vēdāntadīpa: Ady 01 Pada 02

śrībhagavadrāmānujaviracita

 

vēdāntadīpa:

 

.atha prathamādhyāyē dvitīya: pāda:.

 

1.2.1

  1. sarvatra prasiddhōpadēśāt – chāndōgyē śrūyatē sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta, atha khalu kratumayōäyaṃ puruṣō yathā kraturasmillōkē puruṣō bhavati tathēta: prētya bhavati sa kratuṃ kurvīta manōmaya: prāṇaśarīra: iti.  atra sarvaṃ khalvidaṃ brahma iti sarvātmakatvēna nirdiṣṭaṃ brahma kiṃ pratyagātmā, uta paramātmēti saṃśaya:. pratyagātmēti pūrva: pakṣa:. sarvatra tādātmyōpadēśō hi tasyaivōpapadyatē. parasya tu brahmaṇassakalahēyapratyanīkakalyāṇaikatānasya samastahēyākarasarvatādātmyaṃ virōdhādēva na saṃbhavati. pratyagātmanō hi karmanimittō brahmādistambaparyantasarvabhāva upapadyatē. sṛṣṭyādihētukatvaṃ ca tattatkarmanimittattvēna sṛṣṭyādērupapadyatē.  brahmaśabdōäpi bṛhatvaguṇayōgēna tasmādētadbrahma nāmarūpamannaṃ ca jāyatē itivattatraiva vartatē. rāddhāntastu tajjalān iti sarvaṃ khalvidaṃ brahma iti tajjanmasthitilayahētukaṃ tadātmakatvaṃ prasiddhavannirdiśyamānaṃ parasyaiva brahmaṇa upapadyatē.  parasmādbrahmaṇa ēva hi jagajjanmasthitilayā: prasiddhā: sōäkāmayata bahu syāṃ prajāyēyēti,  idaṃ sarvamasṛjata ityādiṣu.  tathā sarvātmakatvaṃ ca janmādihētukaṃ parasyaiva brahmaṇa: prasiddhaṃ sanmūlāssōmyēmāssarvā: prajāssadāyatanāssatpratiṣṭā:,  aitadātmyamidaṃ sarvam iti.  hēyapratyanīka-kalyāṇaikatānātmanaśca parasya hēyākarasarvabhūtātmatvamaviruddham.  ya: pṛthivyāṃ tiṣṭhan – yasya pṛthivīśarīram. ya ātmani tiṣṭhan .. yasyātmāśarīraṃ sa ta ātmāäntaryāmyamṛta ityādinā śarīrātmabhāvēna sarvātmatvōpapādanāt. śarīrātmanōśca svabhāva vyavasthāpanāt.  sarvaṃ brahmēti sāmānādhikaraṇyanirdēśaśca sarvaśabdasya sarvaśarīrakē brahmaṇyēva pravṛttērupapadyatē.  śarīravācī hi śabda: śarīriṇyātmanyēva paryavasyati. dēvamanuṣyādiśabdavat. sūtrārthastu – sarvatra sarvaṃ khalvidaṃ brahma iti nirdiṣṭē vastuni sarvaśabdavācyē sāmānādhikaraṇyēna tadātmatayā nirdiṣṭaṃ paraṃ brahmaiva. kuta:? prasiddhōpadēśāt. tajjalāniti, sarvamidaṃ brahma khalu iti prasiddhavattasyōpadēśāt.  tadēva hi jagajjanmasthitilayahētutvēna vēdāntēṣu prasiddham.1.
  1. vivakṣitaguṇōpapattēśca – manōmayatvādikāssatyasaṅkalpatvamiśrā vivakṣitā: guṇā: parasminnēvōpapadyantē     .2.
  1. anupapattēstu na śārīra: – ētēṣāṃ guṇānāmanantadu:khamiśraparimitasukhalavabhāginyajñē karmaparavaśē śārīrē pratyagātmanyanupapattēścāyaṃ na śārīra:.  api tu paramēva brahma.3.
  1. karmakartṛvyapadēśācca –  ētamita: prētyābhisaṃbhavitāsmi iti prāpyatayōpāsyō nirdiśyatē, prāptṛtayā ca jīva:.  ataśca jīvādanyadēvēdaṃ paraṃ brahma.4.
  1. śabdaviśēṣāt – ēṣa ma ātmāäntarhṛdaya iti śārīraṣṣaṣṭyā nirdiṣṭa:, upāsya: prathamayā.  ataśca jīvādanya:.5.
  1. smṛtēśca – sarvasya cāhaṃ hṛdi sanniviṣṭō mattassmṛtirjñānamapōhanaṃ ca iti smṛtēśca. ataśca jīvādanya upāsya: paramātmā.6.
  1. arbhakaukastvāttadvyapadēśācca nēti cēnna nicāyyatvādēvaṃ vyōmavacca – ēṣa ma ātmāäntarhṛdaya iti alpasthānatvāt aṇīyānvrīhērvā yavādvā ityalpatvavyapadēśācca na paraṃ brahmēti cēnna. nicāyyatvādēvam – ēvamupāsyatvāddhētōralpāyatanatvālpatvavyapadēśa:. na svarūpālpatvēna.  jyāyānpṛthivyā: ityādinā sarvasmājjyāyastvōpadēśāt. jyāyasōäpyasya hṛdayāyatanāvacchēdēna alpatvānusandhānamupapadyatē.  vyōmavat yathā mahatōäpi vyōmnassūcipathādiṣvalpatvānusandhānam. ca śabdōävadhāraṇē tadvadēvētyartha:.  svābhāvikaṃ cāsya mahattvamatrābhidhīyata ityartha:. jyāyānpṛthivyā jyāyānantarikṣājjyāyāndivō jyāyānēbhyō lōkēbhya: iti hyanantaramēva vyapadiśyatē.7.
  1. – saṃbhōgaprāptiriti cēnna vaiśēṣyāt – yadyupāsakaśarīrē hṛdayēäyamapi varttatē tatastadvadēvāsyāpi śarīraprayuktasukhadu:khasaṃbhōgaprāptiriti cēnna,  hētuvaiśēṣyāt. na hi śarīrāntarvarttitvamēva sukhadu:khōpabhōgahētu:.  apitu karmaparavaśatvam. tattvapahatapāpmana: paramātmanō na saṃbhavati.8. iti sarvatra prasiddhyadhikaraṇam.1.

1.2.2

  1. attā carācaragrahaṇāt – kaṭhavallīṣvāmnāyatē yasya brahma ca kṣatraṃ cōbhē bhavata ōdana: mṛtyuryasyōpasēcanaṃ ka itthā vēda yatra sa iti. atrōdanōpasēcanasūcitōättā kiṃ jīva uta paramātmēti saṃśaya:. jīva iti pūrva: pakṣa:. kuta:? bhōktṛttvasya karmanimittattvājjīvasyaiva tatsaṃbhāvāt. rāddhāntastu – sarvōpasaṃhārē mṛtyūpasēcanamadanīyaṃ carācarātmakaṃ kṛtsnaṃ jagaditi tasyaitasyāttā paramātmaiva . na cēdaṃ karmanimittaṃ bhōktṛttvam. api tu jagatsṛṣṭisthitilayalīlasya paramātmanō jagadupasaṃhāritvarūpaṃ bhōktṛtvam. sūtrārtha: – brahmakṣatraudanasyāttā paramātmā. brahmakṣatraśabdēna carācarasya kṛtsnasya jagatō grahaṇāt. mṛtyūpasēcanō hyōdanō na brahmakṣatramātram. api tu tadupalakṣitaṃ carācarātmakaṃ kṛtsnaṃ jagadēva.9.
  1. prakaraṇācca –  mahāntaṃ vibhumātmānaṃ matvā dhīrō na śōcati nāyamātmā pravacanēna labhyō na mēdhayā iti parasyaiva hīdaṃ prakaraṇam.  ataścāyaṃ paramātmā.10.

nanvanantaram ṛtaṃ pibantau sukṛtasya lōkē guhāṃ praviṣṭau paramē parārdhyē iti dvayō: karmaphalādanādanaśravaṇāt, paramātmanaśca karmaphalādanānvayāt, anta:karaṇadvitīyō jīva ēva tatrāttēti pratīyatē, atōätrāpi sa ēva jīvōättā bhavitumarhātītyāśaṅkyāha –

  1. guhāṃ praviṣṭāvātmānau hi taddarśanāt – guhāṃ praviṣṭau jīvātmaparamātmānau.  jīvadvitīya: paramātmaiva tatra pratīyata ityartha:.  svayamanaśnatōäpi paramātmana: prayōjakatayā pānēänvayō vidyatē.  jīvadvitīya: paramātmēti kathamavagamyatē? taddarśanāt – tayōrēva hyasminprakaraṇē guhāpravēśavyapadēśō dṛśyatē taṃ durdarśaṃ gūḍhamanupraviṣṭaṃ guhāhitaṃ gahvarēṣṭaṃ purāṇam, adhyātmayōgādhigamēna dēvaṃ matvā dhīrō harṣaśōkau jahāti iti paramātmana: yā prāṇēna saṃbhavatyaditirdēvatāmayī, guhāṃ praviśya tiṣṭhantī yā bhūtēbhirvyajāyata iti jīvasya.  karmaphalānyattītyaditi: jīva:.11.
  1. viśēṣaṇācca – asminprakaraṇē hyupakramaprabhṛtyōpasaṃhārājjīvaparamātmānāvēvōpāsyatva- upāsakatvaprāptṛtvādibhirviśiṣyētē mahāntaṃ vibhumātmānaṃ matvā dhīrō na śōcati. vijñānasārathiryastu mana:pragrahavānnara:, sōädhvana: pāramāpnōti tadviṣṇō: paramaṃ padam  ityādiṣu. ataścāttā paramātmā.12. iti attradhikaraṇam . 2.

1.2.3

  1. antara upapattē: – chāndōgyē ya ēṣōäntarakṣiṇi puruṣō dṛśyatē ēṣa ātmēti hōvācaitadamṛtamabhayamētadbrahma ityatrākṣyādhāra: puruṣa: kiṃ pratibimbātmajīvadēvatāviśēṣānyatama: uta paramātmēti saṃśaya:. ēṣvanyatama iti pūrvapakṣa:. kuta:? ya ēṣa – dṛśyatē iti prasiddhavatsākṣātkānirdēśāt. rāddhāntastu – paramātmaivāyamakṣyādhāra: puruṣa: akṣipuruṣasaṃbandhitayā śrūyamāṇā nirupādhikātmatvāmṛtatva-abhayatvabrahmatvasaṃyadvāmatvādaya: paramātmanyēvōpapadyantē.  prasiddhavannirddēśaśca yaścakṣuṣi tiṣṭhan ityādi śrutyantaraprasiddhērupapadyatē.  sākṣātkāraśca tadupāsananiṣṭhānāṃ yōginām. sūtrārthastu – akṣyantara: paramātmā.  saṃyadvāmatvādīnāṃ guṇānāmatraivōpapattē:.13.
  1. sthānādivyapadēśācca – sthānaṃ sthiti:. paramātmana ēva yaścakṣuṣi tiṣṭhan ityādau cakṣuṣi sthitiniyamanādīnāṃ vyapadēśāccāyaṃ paramātmā.14.
  1. sukhaviśiṣṭābhidhānādēva ca –  prāṇō brahma kaṃ brahma khaṃ brahma iti sukhaviśiṣṭatayā prakṛtasyaiva parasyaiva brahmaṇōäkṣyādhāratayā upāsyatvābhidhānāccāyaṃ paramātmā.  ēvakārōäsyaiva hētōrnairapēkṣyāvagamāya.15.

prāṇō brahma kaṃ brahma khaṃ brahma ityatra sukhaviśiṣṭaṃ paramēva brahmābhihitamiti kathamidamavagamyatē, yāvatā nāmādivatpratīkōpāsanamēvētyāśaṅkyāha –

  1. ata ēva ca sa brahma –  yatastatra bhavabhayabhītāyōpakōsalāya brahmasvarūpajijñāsavē kaṃ ca tu khaṃ ca na vijānāmi iti pṛcchatē yadēva kaṃ tadēva khaṃ tadēva khaṃ yadēva kam ityanyōnyavyavacchēdakatayā aparichinnasukhasvarūpaṃ brahmētyabhidhāya prāṇaṃ ca hāsmai tadākāśaṃ cōcu: ityuktam. ata ēva khaśabdābhidhēyassa ākāśōäparichinnasukhaviśiṣṭaṃ paraṃ brahmaiva.16.
  1. śrutōpaniṣatkagatyabhidhānācca – śrutōpaniṣatkai: – adhigatabrahmayāthātmyai: brahmaprāptayē yā gatirarcirādiradhigantavyatayāävagatā śrutyantarē tasyāścēhākṣipuruṣaṃ śrutavatōädhigantavyatayā tēärciṣamēvābhisaṃbhavanti ityādināäbhidhānādakṣipuruṣa: paramātmā.17.
  1. anavasthitērasaṃbhavācca nētara: – paramātmana itara: jīvādika:,  tasyākṣṇi niyamēna anavasthitē:, amṛtatvasaṃyadvāmatvādīnāṃ cāsaṃbhavānna sōäkṣyādhāra:.18.iti antarādhikaraṇam .3.

1.2.4

  1. antaryāmyadhidaivādhilōkādiṣu taddharmavyapadēśāt – bṛhadāraṇyakē ya: pṛthivyāṃ tiṣṭhanpṛthivyā antarō yaṃ pṛthivī na vēda yasya pṛthivī śarīraṃ ya: pṛthivīmantarō yamayatyēṣa ta ātmāäntaryāmyamṛtaḥ ityādiṣu sarvēṣu paryāyēṣu śrūyamāṇōäntaryāmī kiṃ pratyagātmā uta paramātmēti saṃśaya:. pratyagātmēti pūrvapakṣa:. vākyaśēṣē draṣṭā śrōtā mantā iti draṣṭṛtvādiśrutē:. nānyōätōästi draṣṭā iti draṣṭrantaraniṣēdhācca. rāddhāntastu – pṛthivyādyātmaparyantasarvatattvānāṃ sarvaistairadṛṣṭēnaikēna niyamanaṃ nirupādhikāmṛtatvādikaṃ ca paramātmana ēva dharma ityantaryāmī paramātmā .  draṣṭṛtvādiśca rūpādisākṣātkāra:. sa ca paśyatyacakṣu: ityādinā paramātmānōäpyasti.  nānyōätōästi draṣṭā iti ca jīvēnādṛṣṭāntaryāmidraṣṭṛvat antaryāmiṇāäpi adṛṣṭadraṣṭrantaraniṣēdhapara:. sūtrārtha: – adhidaivādhilōkādipadacihnitēṣu vākyēṣu śrūyamāṇōäntaryāmī paramātmā.  sarvāntaratvasarvāviditatva-sarvaśarīrakatvasarvaniyamanasarvātmatvāmṛtatvādiparamātmadharmāṇāṃ vyapadēśāt .19.
  1. na ca smārtamataddharmābhilāpācchārīraśca – smārttaṃ pradhānam.  śārīra: pratyagātmā.  smārttaṃ ca śārīraśca nāntaryāmī.  tayōrasaṃbhāvitōktadharmābhilāpāt.  yathā smārtasyācētanasyāsaṃbhāvanayā nāntaryāmitvaprasakti: tathā pratyagātmanōäpītyartha:.20.
  1. ubhayēäpi hi bhēdēnainamadhīyatē – ubhayē kāṇvā mādhyandinā api yō vijñānē tiṣṭhan.  ya ātmani tiṣṭhan iti yata: pratyagātmanō bhēdēnainam – antaryāmiṇamadhīyatē atōäyaṃ tadātirikta: paramātmā.21.  iti antaryāmyadhikaraṇam . 4 .

1.2.5

  1. adṛśyatvādiguṇakō dharmōktē: – ātharvaṇē atha parā yayā tadakṣaramadhigamyatē yattadadrēśyam ityārabhya yadbhūtayōniṃ paripaśyanti dhīrā:,  akṣarātparata: para: ityādau kiṃ pradhānapuruṣau pratipādyētē, uta paramātmaivēti saṃśaya:. pradhānapuruṣāviti pūrva: pakṣa:.  pṛthivyādyacētanagatadṛśyatvādīnāṃ pratiṣēdhāttajjātīyacētanaṃ pradhānamēva bhūtayōnyakṣaramiti pratīyatē. tathā akṣarātparata: para iti ca tasyādhiṣṭhātā puruṣa ēvēti. rāddhāntastu – uttaratra yassarvajñassarvavit iti pradhānapuruṣayōrasaṃbhāvitaṃ sārvajñyamabhidhāya tasmādētadbrahma nāmarūpamannaṃ ca jāyatē iti sarvajñātsatyasaṅkalpājjagadutpatti-śravaṇāt pūrvōktamadṛśyatvādiguṇakaṃ bhūtayōnyakṣaram, akṣarātparata: para: iti ca nirdiṣṭaṃ tadakṣaraṃ paraṃ brahmaivēti vijñāyatē. sūtrārthastu – adṛśyatvādiguṇaka: paramātmā. sarvajñatvādi taddharmōktē:.22.
  1. viśēṣaṇabhēdavyapadēśābhyāṃ ca nētarau – viśinaṣṭi hi prakaraṇaṃ pradhānādbhūtayōnyakṣaramēka- vijñānēna sarvavijñānādinā. tathā akṣarātparata: para iti, akṣarāt avyākṛtāt paratōävasthitātpuruṣāt para iti puruṣāccāsya bhūtayōnyakṣarasya bhēdō vyapadiśyatē. ataśca na pradhānapuruṣau. api tu paramātmaivātra nirdiṣṭa:        .23.
  1. rūpōpanyāsācca – agnirmūddhā ityādinā samastasya cidacidātmakaprapañcasya bhūtayōnyakṣara-rūpatvēna upanyāsāccāyamadṛśyatvādiguṇaka: paramātmā.24. iti adṛśyatvādi-guṇakādhikaraṇam .5.

1.2.6

  1. vaiśvānarassādhāraṇaśabdaviśēṣāt – chāndōgyē ātmānamēvēmaṃ vaiśvānaraṃ saṃpratyadhyēṣi. tamēva nō brūhi ityārabhya yastvētamēvaṃ prādēśamātramabhivimānamātmānaṃ vaiśvānaramupāstē ityatra kimayaṃ vaiśvānara: paramātmēti śakyanirṇaya:, uta nēti saṃśaya: . aśakyanirṇaya iti pūrva: pakṣa: . vaiśvānaraśabdasya jāṭharāgnau, bhūtatṛtīyē dēvatāviśēṣē paramātmani ca vaidikaprayōgadarśanāt, asmin prakaraṇē sarvēṣāṃ liṅgōpalabdhēśca . rāddhāntastu kō na ātmā kiṃ brahma iti sarvēṣāṃ jīvānāmātmabhūtaṃ brahma kimiti prakramāt, uttaratra ca ātmānaṃ vaiśvānaraṃ iti brahmaśabdasthānē sarvatra vaiśvānaraśabdaprayōgācca, vaiśvānarātmā sarvēṣāṃ jīvānāmātmabhūtaṃ paraṃ brahmēti vijñāyatē . sūtrārtha: – vaiśvānaraśabdanirdiṣṭa: paramātmā, vaiśvānaraśabdasyānēkārthasādhāraṇasyāpi asmin prakaraṇē paramātmāsādhāraṇaviśēṣaṇai: sarvātmatvādibhi: viśēṣyamāṇatvāt . viśēṣyata iti viśēṣa:.25.
  1. smaryamāṇamanumānaṃ syāditi – smaryamāṇaṃ – pratyabhijñāyamānam, anumīyatē anēnēti anumānam. iti śabda: prakāravacana:, itthaṃ rūpaṃ smaryamāṇaṃ vaiśvānarasya paramātmatvē anumānaṃ syāt   dyuprabhṛti pṛthivyantaṃ avayavavibhāgēna vaiśvānarasya rūpamihōpadiṣṭam . agnirmūrdhā cakṣuṣī candrasūryau, dyāṃ mūrdhāṃ yasya viprā vadanti iiti śrutismṛtiprasiddhaṃ paramapuruṣarūpamiha pratyabhijñāyamānaṃ vaiśvānarasya paramātmatvē liṅgaṃ syādityartha:        .26.
  1. śabdādibhyōänta: pratiṣṭhānācca nēti cēnna tathā dṛṣṭyupadēśādasambhavāt puruṣamapi cainamadhīyatē – anirṇayamāśaṅkya pariharati – śabdādibhyōänta:pratiṣṭhānāccēti . śabdastāvat vājināṃ vaiśvānaravidyāprakaraṇē sa ēṣōägnirvaiśvānara iti vaiśvānarasamānādhikaraṇa: agniśabda: . asmin prakaraṇē ca hṛdayē gārhāpatya ityārabhya vaiśvānarasya hṛdayādisthānasyāgnitrayaparikalpanaṃ prāṇāhutyādhāratvaṃ cēti pratīyatē . vājināmapi sa yō ha vai tamēvamagniṃ vaiśvānaraṃ puruṣavidhaṃ puruṣēänta: pratiṣṭhitaṃ vēda iti vaiśvānarasya śarīrānta: pratiṣṭhitatvaṃ pratīyatē . ata: ētai: liṅgai: vaiśvānarasya jāṭharāgnitvapratītē: nāyaṃ paramātmēti śakyanirṇaya iti cēt tanna. tathā dṛṣṭyupadēśāt . dṛṣṭi: – upāsanam, tathōpāsanōpadēśādityartha: . jāṭharāgniśarīratayā vaiśvānarasya paramātmāna: upāsanaṃ hyatrōpadiśyatē . ayamagnirvaiśvānara: puruṣēänta: pratiṣṭhita: ityādau. kathamavagamyata iti cēt, asambhavāt – kēvalajāṭharāgnē: trailōkyaśarīratvādyasambhavāt . puruṣamapi cainamadhīyatē – ca śabda: prasiddhau, vājinastatraiva sa ēṣōägnirvaiśvānarō yatpuruṣa: iti ēnaṃ vaiśvānaraṃ puruṣamapi hyadhīyatē . puruṣaśca paramātmaiva puruṣa ēvēdaṃ sarvaṃ, puruṣānna paraṃ kiñcit ityādiṣu prasiddhē:.27.
  1. ata ēva na dēvatā bhūtaṃ ca – yata: trailōkya śarīra: asau vaiśvānara:, yataśca nirupādhikapuruṣa śabdanirdiṣṭa:, ata ēva nāgnyākhyā dēvatā, mahāpuruṣatṛtīyaśca vaiśvānaraśśaṅkanīya: .28.

61 . sākṣādapyavirōdhaṃ jaimini: – agniśarīratayā vaiśvānarasya upāsanārthaṃ agniśabda-sāmānādhikaraṇyanirdēśa ityuktam . viśvēṣāṃ narāṇāṃ nētṛtvādinā sambandhēna yathā vaiśvānaraśabda: paramātmani vartatē, yathaiva agniśabdasyāpi agranayanādinā yōgēna sākṣātparamātmani vṛttau na kaścidvirōdha iti jaiminirācāryō manyatē    .29.

yastvētamēvaṃ prādēśamātramabhivimānamātmānaṃ vaiśvānaram iti dyuprabhṛtipṛthivyantapradēśa-sambandhinyā mātrayā paricchinnatvamanavacchinnasya paramātmana: vaiśvānarasya kathamupapadyata ityatrāha-

  1. abhivyaktērityāśmarathya: . anavacchinnasyaiva paramātmana: upāsanābhivyaktyarthaṃ dyuprabhṛtipṛthivyantapradēśaparicchinnatvamiti āśmarathya ācāryō manyatē .30.

dyuprabhṛtipradēśāvacchēdēnābhivyaktasya paramātmana: dyubhvādityādīnāṃ mūrdhādyavayavakalpanaṃ kimarthamiti cēt tatrāha –

63 . anusmṛtērbādari: – anusmṛti: upāsanam . brahmaprāptayē vratōpāsanārthaṃ mūrdhaprabhṛti- pādāntadēhaparikalpanamiti bādarirācāryō manyatē .31.

ayaṃ vaiśvānara: paramātmā . trailōkyaśarīra: upāsya upadiśyatē cēt, ura ēva vēdirlōmānibarhirhṛādayaṃ gārhāpatya: ityādinā upāsakaśarīrāvayavānāṃ gārhāpatyādiparikalpanaṃ kimarthamityatrāha –

64 . sampattēriti jaiministathā hi darśayati – vaiśvānaravidyāṅgabhūtāyā: upāsakai: aharaha: kriyamāṇāyā: prāṇāhutē: agnihōtratvasampādanāya gārhāpatyādiparikalpanamiti jaiminirācāryō manyatē. tathā hi agnihōtrasampattimēva darśayatīyaṃ śruti: prāṇāhutiṃ vidhāya, atha ya ēvaṃ vidvān agnihōtraṃ juhōti iti . uktānāmarthānāṃ pūjitatvakhyāpanāya ācāryagrahaṇam .32.

  1. āmananti cainamasmin – ēnaṃ paramapuruṣaṃ vaiśvānaraṃ dyubhvādidēham, asmin – upāsakadēhē prāṇāgnihōtrēṇārādhyatvāyāmananti hi – tasya ha vā ētasya vaiśvānarasya mūrdhaiva sutējā ityādinā. upāsakamūrdhādipādāntā ēva dyuprabhṛtaya: paramapuruṣasya mūrdhādaya iti prāṇāgnihōtravēlāyāmanusandhēyā ityartha:.33. iti vaiśvānarādhikaraṇam . 6 .

iti śrībhagavadrāmānujaviracitē śrīvēdāntadīpē prathamasyādhyāyasya dvitīya: pāda:.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.