tattvamuktākalāpaḥ nāyakasaraḥ

śrīmannigamāntamahādēśikaviracitaḥ

tattvamuktākalāpaḥ

nāyakasaraḥ tṛtīyaḥ . 3 .

vyāptyādyavyākulābhiḥ śrutibhiradhigatō viśvanētā sa viśvaṃ krīḍākāruṇyatantraḥ sṛjati samatayā jīvakarmānurūpam . rōṣōäpi prītayē syātsunirasaviṣayastasya nissīmaśaktēḥ svēcchā(yāṃ)tassarvasiddhiṃ vadati bhagavatōävāptakāmatvavādaḥ . 1 .
apratyakṣaḥ parātmā tadiha na ghaṭatē dhāturadhyakṣabādhō yōgyādṛṣṭērabhāvānna khalu na bhavatā svīkṛtaḥ svētarātmā . tasmindēhānapēkṣē śrutibhira(dhigatē)vasitē dēhabādhānna bādhō vēdēbhyō nānumānaṃ na ca puruṣavacastiṣṭhatē baddhavairam . 2 .
vācyatvaṃ vēdyatāṃ ca svayamabhidadhati brahmaṇōänuśravāntā vākcittāgōcaratvaśrutirapi hi paricchittvabhāvaprayuktā . nō cēt pūrvāparōktisvavacanakalahassarvavēdāntabādhastatsiddhirhētubhiścēt prasajati vihatirdharmisādhyādiśabdaiḥ . 3 .
nityaṃ brahmādiśabdā nirupadhikasatō lakṣakā ityayuktaṃ mukhyasyānyasya hānērna ca nipuṇadhiyō mukhyamicchanti lakṣyam . mukhyatvē bādhakaṃ ca kvacidapi na vayaṃ kiñcidālōkayāmō mukhyaṃ lakṣyaṃ ca vācaḥ padamiti na ca tadgōcaratvātipātaḥ . 4 .
nissādhāraṇyanārāyaṇapadaviṣayē niścayaṃ yāntyabādhē sadbrahmādyāssamānaprakaraṇapaṭhitāśśaṅkitānyārthaśabdāḥ . antaryantā ca nārāyaṇa iki kathitaḥ kāraṇaṃ cāntarātmētyasmādapyaikakaṇṭhyaṃ bhavati nirupadhistatra śambhvādiśabdaḥ . 5 .
viṣṇōrapyastyabhikhyā śiva iti śubhatārūḍhiratrānupādhistasmāddhyēyaḥ śrutōäsau śiva iti śiva ēvēti vākyaṃ tvanuktiḥ . uktaṃ nārāyaṇādhiṣṭhitamiti ca tamōänēkabādhōänyathā syāt brahmēśādērmahatyāmupaniṣadi layādyuktamēvaṃ tu nātra . 6 .
yaḥ prōktassarvakartuḥ paramakhilatanōrnāparaṃ kiñcidastītyasyaiva syādanuktyōttaratarakathanaṃ na tvitōänyasya bādhāt . viśvavyāptasya tasyōcitamupadhiparicchēdanādunmitatvaṃ svasyaiva prāpakatvādaśithilacidaciddhāraṇāccaiṣa sētuḥ . 7 .
puṃsūktaṃ sarvavēdaprapaṭhanamahitaṃ yatparatvaikatānaṃ tasyaiva śrīpatitvaṃ viśadamabhidadhē hyuttaratrānuvākē . āmnātaścaiṣa nārāyaṇa iti nikhilabrahmavidyāsu vēdyastattadvidyāpradēśaśrutavividhapadapratyabhijñaptipūrvam . 8 .
rudrēndrādiśca yatra sphurati paratayāänanyathāsiddhaliṅgaistattattattvairviśiṣṭō harirakhilatanustāsu vidyāsu vēdyaḥ . pāramyaṃ tvānyaparyānna bhavati na kirityādibhiḥ stōtravākyairanyākūtairnamasyādibhirapi na paraḥ syādanaikāntyaduḥsthaiḥ . 9 .
dharmāṇāṃ sthāpanārthaṃ svayamapi bhajatē śāsitā śāsanaṃ svaṃ svasyāpi pratyavāyānabhinayati nṛṇāṃ pāpabhītiṃ vidhitsuḥ . śuddhaissvēcchāvatārairbhajati sulabhatāṃ tāvatōtpattyanūktiḥ prōktō viṣṇuśśikhāyāmapi hi sa puruṣaḥ prāptatārārdhamātraḥ . 10 .
ādyaṃ rāmāyaṇaṃ tatsa ca nigamagaṇē pañcamaḥ pañcarātraṃ sattvōpajñaṃ purāṇaṃ manumukhamunibhirnirmitaṃ dharmaśāstram . tyaktānyō mūlavēdaḥ kaṭhaparipaṭhitā vallikāstāpanīyaṃ saubālabrahmabinduprabhṛtikamapi nastatparaṃ tatparatvē . 11 .
madhyasthōktirviruddhē paramahimaparē tatra tatraitaduktirvṛttāntāstē vicitrāḥ svamatamabhihitaṃ dēvatātattvavidbhiḥ . vaiṣamyaṃ śilpaśāstraprabhṛtiṣu vividhaṃ vaidikasvīkṛtatvaṃ prajñāsaṃskārabhājāṃ bhavati bhagavati svapradhānē pramāṇam . 12 .
indrēśānādyabhikhyā svayamiha mahadādyuktibhirvā viśiṣṭā tattatpāramyamānaṃ na bhavati balavaddharbhimānōparōdhāt . nō cētsyānnaika īśō na bhavati yadi vā kaścidanyōnyabādhāllōkēäpyanvarthabhāvaṃ na hi dadhati mahāvṛkṣamukhyāssamākhyāḥ . 13 .
ēkaṃ trēdhā vibhaktaṃ tritayasamadhikaṃ tattvamīśāstrayastē viṣṇvanyā mūrtirīṣṭē prabhavananiyamaḥ kalpabhēdāttrayāṇām . indrādīnāmiva syānnijasukṛtavaśādīśvarāṇāṃ pravāhaḥ syādēkasyēśvaratvaṃ pratiphalanavadityādi caivaṃ parāstam . 14 .
sargādīnāmasiddhau na hi nigamagirāṃ bhajyatē saṃpradāyastatsiddhau nānumānaṃ prabhavati yadidaṃ bādhaśūnyaṃ vipakṣē . śāstrēbhyastatprasiddhau sahaparipaṭhanādviśvakartāäpi sidhyēddharmānuṣṭhāpanārthaṃ tadanumitiratō naiva śakyā kadācit . 15 .
sādhyaṃ yādṛk sapakṣē niyatamavagataṃ syāddhi pakṣēäpi tādṛk tasmātkarmādiyuktaḥ prasajati vimatē kāryatādyaistu karttā . ētattatsiddhyasiddhyōrna ghaṭata iti na kṣmādipakṣē sapakṣavyāptākāraprasaṅgāttadanupagamanē na kvacitsyātprasaṅgaḥ . 16 .
yatkāryasyōpayuktaṃ tadiha bhavatu naḥ kiṃ parēṇēti cēnna jñānādērudbhavē tadviṣayaniyamanēäpyarthanādindriyādēḥ . nityaṃ jñānaṃ vibhōstanna niyataviṣayaṃ tēna nānyārthanaṃ cēnnānityasyaiva dṛṣṭēstava kathamajasaṃyōgabhaṅgōänyathā syāt . 17 .
kiṃ vā dhīcchē gṛhītē viṣayaniyatayē tē hi yatnōätra nēcchēnnirhētustatpramēṣṭā bhavatu viṣayavānēṣa tadvatsvatastē . prōktē yatnē svabhāvādviṣayavati sa dhīḥ syāditīdaṃ kva dṛṣṭaṃ yadvā dhīstaṃ hi nityaṃ na tu janayati tē sā kathaṃ tanniyantrī . 18 .
niśvāsādiprayatnakrama iha bhavatāṃ jīva ēvāstvadṛṣṭairyadvā tairēva sarvaṃ ghaṭata iti bhavēttatkṛtā siddhasādhyam . klṛptāvanyasya kartṛdvayamupanamati tvatsapakṣē tathā syāt pakṣēäpītyavyavasthā yadi viphalatayā tyaktirādyēäpi sā syāt . 19 .
sādhyō hētvādivēdī mata iha kalayā sarvathā vā tavāsau pūrvatrēśō na sidhyēnna kathamapi bhavēdvyāptisiddhiḥ paratra . pakṣasparśādviśēṣānna khalu samadhikaṃ pakṣadharmatvalabhyaṃ kalpyōänyastē viśēṣassukṛtaviṣamitā jīvaśaktistu siddhā . 20 .
kāryaṃ syāt kartrabhāvēäpyavadhibhiritaraiḥ kālavatsa hyasiddhistē cādṛṣṭaprayuktāstadapi yatanavatsyāttu yatnānapēkṣam . ēkatyāgēänyahētutyajanamiti ca na dhvaṃsavatsāvadhitvāt tasmāddhētōrabhāvē na phalamiti gatistadviśēṣē viśēṣaḥ . 21 .
dharmō yāvatsapakṣānugata upadhirityabhyupētastvayāäpi tyāgē tasyātra tadvacchithilitaniyamāḥ kvāpi nōpādhayaḥ syuḥ . tādṛgdharmātyayācca prakaraṇasamatā syānna cātiprasaṅgaḥ pakṣādisthityabādhānnirupadhikatayā syātparātmānumā tu . 22 .
sarvasyāvītahētōrapi ca nirasanaṃ drakṣyasi svaprasaṅgē śrutyāätra vyāptisiddhāvalamanumitibhirniṣphalassaṃplavōäpi . tasmādullōkabhūmā sa kathamanumayā viśvakartā prasidhyēcchāstrānuktatvabādhadvayaparihṛtayē śāstrayōnitvasūtram . 23 .
prājñādhiṣṭhānaśūnyaṃ na tu pariṇamituṃ śaktamavyaktatattvaṃ vāsyādau vyāptisiddhēriti yadabhihitaṃ sāṃkhyasiddhāntabhaṅgē . sōäpi prājñavyudāsēäpyanumitiśaraṇān pratyupāttaḥ prasaṅgō nēṣṭē tatsiddhyasiddhyōranumitiriti khalvāśayassūtrakartuḥ . 24 .
asyaivācintyaśaktērakhilajanayitussyādupādānabhāvassūkṣmāvyaktādidēhaḥ pariṇamati yatōänēkadhā sthūlavṛttyā . niṣkṛṣṭēäsmin śarīriṇya(khi)malaguṇagaṇālaṅkṛtānandarūpē saṃpadyantē samastāssamucitagatayō nirvikārādivādāḥ . 25 .
kartōpādānamēva svasukhamukhaguṇē svaprayatnaprasūtē saṃyōgaṃ svasya mūrtaissvayamupajanayannīśvarōäpyēvamiṣṭaḥ . sarvōpādānabhāvassvata iha ghaṭatē sarvakartaryamuṣmin sarvaśrutyaikarasyapraṇayibhirucitaṃ dvāramatrābhyupētam . 26 .
sāvidyaṃ kēäpi sōpādhikamatha katicicchaktibhirjuṣṭamanyē svīkṛtyaikādvitīyaśrutimapi jagadustadviśiṣṭaikyaniṣṭhām . nityatvaṃ vigrahatvaṃ prakṛtipuruṣayōrhētutāṃ viśvakartustadvaiśiṣṭyaṃ ca śāstraprathitamajahatāṃ kōäparādhōätiriktaḥ . 27 .
brahmōpāttān vikārān katicidabhidadhuścētanācētanēśānnaitadyuktaṃ yadīśādanadhikamanaghaṃ nirvikāraṃ śrutaṃ tat . bhinnāyā brahmaśaktērvikṛtaya iti cēd brahmajanyatvabhaṅgō bhēdābhēdōpapādyaṃ sakalamiti matē saptabhaṅgī na dūṣyā . 28 .
viśvaṃ cittadguṇānudbhava iha ghaṭatē ratnagandhādinītyā sarvaṃ brahmētyadhītaṃ trividhamiti ca taddāśatādyasya cōktam . tasmāt sarvānuvṛttaṃ sadanavadhidaśācitramityapyayuktaṃ pratyakṣāgōcaratvaprabhṛtibahubhidāvādisarvōktibādhāt . 29 .
avyaktaṃ tvanmatēäpi hyanavayavamathāpyētadaṃśā vikārāstē cānyōnyaṃ vicitrāḥ punarapi vilayaṃ tatra tattvēna yānti . itthaṃ brahmāpi jīvaḥ pariṇamati vihṛtyarthamityapyasāraṃ svānarthaikapravṛttēḥ prasajati ca tadā sarvaśāstrōpaghātaḥ . 30 .
brahmaivōpādhibhinnaṃ bhajati bahuvidhāṃ saṃsṛtiṃ sōäpyanādistasmānnātyantabhinnō jaḍa iti tu matē duḥkhamadvārakaṃ syāt . saubharyādau vyavasthā na kathamupadhibhiḥ svāvatārēṣu caiṣā sarvajñaḥ svaikyavēdī kathamanavadhibhirjīvaduḥkhairna duḥkhyēt . 31 .
bandhō brahmaṇyaśēṣē prasajati sa yadōpādhisaṃyōgamātrāt sādēśyāccēdupādhau vyabhicarati bhavēdbandhamōkṣāvyavasthā . acchēdyē chēdanādirvihata upadhibhirna svatōṃäśastavāsminnōpādhirjīvatāmapyanubhavitumalaṃ brahmarūpōäpyacittvāt . 32 .
nāpi brahmaṇyavidyāsthagitanijatanau viśvamētadvivṛttaṃ tasmin sā svaprakāśē kathamiva vilagēttatprakāśaikabādhyā . na hyētasminnavidyāvilayakṛdadhikō vṛttivēdyō viśēṣō bādhō vṛttisvarūpādyadi bhavati tadā jñānabādhyatvabhaṅgaḥ . 33 .
channatvē svaprakāśādanadhikavapuṣō brahmaṇaḥ syādabhāvō bhāvānāṃ chādanaṃ hi sphuraṇavilayanaṃ tasya vōtpattirōdhaḥ . mithyā dōṣādbhramōktau kathamadhikaraṇaṃ satyamityēva vācyaṃ nādhiṣṭhānānavasthā bhavatu tava yathā nāstyavidyāänavasthā . 34 .
dōṣābhāvēäpyavidyā sphurati yadi tataḥ kiṃ na viśvaṃ tathā syāt sā cānyāṃ kalpitāṃ cēdabhilaṣati tathā sāäpi cētyavyavasthā . nāpēkṣā cēdanādērakaluṣadhiṣaṇāgōcaratvāt satī syāt brahmaivāsyāstu dōṣō yadi na tu viramēdbrahmaṇō nityabhāvāt . 35 .
jñātēäjñātēäpyabhāvaḥ khalu duravagamassaṃvidastē na (vēdyaṃ) bhāvaḥ syādajñānaṃ yadīhāpyaparihṛtamidaṃ tadvirōdhādisāmyāt . tulyaivāääkārabhēdāt parihṛtirubhayōḥ klṛptiratrādhikā tē mugdhōäsmītyādisākṣātkṛtirapi niyataṃ tatpratidvandvigarbhā . 36 .
svājanmānyasvadēśyasvaviṣayavṛtikṛtsvavyapōhyārthapūrvāt dhvāntōtthādyaprabhāvadvimatamitirihāpūrvanirbhāsanāccēt . ajñānājñānabhēttrī kimiyamanumitiḥ svēṣṭabhaṅgōänyathā tu vyarthāäsāvindriyādiṣvaticaraṇamasiddhyādi ca syādvikalpē . 37 .
yaccōktaṃ daivadattī mitiritaramitinyāyatō hantyanādiṃ mātvāttanmityabhāvādhikamiti tadapi syādabādhaṃ vipakṣē . nābhāvō bhāvatōänyō na ca puruṣabhidāästvēkajīvatvavādē dṛṣṭāntē dhvaṃsakatvaṃ na ca viditamidaṃ dhvaṃsatāmātrasiddhēḥ . 38 .
aspṛṣṭāvadyatōktērna khalu viṣayatāmabhyupēyādavidyā na kṣētrajñōäpi tāpatrayaparitapanānnāpi tadbrahma maugdhyāt . mithyātvāddōṣabhāvō na bhavati yadi kiṃ tannirāsaprayāsairucchēttavyā pumarthānvayata iha paraḥ kōäbhilapyēta dōṣaḥ . 39 .
śuddhē brahmaṇyavidyā na yadi na ghaṭatē tasya jīvaikyavādastasmānnirdōṣatōktirnirupadhidaśayā nirvahēdityayuktam . pratyakṣādipramāṇānuguṇabahuvidhaśrutyabādhēna nētuṃ śakyēäpyaikyādivākyē bahuguṇanidhayē brahmaṇēäsūyasi tvam . 40 .
māyāvidyādiśabdaiḥ prakṛtirabhima(hi)tā jñānakarmādayō vētyētattattatpradēśē skuṭaviditamatō na tvadiṣṭāästyavidyā . kiṃcāvidyādiśūnyaḥ para iti vividhāmnāyakaṇṭhōktamarthaṃ kṣēptuṃ māyādiśabdaḥ kṣama iti vadataḥ syādavidyā tavaiva . 41 .
nirdōṣaśrutyabādhapraṇayibhiruditō brahmajīvānubandhī māyāvidyāvibhāgōäpyaphala iha parōnmōhanārthā hi māyā . mithyārthān darśayitvā viharaṇamapi taistādṛśaṃ bhāvayantī māyaiva syādavidyā na kathamitarathā syādanucchēdanīyā . 42 .
mithyābhūtasya satyaṃ nirupadhi bhajatē na hyupādānabhāvaṃ tasyōpādhiśca mithyātmaka iti niradhiṣṭhānatā nāsya yuktā . tasmātsatyānṛtē dvē mithunamiti na sadviśvasattā hyabādhyā sadvidyāyāṃ ca kāryaṃ nanu kathamasatassadbhavēdityupāttam . 43 .
kāryāṇāṃ yatsarūpaṃ kimapi guṇamayaṃ kāraṇaṃ kāpilōktaṃ tatkṣiptaṃ mākṣikādēḥ krimimukhajaninā sūtrakārairdvitīyē . tasmānmithyātmakasya svayamanupadhikaṃ satyamēvāstu sūtiḥ satyōpādānavādē jagadapi na mṛṣā syāditīṣṭaṃ tvidaṃ naḥ . 44 .
dṛśyatvādviśvamithyāvacasi vihatayōäsiddhayaścātra bahvyaḥ paśadēssiddhyasiddhyōrna hi gatiritarā nāpi vādāṅgamīdṛk . maryādāṃ lōkasiddhāṃ vijahata iha tē nāparā sā prasiddhyēnnirmaryādōktimātrājjagadapalapataḥ kiṃ na satyaṃ tatastat . 45 .
sādhyē satyētaratvē kathita iha bhavēt svasya hi svānyabhāvō nānyatsatyaṃ tu dṛṣṭaṃ tadavadhikabhidāsādhanē cēṣṭasiddhiḥ . satyatvaṃ cēnniṣēdhyaṃ prasajati dahanēäpyuṣṇatāyā niṣēdhassādhyaṃ tvakṣādyabādhyaṃ yadi kimapi paraṃ tēna na vyāptisiddhiḥ . 46 .
svātyantābhāvadēśē viditamiti yadi sthāpyamiṣṭaṃ kvacittattatraivēti tvaśakyaṃ kvacidapi na tathā hyasti siddhāntasiddhiḥ . bādhaścāsminnupādhissamadhigatadaśādēśakālādyupādhau nāsau sādhyōätra mānaṃ nikhilamapi yatastadvidhānaikatānam . 47 .
tucchatvaṃ tē na hīṣṭaṃ sadasaditaratā vyāhatatvādiduḥsthāäsiddhā cāsau parēṣāṃ bhavadanabhimatōänātmanā vēdyatādiḥ . viśvaṃ hīdaṃ mṛṣā nastaditaravapuṣā tvanmatārōpitaiśca syādēvaṃ dūratastē dhruvamapasaratōäpyuktadōṣānuṣaṅgaḥ . 48 .
sādhyaṃ mithyā na vā tē dvitayamanucitaṃ niṣphalatvādidōṣādādyaṃ hīṣṭaṃ mamāpi prasajati bhavatassatyabhēdaḥ parasmin . pakṣīkārēäsya bādhādikamaticaraṇaṃ tadbahiṣkārapakṣē taccēd brahmasvarūpaṃ bhuvanamabhihitaṃ hanta sabrahmakaṃ syāt . 49 .
iṣṭaṃ brahmāpi dṛśyaṃ tava ca kathayatastasya jijñāsyatādīn mithyā cēd dṛśyatāäsminnanuvimatipadēäpyēvamēṣā tvayēṣṭā . liṅgaṃ jāḍyādikaṃ cēttadapi mama matē hyaṃśataḥ syādasiddhaṃ mithyāliṅgaiśca sidhyēt kimapi yadi bhavēdbāṣpadhūmōägniliṅgam . 50 .
vyāvṛttaṃ śuktirūpyaṃ viditamiha mṛṣā viśvamēvaṃ na kiṃ syāt maivaṃ hētōrayuktēḥ sa khalu bhiduratā bādhyatā nāśitā vā . ādyēänaikāntyamantyē svasamayavihatirmadhyamē syādasiddhirdhīvicchēdādikalpāntaramapi kathitaiścūrṇitaṃ dōṣabṛndaiḥ . 51 .
yatsyāttatsarvadā syādyadapi ca na bhavēttacca na syāt kadāäpi kvāpi vyōmāravindādivaditi yadi na vyāhatēssādhyahētvōḥ . madhyē sattvaṃ gṛhītvā khalu tadubhayatōäsattvaliṅgaṃ gṛhītaṃ sāmagryā cāvadhī dvau sphuṭataraviditau sāäpi tattatpravāhāt . 52 .
āmnāyasyāpi śaktirna khalu gamayituṃ svōpajīvyapratīpaṃ yūpādityaikyavākyaprabhṛtiritarathā nōpacāraṃ bhajēta . akṣāmnāyaḥ svapūrvāparavihatibhayānnēti nētyādivākyaṃ vailakṣaṇyādimātraṃ prathayati bhuvanādbrahmaṇō viśvamūrtēḥ . 53 .
pratyakṣēṇaiva puṃsāṃ bhavati dṛḍhatarō dēha ēvāäätmamōhō jvālaikyapratyabhijñādyubhayamapi ca tadbādhyatē hyāgamādyaiḥ . tasmādakṣādisiddhaṃ śrutibhirapi jagadbādhyatāmityayuktaṃ sandēhārhēṣu śaktaṃ yadiha na khalu taddōṣadūrēṣvapi syāt . 54 .
pratyakṣaṃ dōṣamūlaṃ śrutiriha na tathā pauruṣēyatvahānēstasmātsā bādhikāäsyētyasadakhiladhiyāmantatō dōṣasāmyāt . śāstrasyāpi hyavidyāprabhṛtibhirudayassaṃmatastvanmatasthaistasyānāvidyabhāvē na hi nikhilabhidāpahnavaśśakyaśaṅkaḥ . 55 .
dōṣōtthatvāviśēṣē na hi bhavati paraṃ pūrvabādhapragalbhaṃ dōṣajñānaṃ tu mābhūdaviduṣi puruṣē vastutastvanyathā tat . nirdōṣatvābhimantṛsvasamayimatibhiḥ kiṃ na mithyākṛtāntāḥ prā(balyaṃ)galbhyaṃ cēnniṣēdhaḥ para iti mukharaṃ turyabauddhasya tūryam . 56 .
nirdōṣaṃ yacca śāstraṃ tadapi bahuvidhaṃ bōdhayatyēva bhēdaṃ vākyē tattvōpadēśaprakaraṇapaṭhitē nānyaparyaṃ pratīmaḥ . nātrāpacchēdanītirniyatimati sadōpakramanyāyasiddhēḥ svaprakhyāpyāpalāpē śrutirapi vṛṣalōdvāhamantrāyatē vaḥ . 57 .
bhēdaḥ pratyakṣasiddhō na nigamaviṣayaḥ syāditi tvarbhakōktiḥ prakhyātādanyamēnaṃ prathayati yadasau tvanmatādvaitavannaḥ . sanmātragrāhi cākṣaṃ niyamayasi tatō brahma dṛśyaṃ mṛṣā syāt kiṃ tē śrutyā tadānīṃ phalamapi labhatāṃ kvāpaśūdrādhikāraḥ . 58 .
vēdā buddhāgamāśca svayamapi hi mṛṣā mānatā caivamēṣāṃ bōddhā buddhiḥ phalaṃ ca sthirataditaratādyantarālaṃ ca buddhēḥ . ātastraividyaḍimbhān grasitumupaniṣadvāravāṇōpagūḍhaiḥ prāyaḥ pracchāditā svā paṭubhirasuratā pauṇḍrakādvaitaniṣṭhaiḥ . 59 .
tvanniṣṭhāsiddhyasiddhyōḥ paramataniyatissiddhimēvādhirūḍhā vēdasyāmānatāyāṃ tvadabhimatahatirmānatāyāṃ ca tadvat . sādhyāäsādhyāäpi muktistvadupagamahatā tatsamaṃ cānyaditthaṃ rakṣōbhyaḥ prēṣitōäyaṃ raghupativiśikhō rāhumīmāṃsakēbhyaḥ . 60 .
śuddhasyāśuddhasṛṣṭikrama iti kathitaśśuddhasattvē tu tattvē sthānaṃ nityaṃ śrutaṃ tatsmṛtamapi kalayā tatra dēhādyavasthāḥ . sṛṣṭēḥ prāgēkamēvētyapi nigamavacassrakṣyamāṇavyapēkṣaṃ nō cētsvābhīṣṭamāyōpadhimukhavilayē svasti viśvaprasūtyai . 61 .
jñānatvaṃ cēdrahasyāgamaviditamiti svīkṛtaṃ nityabhūtēḥ ṣāḍguṇyātmatvamēvaṃ prasajati saha tatpāṭhatōätō jaḍā sā . tatsaṃbandhāt kutaścittadupacaraṇamityāhurēkē parē tu jñānatvājāḍyakaṣṭhōktyanuguṇamavadanmukhyatāmātmanīva . 62 .
nissaṃkōcā samastaṃ culakayati matirnityamuktēśvarāṇāṃ baddhānāṃ nityabhūtirna vilasati tataḥ kasya sā svaprakāśā . maivaṃ nityēśvarādēssati mativibhavē sāästu tēnānapēkṣā vēdyānudbhāsakālē matiriva na tu sā bandhakālē vibhāti . 63 .
tattvānyaprākṛtāni triguṇa iva parīṇāmataścēdbhavēyuḥ sthānādi syādanityaṃ na yadi na ghaṭatē bhūtatādīti cēnna . atratyakṣmāditattvakramaniyataguṇaprakriyādyaikarūpyānnityēäpi syānnimittānugatiniyamitastattadākhyāviśēṣaḥ . 64 .
nirdiṣṭaṃ pauṣkarādau svayamakhilakṛtā svaṃ vapurnityasiddhaṃ nityāäliṅgēti caikāyananigamavidō vākyabhāṣyādi caivam . nityatvaṃ vāsudēvāhvayavapuṣi jagau mōkṣadharmē munīndrō nityēcchātastathā tattadiha vihatimān sāṃśajanmāditarkaḥ . 65 .
astrairvā bhūṣaṇairvā kimiha bhagavatōävāptakāmasya tasmāddēvō dēhēäpi vītāvaraṇa iti jaguḥ kēäpi jainōpajaptāḥ . kiṃ vā dēhēna viśvātmana iti vadatāṃ kiṃ pratibrūyurētē taccēttasyāśritārthaṃ tadadhikaraṇakaṃ sarvamapyēvamastu . 66 .
rūpasthānāyudhākhyājanilayavidhṛtivyāpṛtīcchāguṇādērviśvādhārē niṣēdhō vidhirapi viṣayadvaitaśāmyadvirōdhau . itthaṃbhūtē niṣēdhaḥ kvacidapi na vidhiṃ bādhatē sāvakāśaḥ kalyāṇairasya yōgastaditaravirahōäpyēkavākyaśrutau ca . 67 .
dēhādirdēvatānāṃ haviranubhavanaṃ sannidhēryōgapadyaṃ prītirdānaṃ phalasyāpyasaditi kathayantyardhalōkāyatasthāḥ . tatrādhyakṣādidūrasvamahimasadṛśāśēṣavaiśiṣṭyamāsāṃ tattadvidhyarthavādaprabhṛtibhiravidustatparairēva śiṣṭāḥ . 68 .
sādhutrāṇādihētōstaducitasamayē vigrahāṃśaiḥ svakīyaiḥ svēcchātassatyarūpō vibhuravatarati svān guṇaughānanujjhan . vyūhē saṃkarṣaṇādau guṇaniyatirabhivyaktivaiṣamyamātrādvṛddhihrāsādyabhāvāt sa hi bhavati sadā pūrṇaṣāḍguṇyaśālī . 69 .
śāstrādīnāṃ pravṛttiḥ pratitanu niyatā syāddhi saṃkarṣaṇādau jīvādau yā vibhajyābhimatiriha layōtpattirakṣāvidhiśca . tattadvidyāviśēṣapratiniyataguṇanyāyatastau tu nēyau sarvasyaikōäbhimantā sa hi sakalajagadvyāpṛtiṣvēkakartā . 70 .
trivyūhaḥ kvāpi dēvaḥ kvacidapi hi caturvyūha uktastadēvaṃ vyāghātēänyōnyabādhādubhayamidamasatkalpanāmātramastu . tatrādyē vyūhabhēdē triyugaguṇatayā cintanīyē parasmādyuktā bhēdāvivakṣā tadanupagamanē tattvasaṃkhyādibādhaḥ . 71 .
mūrtīnāṃ mūlamūliprabhṛtiṣu bahudhā vaiparītyapratītērvarṇādau bījatādivyavahṛtivadiyaṃ varṇanā bhāvanārthā . maivaṃ kālādibhēdāt praśamitavihatau kalpitatvaṃ na kalpyaṃ nō cēd brahmādyudantēṣvapi viṣamakathābhēdavaiyākulī syāt . 72 .
īśasya vyaṣṭibhēdānabhidadhati manōvāṅmayādīn yadanyē tatra trēdhā yadīṣṭā vikṛtiraviṣayā nirvikārāgamāḥ syuḥ . nityatritvē tu naikēśvaraniyamagatirbhrāntisiddhē vibhāgē māyādāyādapakṣaḥ śrutirapi niyatairastvadhiṣṭhānabhēdaiḥ . 73 .
yuktiḥ praśnōttarādērna hi puruṣabhidāṃ buddhibhēdaṃ ca muktvā tasmādvyūhādibhēdē katicana puruṣāḥ syuḥ parēṇānubaddhāḥ . tanna svacchandalīlaḥ svayamabhinayati svānyatāṃ sarvavēdī tadvacchiṣyādivṛttiprasṛtimiha satāṃ śikṣayan sānukampaḥ . 74 .
viśvāntarvartibālōdaragatamakhilaṃ kasya viśvāsabhūmistasmādaupēndramīdṛg bhavatu rasavaśādindrajālaṃ pravṛttam . mā bhūdāścaryaśaktēravitathamidamityēva sarvāptasiddhērvyāghātasyōpaśāntistadanuguṇadaśābhēdayōgādibhiḥ syāt . 75 .
yadbhāvitvēna buddhaṃ bhavati tadatha cātītarūpaṃ tadasminnullēkhō bhidyatē cēdakaraṇajamatēraikarūpyaṃ prakupyēt . prācīnōllēkha ēva sthitavati tu gatē bhāvibuddhirbhramaḥ syāt maivaṃ pūrvāparādikramaniyatasadōllēkhasatyatvasiddhēḥ . 76 .
nīlaṃ kiṃcittadānīmaruṇamiti na khalvindrajālādṛtēäddhā nō cēdēvaṃ virōdhaḥ kvacidapi na bhavēt kaśca jainēäparādhaḥ . tasmādīśō viruddhadvitayamaghaṭayan sarvaśaktiḥ kathaṃ syānmaivaṃ vyāghātaśūnyēṣvanitarasuśakēṣvasya tādṛktvasiddhēḥ . 77 .
saṃgṛhya jñānaśaktī katicana nikhilasraṣṭuricchāṃ tu naicchan tasyāṃ dvēṣaḥ ka ēṣāmanumitiśaraṇānīkanāsīrabhājām . śrutyā tadvōdhayatnāvabhidadhati yadi kṣamyatāmēvamicchā nirvāhyaṃ tvāptakāmaprabhṛtivacanamapyānyaparyōparuddham . 78 .
svīkṛtyēśānatattvaṃ katicana jahatastatprasādādisādhyaṃ gaṅgāmbhaḥpañcagavyaprabhṛtivadavadan pāvanatvādi tasya . tacchrutyādipratīpaṃ yadapi ca phaladaṃ darśitaṃ niṣprasādaṃ taccaitasya prasādāditi hi nijagadurdharmamarmajñacittāḥ . 79 .
trayyantōdantacintāsahacaraṇasahairēbhirasmin parasmin bhaktiśraddhāstikatvaprabhṛtiguṇasirāvēdhibhistarkaśastraiḥ . svārthatvasvāśrayatvasvavaśayatanatādyūhavargōpasargaśchidyētācchēdyapūrvōttarasarayugalasyūtatattvasthitīnām . 80 .

. iti tattvamuktākalāpē nāyakasaraḥ tṛtīyaḥ . 3 .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.