vēdāntadīpa: Ady 01 Pada 04

śrībhagavadrāmānujaviracita

vēdāntadīpa:

.atha prathamādhyāyē caturtha: pāda:.

1-4-1

  1. ānumānikamapyēkēṣāmiti cēnna śarīrarūpakavinyastagṛhītērdarśayati ca – kaṭhavallīṣu. indriyēbhya: parā hyarthā arthēbhyaśca paraṃ mana:. manasaśca parā buddhirbuddhērātmā mahānpara:. mahata: paramavyaktamavyaktātpuruṣa: para:. puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gati: ityatra kiṃ sāṅkhyōktaṃ pradhānamavyaktaśabdābhidhēyamuta nēti saṃśaya:.  pradhānamiti pūrva: pakṣa:, mahata: paramityāditattantraprakriyāpratyabhijñānāt, puruṣānnaparaṃ kiñcit iti pañcaviṃśakapuruṣātirikta-tattvaniṣēdhācca.  rāddhāntastu – nāvyaktaśabdēna pradhānamiha gṛhyatē. pūrvatra ātmānaṃ rathinaṃ viddhi śarīraṃ rathamēva ca ityādinā upāsanānirvṛttayē vaśyēndriyatvāpādānāya yē ātmaśarīrabuddhimana-indriyaviṣayā:, rathirathasārathipragrahahayagōcaratvēna rūpitā; tēṣu vaśīkāryatvē parā:. indriyēbhya: parā ityādinōcyantē; tatra cēndriyādaya: svaśabdēnaiva gṛhyantē, rathatvēna rūpitaṃ śarīramihāvyakta-pariṇāmatvēna avyaktaśabdēna gṛhyata iti nēha tattantraprakriyā pratyabhijñā(na)gandha:. avyaktātpuruṣa: para iti ca na pañcaviṃśaka:; apitu prāpya: paramātmaiva.  antaryāmitayōpāsanasyāpyupāyabhūta iti sa iha vaśīkāryakāṣṭhātvēna puruṣānna paraṃ kiñcit ityukta:. sūtrārthastu – ēkēṣāṃ kaṭhānāṃ śākhāyām – ānumānikaṃ pradhānaṃ jagatkāraṇatvēna mahata: paramavyaktam ityāmnāyatē iti cēt; tanna, avyaktaśabdēna śarīrākhyarūpakavinyastasya gṛhītē: – pūrvatrātmādiṣu rathirathādirūpakavinyastēṣu rathatvēna rūpitasya śarīrasyātrāvyaktaśabdēna gṛhītērityartha:. atō vaśīkāryatvē parā ihōcyantē. darśayati cainamarthaṃ vākyaśēṣa: indriyādīnāṃ niyamanaprakāraṃ pratipādayan yacchēdvāṅmanasī ityādi:.1.

kathamavyaktaśabdasya śarīraṃ vācyaṃ bhavatītyāśaṅkyāha –

  1. sūkṣmaṃ tu tadarhātvāt – tu śabdōävadhāraṇē. sūkṣmam – avyaktamēvāvasthāntarāpannaṃ śarīraṃ bhavati, tadavasthasyaiva kāryārhātvāt. yadi rūpakavinyastā ātmādaya ēva vaśīkāryatvē parā:. indriyēbhya: parā ityādinā gṛhyantē.2.

tarhi avyaktātpuruṣa: para:, puruṣānna paraṃ kiñcit iti puruṣagrahaṇaṃ kimarthamityata āha-

  1. tadadhīnatvādarthavat – antaryāmirūpēṇāvasthitapuruṣādhīnatvādātmādikaṃ sarvaṃ rathirathatvādinā rūpitamarthavat – prayōjanavadbhavati. ata upāsananirvṛttau vaśīkāryakāṣṭhā paramapuruṣa iti tadarthamiha rūpakavinyastēṣu parigṛhyamāṇēṣu parasyāpi puruṣasya grahaṇam. upāsananirvṛttyupāyakāṣṭhā puruṣa: prāpyaścēti. puruṣānna paraṃ kiñcit sā kāṣṭhā sā parā gati: ityuktam. bhāṣyaprakriyayā vā nēyamidaṃ sūtram – paramapuruṣaśarīratayā tadadhīnatvāt bhūtasūkṣmamavyākṛtamarthavaditi tadihāvyaktaśabdēna gṛhyatē; nābrahmātmakaṃ svaniṣṭhaṃ tantrasiddham iti.3.
  2. jñēyatvāvacanācca – yadi tantrasiddhaprakriyēhābhiprētā; tadāävyaktasyāpi jñēyatvaṃ vaktavyam. vyaktāvyaktajñavijñānāt iti hi tatprakriyā. na hyavyaktamiha jñēyatvēnōktam, ataścātra na tantraprakriyāgandha:.4.
  3. vadatīti cēnna prājñō hi prakaraṇāt – aśabdamasparśam ityupakramya, mahata: paraṃ dhruvaṃ nicāyya taṃ mṛtyumukhātpramucyata iti pradhānasya jñēyatvamanantaramēva vadatīyaṃ śrutiriti cēt; tanna, aśabdamasparśamityādinā prājña: – paramapuruṣa ēva hyatrōcyatē; sōädhvana: pāramāpnōti tadviṣṇō: paramaṃ padam. ēṣa sarvēṣu bhūtēṣu gūḍhōätmā na prakāśatē. iti prājñasyaiva prakṛtatvāt.5.
  4. trayāṇāmēva caivamupanyāsa: praśnaśca – asminprakaraṇē yēyaṃ prētē vicikitsā manuṣyē. ityārabhyāsamāptē: paramapuruṣatadupāsanōpāsakānāṃ trayāṇāmēvaivaṃ jñēyatvēnōpanyāsa: praśnaśca dṛśyatē, na pradhānādēstāntrikasyāpi. ataśca na pradhānamiha jñēyatvēnōktam.6.
  5. mahadvacca – yathā buddhērātmā mahānpara ityātmaśabdasāmānādhikaraṇyānmahacchabdēna na tāntrikaṃ mahattattvaṃ gṛhyatē, ēvamavyaktaśabdēnāpi na tāntrikaṃ pradhānam.7. iti ānumānikādhikaraṇam.1.

1-4-2

  1. camasavadaviśēṣāt – śvētāśvatarē ajāmēkāṃ lōhitaśuklakṛṣṇāṃ bahvī: prajāssṛjamānāṃ sarūpā:, ajō hyēkō juṣamāṇōänuśētē jahātyēnāṃ bhuktabhōgāmajōänya: ityatra kimajāśabdēna tantrasiddhā prakṛtirabhidhīyatē, uta brahmātmikēti saṃśaya:.  tantrasiddhēti pūrva: pakṣa:, ajāmēkāmityasyā akāryatvapratītē:, bahvīnāṃ prajānāṃ svātantryēṇa kāraṇatvaśravaṇācca. rāddhāntastu – na tantrasiddhāyā: prakṛtēratra grahaṇam, jananavirahaśravaṇamātrēṇa tantrasiddhāyā: prakṛtē: pratīti-niyamābhāvāt.  na hi yaugikānāṃ śabdānāmarthaprakaraṇādibhirviśēṣyavyavasthāpakairvinā viśēṣē vṛttiniyamasaṃbhava:; na cāsyāssvātantryēṇa sṛṣṭihētutvamiha pratītam, api tu sṛṣṭihētutvamātram; tadbrahmātmikāyāśca na viruddham.  atra tu brahmātmikāyā ēva śākhāntarasiddhāyā: ētatsarūpa-mantrōditāyā: pratyabhijñānātsaivēti niścīyatē. sūtrārthastu – nāyamajāśabdastantrasiddhapradhānaviṣaya:; kuta: camasavadaviśēṣāt; yathā – arvāgbilaścamasa iti mantrē camasasādhanatvayōgēna pravṛttasya camasaśabdasya śirasi pravṛttau. yathēdaṃ tacchira ēṣa hyarvāgbilaścamasa: iti vākyaśēṣē viśēṣō dṛśyatē; tathā . ajāmēkāmityajāśabdasya tantrasiddhapradhānē vṛttau viśēṣābhāvānna tadgrahaṇaṃ nyāyyam.8.

asti tu brahmātmikāyā ēva grahaṇē viśēṣa ityāha –

  1. jyōtirupakramā tu tathā hyadhīyata ēkē – jyōti: – brahma yasyā: upakrama: – kāraṇaṃ sā jyōtirupakramā. tu śabdōävadhāraṇē. brahmakāraṇikaivaiṣāäjā. tathā hyadhīyata ēkē – yathā rūpōäyamajāyā: pratipādakō mantra:; tathā rūpamēva mantraṃ brahmātmikāyā: tasyā: pratipādakamadhīyata ēkē śākhina:. aṇōraṇīyānmahatō mahīyān ityādinā brahma pratipādya, sapta prāṇā: prabhavanti tasmātsaptārciṣassamidha: saptajihvā:. sapta imē lōkā yēṣu caranti prāṇā guhāśayānnihitāssaptasapta. atassamudrā girayaśca sarva ityādinā brahmaṇa utpannatvēna brahmātmakatayā sarvānusandhānavidhānasamayē. ajāmēkāṃ lōhitaśuklakṛṣṇāṃ bahvīṃ prajāṃ janayantīṃ sarūpām iti pratipādyamānā brahmātmikaivēti tatpratyabhijñānādihāpyajā brahmātmikaivēti niścīyatē.9.

ajātvaṃ jcōtirupakramātvaṃ ca kathamupapadyatē ityata āha –

  1. kalpanōpadēśācca madhvādivadavirōdha: – kalpanā – sṛṣṭi:, sūryācandramasau dhātā yathāpūrvamakalpayat ityādidarśanāt. asmānmāyī sṛjatē viśvamētat iti hi sṛṣṭirihōpadiśyatē. pralayavēlāyāmēṣā prakṛti: paramapuruṣāśrayā kāraṇāvasthāätisūkṣmāvayavā śaktirūpēṇāvatiṣṭhatē; tadavasthābhiprāyēṇāsyā ajātvam. sṛṣṭivēlāyāṃ punastaccharīrādbrahmaṇa: sthūlāvasthā jāyatē; tadavasthā jyōtirupakramēti na kaścidvirōdha:. madhvādivat – yathā ādityasyaikasyaiva kāryāvasthāyām. asau vā ādityō dēvamadhu iti vasvādibhōgyarasādhāratayā madhutvaṃ, tasyaiva . atha tata ūrdhvaṃ udētya naivōdētā nāstamētaikala ēva madhyē sthātā ityādinā nāmarūpaprahāṇēna kāraṇāvasthāyāṃ sūkṣmasyaikasyaivāvasthānaṃ na virudhyatē, tadvat.10. iti camasādhikaraṇam . 2 .

1-4-3

  1. na saṅkhyōpasaṅgrahādapi nānābhāvādatirēkācca – vājasanēyakē – yasminpañca pañcajanā ākāśaśca pratiṣṭhita:. tamēvamanya ātmānaṃ vidvānbrahmāmṛtōämṛtam ityatra kiṃ sāṅkhyōktāni pañcaviṃśatitattvāni pratipādyantē, uta nēti saṃśaya:.  tānyēvēti pūrva: pakṣa:. pañca pañcajanā iti hi pañcasaṅkhyāviśiṣṭā: pañcajanā pañcaviṃśatissaṃpadyantē.  katham? pañcajanā iti samāhāraviṣayōäyaṃ samāsa:; pañcapūlya itivat. pañcabhirjanairārabdhassamūha: pañcajana: –  pañcajanītyartha:.  liṅgavyatyaya: chāndasa:.  pañcajanā iti bahuvacanātsamūhabahutvaṃ cāvagamyatē. tē ca katītyapēkṣāyāṃ pañca pañcajanā iti pañcaśabdaviśēṣitā: pañcajanasamūhā iti pañcaviṃśatistattvāni bhavanti. mōkṣādhikārāttāntrikāṇyēvēti niścīyantē. ēvaṃ niścitē sati tamēvamanya ātmānaṃ vidvānbrahmāmṛtōämṛtam iti pañcaviṃśakamātmānaṃ brahmabhūtaṃ vidvānamṛtō bhavatīti.  rāddhāntastu – yasminpañcapañcajanā ākāśaśca pratiṣṭhita:. iti yacchabdanirdiṣṭabrahmādhāratvāt tadādhēyānāṃ tattvānāṃ brahmātmakatvamavagamyatē. yacchabdanirdiṣṭaṃ ca tamēvamanya ātmānam (iti tacchabdēna parāmṛśya, brahmāmṛtōämṛtam) iti nirdēśāt brahmēti niścīyatē.  atō na tāntrikaprasaṅga:. sūtrārthastu – pañcapañcajanā ityatra pañcaviṃśatisaṅkhyōpasaṅgrahādapi na tāntrikāṇīmāni tattvāni, yasminniti yacchabdanirdiṣṭabrahmādhāratayā tāntrikēbhyō nānābhāvāt – ēṣāṃ tattvānāṃ pṛthagbhāvādityartha:. atirēkācca – tāntrikēbhyastattvātirēkapratītēśca; yasminniti nirdiṣṭamatiriktamākāśaśca. na saṅkhyōpasaṅgrahādapītyapiśabdēna saṅkhyōpasaṅgrahō na saṃbhavatītyāha, ākāśasya pṛthaṅnirdēśāt. ata: pañcajanā: iti na samāhāraviṣaya:, api tu diksaṅkhyē saṃjñāyām iti saṃjñāviṣaya:; pañcajanasaṃjñitā: kēcit, tē ca pañcaivēti.  sapta saptarṣaya itivat.11.
  2. prāṇādayō vākyaśēṣāt – pañcajanasaṃjñitā: pañca padārthā: prāṇādaya iti vākyaśēṣādavagamyatē. prāṇasya prāṇamuta cakṣuṣaścakṣu: śrōtrasya śrōtramannasyānnaṃ manasō yē manō viduḥ iti. brahmātmakānīndriyāṇi pañcapañcajanā iti nirdiṣṭāni.  jananācca janā:.12.

kāṇvapāṭhēännavarjitānāṃ caturṇāṃ nirdēśāt pañcajanasaṃjñitānīndriyāṇīti kathaṃ jñāyata ityatrāha –

  1. jyōtiṣaikēṣāmasatyannē – ēkēṣāṃ – kāṇvānāṃ vākyaśēṣē asatyannaśabdē vākyōpakramagatēna taṃ dēvā jyōtiṣāṃ jyōtiriti jyōtiśśabdēna pañcajanā: indriyāṇīti vijñāyantē. katham? jyōtiṣāṃ jyōtiṣi brahmaṇi nirdiṣṭē prakāśakānāṃ prakāśakaṃ brahmēti pratīyatē. kē tē prakāśakā ityapēkṣāyāṃ. pañca pañca janā:. ityanirjñātaviśēṣā: pañcasaṃkhyāsaṃkhyātā: prakāśakāni pañcēndriyāṇīti avagamyatē. ata: yasminpañca pañcajanā ākāśaśca pratiṣṭhita: itīndriyāṇi bhūtāni ca brahmaṇi pratiṣṭhitānīti na tāntrikatattvagandha:.13.  iti saṃkhyōpasaṃgrahādhikaraṇam . 3 .

1-4-4

  1. – kāraṇatvēna cākāśādiṣu yathāvyapadiṣṭōktē: – jagatkāraṇavādīni vēdāntavākyāni kiṃ pradhānakāraṇatāvādaikāntāni, uta brahmakāraṇatāvādaikāntānīti saṃśaya:. pradhānakāraṇatāvādai-kāntānīti pūrva: pakṣa:, sadēva sōmyēdamagra āsīt iti kvacitsatpūrvikā sṛṣṭirāmnāyatē; anyatra asadēvēdēmagra āsīt – asadvā idamagra āsīt, tathā taddhēdaṃ tarhyavyākṛtamāsīttannāmarūpābhyāṃ vyākriyata iti. avyākṛtaṃ hi pradhānam. ata: pradhānakāraṇatāvādaniścayāttadēkāntānyēva. rāddhāntastu – satyaṃ jñānamanantaṃ brahma ityupakramya tasmādvā ētasmādātmana ākāśassaṃbhūta: tadaikṣata bahu syāṃ prajāyēyēti tattējōäsṛjata ityādiṣu sarvajñasya parasya brahmaṇa: kāraṇatvapratipādanāttasyaiva brahmaṇa: kāraṇāvasthāyāṃ nāmarūpavibhāgasaṃbandhitayā sadbhāvābhāvādasadavyākṛtādiśabdēna vyapadēśa iti brahmakāraṇatāvādaikāntānyēva. sūtrārthastu – ākāśādipadacihnitēṣu tasmādvā ētasmādātmana ākāśassaṃbhūta: ityādiṣu sarvajñasya parasya brahmaṇa: kāraṇatvapratipādanāt, sarvēṣu sṛṣṭivākyēṣu yathāvyapadiṣṭasyaiva kāraṇatvēnōktē: brahmakāraṇatāvādaikāntāni. yathā vyapadiṣṭam – sārvajñyādi-yuktatayā asmābhirvyapadiṣṭam.14.

tathā sati. asadvā idamagra āsīt iti kiṃ bravītītyata āha-

  1. samākarṣāt – sōäkāmayata bahusyāṃ prajāyēyēti iti bahubhavanasaṅkalpapūrvakaṃ jagatsṛjatō brahmaṇassarvajñasya . asadvā idamagra āsīt ityatra samākarṣātkāraṇāvasthāyāṃ nāmarūpasaṃbandhitvābhāvēna asaditi bravīti. ēvaṃ taddhēdaṃ tarhyavyākṛtamāsīt ityādiṣu . sa ēṣa ihānupraviṣṭa ānakhāgrēbhya: paśyatyacakṣu: ityādi pūrvāparaparyālōcanayā tatra tatra sarvajñasya samākarṣō draṣṭavya:.15. iti kāraṇatvādhikaraṇam. 4 .

1-4-5

  1. jagadvācitvāt – kauṣītakināṃ brahma tē bravāṇi ityupakramya, yō vai bālāka ētēṣāṃ puruṣāṇāṃ kartā yasya vaitatkarma sa vai vēditavya: ityatra vēditavyatayōpadiṣṭa: sāṅkhyatantrasiddha: puruṣa:, uta paramātmēti saṃśaya:. puruṣa ēva prakṛtiviyukta iti pūrva: pakṣa: – yasya vaitatkarma iti karmaśabdasya kriyata iti vyutpattyā jagadvācitvāt kṛtsnaṃ jagadyasya kāryam, sa paramapuruṣa ēva vēditavyatayōpadiṣṭō bhavatīti.  sūtramapi vyākhyātam.16.
  2. jīvamukhyaprāṇaliṅgānnēti cēttadvyākhyātam – ēvamēvaiṣa prajñātmaitairātmabhirbhuṅktē. ityādi bhōktṛtvarūpajīvaliṅgāt. athāsminprāṇa ēvaikadhā bhavati iti mukhyaprāṇaliṅgācca nāyaṃ paramātmēti cēt; tasya parihāra: pratardanavidyāyāmēva vyākhyāta:. pūrvāparaprakaraṇaparyālōcanayā paramātmaparamidaṃ vākyamiti niścitē satyanyaliṅgāni tadanuguṇatayā nētavyānītyartha:. nanu – tau ha suptaṃ puruṣa(mīyatu)mājagmatu: iti prāṇanāmabhirāmantraṇāśravaṇayaṣṭighātōtthāpanādinā śarīrēndriyaprāṇādyatirikta- jīvātmasadbhāvapratipādanaparamidaṃ vākyamityavagamyata ityata uttaraṃ paṭhati.17.
  3. anyārthaṃ tu jaimini: praśnavyākhyānābhyāmapi caivamēkē – tuśabdaśśaṅkānivṛttyartha:. jīvasaṅkīrtanamanyārthaṃ – jīvātiriktabrahmasadbhāvapratibōdhanārthamiti praśnaprativacanābhyāmavagamyatē. praśnastāvajjīvapratipādanānantaraṃ kvaiṣa ētadbālākē puruṣōäśayiṣṭa ityādika: suṣuptajīvāśraya-viṣayatayā paramātmapara iti niścita:. prativacanamapi athāsminprāṇa ēvaikadhā bhavati ityādikaṃ paramātmaviṣayamēva. suptapuruṣāśrayatayā hi prāṇaśabdanirdiṣṭa: paramātmaiva. satā sōmya tadā saṃpannō bhavati ityādibhya:. jaiminigrahaṇamuktasyārthasya pūjyatvāya. api caivamēkē – ēkē vājasanēyina: idamēva bālākyajātaśatrusaṃvādagataṃ praśnaprativacanarūpaṃ vākyaṃ paramātmaviṣayaṃ spaṣṭamadhīyatē. kvaiṣa ētat ityādi ya ēṣōäntarhṛdaya ākāśastasmiñchēta ityētadantam.18. iti jagadvācitvādhikaraṇam . 5 .

1-4-6

  1. vākyānvayāt – bṛhadāraṇyakē maitrēyībrāhmaṇē na vā arē patyu: kāmāya pati: priyō bhavatyātmanastu kāmāya ityārabhya ātmā vā arē draṣṭavya iti pratipādyatē. śrōtavyō mantavyō nididhyāsitavya:  ityādau draṣṭavyatayā nirdiṣṭa: puruṣa: tantrasiddha:, uta paramātmēti saṃśaya:. tantrasiddha: pañcaviṃśaka: ēvēti pūrva: pakṣa:.  patijāyāputravittamitrapaśvādipriyasaṃbandhyātmā na paramātmā bhavitumarhāti.  sa ēva hi ātmā vā arē draṣṭavya iti pratipādyatē.  rāddhāntastu – na patyādīnāṃ kāmāya patyādaya: priyā bhavanti, ātmanastu kāmāya ityukttvā, ātmā vā arē draṣṭavya: iti nirdiṣṭa ātmā jīvātiriktassatyasaṅkalpassarvajña: paramātmaiva. yatsaṅkalpāyattaṃ patyādīnāṃ svasaṃbandhina: prati priyatvam, sa hi satyasaṃkalpa: paramātmā.  ātmajñānēna sarvajñānādayōäpi vakṣyamāṇā: paramātmanyēva saṃbhavanti.

sūtrārthastu – vākyasya kṛtsnasya paramātmanyēvānvayāddraṣṭavyatayā nirdiṣṭa ātmā paramātmaiva. amṛtatvasya tu nāśāästi vittēna ātmani khalvarē dṛṣṭē śrutē matē vijñātē idaṃ sarvaṃ viditam. idaṃ sarvaṃ yadayamātmā. tasya ha vā ētasya mahatō bhūtasya niśvasitamētadyadṛgvēda:.  yēnēdaṃ sarva vijānāti taṃ kēna vijānīyāt. iti hi kṛtsnasya vākyasya paramātmanyanvayō dṛśyatē.19.

ētēbhyō bhūtēbhyassamutthāya tānyēvānuvinaśyatīti jīvaliṅgasya matāntarēṇa nirvāhamāha-

  1. pratijñāsiddhērliṅgamāśmarathya: – ēkavijñānēna sarvavijñānapratijñāsiddhayē jīvasya paramātmakāryatayā paramātmanōänanyō jīva iti jīvaśabdēna paramātmanōäbhidhānam ityāśmarathya-matam.20.
  2. utkramiṣyata ēvaṃ bhāvādityauḍulōmi: – paraṃ jyōtirupasaṃpadya svēna rūpēṇābhiniṣpadyata iti śarīrādutkramiṣyata: asya jīvasya paramātmabhāvājjīvaśabdēna paramātmanōäbhidhānamityauḍulōmi: ācāryō mēnē.21.
  3. avasthitēriti kāśakṛtsna: – ya ātmani tiṣṭhan ityādibhirjīvātmanyantarātmatayā paramātmanōävasthitē: jīvātmaśabdasya paramātmani paryavasānājjīvātmaśabdēna paramātmanaḥ abhidhānamiti kāśakṛtsna ācāryō manyatē. idamēva sūtrakārābhimatamityavagamyatē, trayāṇāmanyōnya-virōdhāt, ita: paramavacanācca.22. iti vākyānvayādhikaraṇam . 8 .

1-4-7

  1. prakṛtiśca pratijñādṛṣṭāntānuparōdhāt – paraṃ brahma kiṃ jagatō nimittakāraṇamātram, utōpādānakāraṇamapīti saṃśaya:. nimittakāraṇamātramiti pūrva: pakṣa:, mṛtkulālādau nimittōpādānayōḥ bhēdadarśanāt; asmānmāyī sṛjatē viśvamētat ityādibhirbhēdapratipādanādbrahmaṇōävikāratva-śrutivirōdhācca. rāddhāntastu – yēnāśrutaṃ śrutam iti brahmavijñānēna sarvavijñānapratijñānānyathānupapattyā yathā sōmyaikēna mṛtpiṇḍēna sarvaṃ mṛṇmayam iti mṛttatkāryadṛṣṭāntēna tadupapādanācca jagadupādānakāraṇamapi brahmaivēti vijñāyatē.  pramāṇāntarāvasitasakalavastu-vilakṣaṇasya śāstraikasamadhigamyasya parasya brahmaṇassarvajñasya sarvaśaktē: kāryakāraṇōbhayāvasthāyāṃ api svaśarīrabhūtacidacitprakāratayāävasthitasyaikasyaiva nimittatvamupādānatvaṃ cāviruddham.

śarīrabhūtācidvastugatō vikāra iti kāryāvasthāvasthitasyāpi śarīriṇa: paramātmanaḥ avikāritvaṃ siddhamēva.  cidacidvastuśarīrasya brahmaṇa ēvōpādānatvēäpi brahmaṇyapuruṣārtha-vikārāsparśapradarśanāya hi  asmānmāyī sṛjatē viśvamētattasmiṃścānyō māyayāsanniruddha iti vyapadēśa:.  pratijñādṛṣṭāntānuparōdhāt upādānaṃ ca brahmaivēti sūtrārtha:.23.

  1. abhidhyōpadēśācca – sōäkāmayata bahu syāṃ, tadaikṣata bahu syāṃ prajāyēya iti sraṣṭurbrahmaṇassvasyaiva jagadākārēṇa bahubhavanacintanōpadēśācca jagadupādānaṃ nimittaṃ ca brahmaivēti niścīyatē.24.
  2. sākṣāccōbhayāmnānāt – kiṃsvidvanaṃ ka u sa vṛkṣa āsīt ityādinā jagadupādānanimittādau pṛṣṭē brahma vanaṃ brahma sa vṛkṣa āsīt. brahmādhyatiṣṭhat ityupādānaṃ nimittaṃ cōbhayaṃ brahmaivēti hi sākṣādāmnāyatē;, ataścōbhayaṃ brahma.25.
  3. ātmakṛtē: – tadātmānaṃ svayamakuruta iti sraṣṭurātmana ēva jagadākārēṇa kṛtirupadiśyatē. ataścōbhayaṃ brahmaiva. nāmarūpabhāvābhāvābhyāmēkasya karmakartṛbhāvō na viruddha:.26.

yadyātmānamēva brahma jagadākāraṃ karōti, tarhi brahmaṇōäpahatapāpmatvādikamanavadhikātiśaya- ānandasvarūpatvaṃ sarvajñatvamityādi sarvaṃ virudhyatē, ajñatvāsukhitvakarmavaśyatvādiviparītarūpatvāt jagata ityata uttaraṃ paṭhati –

  1. pariṇāmāt – ajñabrahmavivartavādē hi tadbhavatyēva. ajñānasya tatkāryarūpānantāpuruṣārthasya ca vēdāntajanyajñānanivartyasya brahmaṇyēvānvayāt, tadā śāstrasya bhrāntajalpitatvāpātācca. avibhaktanāmarūpasūkṣmacidacidvastuśarīrakasya brahmaṇō vibhaktanāmarūpacidacidvastuśarīratvēna pariṇāmō hi vēdāntēṣūpadiśyatē. taddhēdaṃ tarhyavyākṛtamāsīttannāmarūpābhyāṃ vyākriyata ityēvamādibhi:, apuruṣārthāśca vikārāśśarīrabhūtacidacidvastugatā:. kāraṇāvasthāyāṃ kāryāvasthāyāṃ cātmabhūtaṃ brahmāpahata-pāpmatvādiguṇakamēva. sthūlasūkṣmāvasthasya kṛtsnasya cidacidvastunō brahmaśarīratvaṃ, brahmaṇaśca tadātmatvaṃ, ya: pṛthivyāṃ tiṣṭhan yasya pṛthivī śarīram ityārabhya yasyāvyaktaṃ śarīraṃ yasyākṣaraṃ śarīraṃ yasya mṛtyuśśarīram ēṣa sarvabhūtāntarātmāpahatapāpmā divyō dēva ityēvamādiśrutiśatasamadhigatam. atassarvamanavadyam.27.
  2. yōniśca hi gīyatē – yadbhūtayōniṃ paripaśyanti dhīrā:, kartāramīśaṃ puruṣaṃ brahmayōnim ityādiṣu sarvasya bhūtajātasya paramapuruṣa: yōnitvēna gīyatē. hi śabdō hētau, yasmādyōniriti gīyatē, tasmāccōpādānamapi brahma. yōniśabdaścōpādānakāraṇaparyaya:.28. iti prakṛtyadhikaraṇam .7.

1-4-8

  1. ētēna sarvē vyākhyātā vyākhyātā: – yatō vā imāni ityādiṣūdāhṛtēṣu vākyēṣu janmādyasya yata ityādinōktanyāyakalāpēna sarvē vēdāntā: brahmaparā vyākhyātā:. padābhyāsōädhyāya- parisamāptidyōtanārtha:.29. iti sarvavyākhyānādhikaraṇam . 8 .

iti śrī bhagavadrāmānujaviracitē śrīvēdāntadīpē

prathamasyādhyāyasya caturtha: pāda: . samāptaścādhyāya:.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.