddhyēddvēdhāäpi vyarthayatnā nara iti yadi na svōktiyatnādibādhāt . yadyatnēnaiva bhavyaṃ bhavati yatanatastatsvahētūpanītāddussādhā yatnalabhyē prati yadi yatatē tatra naiṣphalyamiṣṭam . 9 .
bhinnā jīvāḥ svatassyuḥ pratiniyatatayā dhīsmṛtīcchāsukhādēḥ cētōbhēdādvyavasthā na tu bhavati yathā dēhabāhyākṣabhēdāt . nityān bhinnāṃśca jīvānkathayati nigamastaddhi nōpādhitassyāt ātmādvaitaśrutīnāmitarahṛdayatā tatratatraiva siddhā . 10 .
jīvāḥ pṛthvyādibhūtēṣvaṇava iva mithō bhēdavantaḥ svatōämī sanmātrabrahmabhāgāstadiha niyatayassusthitā ityayuktam . aikyasyāpyakṣatatvādanavadhi ca sati brahmaṇi syādavadyaṃ satyaṃ taccētyabhijñairbahiragaṇi mṛṣāvādatōäpyēṣa pakṣaḥ . 11 .
dēhatvādyairvigītaṃ nikhilamapi mayā hyātmavatkiṃ ca puṃstvāt sarvē jīvā ahaṃ syurna yadi bhavati tē gauravādītyasāram . śrutyadhyakṣādibādhātprasajati ca tadā tattadaikyaṃ ghaṭādēḥ pakṣādērvādinōścētyalamiha kalahaistajjigīṣādimūlaiḥ . 12 .
sāvidyaṃ brahma jīvassa ca na bahutanurnētarē santi jīvāḥ svapnādēkasya lōkē bahuvidhapuruṣādhyāsavadviśvaklṛptiḥ . nētaḥ prākkēäpi muktā na paramapi sa tu prāpsyati śrēya ēkō māyōtthau bandhamōkṣāviti ca matamasatsarvamānōparōdhāt . 13 .
svasya svēnōpadēśō na bhavati na parabrahmaṇā niṣkalatvānnāvidyā cētayitrī svatanusamadhikaṃ varṣma nirjīvamāttha . kaścittattvaṃ bravītītyayamupanipatadbhrāntirunmucyatē cēt tādṛgbhrāntiḥ purāäpi hyabhavaditi na tē kiṃ tadaivaiṣa muktaḥ . 14 .
tōyādhārēṣu dōṣākara iva bahudhōpādhiṣu brahma śuddhaṃ chāyāpannaṃ viśēṣān bhajati tanubhṛtastatpraticchandabhūtāḥ . ityapyatyantaduḥsthaṃ prasajati ca tadā jīvanāśōäpavargaśchāyācchāyāvadaikyaṃ na bhajati na ca taddarśanaṃ brahmaṇastē . 15 .
ēkaṃ brahmaiva nityaṃ taditaradakhilaṃ tatra janmādibhāgityāmnātaṃ tēna jīvōäpyacidiva janimānityanadhyētṛcōdyam . tannityatvaṃ hi sāṅgaśrutiśatapaṭhitaṃ sṛṣṭivādaḥ punaḥ syāt dēhādidvāratōäsyētyavahitamanasāmāvirastyaikarasyam . 16 .
sthairyaṃ cēnnābhyupētaṃ bhavabhṛti na bhavēdaihikārthapravṛttiḥ dēhāntatvē tu dharmyē pathi nirupadhikā viśvavṛttirna sidhyēt . ākalpasthāyipakṣē kṛtamaphalatayā muktimārgōpadēśaiḥ āmōkṣasthāyitāyāṃ śrutiranabhimukhī pūruṣārthē caturthē . 17 .
vyāptāssarvatra jīvāssukhataditarayōstatratatrōpalambhānnirvāhyē dēhagatyā gatiriha vitathā tadvatōäpīti cēnna . vaktrī pañcāgnividyāprabhṛtiṣu bhavināṃ svasvarūpēṇa siddhaṃ yātāyātaprakāraṃ śrutiragatirimāṃ lāghavōktiṃ śṛṇōtu . 18 .
avyāpitvēäpi puṃsōäbhimatabahuvapuḥprēraṇē yaugapadyaṃ jñānavyāptyōpapannaṃ bahuṣu ca vapuṣōṃäśēṣu nirvāha ēṣaḥ . yaccādṛṣṭaṃ kriyāṃ svāśrayayuji tanutēänyatra tatkṛdguṇatvādityētatsiddhasādhyaṃ vibhuna iha hi tadbrahmaṇaḥ prītikōpau . 19 .
iṣṭaṃ prādēśikatvaṃ vibhuṣu janimatāṃ buddhiśabdādikānāṃ tēnādṛṣṭaṃ ca tādṛṅna yadi tava sukhādyāśrayavyāpakaṃ syāt . tasmāttatsvapradēśānvayavati janayētsvaṃ phalaṃ yatnanītyā bhrātṛvyādau ca pīḍāṃ na ghaṭayitumalaṃ kiṃ vibhutvēna bhōktuḥ . 20 .
svādṛṣṭōpārjitatvādvibhuṣu yadavadanvigrahādērvyavasthāṃ taccaivaṃ nirnimittaṃ tata iha na kathaṃ sarvatassarvabhōgaḥ . ārādhyē viśvasākṣiṇyanuguṇaphaladē tvasti rājādinītistatsāmyē bhōgasāmyaṃ na hi bhavati yathākarma bhōgapradānāt . 21 .
dēhāntarmātradṛṣṭēḥ pṛthagiha viṣayiprāṇajīvōtkramōktērbhūyōvākyānusāradaṇuriti vacanē tādṛśōpādhyanuktēḥ . īśādārāgramātrō hyavara iti bhidāvarṇanātspandavākyādvyāptyuktirjātidharmapratihativinivṛttyādimātrēṇa jīvē . 22 .
nātmā dēhānurūpaṃ vividhapariṇatirnirvikārōktibādhāt sthūlōähaṃ mūrdhni jātaṃ sukhamiti ca matistasya dēhātmamōhāt . nānādēhaśca yōgī prasajati bhiduraḥ puṃsi dēhapramāṇē muktau dēhātyayātsyātparimitivirahastatprayuktēäsya mānē . 23 .
nirmuktastvanmatē syātkathamaparimitō nityamūrdhvaṃ pradhāvan dēhaḥ kaścittadānīmapi yadi niyatassyāttu tannighnatāäsya . icchātō dēhamēkaṃ viśati sa parimityarthamēvēti hāsyaṃ tasmādāsmākanītyā parimitiriha sā sthāyinī yā vimuktau . 24 .
karmāvidyādicakrē pratipuruṣamihānādicitrapravāhē tattatkālē vipaktirbhavati hi vividhā sarvasiddhāntasiddhā . tallabdhasvāvakāśaprathamagurukṛpāgṛhyamāṇaḥ kadācit muktaiśvaryāntasampannidhirapi bhavitā kaściditthaṃ vipaścit . 25 .
kṛcchrātsaṃvartakaṣṭādyapagamajanitasthūladēhasya jantōrjāgratsvapnassuṣuptirmaraṇamatha mṛtērardhasaṃpaddaśāssyuḥ . sarvaṃ duḥkhāndhakārasthagitamiha sukhaṃ tvatra khadyōtakalpaṃ tyaktvā śuddhāśayāstanniravadhikasukhāṃ nirvivikṣanti muktim . 26 .
kaściccēnnityabaddhaḥ kimayamahamiti syānmumukṣōrupēkṣā maivaṃ yuktasya muktirbhavati dṛḍhamiti pratyayāttatpravṛttēḥ . nō cētsyāmantyamuktaḥ kimahamiti na kēäpyadya muktau yatēran sargasthityādisantatyaviratirata ityēvamēkēänyathāänyē . 27 .
niḥśēṣātmāpavargē vihataviharaṇō viśvakartā tadā syāt nityaṃ cētkōäpi duḥkhyēnnirupadhikadayāhānirasyēti cēnna . pakṣaḥ pūrvō yadi syādviharaṇaviratiḥ svēcchayā naiva dōṣaḥ śiṣṭē pakṣē niruddhā nirupadhikadayā kutracinnityamastu . 28 .
bhaktirmuktērupāyaḥ śrutiśatavihitassā ca dhīḥ prītirūpā tanniṣpattyai phalēcchādyupadhivirahitaṃ karma varṇāśramādēḥ . jñānadhyānādivācāṃ samaphalaviṣayā saiva yuktā pratiṣṭhā sāmānyōktissamānaprakaraṇapaṭhitā paryavasyēdviśēṣē . 29 .
dhyānādyuktyā dhruvānusmṛtiriha vihitā granyimōkṣāya saiva spaṣṭā dṛṣṭistathaiva śrutaphalaviṣayā sēvanatvādupāstiḥ . kvāäpyaikyaṃ vidyupāstyōrvyatikaritagirā bhaktimēvāha gītā sarvaṃ tadvittimātrē phalavati viphalaṃ tēna saivaṃ viśiṣṭā . 30 .
vidyāḥ pañcāgnivaiśvānaradaharamadhunyāsasatpūrvasaṃjñāḥ nānā śabdādibhēdāttulitaphalatayā tadvikalpaśca śiṣṭaḥ . karmajñānākhyayōgau tviha parabhajanādhikriyārthau svadṛṣṭyā dharmairvarṇāśramāṇāṃ trayamidamavadan sētikartavyatākam . 31 .
viśvāntaryāmi tattvaṃ svayamiha cidacidvigrahairvā viśiṣṭaṃ yasyāmālambanaṃ sā bhavabhayaśamanī vītarāgasya vidyā . yastūpāstē yathōktaṃ taditaradakhilaṃ brahmadṛṣṭyā svatō vā naitasya brahmanāḍyōdgatirapi na padavyarcirādirna mōkṣaḥ . 32 .
svāntadhvāntaprasūtaṃ duritamapanudan yōginassattvaśuddhyai sarvō varṇādidharmaśśamadamamukhavatsannipatyōpakārī . vidyāṃ cētyādivākyēäpyanukathitamidaṃ naikavākyānurōdhāt karmāpēkṣābhisandhiṃ kvacana vivṛṇutē tatsamuccityavādaḥ . 33 .
saṃskāraḥ karmakarturna bhavati vihitaṃ muktayē jñānamanyannāpyētatkarmaṇōäṅgaṃ na ca sakṛdasakṛttvāprayāṇānuvṛttam . aṅgaṃ tasyāääsanādyaṃ praṇidhisamucitau dēśakālaprabhēdāvityādyaṃ sāṅgayōgaprakaraṇavitataṃ sūtrabhāṣyādiṣūktam . 34 .
brahmaṇyaikāntyabhājāṃ muhuranukathitō mōkṣadharmēäpavargastasmānnānāämarējyā na bhavati parabhaktyaṅgamityapyayuktam . aindrīprātardanādiprathitanayavidāmantarātmaikalakṣyēṣvagnīndrādiprayōgēṣvakhilamapi vibhuḥ karma bhuṅktē sa ēkaḥ . 35 .
tyāgatraividhyamuktvā svamatamiha jagau sāttvikaṃ tyāgamīśastasmādvarṇāśramādityajanamapadṛśāṃ tāmasaṃ mōhamūlam . yōgārūḍhasya karmacyavanamapi tadā sahyamaṅgyarthavākyairyōgaṃ tvatyāśramibhyaḥ paramamiti vacō vakti mōkṣāśramēṇa . 36 .
turyō niṣkṛṣya mōkṣāśrama iti kathitastēna nānyēṣu vidyā śāntyādivyāhatēścētyasadiha guṇināṃ sarvatō muktyadhītēḥ . yāvajjīvaṃ dvitīyāśramavati punarāvṛttyabhāvōäpyadhītaḥ smṛtyādyaiścaivamuktaṃ bhavati tu caramē yōgyatādhikyamātram . 37 .
yannityaṃ tanna kāryaṃ tadapi na taditi sthāpitē karmabhēdēäpyēkaṃ vidyāśramāṅgaṃ bhavati hi viniyuktyantarēṇōpapattēḥ . tatrānuṣṭhānatantraṃ viduṣi tu ghaṭatē kartṛkālādyabhēdāt prājāpatyādilōkārthini ca taditarōänartharōdhāya tadvān . 38 .
mandasyāpi pravṛttiḥ kimapi phalamanuddiśya kasyāpi na syāt nityēänarthōparōdhaprabhṛti phalamataḥ kāmyataivēti cēnna . nityēṣṭōänartharōdhastaditaradatathā kiṃca śiṣṭō vidhīnāmājñānujñāvibhāgassugama iha niruktyaiva naimittikāṃśaḥ . 39 .
kartavyaṃ yannimittē sati tadubhayadhā pāpaśāntyarthamēkaṃ tatsyātkāmyēna tulyaṃ paramakaraṇatō dōṣakṛnnityatulyam . satyāṃ kāmaśrutau saṃvalitamapi bhavēttadbalādētadēva tyāgaṃ ca pratyavāyastvanadhikṛtimukhastatratatrāvasēyaḥ . 40 .
niṣkāmaṃ cēnnivṛttaṃ tadiha na ghaṭatē muktikāmādhikārāt svaprītisparśahīnā na ca bhavati paraprītiriṣṭēti cēnna . yuktā yasmānnivṛttirbahubhayaśabalāttannivṛttaṃ nivṛttaṃ sūtē yatra pravṛttistvabhimatamahitaṃ tatpravṛttaṃ pravṛttam . 41 .
puṃbhiḥ siddhādhikāraiḥ kratava iva nirākāṅkṣabhāvaṃ bhajantyaḥ prōktāstraivarṇikārhāśśrutinayavaśatō yadyapi brahmavidyāḥ . astēyādyaiḥ prapattyā paricaraṇamukhairapyadhītaiḥ svajātēḥ sarvēäpi prāpnuyustāṃ paragatimiti tu brāhmagītādisiddham . 42 .
dhyānādṛṣṭēna sākṣātkṛtirupajanitā bādhatē cētprapañcaṃ tattulyārthaiva śābdī pramitirapi na kiṃ bādhatē pūrvamēva . jvālaikyādau parōkṣādapi hi nijagadurbādhamadhyakṣabuddhērnāpyatrādṛṣṭarūpāmahitavimathanīṃ śaktimaṅgīkarōṣi . 43 .
nirdiṣṭō niṣprapañcīkaraṇavidhirasau gauḍamīmāṃsakāptairdṛṣṭō na kvāpi durnirvahamapi karaṇādyatra sādhyāviśēṣāt . muktirnaiyōgikī cējjagadapi na mṛṣā naśvarī sāpi tē syāt dhvaṃsātmatvēäpi tasyā na ca vadasi bhidāṃ brahmaṇastacca nityam . 44 .
vākyārthajñānamātrādamṛtamiti vadanmucyatē kiṃ śrutēäsmin bāḍhaṃ cēnmānabādhassa yadanubhavati prāgivādyāpi duḥkham . dhyānādīnāṃ vidhānaṃ bhavati ca vitathaṃ tanna yuktaṃ na cēṣṭaṃ dhyānādyaṅgāḍhyaśabdōditacaramamatērnādhikaṃ vaḥ prakāśyam . 45 .
uddēśyāṃśaṃ tvamādyaṃ sphuṭamanubhavatāṃ samyagadhyakṣavittyā pratyakṣatvabhramōäyaṃ tvamasi daśama ityādivākyārthabōdhē . śabdātpratyakṣabōdhē prasajati śithilā tadvyavasthā tatōärthē sākṣātkāraṃ na śabdō janayati vimatassiddhavacchabdabhāvāt . 46 .
śiṣyō jīvastvasiddhaḥ kimu tava yadi vā bhrāntisiddhō mitō vā nāsiddhāyōpadēśō bhramaviṣayamitau nōpadēśārhatāäsya . bhēdēnaikyēna vāäntyaḥ kathamupadiśatu jñātabhēdōäpyabhēdaṃ tādātmyē jāgarūkē sati kimupadiśētsvātmanē tadvidē saḥ . 47 .
naivālaṃ bhrāntibādhē paramapi tadidaṃ tattvamasyādivākyaṃ bhrāntōktiryadvadādau śrutikṛtanikhilabhrāntimūlatvabōdhāt . rajjau sarpabhramē kiṃ janayati viditabhrāntavāksarpabādhaṃ svapnēähiḥ svapnabuddhyā kimu galati yadā tatra ca svāpnatādhīḥ . 48 .
chāyādirna tvasatyassadavagatikarastatra hēturhi taddhīssādhyajñaptyādivatsā svayamiha na mṛṣā nāsti dhīrityabādhāt . satyēnaiva prasūtā ghaṭa iva vimatā śēmuṣī kāryabhāvāddhētutvālīkabhāvau kathamiva vihatāvēkamēvāśrayētām . 49 .
jñānasyāśēṣabhēdōdayavihatikṛtō na svanāśyatvayuktirvātādyairēva sadyaśśamamadhikurutē dagdhadāhyōäpi vahniḥ . tasmāttasyānyadēva praśamakamaparaṃ tasya cētyavyavasthā taccēcchāntiṃ na gacchētkathamiva bhavitā sarvabhēdōpamardaḥ . 50 .
bōdhasyāntyasya vēdyaṃ kimu tava viśadaṃ brahma māyānvitaṃ vā kiṃ vā bhēdaprapañcaḥ kimu tadanṛtatā kinnu vēdyaṃ na kiñcit . ādyē syādbrahma dṛśyaṃ tadupari yugalē mōhasattāätha turyē sūtē dvaitaṃ satī sā svavihatimanṛtā pañcamē syānna dhītvam . 51 .
sādhyā vassarvamāyāviratirapi paraṃ brahma tasmātparā vā pūrvatra prāgapi syātparamapi na bhavēduttaratrābhyupētē . sāäpi syāccēnnivartyā punarapi vilagētpūrva ēva prapañcō nō cētsatyaiva sā syātprasajati ca tatō brahma tatsadvitīyam . 52 .
antyajñānasya jīvaḥ sthitipadamathavā kēvalaṃ brahma tē syādādyē tēnaiva bādhyō na tadupajanayēddhīsthitau kiṃ tatōäsya . antyē satyāänṛtā vā tadadhikaraṇatā nādya iṣṭaḥ parasmiṃstatklṛptyādērayōgastadiha vimṛśatāṃ kiṃ na duṣṭaṃ tvadiṣṭam . 53 .
nābhuktaṃ kalpakōṭyāäpyupaśamanamiyātkarma niṣkṛtyabhāvē vidyātastadvināśaśrutiriha tadasau tatpraśaṃsēti cēnna . tādṛgvidyaiva tanniṣkṛtiriti hi vidāṃcakrurāmnāyavṛddhā nānyadbrahmānubhūtipratibhaṭaduritadhvaṃsatassādhyamatra . 54 .
prāyaścittaṃ na puṇyē na ca sukṛtamanuśrūyatē dharmabādhyaṃ nādharmatvaṃ vidhānānna yadi sucaritaṃ tvaṅgamasyāśca na syāt . maivaṃ dharmōäpyadharmō bhavati hi bahudhāädhikriyādērviśēṣāt dharmaṃ traivargikaṃ tu svayamiha nigamaḥ pāpmakōṭau papāṭha . 55 .
aślēṣaḥ pāpmabhiścētprasajati vitathā duścaritrānnivṛttistēṣu prāmādikēṣvapyamatikanipatadvījavatsyātprarōhaḥ . maivaṃ śāstraikavēdyē phalaphaliviṣayē yuktayō hyasvatantrāḥ śāstrādbādhastu tiṣṭhēnmatikṛtaviṣayē śabdaśaktyādibhirnaḥ . 56 .
śliṣṭaṃ vidyāṅgapuṇyaṃ svaphalavitaraṇānnētarārthaṃ virāgē rāgādārabhyamāṇaṃ phalavadamatikaṃ saṃbhavēnnaiva puṇyam . puṇyāślēṣastatōäsminna ghaṭata iti cēnnōpayuktātiriktairvidyāṅgaistasya yōgādamatikṛtamapi hyāmanantyēva puṇyam . 57 .
karmāślēṣapraṇāśau tadupadhibhagavannigrahādērnivṛttirnaṣṭāśliṣṭātiriktaṃ na ca kimapi tataḥ saṃkramaḥ kasya maivam . tattatkarmaprasūtau svabhajanaśamitau nigrahānugrahau yau tattulyāvēva dēvaḥ prayati viduṣi tacchatrumitrēṣu dhattē . 58 .
anyaścēdanyakarmaprajanitaphalabhuk śāstravaiyākulī syādbrahmajñairujjhitānāṃ kvacidapi na tataḥ karmaṇāṃ saṃkramaḥ syāt . udvēlassyācca dhātētyasadaviṣamatādyanvitēnaiva dhātrā vidyāniṣṭhōpakārādyucitaphalamidaṃ dīyatē vargayugmē . 59 .
arcirghasrōätha pakṣassita udagayanaṃ vatsarō mātariśvā mārtaṇḍastārakēśastaḍidapi varuṇāmartyanāthaprajēśaiḥ . ādiṣṭō viśvanētrā svayamativahanē dēvayānādhvagānāṃ yaḥ prōktōämānavākhyasta taṭidadhipatirviśrutō mānasōäpi . 60 .
buddhēryōäsau vikāsaḥ kabalitanikhilōpaskṛtabrahmatattvaḥ sa prākcēnnityamuktirna yadi kathamasau naśvaratvaṃ na gacchēt . maivaṃ pradhvaṃsavattē sa khalu mama tathā śaunakādyuktanītyā śāntāśēṣāparādhē na ca bhavati punastatra saṅkōcahētuḥ . 61 .
muktau dēhādyabhāvē mukulitaviṣayō jakṣadādipravādastatsattvē cāśarīraśrutivihatirataḥ kā cikitsēti cēnna . icchātassyādavasthādvayamubhayavidhaśrutyabādhādvimuktau karmāyattairviyōgaḥ paramiha kathitastasya dēvōpamasya . 62 .
syānmuktō viśvadēhī yadi bhavati jagadvyāpṛtau tasya śaktiḥ svātantryaṃ kvāpyaśaktau vigalati sa ca naḥ sa svarāḍityadhītaḥ . dhattēänucchēdyasārā tadiyamubhayataḥpāśatāṃ tarkarajjurmaivaṃ dēvastadicchāṃ kvacidapi na vihantyēvamastu svarāṭ saḥ . 63 .
āvirbhūtasvarūpā niravadhikasukhabrahmabhuktistu muktiḥ sēvātvādduḥkhakṛtsā bhavati yadi na taddharmimānēna bādhāt . pāpmā cāsminnupādhissa ca na khalu tadā puṇyapāpavyapāyādātmānō viṣṇuśēṣā iti ca sukhamayī sā svarūpānurūpyāt . 64 .
sarvasyāpyānukūlyaṃ svata iha jagatō vāsudēvātmakasya vyaktiṃ tanmuktikālē bhajati bhavakṛtajñānasaṅkōcahānēḥ . prācīnaprātikūlyakramaviṣayadhiyā naiṣa duḥkhyēttadānīṃ prāgapyētatsvakarmōpadhikṛtabhagavannigrahaikaprayuktam . 65 .
anyē cānādiśuddhāḥ śrutisamadhigatāssūrayassantyasaṅkhyāḥ karmābhāvādanādērna tu bhavati kadāäpyēṣu saṃsārabandhaḥ . śēṣāṇāṃ śēṣiṇaśca sphurati sukhatayā sarvadā sarvatattvē nityānāṃ muktibhājāmapi bhuvanakṛtā bhōgamātraṃ samānam . 66 .
sālōkyādyāḥ prabhēdā nanu paripaṭhitāḥ kvāpi mōkṣasya maivaṃ sāyujyasyaiva tattvāttaditaraviṣayē muktiśabdastu bhāktaḥ . tasmiṃstē ca trayassyustadapi ca sayujōrbhāva ityaikarasyaṃ yuksāmyaṃ (lōka)yōgasāmyādivadapaṭudhiyāṃ tāvataivaikyamōhaḥ . 67 .
viśvādhārasya lakṣmētyabhihitamakhilaṃ saṃbhavēnnāpavṛttē tanniṣṭhatvādi sarvaṃ na hi vilayamiyāttaccharīrasya tasya . tannighnatvēäpi muktō na bhavati punarāvṛttiśaṅkākalaṅkī tādṛksauhārdadṛṣṭērvayamiha tadanāvṛttiśāstrēṇa vidmaḥ . 68 .
viśvairvaiśēṣikaistairbhavati virahitō nāśitādṛgguṇatvājjīvātmā janmakālē ghaṭavaditi yadi syādihāmnāyabādhaḥ . dṛṣṭāntassādhyahīnaḥ ka iva nigamavillipsatē muktimētāṃ dhīrnityēcchādayastatpariṇataya iti syācca hētōrasiddhiḥ . 69 .
ātmā cinmātrarūpō vikṛtimati jaḍē bimbitō buddhitattvē taccāsmiṁstadvivēkāgrahaṇaviracitaḥ puṃsi saṃsāramōhaḥ . antyā vijñānavṛttiḥ prakṛtipuruṣayōranyatāṃ gāhamānā tādṛksaṃsārabhēttrī puruṣa iha sadā mukta ēvēti sāṅkhyāḥ . 70 .
nīrūpē bimbitatvaṃ kva nu bhavati kathaṃ rūpaśūnyasya tatsyānnirlēpē saṃsṛtiḥ kā kathamativiśadō niṣkriyaścaiṣa muhyēt . nityaṃ vā kiṃ na muhyēdupadhibhiritarairvēttu bhēdaṃ kathaṃ vā kō vā mōkṣōädya puṃsaḥ prathamamapi na khalvasya duḥkhādigandhaḥ . 71 .
vyāpinyēkāäpi sāṃkhyaiḥ prakṛtirabhihitā sarvasādhāraṇī sā vyāptā jīvāśca sarvē prakṛtipariṇatirbhōga ēṣāmabhīṣṭaḥ . sarvē sarvasya bhōgāḥ syuriha tata imē saṃnidhānādisāmyāt buddhīcchādyaṃ ca sarvaṃ prakṛtigatamatō na vyavasthā tatōäpi . 72 .
muktiḥ prāṇākṣadēhādibhirupadhibhiratyantaviślēṣarūpā jīvadbhāvōäpi taissaṅgama iti vihatērjīvatassā kathaṃ syāt . āpastambādayaśca śrutigatibhirimāṃ yuktibhiśca vyudāsurjīvanmuktādiśabdaḥ kvacidupacaritastatsamāvasthayaiva . 73 .
candraikatvādibuddhyā na hi vilayamiyāccakṣurarthādidōṣaḥ syādbādhēäpi dvicandraprabhṛtiṣu hi tatō bhrāntimātrānuvṛttiḥ . visrambhābhāvataḥ syāt phalamapi na tu tē jāghaṭīti dvayaṃ tadbrahmānyāśēṣabādhādanatibalatayā bādhyatō bādhakasya . 74 .
svātantryaṃ brahmaṇaikyaṃ paśupatisamatāṃ vāsanōcchēdamātraṃ dhīsantānapraṇāśaṃ nijamatisukhayōrnityayōssannikarṣam . cittēna svātmasaukhyānubhavamupalavadbhāvamūrdhvaprayāṇaṃ śūnyādvaitaṃ ca muktau śrutirupakṛtayē kalpatāṃ jalpatāṃ vaḥ . 75 .

. iti tattvamuktākalāpē jīvasaraḥ dvitīyaḥ . 2 .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.