vēdāntadīpa: Ady 01 Pada 01

śrībhagavadrāmānujaviracita

 

vēdāntadīpa:

 

prathamādhyāyē prathama: pāda:

śriya: kāntōänantō varaguṇagaṇaikāspadavapu:

hatāśēṣāvadya: paramakhapadō vāṅmanasayō:.

abhūmirbhūmiryō natajanadṛśāmādipuruṣō

manastatpādābjē paricaraṇasaktaṃ bhavatu mē ..

praṇamya śirasāääcāryāṃstadādiṣṭēna vartmanā.

brahmasūtrapadāntasthavēdāntārtha: prakāśyatē ..

atrēyamēva hi vēdavidāṃ prakriyā – acidvastunassvarūpatassvabhāvataścātyantavilakṣaṇa: tadātmabhūtaḥ cētana: pratyagātmā . tasmādbaddhānmuktānnityācca nikhilahēyapratyanīkatayā, kalyāṇaguṇaikatānatayā ca, sarvāvasthacidacidvyāpakatayā, dhārakatayā, niyantṛtayā, śēṣitayā cātyantavilakṣaṇa: paramātmā . yathōktaṃ bhagavatā – dvāvimau puruṣau lōkē kṣaraścākṣara ēva ca.  kṣarassarvāṇi bhūtāni kūṭasthōäkṣara ucyatē.  uttama: puruṣastvanya: paramātmētyudāhṛta:.  yō lōkatrayamāviśya bibhartyavyaya īśvara:.  yasmātkṣaramatītōähamakṣarādapicōttama:.  atōäsmi lōkē vēdē ca prathita: puruṣōttama: iti.

śrutiśca – pradhānakṣētrajñapatirguṇēśa:, patiṃ viśvasyātmēśvaram, antarbahiśca tatsarvaṃ vyāpyanārāyaṇa sthita: ityādikā. kūṭastha: – muktasvarūpam; yē tvakṣaramanirdēśyamavyaktaṃ paryupāsatē. sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam ityādivyapadēśāt. sūtrakāraścaivamēva vadati nētarōänupapattē:, bhēdavyapadēśāt, anupapattēstu na śārīra:, karmakartṛvyapadēśācca, śabdaviśēṣāt, sambhōgaprāptiriti cēnna vaiśēṣyāt, na ca smārtamataddharmābhilāpācchārīraśca, ubhayēäpi hi bhēdēnainamadhīyatē, viśēṣaṇabhēdavyapadēśābhyāṃ ca nētarau, muktōpasṛpyavyapadēśācca, sthityadanābhyāṃ ca, itaraparāmarśātsa iti cēnnāsambhavāt, uttarāccēdāvirbhūtasvarūpastu, suṣuptyutkrāntyōrbhēdēna, patyādiśabdēbhya:, adhikaṃ tu bhēdanirdēśāt, adhikōpadēśāttu bādarāyaṇasyaiva taddarśanāt, jagadvyāpāravarjaṃ prakaraṇādasannihitatvācca, bhōgamātrasāmyaliṅgācca ityādibhi:. na cāvidyākṛtamupādhikṛtaṃ vā bhēdamāśrityaitē nirdēśā:; idaṃ jñānamupāśritya mama sādharmyamāgatā: sargēäpi nōpajāyantē pralayē na vyathanti ca, tadā vidvān puṇyapāpē vidhūya nirañjana: paramaṃ sāmyamupaiti, muktōpasṛpyavyapadāśācca, uttarāccēdāvirbhūtasvarūpastu, saṃpadyāvirbhāvassvēnaśabdāt, jagadvyāpāravarjaṃ prakaraṇāt asannihitatvācca, bhōgamātrasāmyaliṅgācca,  iti sarvāvidyōpādhivinirmuktamadhikṛtyaiva bhēdōpapādanāt. śrutismṛtisūtrēṣu sarvatra bhēdē nirdiṣṭē cidacidīśvarasvarūpabhēdassvābhāvikō vivakṣita iti niścīyatē. sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta, vācārambhaṇaṃ vikārō nāmadhēyaṃ mṛttikētyēva satyam, sadēva sōmyēdamagra āsīdēkamēvādvitīyaṃ tadaikṣata bahusyāṃ prajāyēyēti tattējōäsṛjata, sanmūlāssōmyēmāssarvā:             prajāssadāyatanāssatpratiṣṭhā:, aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi śvētakētō, kṣētrajñaṃ cāpi māṃ viddhi, tadananyatvamārambhaṇaśabdādibhya iti parasya brahmaṇa: kāraṇatvaṃ, kṛtsnasya cidacidātmakaprapañcasya kāryatvaṃ, kāraṇātkāryasyānanyatvaṃ cōcyamānamēvamēvōpapadyatē. sarvāvasthasya cidacidvastuna: paramātmaśarīratvaṃ, paramātmanaścātmatvaṃ, ya: pṛthivyāṃ tiṣṭhanyasya pṛthivī śarīraṃ, ya ātmani tiṣṭhanyasyātmā śarīraṃ ya ātmānamantarō yamayati, yasyāvyaktaṃ śarīraṃ yasyākṣaraṃ śarīraṃ yasya mṛtyuśśarīram, ēṣa sarvaṃbhūtāntarātmāäpahatapāpmā divyō dēva ēkō nārāyaṇa:, anta: praviṣṭaśśāstā janānāṃ sarvātmā ityādi śrutyaivōpadiṣṭamiti sūkṣmacidacidvastuviśiṣṭa: paramātmā kāraṇam, sa ēva paramātmā sthūlacidacidvastuśarīra: kāryamiti, kāraṇāvasthāyāṃ kāryāvasthāyāṃ ca cidacidvastuśarīrakatayā tatprakāra: paramātmaiva sarvaśabdavācya iti paramātmaśabdēna sarvaśabdasāmānādhikaraṇyaṃ mukhyamēvōpapannataram. anēna jīvēnātmanāänupraviśya nāmarūpē vyākaravāṇi, tatsṛṣṭvā tadēvānuprāviśat tadanupraviśya saccatyaccābhavat ityādi śrutirēvēmamarthamupapādayati. sarvamātmatayāänupraviśya taccharīratvēna sarvaprakāratayā sa ēva sarvaśabdavācyō bhavatītyartha:.  bahu syām iti bahubhavanasaṅkalpōäpi nāmarūpavibhāgānarhātisūkṣmacidacidvastuśarīrakatayaikadhāävasthitasya vibhaktanāmarūpacidacit śarīrakatayā bahuprakāratāviṣaya: iti vēdavitprakriyā.

yē punarnirviśēṣakūṭasthasvaprakāśanityacaitanyamātraṃ brahma jñātavyatayōktamiti vadanti, tēṣām, janmādyasya yata:, śāstrayōnitvāt, tattu samanvayāt, īkṣatērnāśabdam ityādē: — jagadvyāpāravarjaṃ, prakaraṇādasanannihitatvācca, bhōgamātrasāmyaliṅgācca, anāvṛttiśśabdādanāvṛttiśśabdāt ityantasya sūtragaṇasya brahmaṇō jagatkāraṇatvabahubhavanasaṅkalparūpēkṣaṇādyanantaviśēṣapratipādanaparatvātsarvaṃ sūtrajātaṃ, sūtrakārōdāhṛtā:, yatō vā imāni bhūtāni jāyantē, tadaikṣata bahusyāṃ prajāyēyēti ityādyā: sarvaśrutayaśca na saṅgacchantē. athōcyēta yēnāśrutaṃ śrutam ityēkavijñānēna sarvavijñānaṃ pratijñāya, yathā sōmyaikēna mṛtpiṇḍēna ityēkamṛtpiṇḍārabdhaghaṭaśarāvādīnāṃ tanmṛtpiṇḍādananyadravyatayā tajjñānēna tēṣāṃ jñātatēva, brahmajñānēna tadārabdhasya kṛtsnasya cidacidātmakasya jagatastasmādanatiriktavastutayā jñātatā sambhavatītyupapādya, sadēva sōmyēdamagra āsīdēkamēvādvitīyam itīdaṃ śabdavācyasya cidacidātmakaprapañcasya sṛṣṭē: prāṅnikhilabhēdaprahāṇēna sacchabdavācyēnaikatāpattiṃ ghaṭaśarāvādyutpattē: prāgutpādakamṛtpiṇḍaikatāpattivat abhidhāya, tadaikṣata bahu syām iti tadēva sacchabdavācyaṃ brahma cidacidātmakaprapañcarūpēṇātmanō bahubhavanamēkamṛtpiṇḍasya ghaṭaśarāvādirūpēṇa bahubhavanavatsaṅkalpya ātmānamēva tēja: prabhṛtijagadākārēṇa asṛjatēti cābhidhāya, aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi ityabhidhānāt brahmaivāvidyākṛtēna pāramārthikēna vōpādhinā saṃbaddhaṃ dēvādirūpēṇa bahubhūtamiti vēdavidbhirabhyupagantavyamiti. tadayuktam, jñājñau dvāvajāvīśanīśau, nityō nityānāṃ cētanaścētanānāmēkō bahūnāṃ yō vidadhāti kāmān ityādiśrutibhi: jīvānāmajatvanityatva-bahutvavacanāt. yadi ghaṭaśarāvādērutpattē: prāgēkībhūtasya mṛddravyasya utpattyuttarakālabhāvibahutvavatsṛṣṭē: prāgēkībhūtasyaiva brahmaṇassṛṣṭyuttarakālīnaṃ nānāvidhajīvarūpēṇa bahutvamucyatē, tadā jīvānāmajatvanityatvabahutvādi virudhyēta. sūtravirōdhaśca itaravyapadēśāt hitākaraṇādidōṣaprasakti: iti brahmaiva dēvamanuṣyādijīvasvarūpēṇa bahubhūtaṃ cēdātmanō hitākaraṇādidōṣaprasaktirityuktvā, adhikaṃ tu bhēdanirdēśāt iti jīvādbrahmaṇōärthāntaratvamuktam. tathā ca vaiṣamyanairghṛṇyē na sāpēkṣatvāt iti dēvādiviṣamasṛṣṭiprayuktapakṣapātanairghṛṇyē, jīvānāṃ pūrvapūrvakarmāpēkṣatvādviṣamasṛṣṭē: iti parihṛtē. tathā na karmāvibhāgāditi cēnnānāditvādupapadyatē cāpyupalabhyatē ca iti, sadēva sōmyēdamagra āsīdēkamēvādvitīyam iti sṛṣṭē: prāgavibhāgavacanāt sṛṣṭē: prāgjīvānāmabhāvāttatkarma na saṃbhavatīti paricōdya, jīvānāṃ tatkarmapravāhāṇāṃ cānāditvāditi parihṛtam. nātmā śrutērnityatvācca tābhya: ityātmana utpattyabhāvaścōktō nityatvaṃ ca svābhyupagamavirōdhaśca. āmōkṣājjīvabhēdasyānāditvaṃ sarvairēva hi vēdāntibhirabhyupagamyatē. ataśśrutivirōdhātsūtravirōdhāt svābhyupagavirōdhācca sṛṣṭē: prāgēkatvāvadhāraṇaṃ nāmarūpavibhāgābhāvābhiprāyaṃ, nāmarūpavibhāgānarhāsūkṣmacidacidvastuśaktibhēdasahaṃ cēti sarvairabhyupagamyatē. iyāṃstu viśēṣa: – avidyāparikalpanēäpyupādhiparikalpanēäpi brahmavyatiriktasyāvidyāsaṃbandhinaścōpādhisaṃbandhina: cētanasyābhāvādavidyōpādhisambandhau tatkṛtāśca dōṣā brahmaṇa ēva bhavēyuriti.

sanmātrabrahmavādēäpi prāksṛṣṭēssanmātraṃ brahmaikamēva sṛṣṭyuttarakālaṃ bhōktṛbhōgyaniyantṛrūpēṇa tridhābhūtaṃ cēt, ghaṭaśarāvamaṇikavajjīvēśvarayōrutpattimattvamanityatvaṃ ca syāt. athaikatvāpatti-vēlāyāmapi bhōktṛbhōgyaniyantṛśaktitrayamavasthitamiti cēt, kimidaṃ śaktitrayaśabdavācyamiti vivēcanīyam. yadi sanmātrasyaikasyaiva bhōktṛbhōgyaniyantṛrūpēṇa pariṇāmasāmarthyaṃ śaktitraya-śabdavācyam, ēvaṃ tarhi mṛtpiṇḍasya ghaṭaśarāvādipariṇāmasamarthasya tadutpādakatvamiva brahmaṇa īśvarādīnāmutpādakatvamiti tēṣāmanityatvamēva.  athēśvarādīnāṃ sūkṣmarūpēṇāvasthitirēva śaktirityucyēta, tarhi tadatiriktasya sanmātrasya brahmaṇa: pramāṇābhāvāttadabhyupagamē ca tadutpādyatayēśvarādīnāmanityatvaprasaṅgācca trayāṇāṃ nāmarūpavibhāgānarha- sūkṣmadaśāpattirēva prāksṛṣṭērēkatvāvadhāraṇāvasēyēti vaktavyam. na tadā tēṣāṃ brahmātmakatvāvadhāraṇaṃ virudhyatē. atassarvāvasthāvasthitasya cidacidvastuna: brahmaśarīratvaśrutēssarvadā sarvaśabdairbrahmaiva tattaccharīrakatayā tattadviśiṣṭamēvābhidhīyata iti sthūlacidacidvastuviśiṣṭaṃ brahmaiva kāryabhūtaṃ jagat, nāmarūpavibhāgānarhasūkṣmacidacidvastuviśiṣṭaṃ brahmakāraṇamiti tadēva mṛtpiṇḍasthānīyam, sadēva sōmyēdamagra āsīdēkamēvādvitīyam ityucyatē, tadēva vibhaktanāmarūpacidacidvastuviśiṣṭaṃ brahma kāryamiti sarvaṃ samañjasam. śrutinyāyavirōdhastu tēṣāṃ bhāṣyē prapañcita iti nēha pratanyatē. bhāṣyōdita: adhikaraṇārtha: sasūtrārthavivaraṇa: sukhagrahaṇāya saṃkṣēpēṇōpanyasyatē.

śārīrakādhyāyapādārthasaṃgraha:

tatra prathamē pādē pradhānapuruṣāvēva jagatkāraṇatayā vēdāntā: pratipādayantītyāśaṅkya sarvajñaṃ satyasaṅkalpaṃ niravadyaṃ samastakalyāṇaguṇākaraṃ brahmaiva jagatkāraṇatayā pratipādayantītyuktam. dvitīyatṛtīyacaturthapādēṣu kānicidvēdāntavākyāni pradhānādipratipādanaparāṇīti tanmukhēna sarvākṣēpamāśaṅkya tānyapi brahmaparāṇītyuktam. tatrāspaṣṭajīvādiliṅgakāni vākyāni dvitīyē nirūpitāni, spaṣṭaliṅgakāni tṛtīyē. caturthē tu pradhānādipratipādanacchāyānusārīṇīti viśēṣa:. ata: prathamēädhyāyē sarvaṃ vēdāntavākyajātaṃ sārvajñyasatyasaṅkalpatvādiyuktaṃ brahmaiva jagatkāraṇatayā pratipādayatīti sthāpitam. dvitīyēädhyāyē tasyārthasya durdharṣaṇatvapratipādanēna draḍhimōcyatē. tatra prathamē pādē sāṅkhyādismṛtivirōdhānnyāyavirōdhācca prasaktō dōṣa: parihṛta:. dvitīyē tu sāṅkhyādivēdabāhyapakṣapratikṣēpamukhēna tasyaivādaraṇīyatā sthirīkṛtā. tṛtīyacaturthayōḥ vēdāntavākyānāmanyōnyavipratiṣēdhādidōṣagandhābhāvakhyāpanāya viyadādīnāṃ brahmakāryatāprakārō viśōdhyatē. tatra tṛtīyē pādē ca cidacitprapañcasya brahmakāryatvē satyapyacidaṃśasya svarūpānyathābhāvēna kāryatvaṃ, cidaṃśasya svabhāvānyathābhāvēna jñānasaṅkōcavikāsarūpēṇa kāryatōditā. caturthē tu jīvōpakaraṇānāmindriyādīnāmutpattiprakāra: iti prathamēnādhyāyadvayēna mumukṣubhirupāsyaṃ nirastanikhiladōṣagandhamanavadhikātiśayāsaṅkhyēyakalyāṇaguṇagaṇaṃ nikhilajagadēkakāraṇaṃ brahmēti pratipāditam. uttarēṇa dvayēna brahmōpāsanaprakārastatphalabhūtamōkṣasvarūpaṃ ca cintyatē. tatra tṛtīyasya prathamē pādē brahmōpāsisiṣōtpattayē jīvasya saṃsaratō dōṣā: kīrtitā:. dvitīyē cōpāsisiṣōtpattaya ēva brahmaṇō nirastanikhiladōṣatākalyāṇa-guṇākaratārūpōbhayaliṅgatā pratipādyatē. tṛtīyē tu brahmōpāsanaikatvanānātvavicārapūrvakamupāsanēṣu upasaṃhāryānupasaṃhāryaguṇaviśēṣā: prapañcitā:. caturthē tu upāsanasya varṇāśramadharmētikartavyatākatvamuktam. caturthēädhyāyē brahmōpāsanaphalacintā kriyatē. tatra prathamē pādē brahmōpāsanaphalaṃ vaktumupāsanasvarūpa pūrvakōpāsanānuṣṭhānaprakārō vidyāmāhātmyaṃ cōcyatē. dvitīyē tu brahmōpāsīnānāṃ brahmaprāptigatyupakramaprakāra: cintita:. tṛtīyē tvarcirādigatisvarūpamarcirādinaiva brahmaprāptiriti ca pratipādyatē. caturthē tu muktasya brahmānubhavaprakāraścintyatē. atō mumukṣubhirjñātavyaṃ nirastanikhiladōṣagandha-manavadhikātiśayāsaṅkhyēyakalyāṇaguṇagaṇākaraṃ nikhilajagadēkakāraṇaṃ paraṃ brahma, tajjñānaṃ ca mōkṣasādhanamasakṛdāvṛttasmṛti santānarūpamupāsanātmakam, upāsanaphalaṃ cārcirādinā paraṃ brahmōpasaṃpadya svasvarūpabhūtajñānādiguṇāvirbhāva- pūrvakānantamahāvibhūtyanavadhikātiśayānanda brahmānubhavōäpunarāvṛttirūpa iti śārīrakaśāstrēṇōktaṃ bhavati.

1.1.1

  1. ōm athātō brahmajijñāsā –  brahmamīmāṃsāviṣaya:. sā kimārambhaṇīyā, uta anārambhaṇīyēti saṃśaya:. tadarthaṃ parīkṣyatē – vēdāntā: kiṃ brahmaṇi pramāṇam, uta nēti. tadarthaṃ pariniṣpannēärthē śabdasya bōdhanasāmarthyāvadhāraṇaṃ saṃbhavati, nēti. na saṃbhavati iti pūrvapakṣa:. saṃbhavatīti rāddhānta:. yadā na saṃbhavati, tadā pariniṣpannēärthē śabdasya bōdhanasāmarthyābhāvātsiddharūpē brahmaṇi na vēdāntā: pramāṇam iti tadvicārākārā brahmamīmāṃsā nārambhaṇīyā. yadā saṃbhavati, tadā siddhyēäpyarthē śabdasya bōdhanasāmarthyasaṃbhavādvēdāntā: brahmaṇi pramāṇamiti sā cārambhaṇīyā syāt. atra pūrvapakṣavādī manyatē – vṛddhavyavahārādanyatra vyutpattyasaṃbhavāt vyavahārasya ca kāryabuddhipūrvakatvēna kārya ēvārthē śabdaśaktvadhāraṇātpariniṣpannēärthē brahmaṇi na vēdāntā: pramāṇamiti tadvicārarūpā brahmamīmāṃsā nārambhaṇīyēti. siddhāntastu – bālānāṃ mātāpitṛprabhṛtibhiḥ ambātātamātulaśiśupaśu-pakṣimṛgādiṣu aṅgulyā nirdiśya tattadabhidhāyinaśśabdānprayuñjānai: kramēṇa bahuśaśśikṣitānāṃ tattacchabdaśravaṇasamanantaraṃ svātmanāmēva tadarthabuddhyutpattidarśanāt, śabdārthayō: sambandhāntarādarśanāt saṅkētayitṛpuruṣājñānācca bōdhyabōdhakabhāva ēva śabdārthayōssaṃbandha iti niścinvānānāṃ pariniṣpannēärthē śabdasya bōdhakatvāvadhāraṇaṃ saṃbhavatīti brahmaṇi vēdāntavākyānāṃ prāmāṇyāttadartha-vicārākārā brahmamīmāṃsā ārambhaṇīyēti. sūtrārthastu – athātō brahmajijñāsā – atha ityānantaryē. ata iti ca vṛttasya hētubhāvē. brahmaṇō jijñāsā brahmajijñāsā, jñātumicchā jijñāsā. icchāyā: iṣyamāṇapradhānatvādiṣyamāṇaṃ jñānamihābhiprētam. pūrvavṛttādalpāsthiraphalakēvala karmādhigamādanantaraṃ tata ēva hētōranantasthiraphalabrahmādhigama: kartavya:.1. iti jijñāsādhikaraṇam . 1 .

1.1.2

  1. janmādyasya yata: – taittarīyakē, yatō vā imāni bhūtāni jāyantē yēna jātāni jīvanti yatprayantyabhisaṃviśanti tadvijijñāsasva tadbrahma ityētadvākyaṃ viṣaya:. kimētajjijñāsyatayā pratijñātaṃ brahma jagajjanmādikāraṇatayā lakṣaṇata: pratipādayituṃ śaknōti, na vēti saṃśaya:. na śaknōtīti pūrvapakṣa: . kuta:? jagajjanmādīnāmupalakṣaṇatayā viśēṣaṇatayā vā brahmalakṣaṇatvāsaṃbhavāt. upalakṣaṇatvē hyupalakṣyasyākārāntarayōgōäpēkṣita:. na cēha tadasti. ata: upalakṣaṇatvaṃ na saṃbhavati. viśēṣaṇatvēäpyanēkaviśēṣaṇaviśiṣṭatayāäpūrvasyaikasya pratipādakatvaṃ na saṃbhavati, viśēṣaṇānāṃ vyāvartakatvēna viśēṣaṇabahutvē brahmabahutvaprasaktē:. rāddhāntastu – ēkasminnaviruddhānāṃ viśēṣaṇānāṃ anēkatvēäpi śyāmatvayuvatvādiviśiṣṭa-dēvadattavajjagajjanmādiviśiṣṭaṃ brahmaikamēva viśēṣyaṃ bhavati. upalakṣaṇatvē janmādibhirupalakṣyasya brahmaśabdāvagatabṛhattvādyākārāśca santīti jagajjanmādi-kāraṇaṃ brahmēti lakṣaṇata: pratipādayituṃ śaknōtīti.   sūtrārtha: – asya vividhavicitrabhōktṛbhōgyapūrṇasya jagata: yatō janmādi, tadbrahmēti pratipādayituṃ śaknōtyētadvākyamiti.2. iti janmādyadhikaraṇam . 2 .

1.1.3

  1. śāstrayōnitvāt – yatō vā imāni ityādi vākyamēva viṣaya:.  tatkiṃ jagatkāraṇē brahmaṇi pramāṇam ? uta nēti saṃśaya:. naitatpramāṇamiti pūrvapakṣa:, anumānasiddhabrahmaviṣayatvāt.  pramāṇāntarāviṣayē hi śāstraṃ pramāṇam.  jagatassāvayavatvēna kāryatvāt.  kāryasya svōpādānōpakaraṇasaṃpradāna-prayōjanādyabhijñakartṛkatvāt, jagannirmāṇakāryacatura: karmaparavaśaparimita-śaktyādikṣētrajñavilakṣaṇassarvajña: sarvaśaktassarvēśvara: anumānasiddha iti tasmin yatō vā imāni bhūtāni ityādivākyaṃ pramāṇamiti. rāddhāntastu – jagata: kāryatvēäpyēkadaivaikēnaiva kṛtsnaṃ jagat nirmitamityatra pramāṇābhāvāt; kṣētrajñānāmēva vilakṣaṇapuṇyānāṃ jñānaśaktivaicitryasaṃbhāvanayā kadācitkasyacijjagadēkadēśanirmāṇasāmarthyasaṃbhavāttadatirikta puruṣānumānaṃ na saṃbhavatīti śāstraikapramāṇakatvāt brahmaṇastatpratipādakatvēna tasmin, yatō vā imāni bhūtāni ityādivākyaṃ pramāṇamiti.  śāstraṃ yōni: yasya kāraṇaṃ, pramāṇam tadbrahma śāstrayōni; pramāṇāntarāviṣayatvēna śāstraikapramāṇakatvādbrahmaṇa: tasmin, yatō vā imāni ityādi vākyaṃ pramāṇamiti sūtrārtha:.3. iti śāstrayōnitvādhikaraṇam . 3 .

1.1.4

  1. tattu samanvayāt  –  brahmaṇaśśāstrapramāṇakatvaṃ saṃbhavati, nēti vicāryatē. na saṃbhavatīti pūrva: pakṣa:. kuta:? pravṛttinivṛttyanvayavirahiṇō brahmaṇa: svarūpēṇā puruṣārthatvāt, puruṣārthāvabōdhakatvēna ca śāstrasya prāmāṇyāt, mōkṣasādhanabrahmadhyānavidhiparatvēäpi asatyapi brahmaṇi taddhyānavidhāna-saṃbhavāt, na brahmasadbhāvē tātparyamiti brahmaṇa: śāstrapramāṇakatvaṃ na saṃbhavati. rāddhāntastu atiśayitaguṇapitṛ putrādijīvanajñānavadanavadhikātiśayānandasvarūpabrahmajñānasya niratiśaya-puruṣārthatvāt tasya śāstrapramāṇakatvaṃ saṃbhavati, ānandō brahma,yadēṣa ākāśa ānandō na syāt, yatō vācō nivartantē aprāpya manasā saha,  ānandaṃ brahmaṇō vidvān ityādibhiranavadhikātiśayānanda-svarūpaṃ brahmēti hi pratipādyatē.  atō brahma svēna parēṇa vāäpyanubhūyamānaṃ niratiśayānanda-svarūpamēvēti  tatpratipādanaparasyaiva sākṣātpuruṣārthānvaya:. pravṛttinivṛtti parasya tu tatsādhyaphala-saṃbandhāt puruṣārthānvaya iti. sūtrārtha: – tu śabda: prasaktāśaṅkānivṛttyartha:. tat – pūrvasūtrōditaṃ brahmaṇa: śāstrayōnitvaṃ samanvayāt, siddhyati. samyak puruṣārthatayā anvaya: samanvaya:. vēditurniratiśayānandasvarūpatvēna paramapuruṣārtharūpē parē brahmaṇi vēdakatayā śāstrasyānvayādbrahmaṇa: śāstrapramāṇakatvaṃ siddhyatyēvēti.4. iti samanvayādhikaraṇam .4.

1.1.5

  1. īkṣatērnāśabdam –  yēnāśrutaṃ śrutaṃ bhavati ityādijagatkāraṇavādivēdāntavēdyaṃ viṣaya:.  tat kiṃ sāṅkhyōktaṃ pradhānam, uta anavatikātiśayānandaṃ brahmēti saṃśaya:. pradhānamiti pūrvapakṣa:. kuta:? pratijñādṛṣṭāntānvayēnānumānākāravākyavēdyatvāt.  yēnāśrutaṃ śrutaṃ bhavati ityādinā ēkavijñānēna sarvavijñānaṃ pratijñāya, yathā sōmyaikēna mṛtpiṇḍēna iti dṛṣṭāntēna hyupapādyatē.  ēvamānumānikamēva ētadvākyavēdyamiti niścīyatē.  sadēva sōmyēdam iti sacchabda: pradhānaviṣaya:.  tadaikṣata bahu syām iti ca gauṇamīkṣaṇaṃ bhavitumarhāti; tattēja aikṣata ityādigauṇēkṣaṇasāhacaryācca.  rāddhāntastu – tadaikṣata bahu syām iti bahubhavanasaṅkalparūpēkṣaṇānvayāt, sadēva sōmya iti kāraṇavācisacchabdaviṣayō nācētanaṃ pradhānam, api tu sārvajñyasatyasaṅkalpādiyuktaṃ parabrahmaivēti niścīyatē.  na cānumānākāramētadvākyam, hētvanupādānāt.  anyajñānēnānyajñānāsaṃbhavaparijihīrṣayā tu dṛṣṭāntōpapādānam.  na ca mukhyēkṣaṇasaṃbhavē gauṇaparigrahasambhava:.  tēja: prabhṛtiśarīrakasyāntaryāmiṇō vācakatvāditi paramēva brahma jagatkāraṇavādivēdāntavēdyam – iti . sūtrārthaśca – īkṣatēriti īkṣatidhātvartha: īkṣaṇam .  śabda: pramāṇaṃ yasya na bhavati tadaśabdaṃ – parōktamānumānikaṃ pradhānam . sadēva sōmyēdam iti jagatkāraṇatayā pratipāditānvayina: īkṣaṇavyāpārānnācētanamaśabdaṃ tat, api tu sarvajñaṃ satyasaṅkalpaṃ brahmaiva jagatkāraṇamiti niścīyatē – iti .5.
  1. gauṇaścēnnātmaśabdāt – tattēja aikṣata  ityacētanagatagauṇēkṣaṇasāhacaryāt, tadaikṣata ityatra īkṣatirgauṇa iti cēnna, ātmaśabdāt.  sacchabdābhihitē īkṣitari, aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā iti śrūyamāṇāccētanavācina: ātmaśabdādayamīkṣatirmukhya ēvēti pratīyatē.  aitadātmyamidaṃ sarvaṃ iti tēja:prabhṛtīnāmapi tadātmakatvāvagamāt tēja: prabhṛtīkṣaṇamapi mukhyamēvētyabhiprāya: .6.
  1. tanniṣṭhasya mōkṣōpadēśāt – itaśca sacchabdābhihitaṃ na pradhānam, api tu paramēva brahma. tattvamasi iti sadātmakatayā pratyagātmānusandhānaniṣṭhasya, tasya tāvadēva ciraṃ yāvanna vimōkṣyē atha saṃpatsya iti mōkṣōpadēśāt tatkāraṇaṃ paramēva brahma. .7.
  1. hēyatvāvacanācca – yadi pradhānamiha kāraṇatayā vivakṣitam, tadā tasya mōkṣavirōdhitvāddhēyatvamucyēta. na cōcyatē.  ataśca na pradhānam. .8.

9 . pratijñāvirōdhāt – pradhānavādē pratijñā ca virudhyatē, yēnāśrutaṃ śrutam iti vakṣyamāṇakāraṇavijñānēna cētanācētanamiśrakṛtsnaprapañcajñānaṃ hi pratijñātam.  cētanāṃśaṃ prati pradhānasyākāraṇatvāt, tajjñānēna cētanāṃśō na jñāyata iti na pradhānaṃ kāraṇam.9.

  1. svāpyayāt – svamapītō bhavati. satā sōmya tadā saṃpannō bhavati iti jīvasya suṣuptasya svāpyayaśśrūyatē.  svakāraṇē hyapyaya: svāpyaya:.  jīvaṃ prati pradhānasyākāraṇatvāt svāpyayaśrutiḥ virudhyatē.  ataśca na pradhānam; api tu brahmaiva.10.
  1. gatisāmānyāt – itarōpaniṣadgatisāmānyādasyāṃ cōpaniṣadi na pradhānaṃ kāraṇaṃ vivakṣitam.  itarāsu cōpaniṣatsu, yassarvajña ssarvavit. tasmādētadbrahma nāmarūpamannaṃ ca jāyatē, parāäsya śaktirvividhaiva śrūyatē svābhāvikī jñānabalakriyā ca, sa kāraṇaṃ karaṇādhipādhipa:, ātmani khalvarē viditē sarvamidaṃ viditaṃ, tasya ha vā ētasya mahatō bhūtasya viśvasitamētadyadṛgvēda:, puruṣa ēvēdaṃ sarvaṃ yadbhūtaṃ yacca bhavyam, tasmādvirāḍajāyata, ātmā vā idamēka ēvāgra āsīt . sa imān lōkanasṛjata, tasmādvā ētasmādātmana ākāśassaṃbhūta:, ēkō ha vai nārāyaṇa āsīt . sa ēkākī na ramēta iti sarvajña: puruṣōttama ēva kāraṇatayā pratipādyatē. asyāśca tadgatisāmānyādatrāpi sa ēva kāraṇatayā pratipādanamarhātīti na pradhānam.11.
  1. śrutatvāśca – śrutamēvāsyāmupaniṣadi ātmata ēvēdaṃ sarvam iti. ataśca sadēva sōmya ityādijagatkāraṇavādivēdāntavēdyaṃ na pradhānaṃ; sarvajñaṃ satyasaṅkalpaṃ paramēva brahma iti sthitam.12. iti īkṣatyadhikaraṇam .5.

1.1.6

  1. ānandamayōäbhyāsāt – taittirīyakē — tasmādvā ētasmādātmana ākāśassaṃbhūta: iti prakṛtya, tasmādvā ētasmādvijñānamayāt. anyōäntara ātmāäänandamaya ityatra jagatkāraṇatayāävagata: ānandamaya: kiṃ pratyagātmā, uta paramātmēti saṃśaya:.  pratyagātmēti pūrva:pakṣa:.  kuta:? tasyaiṣa ēva śārīra ātmā ityānandamayasya śārīratva śravaṇāt.  śārīrō hi śarīrasaṃbandhī. sa ca pratyagātmaiva.  tasya cētanatvēnēkṣāpūrvikā sṛṣṭirupapadyata iti. rāddhāntastu — saiṣāäänandasya mīmāṃsā bhavati ityārabhya, yatō vācō nivartantē, aprāpya manasā saha, ānandaṃ brahmaṇō vidvān iti niratiśayadaśāśiraskōäbhyasyamāna ānanda: pratyagātmanōärthāntarabhūtasya parasyaiva brahmaṇa iti niścīyatē.  śārīrātmatvaṃ ca paramātmana ēva, tasmādvā ētasmādātmana ākāśassaṃbhūta: ityākāśādijagatkāraṇatayāävagata ēvānnamayasya śārīra ātmēti pratīyatē, ātmāntarānirdēśāt.  śrutyantarēṣu pṛthivyakṣarādīnāṃ śarīratvaṃ, paramātmana ātmatvaṃ ca śrūyatē yasya pṛthivī śarīram ityārabhya, ēṣa sarvabhūtāntarātmāäpahatapāpmā divyō dēva ēkō nārāyaṇa iti.  annamayasyātmaiva prāṇamayādiṣu, tasyaiṣa ēva śārīra ātmā ya: pūrvasya ityanukṛṣyata iti pratyagātmanō vijñānamayasya ca sa ēva śārīra ātmā.  ānandamayē tu, tasyaiṣa ēva śārīra ātmā ya: pūrvasya iti nirdēśa: ānandamayasyānanyātmatvapradarśanārtha:. atō jagatkāraṇatayā nirdiṣṭaṃ ānandamaya: paramātmaivēti. sūtrārthastu ānandamayaśabdanirdiṣṭa: ākāśādijagatkāraṇabhūta: pratyagātmanōärthāntarabhūta: paramātmā. kuta:? tasyānandasya niratiśayapratītibalāt.  sa ēkō mānuṣa ānanda:.  tē yē śatam ityādyabhyāsāt, tasya ca pratyagātmanyasaṃbhāvitasya tadatiriktē paramātmanyēva saṃbhavāt.13.
  1. vikāraśabdānnēti cēnna prācuryāt – ānandamaya: iti vikārārthānmayaṭchabdānnāyamavikṛta: paramātmā.  asya ca vikārārthatvamēva yuktam, annamaya: iti vikārōpakramāditi cēnna, pratyagātmanōäpi, na jāyatē mriyatē vā ityādi vikārapratiṣēdhātprācuryārtha ēvāyaṃ mayaḍiti niścayāt.  asmiṃścānandē, yatō vācō nivartantē ityādi vakṣyamāṇātprācuryādayamānandapracura: paramātmaiva.  na hyanavadhikātiśayarūpa: prabhūtānanda: pratyagātmani saṃbhavati.14.
  1. taddhētuvyapadēśācca – ēṣa hyēvāäänandayāti iti jīvān prati ānandayitṛtvavyapadēśādayaṃ paramātmaiva.15.
  1. māntravarṇikamēva ca gīyatē – satyaṃ jñānamanantaṃ brahma iti mantravarṇōditaṃ brahmaiva, tasmādvā ētasmādātmana ityārabhya, ānandamaya: iti ca gīyatē.  tataścāäänandamayō brahma.16.

pratyagātmana: pariśuddhaṃ svarūpaṃ mantravarṇōditamityāśaṅkyāha –

  1. nētarōänupapattē: – parasmādbrahmaṇa: itara: pratyagātmā na mantravarṇōdita:, tasya, vipaścitā brahmaṇā iti vipaścittvānupapattē:.  vividhaṃ paśyaccittvaṃ hi vipaścittvam.  tacca, sōäkāmayata bahu syāṃ prajāyēya ityādivākyōdita nirupādhika bahubhavanasaṅkalparūpaṃ sarvajñatvam.  tattu pratyagātmana: pariśuddhasyāpi na saṃbhavati, jagadvyāpāravarjaṃ prakaraṇādasannihitatvācca iti vakṣyamāṇatvāt.  ata: paraṃ brahmaiva māntravarṇikam

.17.

  1. bhēdavyapadēśāśca – bhīṣāäsmādvāta: pavatē ityādinā agnivāyusūryādijīvavargasya ānandamayātpraśāsitu: praśāsitavyatvēna bhēdō vyapadiśyatē. ataścānandamaya: paramātmēti. yōjanāntaram – tasmādvā ētasmādvijñānamayāt.  anyōäntara ātmāäänandamaya iti vijñānamayājjīvādānandamayasya bhēdō vyapadiśyati.  vijñānamayō hi jīva ēva na buddhimātram,  mayaṭcchrutē:.  ataścānandamaya: paramātmā.18.
  1. kāmācca nānumānāpēkṣā – sōäkāmayata ityārabhya, idaṃ sarvamasṛjata iti kāmādēva jagatsargaśravaṇāt asyaäänandamayasya jagatsargē nānumānagamyaprakṛtyapēkṣā pratīyatē.  pratyagātmanō yasya kasyacidapi sargē prakṛtyapēkṣāsti.  ataścāyaṃ pratyagātmanōänya: paramātmā. .19.
  1. asminnasya ca tadyōgaṃ śāsti – rasō vai sa:. rasaṃ  hyēvāyaṃ labdhvāäänandī bhavati iti asmin – ānandamayē rasaśabdanirdiṣṭē, asya ayaṃśabdanirdiṣṭasya, jīvasya,tallābhādānandayōgaṃ śāsti śāstram.  pratyagātmanō yallābhādānandayōga:,sa tasmādanya: paramātmaivētyānandamaya: paraṃ brahma.20. iti ānandamayādhikaraṇam .6.

1.1.7

  1. antastaddharmōpadēśāt – chāndōgyē ya ēṣōäntarādityē hiraṇmaya: puruṣō dṛśyatē, ya ēṣōäntarakṣiṇi puruṣō dṛśyatē ityakṣyādityādhāratayā śrūyamāṇa: puruṣa: kiṃ jīvaviśēṣa:, uta paramapuruṣa iti saṃśaya:.  jīvaviśēṣa iti pūrvapakṣa:.  kuta:? saśarīratvāt.  śarīrasaṃyōgō hi karmavaśyasya jīvasya svakarmaphalabhōgāyēti. rāddhāntastu – sa ēṣa sarvēbhya: pāpmabhya: udita: ityādinā apahatapāpmatva-pūrvakasarvalōkakāmēśatvōpadēśāt, tēṣāṃ ca jīvēṣvasaṃbhavāt, ayamakṣyādityādhāra: puruṣōttama ēva. svāsādhāraṇavilakṣaṇarūpavattvaṃ ca jñānabalaiśvaryādikalyāṇaguṇavattasya saṃbhavati.  śrūyatē ca tadrūpasya aprākṛtatvam.  ādityavarṇaṃ tamasastu pārē ityādau.  sūtrārthastu – ādityādyantaśśrūyamāṇa: puruṣa: paraṃ brahma.  tadasādhāraṇāpahatapāpmatvādi dharmōpadēśāt.21.
  1. bhēdavyapadēśāccānya: – ya ādityē tiṣṭhannādityādantara:, ya ātmani tiṣṭhannātmanōäntara: ityādibhi: jīvāt bhēdavyapadēśāccāyaṃ jīvādanya: paramātmaiva.22.  iti antaradhikaraṇam .7.

1.1.8

  1. ākāśastalliṅgāt –  (chāndōgyē) – asya lōkasya kā gatiḥ ityākāśa iti hōvāca sarvāṇi ha vā imāni bhūtānyākāśādēva samutpadyantē ākāśaṃ pratyastaṃyanti ityatra ākāśaśabda-nirdiṣṭaṃ jagatkāraṇaṃ kiṃ prasiddhākāśa: uta samastacidacidvastuvilakṣaṇaṃ brahmēti saṃśaya:.  prasiddhākāśa: iti pūrvapakṣa:.  kuta:? ākāśaśabdasya lōkē tatraiva vyutpattē:, yatō vā imāni bhūtāni ityādi sāmānyalakṣaṇasya sadādiśabdānāmapi sādhāraṇatvēna, ākāśadēva samutpadyantē, iti viśēṣē paryavasānāt.  īkṣā(kṣaṇādayōäpyākāśa ēva jagatkāraṇamiti niścitē sati gauṇā varṇanīyā iti.  rāddhāntastu – sarvāṇi ha vā imāni bhūtāni iti prasiddhavannirdēśāt, prasiddhēścēkṣāpūrvakatvāt cidacidvastuvilakṣaṇaṃ sarvajñaṃ brahmākāśaśabdanirdiṣṭamiti. sūtrārthastu – ākāśaśabdanirdiṣṭaṃ paramēva brahma, prasiddhavannirdiśyamānāt jagatkāraṇatvādiliṅgāt.23. iti ākāśādhikaraṇm .8.

1.1.9

  1. ata ēva prāṇa: – chāndōgyē — prastōtaryā dēvatā prastāvamanvāyattā iti prastutya, katamā sā dēvatēti.  prāṇa iti hōvāca, sarvāṇi ha vā imāni bhūtāni prāṇamēvābhisaṃviśanti; prāṇamabhyujjihatē, saiṣā dēvatā prastāvamanvāyattā ityatra nikhilajagatkāraṇatayā prāṇaśabdanirdiṣṭa: kiṃ prasiddha: prāṇa:, utōktalakṣaṇaṃ brahmēti saṃśaya:.  prasiddhaprāṇa iti pūrvapakṣa:.  kuta:? sarvasya jagata: prāṇāyattasthitidarśanāt, sa ēva nikhilajagadēkakāraṇatayā nirdēśamarhātīti. rāddhāntastu – śilākāṣṭādiṣu acētanēṣu cētanasvarūpēṣu ca prāṇāyattasthityabhāvat , sarvāṇi ha vā imāni bhūtāni iti prasiddhavannirdēśādēva hētō: prāṇaśabdanirdiṣṭaṃ paramēva brahma.  sūtramapi vyākhyātam.24. iti prāṇādhikaraṇam.9.

1.1.10

  1. jyōtiścaraṇābhidhānāt – chāndōgyē atha yadata: parō divō jyōtirdīpyatē viśvata: pṛṣṭēṣu sarvata: pṛṣṭhēṣvanuttamēṣūttamēṣu lōkēṣu idaṃ vā va tadyadidamasminnanta: puruṣē jyōti: ityatra jagatkāraṇatvavyāptaniratiśayadīptiyuktatayā jyōtiśśabdanirdiṣṭaṃ kiṃ prasiddhādityādijyōti:, uta paramēva brahmēti saṃśaya:.  prasiddhajyōtiriti pūrvapakṣa:. kuta:? idaṃ vāva tadyadidamasminnanta: puruṣē jyōti: iti kaukṣēyajyōtiṣā prasiddhēnaikyāvagamāt, svavākyē tadatiriktaparabrahmāsādhāraṇaliṅgādarśanācca.  rāddhāntastu – prasiddhajyōtiṣōänyadēva paraṃ brahmēha niratiśayadīptiyuktaṃ jyōtiśśabdanirdiṣṭam.  kuta:? pādōäsya sarvā bhūtāni  tripādasyāmṛtaṃ divi iti pūrvavākyē dyusaṃbandhitayā nirdiṣṭasyaiva catuṣpadō brahmaṇa:, atha yadata: parō divō jyōti: ityatra pratyabhijñānāt. tacca paramēva brahmēti vijñātam, sarvēṣāṃ bhūtānāṃ tasya pādatvēna vyapadēśāt.  ēvaṃ parabrahmatvē niścitē kaukṣēyajyōtiṣa: tadātmakatvānusandhānaṃ phalayōpadiśyata iti jñāyatē. sūtrārthastu – jyōtiśśabdanirdiṣṭaṃ paraṃ brahma, asya jyōtiṣa: pūrvavākyē sarvabhūtacaraṇatvābhidhānāt.  sarvabhūtapādatvaṃ ca parasyaiva brahmaṇa upapadyatē.25.
  1. chandōäbhidhānnānnēti cēnna tathā cētōärpaṇanigamāttathāhi darśanam – gāyatrī vā idaṃ sarvam iti gāyatryākhyacchandasa: prakṛtatvātsarvabhūtapādatvēna gāyatryā ēvābhidhānānna brahmēti cēt, naitat. tathā cētōärpaṇanigamāt – gāyatrī yathā bhavati tathā brahmaṇi cētōärpaṇōpadēśāt. gāyatrīsādṛśyaṃ catuṣpāttvaṃ brahmaṇyanusaṃdhēyamityupadiśyatē. gāyatryāssarvātmakatvānupapattērityartha:. tathā hi darśanaṃ tathā hyanyatrāpi(pya)chandasa ēva sādṛśyācchandaśśabdēnābhidhānaṃ dṛśyatē tē vā ētē pañcānyē pañcānyē daśa saṃpadyanta ityārabhya saiṣā virāḍannāt iti.26.
  1. bhūtādipādavyapadēśōpapattaiścaivam – bhūtapṛthivīśarīrahṛdayāni nirdiśya saiṣā catuṣpadā iti bhūtādīnāṃ pādatvavyapadēśō brahmaṇyēvōpapadyata iti brahmaiva gāyatrīśabdanirdiṣṭamiti gamyatē.27.
  1. upadēśabhēdānnēti cēnnōbhayasminnapyavirōdhāt – pādōäsya sarvā bhūtāni tripādasyāmṛtaṃ divi iti pūrvavākyōditaṃ paraṃ brahmaivāstu; tathāpi atha yadata: parō divō jyōti: iti dyusaṃbandhamātrēṇa nēha tatpratyabhijñāyatē; tatra cātra ca vya(u)padēśaprakārabhēdāt; tatra hi divi iti dyā: saptamyā nirdiśyatē, iha ca diva: parō jyōti: iti pañcamyā, tatō na pratisandhānamiti cēnna, ubhayasminnapi vyapadēśa uparisthitirūpārthaikyēna pratisaṃdhānāvirōdhāt.  yathā vṛkṣāgrē śyēna:, vṛkṣāgrātparata: śyēna iti.28.  iti jyōtiradhikaraṇam .10.

1.1.11

  1. – prāṇastathānugamāt – kauṣītakībrāhmaṇē pratardanavidyāyām tvamēva varaṃ vṛṇīṣva yaṃ tvaṃ manuṣyāya hitatamaṃ manyasē iti pratardēnōkta indra: prāṇōäsmi prajñātmā taṃ māmāyuramṛtamityupāsva ityāha.  atra hitatamōpāsanakarmatayā nirdiṣṭa indraprāṇaśabdābhidhēya: kiṃ jīva:. uta paramātmēti saṃśaya:. jīva iti pūrva: pakṣa: kuta:? indraśabdasya jīvaviśēṣē prasiddhē:, prāṇaśabdasyāpi tatsamānādhikaraṇasya sa ēvārtha iti taṃ māmāyuramṛtamityupāsva iti tasyaivōpāsyatvōpadēśāditi. rāddhāntastu – indraprāṇaśabda nirdiṣṭaṃ jīvādarthāntarabhūtaṃ paraṃ brahma sa ēṣa prāṇa ēva prajñātmāäänandōäjarōämṛta itīndraprāṇaśabda-nirdiṣṭasyaiva jīvēṣvasaṃbhāvitānandatvājaratvāmṛtatva-śravaṇāt.   sūtrārthastu – upāsyatayōpadiṣṭamindraprāṇaśabdābhidhēyaṃ paraṃ brahma.  tathēti prakāravacana: parabrahmaprakārabhūtēṣvānandādiṣu asyānugamāt.29.
  1. na vakturātmōpadēśāditi cēdadhyātmasaṃbandhabhūmāhyasmin – nāyamupāsya: paramātmā, māmēva vijānīhi  taṃ māmāyuramṛtamityupāsva iti prajñātajīvasyēndrasya vaktussvātmana upāsyatva-upadēśāt, upakramē jīvabhāvaniścayēsatyupasaṃhārasya tadanuguṇatayā nēyatvāditi cēnna. adhyātmasaṃbandhabhūmā hyasmin ātmani saṃbandha: – adhyātmasaṃbandha: tasya bhūmā bahutvam.  jīvādarthāntarabhūtātmāäsādhāraṇadharmasaṃbandhabahutvamasmin prakaraṇē upakramaprabhṛtyōpasaṃhārādupalabhyatē. upakramē tāvat yaṃ tvaṃ manuṣyāya hitatamaṃ manyasē iti hyanēnōcyamānamupāsanaṃ paramātmōpāsanamēva,  tasyaiva hitatamatvāt.  tathā ēṣa ēva sādhu karma kārayati ityādi sādhvasādhukarmaṇō: kārayitṛtvaṃ paramātmāna ēva dharma:. tadyathā rathasyārēṣu nēmirarpitā nābhāvarā arpitā: ēvamēvaitā bhūtamātrā: prajñāmātrāsvarpitā: prajñāmātrā: prāṇēärpitā: iti sarvādhāratvaṃ ca tasyaiva dharma:.  ānandādayaśca.  ēṣa lōkādhipatirēṣasarvēśa iti ca.  hīti hētau . ata: parabrahmaivāyamityartha:.30.

paramātmaivōpāsyaścētkathamindrō māmupāsva ityupādidēśētyata āha –

  1. śāstradṛṣṭyātūpadēśō vāmadēvavat – indrasya jīvasyaiva sata: svātmatvēnōpāsyabhūta paramātmōpadēśōäyaṃ śāstradṛṣṭyā.  anta: praviṣṭa: śāstā janānāṃ sarvātmā. tattvamasi.  ya ātmani tiṣṭannātmanōäntarō yamātmā na vēda yasyātmā śarīraṃ ya ātmānamantarō yamayati sa ta ātmāäntaryāmyamṛta:.  ēṣa sarvabhūtāntarātmāäpahatapāpmā divyō dēva ēkō nārāyaṇa: ityādīni hi śāstrāṇi paramātmānaṃ jīvātmana ātmatayōpadidiśu:.  atō jīvātmavācinaśśabdā: jīvātmaśarīrakaṃ paramātmānamēva vadantīti śāstradṛṣṭārthasya tasya māmēva vijānīhi. māmupāssva iti svātmaśabdēna paramātmōpadēśōäyaṃ na viruddhyatē. yathā vāmadēva: śāstradṛṣṭyā svātmaśarīrakaṃ paramātmānaṃ paśyannahamiti paramātmānamavōcat . taddhaitatpaśyannṛṣirvāmadēva: pratipēdē ahaṃ manurabhavaṃ sūryyaścāhaṃ kakṣīvānṛṣirasmi vipra: iti.31.
  1. jīvamukhyaprāṇaliṅgānnēti cēnnōpāsātraividhyādāśritatvādiha tadyōgāt – triśirṣāṇaṃ tvāṣṭramahanamarunmukhānyatīnsālāvṛkēbhya: prāyaccham. yāvaddhyasmiñcharīrē prāṇō vasati tāvadāyuḥ iti jīvamukhyaprāṇaliṅgāt nādhyātmasaṃbandhabhūmnā paramātmatvaniścaya iti cēnna.  paramātmana ēva svākārēṇa jīvaśarīrakatvēna, prāṇaśarīrakatvēna cōpāsātraividhyāddhētō: tattacchabdēnābhidhānamiti niścīyatē.  anyatrāpi brahmōpāsanē traividhyasyāśritatvāt satyaṃ jñānamanantaṃ brahma.  ānandō brahma iti svākārēṇōpāsyatvaṃ sacca tyaccābhavat ityādinā bhōktṛśarīrakatvēna bhōgyaśarīrakatvēna ca.  iha pratardanavidyāyāmapi tasya traividhyasya saṃbhavāt.  ata indraprāṇaśabdanirdiṣṭa: paramātmā.32. iti indraprāṇādhikaraṇam .11.

iti śrībhagavadrāmānujaviracitē śrīvēdāntadīpē prathamasyādhyāyasya prathama:pāda: .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.