vēdārthasaṅgraha: Part II

vēdārthasaṅgraha: (Continued)

 

 

(sarvasya paramātmaniyāmyatvē vidhiniṣēdhayōḥ ānarthakyaśaṅkā, tatparihāraśca)

nanu ca sarvasya jantō: paramātmāntaryāmī tanniyāmyaṃ ca sarvamēvētyuktam . ēvaṃ ca sati vidhiniṣēdhaśāstrāṇāmadhikārī na dṛśyatē . ya: svabuddhyaiva pravṛttinivṛttiśakta: sa ēvaṃ kuryānna kuryāditi vidhiniṣēdhayōgya: . na caiṣa dṛśyatē . sarvasmin pravṛttijātē sarvasya prēraka: paramātmā kārayitēti tasya sarvaniyamanaṃ pratipāditam . tathā ca śrūyatē  ēṣa ēva sādhu karma kārayati tē yamēbhyō lōkēbhya unninīṣati (kau.u.3.64) . ēṣa ēvāsādhu karma kārayati taṃ yamadhō ninīṣatīti (kau.u.3.64). sādhvasādhukarmakārayitṛtvānnairghṛṇyaṃ ca .

atrōcyatē  sarvēṣāmēva cētanānāṃ cicchaktiyōga: pravṛttiśaktiyōga ityādi sarvaṃ pravṛttinivṛttiparikaraṃ sāmānyēna saṃvidhāya tannirvahaṇāya tadādhārō bhūtvānta: praviśyānumantṛtayā ca niyamanaṃ kurvañśēṣitvēnāvasthita: paramātmaitadāhitaśakti: sanpravṛttinivṛttyādi svayamēva kurutē . ēvaṃ kurvāṇamīkṣamāṇa: paramātmōdāsīna āstē . ata: sarvamupapannam .

(īśvarasya sādhvasādhukarmakārayitṛtvē viṣayavivēkaḥ)

sādhvasādhukarmaṇō: kārayitṛtvaṃ tu vyavasthitaviṣayaṃ na sarvasādhāraṇam. yastu sarvaṃ svayamēvātimātramānukūlyē pravṛttastaṃ prati prīta: svayamēva bhagavān kalyāṇabuddhiyōgadānaṃ kurvan kalyāṇē pravartayati . ya: punaratimātraṃ prātikūlyē pravṛttastasya krūrāṃ buddhiṃ dadan svayamēva krūrēṣvēva karmasu prērayati bhagavān . yathōktaṃ bhagavatā –

tēṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam .

dadāmi buddhiyōgaṃ taṃ yēna māmupayānti tē .           (bha.gī.10.10)

tēṣāmēvānukampārthamahamajñānajaṃ tama: .

nāśayāmyātmabhāvasthō jñānadīpēna bhāsvatā .     (bha.gī.10.11)

tānahaṃ dviṣata: krūrān saṃsārēṣu narādhamān .

kṣipāmyajasramaśubhānāsurīṣvēva yōniṣu .               (bha.gī.16.19) iti .

sōäyaṃ parabrahmabhūta: puruṣōttamō niratiśayapuṇyasaṃcayakṣīṇāśēṣajanmōpacitapāparāśē: paramapuruṣacaraṇāravindaśaraṇāgatijanitatadabhimukhyasya sadācāryōpadēśōpabṛṃhitaśāstrādhigatatattva-yāthātmyāvabōdha pūrvakāharaharupacīyamāna śamadamatapa:śaucakṣamārjavabhayābhayasthānavivēkadayā-hiṃsādyātmaguṇōpētasya varṇāśramōcitaparamapuruṣārādhanavēṣa nityanaimittikakarmōpasaṃhṛtiniṣiddha-parihāraniṣṭasya paramapuruṣacaraṇāravindayugalanyastātmātmīyasya tadbhakti kāritānavaratastuti-smṛtinamaskṛti-vandanayatanakīrtanaguṇaśravaṇavacanadhyānārcanapraṇāmādiprītaparamakāruṇikapuruṣōttama-prasādavidhvastasvāntadhvāntasya ananyaprayōjanānavarataniratiśayapriyaviśadatamapratyakṣatā-pannānudhyānarūpabhaktyēkalabhya:.

taduktaṃ paramagurubhirbhagavadyāmunācāryapādai: – ubhayaparikarmitasvāntasyaikāntikātyantika-bhaktiyōgalabhya (ā.si) iti . jñānayōgakarmayōgasaṃskṛtānta:-karaṇasyētyartha: . tathā ca śruti: .

vidyāṃ cāvidyāṃ ca yastadvēdōbhyaṃ saha .avidyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnutē .     (ī.u.11) iti.

atrāvidyāśabdēna vidyētaratvādvarṇāśramācārādi pūrvōktaṃ karmōcyatē, vidyāśabdēna ca bhaktirūpāpannaṃ dhyānamucyatē . yathōktam –

ijāya sōäpi subahūnyajñāñjñānavyapāśraya: .

brahmavidyāmadhiṣṭhāya tartuṃ mṛtyumavidyayā .      (vi.pu.6.6.12) iti .

(upāyavidhivākyānāmaikakaṇṭhyēna yōjanā)

tamēvaṃ vidvānamṛta iha bhavati nānya: panthā ayanāya vidyatē (tai.ā.pu.3.12.17), ya ēnaṃ viduramṛtāstē bhavanti (tai.nā.u.1.11),  brahmavidāpnōti param (tai.u.āna1.1), sō yō ha vai tatparaṃ vēda brahma vēda brahmaiva bhavati (muṇḍa.u.3.2.9) ityādi . vēdanaśabdēna dhyānamēvābhihitam . nididhyāsitavya (bṛ.u.6.5.6) ityādinaikārthyāt . tadēva dhyānaṃ punarapi viśinaṣṭi  – nāyamātmā pravacanēna labhyō na mēdhayā na bahudhā śrutēna . yamēvaiṣa vṛṇutē tēna labhyastasyaiṣa ātmā vivṛṇutē tanūṃ svām (muṇḍa.u.3.2.1) iti. bhaktirūpāpannānudhyānēnaiva labhyatē na kēvalaṃ vēdanāmātrēṇa na mēdhayēti kēvalasya niṣiddhatvāt .

(bhaktēḥ dhyānaviśēṣatvōpapādanam)

ētaduktaṃ bhavati – yōäyaṃ mumukṣurvēdāntavihitavēdanarūpadhyānādiniṣṭhō yadā tasya tasminnēvānudhyānē niravadhikātiśayā prītirjāyatē tadaiva tēna labhyatē para: puruṣa iti . yathōktaṃ bhagavatā –

puruṣa: sa para: pārtha bhaktyā labhyastvananyayā . (bha.gī.8.22)

bhaktyā tvananyayā śakyōähamēvaṃvidhōärjuna .

jñātuṃ draṣṭuṃ ca tattvēna pravēṣṭaṃ ca paraṃtapa . (bha.gī.11.54)

bhaktyā māmabhijānāti yāvān yaścāsmi tattvata: .

tatō māṃ tattvatō jñātvā viśatē tadanantaram . (bha.gī.18.55) iti .tadanantaraṃ tata ēva bhaktitō viśata ityartha: . bhaktirapi niratiśayapriyānanyaprayōjanasakalētara vaitṛṇyāvahajñānaviśēṣa ēvēti . tadyukta ēva tēna parēṇātmanā varaṇīyō bhavatīti tēna labhyata iti śrutyartha: . ēvaṃvidhaparabhaktirūpajñānaviśēṣasyōtpādaka: pūrvōktāharaharupacīyamānajñānapūrvakakarmānugṛhītabhaktiyōga ēva .

(uktēärthē parāśara-gītācāryayōḥ sammatiḥ)

yathōktaṃ bhagavatā parāśarēṇa –

varṇāśramācāravatā puruṣēṇa para: pumān .

viṣṇurārādhyatē panthā nānyastattōṣakāraka: . (vi.pu.3.8.9) iti .

nikhilajagaduddhāraṇāyāvanitalēävatīrṇa: parabrahmabhūta: puruṣōttama: svayamēvaitaduktavān

svakarmanirata: siddhiṃ yathā vindati tacchṛṇu .                    (bha.gī.18.45)

yata: pravṛttirbhūtānāṃ yēna sarvamidaṃ tatam .

svakarmaṇā tamabhyarcya siddhiṃ vindati mānava: .                (bha.gī.18.46)

iti yathōditakramapariṇatabhaktyēkalabhya ēva .

(yādavaprakāśamatanirāsārambhaḥ)

bhagavadbōdhāyanaṭaṅkadramiḍaguhadēvakapardibhāruciprabhṛtyavigītaśiṣṭaparigṛhītapurātanavēda-vēdāntavyākhyānasuvyaktārthaśrutinikaranidarśitōäyaṃ panthā: .      anēna cārvākaśākya-ulūkyākṣapāda-kṣapaṇakakapila-patañjalimatānusāriṇō vēdabāhyā vēdāvalambikudṛṣṭibhi: saha nirastā: . vēdāvalambināmapi yathāvasthitavastuviparyayastāḍṛśāṃ bāhyasāmyaṃ manunaivōktam –

yā vēdabāhyā: smṛtayō yāśca kāśca kudṛṣṭaya: .

sarvastā niṣphalā: prētya tamōniṣṭhā hi tā: smṛtā: . (ma.smṛ.12.95)

iti . rajastamōbhyāmaspṛṣṭamuttamaṃ sattvamēva yēṣāṃ svābhāvikō guṇastēṣāmēva vaidikī rucirvēdārthayāthātmya- avabōdhaścētyartha: . yathōktaṃ mātsyē –

(brahmakalpēṣu sāttvikarājasatāmasavibhāgaḥ)

saṃkīrṇā: sāttvikāścaiva rājasāstāmasāstathā . (ma.pu.290.13)

iti . kēcidbrahmakalpā: saṃkīrṇā: kēcitsattvaprāyā: kēcidraja:prāyā kēcittama:prāyā iti kalpavibhāgamuktvā sattvarajastamōmayānāṃ tattvānāṃ māhātmyavarṇanaṃ ca tattatkalpaprōktapurāṇēṣu sattvādiguṇamayēna brahmaṇā kriyata iti cōktam –

yasmin kalpē tu yatprōktaṃ purāṇaṃ brahmaṇā purā .                 (ma.pu.290.53)

tasya tasya tu māhātmyaṃ tatsvarūpēṇa varṇyatē .     (ma.pu.290.16)

iti  viśēṣataścōktam

agnē: śivasya māhātmyaṃ tāmasēṣu prakīrtyatē .                     (ma.pu.290.14)

rājasēṣu ca māhātmyamadhikaṃ brahmaṇō vidu: .                         (ma.pu.290.15)

sāttvikēṣu ca kalpēṣu māhātmyamadhikaṃ harē: .                         (ma.pu.290.16)

tēṣvēva yōgasaṃsiddhā gamiṣyanti parāṃ gatim .   (ma.pu.290.17)

saṃkīrṇēṣu sarasvatyā: ………………….. .                   (ma.pu.290.14)

ityādi .

(traiguṇyasya trailōkyavyāpitā, purāṇēṣu grāhyāgrāhyavibhāgaśca)

ētaduktaṃ bhavati  ādikṣētrajñatvādbrahmaṇastasyāpi kēṣucidahassu sattvamudriktaṃ kēṣucidraja: kēṣucittama:. yathōktaṃ bhagavatā –

na tadasti pṛthivyāṃ vā divi dēvēṣu vā puna: .

sattvaṃ prakṛtijairmuktaṃ yadēbhi: syāttribhirguṇai: .                     (bha.gī.18.40)

iti . yō brahmaṇaṃ vidadhati pūrvaṃ yō vai vēdāṃśca prahiṇōti tasmai (śvē.u.6.18) iti śrutē:. brahmaṇōäpi sṛjyatvēna śāstravaśyatvēna ca kṣētrajñatvaṃ gamyatē . sattvaprāyēṣvahassu taditarēṣu yāni purāṇāni brahmaṇā prōktāni tēṣāṃ parasparavirōdhē sati sāttvikāha:prōktamēva purāṇaṃ yathārthaṃ tadvirōdhyanyadayathārthamiti purāṇanirṇayāyaivēdaṃ sattvaniṣṭhēna brahmaṇābhihitamiti vijñāyata iti .

(gītācāryavacanataḥ sāttvikādiguṇatrayakāryavivēkaḥ)

sattvādīnāṃ kāryaṃ ca bhagavataivōktam –

sattvātsaṃjāyatē jñānaṃ rajasō lōbha ēva ca .

pramādamōhau tamasō bhavatōäjñānamēva ca .                                 (bha.gī.15.17)

pravṛttiṃ ca nivṛttiṃ ca kāryākāryē bhayābhayē .

bandhaṃ mōkṣaṃ ca yā vētti buddhi: sā pārtha sāttvikī . (bha.gī.18.30)

yathā dharmamadharmaṃ ca kāryaṃ cākāryamēva ca .

ayathāvatprajānāti buddhi: sā pārtha rājasī .       (bha.gī.18.31)

adharmaṃ dharmamiti yā manyatē tamasāvṛtā .

sarvārthān viparītāṃśca buddhi: sā pārtha tāmasī .  (bha.gī.18.32) iti .

sarvān purāṇārthān brahmaṇa: sakāśādadhigamyaiva sarvāṇi purāṇāni purāṇakārāścakru: . yathōktam-

kathayāmi yathā pūrvaṃ dakṣādyairmunisattamai: .

pṛṣṭa: prōvāca bhagavānabjayōni: pitāmaha: .              (vi.pu.1.2.10) iti .

(vēdavākyēṣu tātparyanirṇayēna virōdhaparihāraḥ)

apauruṣēyēṣu vēdavākyēṣu parasparaviruddhēṣu kathamiti cēt – tātparyaniścayādavirōdha: pūrvamēvōkta:.

(śrutīnāṃ śivapāramyaparatvaśaṅkā)

yadapi cēdēvaṃ viruddhavaddṛśyatē  prāṇaṃ manasi saha kāraṇairnādāntē paramātmani saṃpratiṣṭhāpya dhyāyītēśānaṃ pradhyāyītaivaṃ sarvamidam (a.śikhā.2.14), brahmaviṣṇurudrāstē sarvē saṃprasūyantē….. (a.śikhā.2.15), sa kāraṇaṃ…… (a.śikhā.2.16), kāraṇaṃ tu dhyēya: sarvaiśvaryasaṃpanna: sarvēśvara: śaṃbhurākāśamadhyē dhyēya: (a.śikhā.2.17),  yasmātparaṃ nāparamasti kiṃcidyasmānnāṇīyō na jyāyōästi kaścit vṛkṣa iva stabdhō divi tiṣṭhatyēkastēnēdaṃ pūrṇaṃ puruṣēṇa sarvam (śvē.u.3.9), tatō yaduttarataraṃ tadarūpamanāmayaṃ, ya ētadviduramṛtāstē bhavanti, athētarē du:khamēvāpiyanti (śvē.u.3.10),

sarvānanaśirōgrīva: sarvabhūtaguhāśaya: .

sarvavyāpī ca bhagavāṃstasmātsarvagata: śiva: .                        (śvē.u.3.11)

yadā tamastanna divā na rātrirna sanna cāsacchiva ēva kēvala: .

tadakṣaraṃ tatsaviturvarēṇyaṃ prajñā ca tasmātprasṛtā purāṇī . (śvē.u.3.18)

ityādi .

nārāyaṇa: paraṃ brahma iti ca pūrvamēva pratipāditaṃ, tēnāsya kathamavirōdha: .

(uktākṣēpaparihāraḥ harērēva jagatkāraṇatā ca)

atyalpamētat

vēdavitpravaraprōktavākyanyāyōpabṛṃhitā: .

vēdā: sāṅgā hariṃ prāhurjagajjanmādikāraṇam .

janmādyasya yata: (bra.sū.1.1.2) yatō vā imāni bhūtāni jāyantē, yēna jātāni jīvanti, yatprayantyabhisaṃviśanti, tadvijijñānasva tadbrahma (tai.u.bhṛ1.2) iti  jagajjanmādikāraṇaṃ brahmētyavagamyatē. tacca jagatsṛṣṭipralayaprakaraṇēṣvavagantavyam. sadēva sōmyēdamagra āsīdēkamēvādvitīyam (chā.u.6.2.1) iti jagadupādānatājagannimittatājagadantaryāmitādimukhēna paramakāraṇaṃ sacchabdēna pratipāditaṃ brahmētyavagatam. ayamēvārtha:  brahma vā idamēkamēvāgra āsīt (bṛ.u.3.4.1) iti śākhāntarē brahmaśabdēna pratipadita:. anēna sacchabdēnābhihitaṃ brahmētyavagatam . ayamēvārthastathā śākhāntarē –

(sṛṣṭēḥ prākkālē vartamānaḥ ātmā, nārāyaṇaḥ)

ātmā vā idamēka ēvāgra āsīnnānyatkiṃcana miṣat (ai.u.1.1) iti tathā sadbrahmaśabdābhyāmātmaivābhihita ityavagamyatē. tathā ca śākhāntarē ēkō ha vai nārāyaṇa āsīnna brahmā nēśānō nēmē dyāvapṛthivī na nakṣatrāṇi (mahō.1.1) iti sadbrahmātmādiparamakāraṇavādibhi: śabdairnārāyaṇa ēvābhidhīyata iti niścīyatē .

yamanta: samudrē kavayō vayanti (tai.nā.u.1.3) ityādi  nainamūrdhvaṃ na tiryañcaṃ na madhyē parijagrabhat . na tasyēśē kaścana tasya nāma mahadyaśa: . (tai.nā.u.1.10) na saṃdṛśē tiṣṭhati rūpamasya na cakṣuṣā paśyati kaścanainam, hṛdā manīṣā manasābhikiptō ya ēvaṃ viduramṛtāstē bhavanti (tai.nā.u.1.11) iti sarvasmātparatvamasya pratipādya, na tasyēśē kaścana (tai.nā.u.1.10) iti tasmātparaṃ kimapi na vidyata iti ca pratiṣidhya, adbhya: sambhūtō hiraṇyagarbha ityaṣṭau (tai.nā.u.1.12) iti tēnaikavākyatāṃ gamayati . tacca mahāpuruṣaprakaraṇaṃ hrīśca tē lakṣmīśca patnyau (tai.ā.pu.3.13.6) iti ca nārāyaṇa ēvēti dyōtayati .

(uktārthasya nārāyaṇānuvākataḥ siddhiḥ)

ayamarthō nārāyaṇānuvākē prapañcita: . sahasraśīrṣaṃ dēvam (tai.nā.u.11.1) ityārabhya sa brahmā sa śiva: sēndra: sōäkṣara: parama: svarāṭ (tai.nā.u.11.12) iti . sarvaśākhāsu paratattvapratipādanaparān akṣaraśivaśaṃbhuparabrahmaparajyōti:paratattvaparāyaṇaparamātmādisarvaśabdāṃstattadguṇayōgēna nārāyaṇa ēva prayujya tadvyatiriktasya samastasya tadādhāratāṃ, tanniyāmyatāṃ, tacchēṣatāṃ, tadātmakatāṃ ca pratipādya brahmaśivayōrapīndrādisamānākāratayā tadvibhūtitvaṃ ca pratipāditam .

(mōkṣārthōpāsanaviṣayatā nārāyaṇasyaiva)

idaṃ ca vākyaṃ kēvalaparatattvapratipādanaikaparamanyatkiṃcidapyatra na vidhīyatē. asmin vākyē pratipāditasya sarvasmātparatvēnāvasthitasya brahmaṇō vākyāntarēṣu brahmavidāpnōti param (tai.u.ā.1.1) ityādiṣūpāsanādi vidhīyatē . ata: prāṇaṃ manasi saha karaṇai: (a.śikhā.1.11) ityādi vākyaṃ sarvakāraṇē paramātmani karaṇaprāṇādi sarvaṃ vikārajātamupasaṃhṛtya tamēva paramātmānaṃ sarvasyēśānaṃ dhyāyītēti parabrahmabhūtanārāyaṇasyaiva dhyānaṃ vidadhāti .

patiṃ viśvasya (tai.nā.u.11.3) iti na tasyēśē kaścana (tai.nā.u.1.10) iti ca tasyaiva sarvasyēśānatā pratipāditā . ata ēva sarvaiśvaryasaṃpanna: sarvēśvara: śaṃbhurākāśamadhyē dhyēya: (a.śikhā.2) iti nārāyaṇasyaiva paramakāraṇasya śaṃbhuśabdavācyasya dhyānaṃ vidhīyatē . kaśca dhyēya: (a.śikhā.1) ityārabhya kāraṇaṃ tu dhyēya: (a.śikhā.2) iti kāryasyādhyēyatāpūrvakakāraṇaikadhyēyatā-paratvādvākyasya. tasyaiva nārāyaṇasya paramakāraṇatā śaṃbhuśabdavācyatā ca paramakāraṇapratipādanaikaparē nārāyaṇānuvāka ēva pratipannēti tadvirōdhyarthāntaraparikalpanaṃ kāraṇasyaiva dhyēyatvēna vidhivākyē na yujyatē.

(puruṣātparasya tattvāntarasya sattvāśaṅkāparihārau)

yadapi tatō yaduttaram ityatra puruṣādanyasya parataratvaṃ pratīyata ityabhyadhāyi tadapi yasmātparaṃ nāparamasti kiṃcidyasmānnāṇīyō na jyāyōästi kaścit (śvē.u.3.9) yasmādaparaṃ  yasmādanyatkiṃcidapi paraṃ nāsti kēnāpi prakārēṇa puruṣavyatiriktasya paratvaṃ nāstītyartha: . aṇīyastvaṃ  sūkṣmatvam . jyāyastvaṃ  sarvēśvaratvam . sarvavyāpitvātsarvēśvaratvādasya – ēdvyatiriktasya kasyāpyaṇīyastvaṃ jyāyastvaṃ ca nāstītyartha: . yasmānnāṇīyō na jyāyōästi kaścit (śvē.u.3.9) iti puruṣādanyasya kasyāpi jyāyastvaṃ niṣiddhamiti tasmādanyasya paratvaṃ na yujyata iti pratyuktam .

(tatō yaduttarataraṃ iti śrutyarthaḥ)

kastarhyasya vākyasyārtha: . asya prakaraṇasyōpakramē tamēva viditvātimṛtyumēti, nānya: panthā vidyatēäyanāya (śvē.u.3.8)iti puruṣavēdanasyāmṛtatvahētutāṃ tadvyatiriktasyāpathatāṃ ca pratijñāya yasmātparaṃ nāparamasti kiṃcit, tēnēdaṃ pūrṇaṃ puruṣēṇa sarvam (śvē.u.3.9) ityētadantēna sarvasmātparatvaṃ pratipāditam. yata: puruṣatattvamēvōttarataraṃ tatō yaduttarataraṃ puruṣatattvaṃ tadēvārūpamanāmayaṃ ya ētadviduramṛtāstē bhavanti, athētarē du:khamēvāpiyanti (śvē.u.3.9) iti puruṣavēdanasyāmṛtatvahētutvaṃ taditarasyāpathatvaṃ pratijñātaṃ sahētukamupasaṃhṛtam . anyathōpakramagatapratijñābhyāṃ virudhyatē . puruṣasyaiva śuddhiguṇayōgēna śivaśabdābhiprāyatvaṃ śāśvataṃ śivamacyutam (śvē.u.3.10) ityādinā jñātamēva . puruṣa ēva śivaśabdābhidhēya ityanantaramēva vadati  mahān prabhurvai puruṣa: sattvasyaiṣa pravartakaḥ (śvē.u.3.12) iti . uktēnaiva nyāyēna na sanna cāsacchiva ēva kēvalaḥ (śvē.u.3.18) ityādi sarvaṃ nēyam .

(puruṣasya praṇavavācyatā upāsyatā ca)

kiñca na tasyēśē kaścana (tai.nā.u.1.10) iti nirastasamābhyadhikasaṃbhāvanasya puruṣasya aṇōraṇīyān (tai.nā.u.10.1) ityasminnanuvākē vēdādyantarūpatayā vēdabījabhūtapraṇavasya prakṛtibhūtākāravācyatayā mahēśvaratvaṃ pratipādya daharapuṇḍarīkamadhyasthākāśāntarvartitayā upāsyatvamuktam .

(tasya prakṛtilīnasya iti mantrasyārthaḥ)

ayamartha: – sarvasya vēdajātasya prakṛti: praṇava ukta: . praṇavasya ca prakṛtirakāra: . praṇavavikārō vēda: svaprakṛtibhūtē praṇavē līna: . praṇavōäpyakāravikārabhūta: svaprakṛtāvakārē līna: . tasya praṇavaprakṛtibhūtasya akārasya ya: parō vācya: sa ēva mahēśvara iti sarvavācakajātaprakṛtibhūtākāravācya: sarvavācyajātaprakṛtibhūtanārāyaṇō ya: sa mahēśavara ityartha: .

(puruṣē akāravācyatāyāḥ tata ēva akārātmakatāyāśca gītādinā siddhiḥ)

yathōktaṃ bhagavatā

ahaṃ kṛtsnasya jagata: prabhava: pralayastathā .            (bha.gī.7.6)

matta: parataraṃ nānyatkiṃcidasti dhanaṃjaya .              (bha.gī.7.7)

akṣaraṇāmakārōäsmi  .                     (bha.gī.10.33) iti,

a iti brahma (ai.ā.2.3.6) iti ca śrutē: . akārō vai sarvā vāk iti ca vācakajātasyākāraprakṛtitvaṃ vācyajātasya brahmaprakṛtitvaṃ ca suspaṣṭam . atō brahmaṇōäkāravācyatāpratipādanādakāravācyō nārāyaṇa ēva mahēśvara iti siddham .

tasyaiva sahasraśīrṣaṃ dēvam (tai.nā.u.11.1) iti kēvalaparatattvaviśēṣapratipādanaparēṇa nārāyaṇānuvākēna sarvasmātparatvaṃ prapañcitam .

(uktasyārthasya brahmasūtrataḥ siddhiḥ)

anēnānanyaparēṇa pratipāditamēva paratattvamanyaparēṣu sarvavākyēṣu kēnāpi śabdēna pratīyamānaṃ tadēvētyavagamya iti śāstradṛṣṭyā tūpadēśō vāmadēvavat (bra.sū.1.1.31) iti sūtrakārēṇa nirṇītam .

(brahmaśivādērapi prāṇākāśādivadēva paramātmavibhūtitā)

tadētatparaṃ brahma kvacidbrahmaśivādiśabdādavagatamiti kēvalabrahmaśivayōrna paratvaprasaṅga: . asminnananyaparēänuvākē tayōrindrāditulyatayā tadvibhūtitvapratipādanāt . kvacidākāśaprāṇādi-śabdēna paraṃ brahmābhihitamiti bhūtākāśaprāṇādēryathā na paratvam .

(vyōmātītavādanirāsaḥ)

yatpunaridamāśaṅkitam – atha yadidamasmin brahmapurē daharaṃ puṇḍarīkaṃ vēśma daharōäsminnantarākāśastasmin yadantastadanvēṣṭavyaṃ tadvā va vijijñāsitavyam (chā.u.8.1.1) ityatrākāśaśabdēna jagadupādānakāraṇaṃ pratipādya  tadantarvartina: kasyacittattvaviśēṣasyānvēṣṭavyatā pratipādyatē. asyākāśasya nāmarūpayōrnivōḍhṛtvaśravaṇātpuruṣasūktē puruṣasya nāmarūpayō: kartṛtvadarśanāccākāśaparyāyabhūtāt puruṣādanyasyānvēṣṭavyatayōpāsyatvaṃ pratīyata ityanadhītavēdānāmadṛṣṭaśāstrāṇāmidaṃ cōdyam .

yatastatra śrutirēvāsya parihāramāha . vākyakāraśca  daharōäsminnantarākāśa: kiṃ tadatra vidyatē yadanvēṣṭavyaṃ yadvā va vijijñāsitavyam (chā.u.8.1.2) iti cōditē yāvān vā ayamākāśastāvānēṣōäntarhṛādaya ākāśaḥ (chā.u.8.1.3) ityādināsyākāśaśabdavācyasya paramapuruṣasyānavadhikamahattvaṃ sakalajagadādhāratvaṃ ca pratipādya tasmin kāmā: samāhitā:  (chā.u.8.1.5) iti kāmaśabdēnāpahatapāpmatvādisatyasaṃkalpaparyantaguṇāṣṭakaṃ nihitamiti paramapuruṣavatparamapuruṣa-guṇāṣṭakasyāpi pṛthigjijijñāsitavyatāpratipādayiṣayā tasmin yadantastadanvēṣṭavyam (chā.u.8.1.1) ityuktam iti śrutyaiva sarvaṃ parihṛtam .

(daharākāśagatāḥ anvaṣṭavyāḥ guṇāḥ)

ētaduktaṃ bhavati  – kiṃ tadatra vidyatē yadanēṣṭavyam (chā.u.8.1.2) ityasya cōdyasya tasmin sarvasya jagata: sraṣṭṛtvaṃ, ādhāratvaṃ, niyantṛtvaṃ, śēṣitvaṃ, apahatapāpmatvādayō guṇāśca vidyanta iti parihāra iti . tathā ca vākyakāravacanam  tasmin yadantariti kāmavyapadēśaḥ (bra.na.vā) iti . kāmyanta iti kāmā: . apahatapāpmatvādayō guṇā ityartha: .

(guṇaguṇinōrubhayōrapyanvēṣṭavyatā, tatphalaṃ ca)

ētaduktaṃ bhavati  – yadētaddaharākāśaśabdābhidhēyaṃ nikhilajagadudayavibhavalayalīlaṃ paraṃ brahma tasmin yadantarnihitamanavadhikātiśayamapahatapāpmatvādiguṇāṣṭakaṃ tadubhayamapyanvēṣṭavyaṃ vijijñāsitavyamiti . yathāha  atha ya ihātmānamanuvidya vrajantyētāṃśca satyān kāmāṃstēṣāṃ sarvēṣu lōkēṣu kāmacārō bhavati (chā.u.8.1.6) iti .

(viṣṇōḥ kāryatvaśravaṇakṛtaparatvavaikalyaśaṅkā, tatparihāraśca)

ya: puna: kāraṇasyaiva dhyēyatāpratipādanaparē vākyē viṣṇōrananyaparavākyapratipādita-paratattvabhūtasya kāryamadhyē nivēśa: sa svakāryabhūtatattvasaṃkhyāpūraṇaṃ kurvata: svalīlayā jagadupakārāya svēcchāvatāra ityavagantavya: . yathā līlayā dēvasaṃkhyāpūraṇaṃ kurvata upēndratvaṃ parasyaiva, yathā ca sūryavaṃśōdbhavarājasaṃkhyāpūraṇaṃ  kurvata: parasyaiva brahmaṇō dāśarathirūpēṇa svēcchāvatāra:, yathā ca sōmavaṃśasaṃkhyāpūraṇaṃ kurvatō bhagavatō bhūbhārāvatāraṇāya svēcchayā vasudēvagṛhēävatāra: . sṛṣṭipralayaprakaraṇēṣu nārāyaṇa ēva paramakāraṇatayā pratipādyata iti pūrvamēvōktam .

(atharvaśirōpaniṣaduktēḥ nirvāhaḥ)

yatpunaratharvaśirasi rudrēṇa svasarvaiśvaryaṃ prapañcitaṃ tat sōäntarādantaraṃ prāviśat iti paramātmapravēśāduktamiti śrutyaiva vyaktam . śāstradṛṣṭyā tūpadēśō vāmadēvavat (bra.sū.1.1.31) iti sūtrakārēṇaivaṃvādināmartha: pratipādita:. yathōktaṃ prahlādēnāpi

sarvagatvādanantarasya sa ēvāhamavasthita: .

matta: sarvamahaṃ sarvaṃ mayi sarvaṃ sanātanē . (vi.pu.1.19.85)

ityādi . atra sarvagatvādanantasyēti hēturukta: .

(paramātmanaḥ sarvātmatvēna sarvagatatvāt sarvaśabdābhidhēyatā)

svaśarīrabhūtasya sarvasya cidacidvastuna ātmatvēna sarvaga: paramātmēti sarvē śabdā: sarvaśarīraṃ paramātmānamēvābhidadhatītyuktam . atōähamiti śabda: svātmaprakāraprakāriṇaṃ paramātmānamēvācaṣṭē .

(ahaṃ grahōpāsanasyaucityam)

ata idamucyatē . ātmētyēva tu gṛhṇīyātsarvasya tanniṣpattē: (bra.na.vā) ityādinā ahaṃgrahaṇōpāsanaṃ vākyakārēṇa kāryāvastha: kāraṇāvasthaśca sthūlasūkṣmacidacidvastuśarīra: paramātmaivēti sarvasya tanniṣpattērityuktam . ātmēti tūpagacchanti grāhayanti ca (bra.sū.4.1.3) iti sūtrakārēṇa ca .

(brahmaṇaḥ śivasyāpi nārāyaṇātmakatā)

mahābhāratē ca brahmarudrasaṃvādē brahmā rudraṃ pratyāha –

tavāntarātmā mama ca yē cānyē dēhisaṃjñitā: . (ma.bhā.śānti.339.4) iti .

rudrasya brahmaṇaścānyēṣāṃ ca dēhināṃ paramēśvarō nārāyaṇōäntarātmatayāvasthita iti . tathā tatraiva

viṣṇurātmā bhagavatō bhavasyāmitatējasa: .

tasmāddhanurjyāsaṃsparśaṃ sa viṣēhē mahēśvara: . (ma.bhā.karṇaparva.24.85) iti .

tatraiva

ētau dvau vibudhaśrēṣṭhau prasādakrōdhajau smṛtau .

tadādarśitapanthānau sṛṣṭisaṃhārakārakau .             (ma.bhā.śānti.2.328.17) iti .

antarātmatayāvasthitanārāyaṇadarśitapathau brahmarudrau sṛṣṭisaṃhārakāryakarāvityartha: .

(nimittōpādānayōrbhēdavādināṃ vēdabāhyatā)

nimittōpādānayōstu bhēdaṃ vadantō vēdabāhyā ēva syu: . janmādyasya yata: (bra.sū.1.1.2),  prakṛtiśca  pratijñādṛṣṭāntānuparōdhāt (bra.sū.1.1.2), ityādi vēdavitpraṇītasūtravirōdhāt . sadēva sōmyēdamagra āsīdēkamēvādvitīyam (chā.u.6.2.1),  tadaikṣata bahu syāṃ prajāyēyēti,  brahmavanaṃ brahma sa vṛkṣa āsīdyatō dyāvāpṛthivī niṣṭatakṣu:, brahmādhyatiṣṭhadbhuvanāni dhārayan (tai.saṃ.2.8.7.9), sarvē nimēṣā jajñirē vidyuta: puruṣādadhi (tai.nā.u.1.8), na tasyēśē kaścana tasya nāma mahadyaśa: (tai.nā.u.1.10),  nēha nānāsti kiṃcana (bṛ.u.6.4.19),  sarvasya vaśī sarvasyēśāna: (tai.nā.u.1.8),  puruṣa ēvēdaṃ sarvaṃ yadbhūtaṃ yacca bhavyamutāmṛtattvasyēśāna: (tai.ā,pu,3.12.2)  nānya: panthā ayanāya vidyata (tai.ā,pu,3.12.17) ityādisarvaśrutivirōdhācca.

(nārāyaṇasyaiva paramakāraṇatāyāḥ itihāsasiddhatā)

itihāsapurāṇēṣu ca sṛṣṭisthitipralayaprakaraṇayōridamēva paratattvamityavagamyatē . yathā mahābhāratē-

kuta: sṛṣṭamidaṃ sarvaṃ jagatsthāvarajaṅgamam .

pralayē ca kamabhyēti tan tō  brūhi pitāmaha . (ma.bhā.śānti.180.1)

iti pṛṣṭō

nārāyaṇō jaganmūrtiranantātmā sanātana: .             (ma.bhā.śānti.75.10)

ityādi ca vadati

ṛṣaya: pitarō dēvā mahābhūtāni dhātava: .

jaṅgamājaṅgamaṃ cēdaṃ jagannārāyaṇōdbhavam . (ma.bhā.śānti.136.138) iti ca.

(sarvaśiṣṭasaṃpratipannāt viṣṇupurāṇāt paramakāraṇanirṇayaḥ)

prācyōdīcyadākṣiṇātyapāścātyasarvaśiṣṭai: sarvadharmasarvatattvavyavasthāyāmidamēva paryāptamiti avigāna-parigṛhītaṃ vaiṣṇavaṃ ca purāṇaṃ janmādyasya yata iti jagajjanmādikāraṇaṃ brahmētyavagamyatē. tajjanmādikāraṇaṃ kimiti praśnapūrvakaṃ viṣṇō: sakāśādbhūtam (vi.pu.1.1.31) ityādinā brahmasvarūpaviśēṣapratipādanaikaparatayā pravṛttamiti sarvasaṃmatam . tathā tatraiva

prakṛtiryā khyātā vyaktāvyaktasvarūpiṇī .

puruṣaścaapyubhāvētau līyētē paramātmani .             (vi.pu.6.4.39)

paramātmā ca sarvēṣāmādhāra: paramēśvara: .

viṣṇunāmā sa vēdēṣu vēdāntēṣu ca gīyatē .               (vi.pu.6.4.40) iti

sarvavēdavēdāntēṣu sarvai: śabdai: paramakāraṇatayāyamēva gīyata ityartha: .

(sarvaśrutīnāmananyaparatvanirūpaṇam)

yathā sarvāsu śrutiṣu kēvalaparabrahmasvarūpaviśēṣapratipādanāyaiva pravṛttō nārāyaṇānuvākastathēdaṃ vaiṣṇavaṃ ca purāṇam –

sōähamicchāmi dharmajña śrōtuṃ tvattō yathā jagat .

babhūva bhūyaśca yathā mahābhāga bhaviṣyati .                    (vi.pu.1.1.4)

yanmayaṃ ca jagadbrahmanyataścaitaccarācaram .

līnamāsīdyathā yatra layamēṣyati yatra ca .                       (vi.pu.1.1.5)

iti paraṃ brahma kimiti prakramya,

viṣṇō: sakāśādudbhūtaṃ jagattatraiva ca sthitam .

sthitisaṃyamakartāsau jagatōäsya jagacca sa: .                     (vi.pu.1.1.3)

para: parāṇāṃ parama: paramātmātmasaṃsthita: .

rūpavarṇādinirdēśaviśēṣaṇavivarjita: .                        (vi.pu.1.2.10)

apakṣayavināśābhyāṃ pariṇāmarddhijanmabhi: .

varjita: śakyatē vaktuṃ ya: sadastīti kēvalam .             (vi.pu.1.2.11)

sarvatrāsau samastaṃ ca vasatyatrēti vai yata: .

tata: sa vāsudēvēti vidvadbhi: paripaṭhyatē .                       (vi.pu.1.2.12)

tadbrahma paramaṃ nityamajamakṣayamavyayam .

ēkasvarūpaṃ ca sadā hēyābhāvācca nirmalam .                    (vi.pu.1.2.13)

tadēva sarvamēvaitadvyaktāvyaktasvarūpavat .

tathā puruṣarūpēṇa kālarūpēṇa ca sthitam .                (vi.pu.1.2.14)

sa sarvabhūtaprakṛtiṃ vikārān guṇādidōṣāṃśca munē vyatīta: .

atītasarvāvaraṇōäkhilātmā tēnāstṛtaṃ yadbhuvanāntarālē .          (vi.pu.6.5.83)

samastakalyāṇaguṇātmakōäsau svaśaktilēśōddhṛtabhūtavarga: .

icchāgṛhītābhimatōrudēha: saṃsādhitāśēṣajagaddhitōäsau .                (vi.pu.6.5.84)

tējōbalaiśvaryamahāvabōdhasuvīryaśaktyādiguṇaikarāśi: .

para: parāṇāṃ sakalā na yatra klēśādaya: santi parāvarēśē .               (vi.pu.6.5.85)

sa īśvarō vyaṣṭisamaṣṭirūpōävyaktasvarūpa: prakaṭasvarūpa: .

sarvēśvara: sarvadṛksarvavēttā samastaśakti: paramēśvarākhya: .               (vi.pu.6.5.86)

saṃjñāyatē yēna tadastadōṣaṃ śuddhaṃ paraṃ nirmalamēkarūpam .

saṃdṛśyatē vāpyadhigamyatē vā tajjñānamajñānamatōänyaduktam .      (vi.pu.6.5.87)

iti parabrahmasvarūpaviśēṣanirṇayāyaiva pravṛttam .

anyāni sarvāṇi purāṇānyētadavirōdhēna nēyāni . anyaparatvaṃ ca tattadārambhaprakārairavagamyatē . sarvātmanā viruddhāṃśastāmasatvādanādaraṇīya: .

(purāṇavacanataḥ trimūrtisāmyaśaṅkāparihārau)

nanvasminnapi

sṛṣṭisthityantakaraṇīṃ brahmaviṣnuśivātmikām .

sa saṃjñāṃ yāti bhagavānēka ēva janārdana: .                      (vi.pu.1.2.67)

iti trimūrtisāmyaṃ pratīyatē . naitadēvam . ēka ēva janārdana iti janārdanasyaiva brahmaśivādikṛtsna-prapañcatādātmyaṃ vidhīyatē .

(kṛtsnaprapañcasya brahmatādātmyōpapādanam)

jagacca sa iti pūrvōktamēva vivṛṇōti

sraṣṭā sṛjati cātmānaṃ viṣṇu: pālyaṃ ca pāti ca .

upasaṃhriyatē cāntē saṃhartā ca svatyaṃprabhu: .               (vi.pu.1.2.68)

iti ca sraṣṭṛtvēnāvasthitaṃ brahmāṇaṃ sṛjyaṃ ca saṃhartāraṃ saṃhāryaṃ ca yugapannirdiśya sarvasya viṣṇutādātmyōpadēśātsṛjyasaṃhāryabhūtādvastuna: sraṣṭṛsaṃhartrōrjanārdanavibhūtitvēna viśēṣō dṛśyatē . janārdanaviṣṇuśabdayō: paryāyatvēna brahmaviṣṇuśivātmikāmiti vibhūtim . ata ēva svēcchayā līlārthaṃ vibhūtyantarbhāva ucyatē . yathēdamanantaramēvōcyatē

pṛthivyāpastathā tējō vāyurākāśa ēva ca .

sarvēndriyānta:karaṇaṃ puruṣākhyaṃ hi yajjagat . (vi.pu.1.2.69)

sa ēva sarvabhūtātmā viśvarūpō yatōävyaya: .

sargādikaṃ tatōäsyaiva bhūtasthamupakārakam . (vi.pu.1.2.70)

sa ēva sṛjya: sa ca sarvakartā sa ēva pātyatti ca pālyatē ca .

brahmādyavasthābhiraśēṣamūrtirviṣṇurvariṣṭhō varadō varēṇya: . (vi.pu.1.2.71) iti .

(hēyapratyanīkē brahmaṇi hēyaprapañcatādātmyānupapattiḥ – tatparihārau)

atra sāmānādhikaraṇyanirdiṣṭaṃ hēyamiśraprapañcatādātmyaṃ niravadyasya nirvikārasya samastakalyāṇa-guṇātmakasya brahmaṇa: kathamupapadyata ityāśaṅkhya sa ēva sarvabhūtātmā viśvarūpō yatōävyayaḥ (vi.pu.1.2.70)iti svayamēvōpapādayati . sa ēva sarvēśvara: parabrahmabhūtō viṣṇurēva sarvaṃ jagaditi pratijñāya sarvabhūtātmā viśvarūpō yatōävyaya iti hēturukta: . sarvabhūtānāmayamātmā viśvaśarīrō yatōävyaya ityartha: . vakṣyati ca  tatsarvaṃ vai harēstanu: (vi.pu.1.28.38) iti .

ētaduktaṃ bhavati . asyāvyayasyāpi parasya brahmaṇō viṣṇōrviśvaśarīratayā tādātmyaviruddhamityātmaśarīrayōśca svabhāvā vyavasthitā ēva .

(bhagavadavatārē hētuḥ tatphalaṃ ca)

ēvaṃbhūtasya sarvēśvarasya viṣṇō: prapañcāntarbhūtaniyāmyakōṭiniviṣṭa brahmādidēva-tiryaṅmanuṣyēṣu tattatsamāśrayaṇīyatvāya svēcchāvatāra: pūrvōkta:. tadētadbrahmādīnāṃ bhāvanātrayānvayēna karmavaśyatvaṃ bhagavata: parabrahmabhūtasya vāsudēvasya nikhilajagadupakārāya svēcchayā svēnaiva rūpēṇa dēvādiṣvavatāra iti ca ṣaṣṭēṃäśē śubhāśrayaprakaraṇē suvyaktamuktam .

(bhagavatō vilakṣaṇavigrahavattvē mahābhāratapramāṇam)

asya dēvādirūpēṇāvatārēṣvapi na prākṛtō dēha iti mahābhāratē  na bhūtasaṃghasaṃsthānō dēhōäsya paramātmana: . (ma.bhā.śānti.206.60)  iti pratipādita: . śrutibhiśca  ajāyamānō bahudhā vijāyatē, tasya dhīrā: parijānanti yōnim  (tai.ā.pu.3.12) iti . karmavaśyānāṃ brahmādīnāmanicchatāmapi tattatkarmānuguṇaprakṛtipariṇāma-rūpabhūtasaṃgha saṃsthānaviśēṣadēvādiśarīrapravēśarūpaṃ janmāvarjanīyam . ayaṃ tu sarvēśvara:,  satyasaṃkalpō bhagavānēvaṃbhūtaśubhētara janmākurvannapi svēcchayā svēnaiva niratiśaya-kalyāṇarūpēṇa dēvādiṣu jagadupakārāya bahudhā jāyatē, tasyaitasya śubhētarajanmākurvatōäpi svakalyāṇaguṇānantyēna bahudhā yōniṃ bahuvidhajanma dhīrādhīramatāmagrēsarā jānantītyartha:.

(parasya brahmaṇaḥ sarvasmātparatvaṃ śārīrakasūtrasiddham)

tadētannikhilajagannimittōpādānabhūtāt janmādyasya yata:, prakṛtiśca pratijñādṛṣṭāntānuparōdhāt ityādisūtrai: pratipāditātparasmādbrahmaṇa: paramapuruṣādanyasya kasyacitparataratvaṃ paramata: sētūnmānasaṃbandhabhēdavyapadēśēbhya ityāśaṅkya sāmānyāttu (bra.sū.3.2.31), buddhyartha: pādavat (bra.sū.3.2.31), sthānaviśēṣātprakāśādivat (bra.sū.3.2.33), upapattēśca (bra.sū.3.2.34),  tathānyapratiṣēdhāt (bra.sū.3.2.36), anēna sarvagatatvamāyāmādiśabdādibhyaḥ (bra.sū.3.2.36) iti sūtrakāra: svayamēva nirākarōti .

(nārāyaṇasya sarvasmātparasya manusmṛtisiddham, hiraṇyagarbhādīnāṃ kṣētrajñatā ca)

mānavē ca śāstrē –

prādurāsīttamōnuda:                      (ma.smṛ. 1.6)

sisṛkṣurvividhā: prajā: .

apa ēva sasarjādau tāsu vīryamapāsṛjat .               (ma.smṛ. 1.8)

tasmiñjajñē svayaṃ brahma          (ma.smṛ. 1.9)

iti brahmaṇō janmaśravaṇātkṣētrajñatvamēvāvagamyatē . tathā ca sraṣṭu: paramapuruṣasya tadvisṛṣṭasya ca brahmaṇa:

ayaṃ tasya tā: pūrvaṃ tēna nārāyaṇa: smṛta: .        (vi.pu.1.4.6)

tadvisṛṣṭa: sa puruṣō lōkē brahmēti kīrtyatē .       (vi.pu.1.11)

iti nāmanirdēśācca . tathā ca vaiṣṇavē purāṇē hiraṇyagarbhādīnāṃ bhāvanātrayānvayādaśuddhatvēna śubhāśrayatvānarhātōpapādanātkṣētrajñatvaṃ niścīyatē .

(siddhēärthē śabdavyutpattērabhāvaḥ iti prābhākarasamatā pūrvapakṣaḥ)

yadapi kaiściduktam  sarvasya śabdajātasya vidhyarthavādamantrarūpasya kāryābhidhāyitvēnaiva prāmāṇyaṃ varṇanīyam, vyavahārādanyatra śabdasya bōdhakatvaśaktyavadhāraṇāsaṃbhavādvyavahārasya ca kāryabuddhimūlatvātkāryarūpa ēva śabdārtha: . na pariniṣpannē vastuni śabda: pramāṇamiti .

(vyutpattikramapradarśanapūrvakam uktapūrvapakṣanirāsaḥ)

atrōcyatē . pravartakavākyavyavahāra ēva śabdānāmarthabōdhakatvaśaktyavadhāraṇaṃ kartavyamiti kimiyaṃ rājājñā . siddhavastuṣu śabdasya bōdhakatvaśaktigrahaṇamatyantasukaram . tathā hi  kēnaciddhastacēṣṭādināpavarakē daṇḍa: sthita iti dēvadattāya jñāpayēti prēṣita: kaścittajjñāpanē pravṛttōäpavarakē daṇḍa: sthita iti śabdaṃ prayuṅktē . mūkavaddhastacēṣṭāmimāṃ jānan pārśvasthōänya: prāgvyutpannōäpi tasyārthasya bōdhanāyāpavarakē daṇḍa: sthita ityasya śabdasya prayōgadarśanādasyārthasyāyaṃ śabdō bōdhaka iti jānātīti kimatra duṣkaram . tathā bāla:, tātōäyaṃ, iyaṃ mātā, ayaṃ mātula:, ayaṃ manuṣya:, ayaṃ mṛga:, candrōärayaṃ, ayaṃ ca sarpa iti mātāpitṛprabhṛtibhi: śabdai: śanai: śanairaṅgulyā nirdēśanē tatra tatra bahuśa: śikṣita: tairēva śabdaistēṣvarthēṣu svātmanaśca buddhyutpattiṃ dṛṣṭvā tēṣvarthēṣu tēṣāṃ śabdānāmaṅgulyā nirdēśapūrvaka: prayōga: sambandhāntarābhāvāt saṃkētayitṛ-puruṣājñānācca bōdhakatvanibandhana iti kramēṇa niścitya punarapyasya śabdasyāyamartha iti pūrvavṛddhai: śikṣita: sarvaśabdānāmarthamavagamya svayamapi sarvaṃ vākyajātaṃ prayuṅktē . ēvamēva sarvapadānāṃ svārthābhidhāyitvaṃ saṃghātaviśēṣaṇāṃ ca yathāvasthitasaṃsargaviśēṣavācitvaṃ ca jānātīti kāryārthaiva vyuttipattirityādinirbandhō nirnibandhana: . ata: pariṣpannē vastuni śabdasyabōdhakatvaśaktyavadhāraṇāt sarvāṇi vēdāntavākyāni sakalajagatkāraṇaṃ sarvakalyāṇaguṇākaramuktalakṣaṇaṃ brahma bōdhayantyēva .

(kārya ēvārthē vyutpattērabhyupagamēäpi, vēdāntānāṃ siddhasvarūpabrahmabōdhakatvōpapādanam)

api ca kāryārtha ēva vyutpattirastu . vēdāndavākyānyapyupāsanaviṣayakāryādhikṛta-viśēṣaṇabhūtaphalatvēna du:khāsaṃbhinnadēśaviśēṣarūpasvargādivadrātrisatrapratiṣṭhānādivadapagōraṇaśatayātanā-sādhyasādhanabhāvavacca karyōpayōgitayaiva sarvaṃ bōdhayanti . tathāhi  brahmavidāpnōti param (tai.u.ā.1.1) ityatra brahmōpāsanaviṣayakāryādhikṛta-viśēṣaṇabhūtaphalatvēna brahmaprāpti: śrūyatē  paraprāptikāmō brahma vidyādityatra prāpyatayā pratīyamānaṃ brahmasvarūpaṃ tadviśēṣaṇaṃ ca sarvaṃ kāryōpayōgitayaiva siddhaṃ bhavati . tadantargatamēva jagatsraṣṭṛtvaṃ saṃhartṛtvamādhāratvamantarātmatvam ityādyuktamanuktaṃ ca sarvamiti na kiṃcidanupapannam .

(mantrārthavādādyabhidhēyasyārthasya yāgōpāsanādikāryōpayōgitayā siddhiḥ)

ēvaṃ ca sati mantrārthavādagatā hyaviruddhā apūrvāścārthā: sarvē vidhiśēṣatayaiva siddhā bhavanti . yathōktaṃ dramiḍabhāṣyē  ṛṇaṃ hi vai jāyata (dra.bhā) iti śrutērityupakramya yadyapyavadānastutiparaṃ vākyaṃ tathāpi nāsatā stutirupapadyata iti .

(uktasyārthasyōpapādanam, prābhākarōktakāryārthānupapattisphuṭīkāraśca)

ētaduktaṃ bhavati – sarvō hyarthavādabhāgō dēvatārādhanabhūtayāgādē: sāṅgasyārādhyadēvatāyāścādṛṣṭarūpān guṇān sahasraśō vadan sahasraśa: karmaṇi prāśastyabuddhimutpādayati. tēṣāmasadbhāvē prāśastyabuddhirēva na syāditi karmaṇi prāśastyabuddhyarthaṃ guṇasadbhāvamēva bōdhayatīti, anayaiva diśā sarvē mantrārthavādāvagatā arthā: siddhā: .

(kāryapadārthaśōdhanam)

api ca kāryavākyārthavādibhi: kimidaṃ kāryatvaṃ nāmēti vaktavyam . kṛtibhāvabhāvitā kṛtyuddēśyatā cēti cēt. kimidaṃ kṛtyuddēśyatvam . yadadhikṛtya kṛtirvartatē tatkṛtyuddēśyatvamiti cēt – puruṣavyāpārarūpāyā: kṛtē: kōäyamadhikārō nāma . yatprāptīcchayā kṛtimutpādayati puruṣa: tatkṛtyuddēśyatvamiti cēddhanta tarhīṣṭatvamēva kṛtyuddēśyatvam .

(prērakatvaṃ kṛtyuddēśyatvam ityabhiprāyasya dūṣaṇam)

athaivaṃ manuṣē – iṣṭasyaiva rūpadvayamasti . icchāviṣayatayā sthiti: puruṣaprērakatvaṃ ca . tatra prērakatvākāra: kṛtyuddēśyatvamiti sōäyaṃ svapakṣābhinivēśakāritō vṛthāśrama: . tathā hīcchāviṣayatayā pratītasya svaprayatnōtpattimantarēṇāsiddhirēva prērakatvam . tata ēva pravṛttē: . icchāyāṃ jātāyāmiṣṭasya svaprayatnōtpattimantarēṇāsiddhi: pratīyatē cēttataścikīrṣā jāyatē tata: pravartatē puruṣa iti tattvavidāṃ prakriyā . tasmādiṣṭasya kṛtyadhīnātmalābhatvātirēki kṛtyuddēśyatvaṃ nāma kimapi na dṛśyatē .

(puruṣānukūlatvaṃ kṛtyuddēśyatvaṃ ityabhiprāyasya dūṣaṇam)

athōcyēta  iṣṭatāhētuśca puruṣānukūlatā . tatpuruṣānukūlatvaṃ kṛtyuddēśyatvamiti cēt . naivam. puruṣānukūlaṃ sukhamityanarthāntaram . tathā puruṣapratikūlaṃ du:khaparyāyam . ata: sukhavyatiriktasya kasyāpi puruṣānukūlatvaṃ na saṃbhavati .

(sukhētarasyāpi anukūlapadavācyatvaśaṅkātatparihārau)

nanu ca du:khanivṛttērapi sukhavyatiriktāyā: puruṣānukūlatā dṛṣṭā . naitat . ātmānukūlaṃ sukhamātmapratikūlaṃ du:khamiti hi sukhadu:khayōrvivēka: . tatrātmānukūlaṃ sukhamiṣṭaṃ bhavati . tatpratikūlaṃ du:khaṃ cāniṣṭam . atō du:khasaṃyōgasyāsahyatayā tannivṛttirapīṣṭā bhavati . tata ēvēṣṭatāsāmyādanukūlatābhrama: . tathā hi  prakṛtisaṃsṛṣṭasya saṃsāriṇa: puruṣasyānukūlasaṃyōga: pratikūlasaṃyōga: svarūpēṇāvasthitiriti ca tisrōävasthā:. tatra pratikūlasaṃbandhanivṛttiścānukūla-saṃbandhanivṛttiśca svarūpēṇāvasthitirēva. tasmātpratikūlasaṃyōgē vartamānē tannivṛttirūpā svarūpēṇāvasthitirapīṣṭā bhavati . tatrēṣṭatāsāmyāt anukūlatābhrama:.

ata: sukharūpatvādanukūlatāyā: niyōgasyānukūlatāṃ vadantaṃ prāmāṇikā: parihasanti . iṣṭasyārthaviśēṣasya nivartakatayaiva hi niyōgasya niyōgatvaṃ sthiratvamapūrvatvaṃ ca pratīyatē . svargakāmō yajēta (kā.śrau.sū.4.47) ityatra kāryasya kriyātiriktatā, svargakāmapadasamabhivyāhārēṇa svargasādhanatvaniścayādēva bhavati.

(niyōgasya taduktaprādhānyādēḥ pratikṣēpaḥ)

na ca vācyaṃ yajētētyatra prathamaṃ niyōga: svapradhānatayaiva pratīyatē svargakāmapadasamabhivyāhārātsvasiddhayē svargasiddhyanukūlatā ca niyōgasyēti . yajētēti hi dhātvarthasya puruṣaprayatnasādhyatā pratīyatē . svargakāmapadasamabhivyāhārādēva dhātvarthātirēkiṇō niyōgatvaṃ sthiratvamapūrvatvaṃ cētyādi . tacca svargasādhanatvapratītinibandhanam . samabhivyāhṛta-svargakāmapadārthānvayayōgyaṃ svargasādhanamēva kāryaṃ liṅādayōäbhidadhatīti lōkavyutpattirapi tiraskṛtā .

(parōktasya niyōgasya taduktānanyārthatvasya pratikṣēpaḥ)

ētaduktaṃ bhavati  samabhivyahṛtapadāntara-vācyārthānvayayōgyamēva itarapadapratipādyam ityanvitābhidhāyipadasaṃghātarūpavākyaśravaṇa-samanantaramēva pratīyatē . tacca svargasādhanarūpam . ata: kriyāvadananyārthatāpi virōdhādēva parityaktēti . ata ēva gaṅgāyāṃ ghōṣa ityādau ghōṣaprativāsa-yōgyārthōpasthāpanaparatvaṃ gaṅgāpadasyāśrīyatē . prathamaṃ gaṅgāpadēna gaṅgārtha: smṛta iti gaṅgāpadārthasya pēyatvaṃ na vākyārthānvayībhavati . ēvamatrāpi yajētētyētāvanmātraśravaṇē kāryamananyārthaṃ smṛtamiti vākyārthānvayasamayē kāryasyānanyārthatā nāvatiṣṭhatē .

(niyōgasya puruṣānukūlatāyāḥ pratikṣēpaḥ)

kāryābhidhāyipadaśravaṇavēlāyāṃ prathamaṃ kāryamananyārthaṃ pratītamityētadapi na saṃgacchatē . vyutpattikālē gavānayanādikriyāyā du:kharūpāyā iṣṭaviśēṣasādhanatayaiva kāryatāpratītē: . atō niyōgasya puruṣānukūlatvaṃ sarvalōkaviruddhaṃ niyōgasya sukharūpapuruṣānukūlatāṃ vadata: svānubhavavirōdhaśca. kārīryā vṛṣṭikāmō yajēta (tai.saṃ.sā.bhā.2.4.7) ityādiṣu siddhēäpi niyōgē vṛṣṭyādisiddhinimittasya vṛṣṭivyatirēkēṇa niyōgasyānukūlatā nānubhūyatē . yadyapyasmiñjanmani vṛṣṭyādisiddhēraniyamastathāpyaniyamādēva niyōgasiddhiravaśyāśrayaṇīyā . tasminnanukūlatāparyāya-sukhānubhūtirna dṛśyatē . ēvamuktarītyā kṛtisādhyēṣṭatvātirēkikṛtyuddēśyatvaṃ na dṛśyatē .

(kṛtyuddēśyatvasvarūpavivēcanam)

kṛtiṃ prati śēṣitvaṃ kṛtyuddēśyatvamiti cēt . kimidaṃ śēṣitvaṃ kiṃ ca śēṣatvamiti vaktavyam . kāryaṃ prati saṃbandhī śēṣa: . tatpratisaṃbandhitvaṃ śēṣitvamiti cēt . ēvaṃ tarhi kāryatvamēva śēṣitvamityuktaṃ bhavati . kāryatvamēva vicāryatē . parōddēśapravṛttakṛtivyāptyarhātvaṃ śēṣatvamiti cēt . kōäyaṃ parōddēśō nāmēti .

(śēṣaśēṣibhāvasvarūpanirṇayaḥ)

ayamēva hi vicāryatē . uddēśyatvaṃ nāmēpsitasādhyatvamiti cēt . kimidamīpsitatvam ? kṛtiprayōjanatvamiti cētpuruṣasya kṛtyārambhaprayōjanamēva hi kṛtiprayōjanam . sa cēcchāviṣaya: kṛtyadhīnātmalābha iti pūrvōkta ēva. ayamēva hi sarvatra śēṣaśēṣibhāva: . paragatātiśayādhānēcchāyā upādēyatvamēva yasya svarūpam  sa śēṣa: para: śēṣī . phalōtpattīcchayā yāgādēstatprayatnasya cōpādēyatvaṃ yāgādisiddhīcchayā anyatsarvamupādēyam .        ēvaṃ garbhadāsādīnāmapi puruṣaviśēṣā-tiśayādhāna upādēyatvamēva svarūpam .

(sarvasyāpi īśvaraśēṣatā)

ēvamīśvaragatātiśayādhānēcchayā upādēyatvamēva cētanācētanātmakasya nityasyānityasya ca sarvasya vastuna: svarūpamiti sarvamīśvaraśēṣatvamēva sarvasya cēśvara: śēṣīti sarvasya vaśī sarvasyēśāna: (bṛ.u.6.4.22), patiṃ viśvasya, ityādyuktam . kṛtisādhyaṃ pradhānaṃ yattatkāryamabhidhīyata ityayamartha: śraddadhānēṣvēva śōbhatē .

(prābhākarasammatakāryānubandhyarthadūṣaṇam)

api ca svargakāmō yajēta (kā.śrī.sū.4-3-47) ityādiṣu lakāravācyakartṛviśēṣasamarpaṇaparāṇāṃ svargakāmādipadānāṃ niyōjyaviśēṣasamarpaṇaparatvaṃ śabdānuśāsanaviruddhaṃ kēnāvagamyatē?

sādhyasvargaviśiṣṭasya svargasādhanē kartṛtvānvayō na ghaṭata iti cēt . niyōjyatvānvayōäpi na ghaṭata iti hi svargasādhanatvaniścaya: . sa tu śāstrasiddhē kartṛtvānvayē svargasādhanatvaniścaya: kriyatē. yathā bhōktukāmō dēvadattagṛhaṃ gacchēdityuktē bhōjanakāmasya dēvadattagṛhagamanē kartṛtvaśravaṇādēva prāgajñātamapi bhōjanasādhanatvaṃ dēvadattagṛhagamanasyāvagamyatē. ēvamatrāpi bhavati . na kriyāntaraṃ prati kartṛtayā śrutasya kriyāntarē kartṛtvakalpanaṃ yuktam  yajētēti hi yāgakartṛtayā śrutasya buddhau kartṛtvakalpanaṃ kriyatē . buddhē: kartṛtvakalpanamēva hi niyōjyatvam . yathōktaṃ niyōjyassa ca kāryaṃ ya: svakīyatvēna budhyatē (praka.paṃ.2) iti . yaṣṭṛtvānuguṇaṃ tadbōdhṛtvamiti cēt, dēvadatta: pacēditi pākakartṛtayā śrutasya dēvadattasya pākārthagamanaṃ pākānuguṇamiti gamanē kartṛtvakalpanaṃ na yujyatē.

(karmaphalapradatvēna paramātmanassiddhyā, apūrvasyānupayōgaḥ)

kiṃ ca liṅādiśabdavācyaṃ sthāyirūpaṃ kimityapūrvamāśrīyatē . svargakāmapada-samabhivyāhārānupapattēriti cēt. kāätrānupapatti: . siṣādhayiṣitasvargō hi svargakāma: . tasya svargakāmasya kālāntarabhāvisvargasiddhau kṣaṇabhaṅginī yāgādikriyā na samarthēti cēt . anāghrātavēdasiddhāntānāmiyamanupapatti: . sarvai: karmabhirārādhita: paramēśvarō bhagavānnārāyaṇaḥ tattadiṣṭaṃ phalaṃ dadātīti vēdavidō vadanti . yathāhurvēdavidagrēsarā dramiḍācāryā:  phalasaṃbibhatsayā hi karmabhirātmānaṃ piprīṣanti sa prītōälaṃ phalāya iti śāstramaryādā iti . phalasaṃbandhēcchayā karmabhiryāgadānahōmādibhirindrādidēvatāmukhēna tattadantaryāmirūpēṇāvasthitamindrādi-śabdavācyaṃ paramātmānaṃ bhagavantaṃ vāsudēvamārirādhayiṣanti, sa hi karmabhirārādhitastēṣāmiṣṭāni phalāni prayacchatītyartha: .

(paramātmanaḥ karmaphalapradātṛtāyāḥ śrutitaḥ siddhiḥ)

tathā ca śruti:  iṣṭāpūrtaṃ bahudhā jātaṃ jāyamānaṃ viśvaṃ bibharti bhuvanasya nābhi:  (tai.nā.u.11.6) iti . iṣṭāpūrtamiti sakalaśrutismṛticōditaṃ karmōcyatē . tadviśvaṃ bibharti  indrāgnivaruṇādisarvadēvatā-saṃbandhitayā pratīyamānaṃ tattadantarātmatayāvasthita: paramapuruṣa: svayamēva bibharti svayamēva svīkarōti . bhuvanasya nābhi:  brahmakṣatrādisarvavarṇapūrṇasya bhuvanasya dhāraka:  taistai: karmabhirārādhitastattadiṣṭaphalapradānēna bhuvanānāṃ dhāraka iti nābhirityukta: . agnivāyuprabhṛtidēvatāntarātmatayā tattacchabdābhidhēyōäyamēvētyāha-

tadēvāgnistadvāyustatsūryastadu candramā:               (tai.nā.u.1.7) iti .

yathōktaṃ bhagavatā

(uktasyārthasya bhagavadvacanataḥ sphuṭīkaraṇama)

yō yō yāṃ yāṃ tanuṃ bhakta: śraddhayārcitumicchati .

tasya tasyācalāṃ śraddhāṃ tāmēva vidadhāmyaham .    (bha.gī.7.21)

sa tasya śraddhayā yuktastasyārādhanamīhatē .

labhatē ca tata: kāmānmayaiva vihitāniha tān .   (bha.gī.7.22) iti .

yāṃ yāṃ tanumitīndrādidēvatāviśēṣāstattadantaryāmitayāvasthitasya bhagavatastanava: śarīrāṇītyartha: .

ahaṃ hi sarvayajñānāṃ bhōktā ca prabhurēva ca .                                (bha.gī.9.24)

ityādi . prabhurēva cēti sarvaphalānāṃ pradātā cētyartha: . yathā ca

yajñaistvamijyasē nityaṃ sarvadēvamayācyuta .                            (vi.pu.5.20.65)

yai: svadharmaparairnātha narairādādhitō bhavān .

tē tarantyakhilāmētāṃ mayāmātmavimuktayē .                         (vi.pu.5.30.16)

iti . sētihāsapurāṇēṣu sarvēṣvēva vēdēṣu sarvāṇi karmāṇi sarvēśvarārādhanarūpāṇi, taistai: karmabhirārādhita: puruṣōttamastattadiṣṭaṃ phalaṃ dadātīti tatra tatra prapañcitam .

(bhagavata ēva sarvakarmabhōktṛtvaṃ phalapradatvaṃ ca)

ēvamēva hi sarvajñaṃ sarvaśaktiṃ sarvēśvaraṃ bhagavantam indrādidēvatāntaryāmirūpēṇa yāgadānahōmādivēdōditasarvakarmaṇāṃ bhōktāraṃ sarvaphalānāṃ pradātāraṃ ca sarvā: śrutayō vadanti . caturhōtārō yatra saṃpadaṃ gacchanti dēvai: (tai.ā.11.3) ityādyā: . caturhōtārō yajñā:, yatra paramātmani dēvēṣvantaryāmirūpēṇāvasthitē, dēvai: saṃpadaṃ gacchanti  dēvai: saṃbandhaṃ gacchanti yajñā ityartha: . antaryāmirūpēṇāvasthitasya paramātmana: śarīratayāvasthitānāmindrādīnāṃ yāgādisaṃbandha ityuktaṃ bhavati. yathōktaṃ bhagavatā

bhōktāraṃ yajñatapasāṃ sarvalōkamahēśvaram . (bha.gī.5.29)

iti . tasmādagnyādidēvatāntarātmabhūtaparamapuruṣārādhanarūpabhūtāni sarvāṇi karmāṇi, sa ēva cābhilaṣitaphalapradātēti kimatrāpūrvēṇa vyutpattipathadūravartinā vācyatayābhyupagatēna kalpitēna vā prayōjanam.

(liṅādyarthaviśadīkaraṇam)

ēvaṃ ca sati liṅādē: kōäyamartha: parigṛhītō bhavati . yaj dēvapūjāyāṃ (pā.dhā.1002) iti dēvatārādhanabhūtayāgādē: prakṛtyarthasya kartṛvyāpārasādhyatāṃ vyutpattisiddhāṃ liṅādayōäbhidadhatīti na kiṃcidanupapannam . kartṛvācināṃ pratyayānāṃ prakṛtyarthasya kartṛvyāpārasaṃbandhaprakārō hi vācya: . bhūtavartamānādikamanyē vadanti . liṅādayastu kartṛvyāpārasādhyatāṃ vadanti .

api ca kāmina: kartavyatā karma vidhāya karmaṇō dēvatārādhanarūpatāṃ taddvārā phalasaṃbhavaṃ ca tattatkarmavidhivākyānyēva vadanti . vāyavyaṃ śvētamālabhata bhūtikāmō vāyurvai kṣēpiṣṭhā dēvatā vāyumēva svēna bhāgadhēyēnōpadhāvati sa ēvainaṃ bhūtiṃ gamayati (tai.saṃ.2.1.1.1) ityādīni .

(yāgādēḥ phalasādhanatvāvagamasya aupadānikatvaśaṅkāparihārau)

nātra phalasiddhyanupapatti: kāpi dṛśyata iti phalasādhanatvāvagatiraupādānikītyapi na saṃgacchatē; vidhyapēkṣitaṃ yāgādē: phalasādhanatvaprakāraṃ vākyaśēṣa ēva bōdhayatītyartha: . tasmāt brāhmaṇāya nāpagurēta (tai.saṃ.2.6.10.1)  ityatrāpagōraṇaniṣēdhavidhiparavākyaśēṣē śrūyamāṇaṃ niṣēdhyasyāpagōraṇasya śatayātanāsādhanatvaṃ niṣēdhavidhyupayōgīti hi svīkriyatē . atra puna: kāmina: kartavyatayā vihitasya yāgādē: kāmyasvargādi-sādhanatvaprakāraṃ vākyaśēṣāvagatamanādṛtya kimityupādānēna yāgādē: phalasādhanatvaṃ parikalpyatē . hiraṇyanidhimapavarakē nidhāya yācatē kōdravādilubdha: kṛpaṇaṃ janamiti śrūyatē tadētadyuṣmāsu dṛśyatē .

(cētanasya sukhaduḥkhādīnāṃ paramapuruṣāyattatvam, śrutyādisiddham)

śatayātanāsādhanatvamapi nādṛṣṭadvārēṇa . cōditānyanutiṣṭhatō vihitaṃ karmākurvatō ninditāni ca kurvata: sarvāṇi sukhāni du:khāni ca paramapuruṣānugrahanigrahābhyāmēva bhavanti . ēṣa hyēvānandayāti (tai.u.ā.7.1),  athō sōäbhayaṃ gatō bhavati (tai.u.ā.7.2), atha tasya bhayaṃ bhavati (tai.u.ā.7.2),  bhīṣāsmādvāta: pavatē bhīṣōdēti sūrya:, bhīṣāsmādagniścandraśca mṛtyurdhāvati pañcama: (tai.u.ā.8.1) iti . ētasya vā akṣarasya praśāsanē gārgi sūryācandramasau vidhṛtau tiṣṭhata:  ētasya vā akṣarasya praśāsanē gārgi dadatō manuṣyā: praśaṃsanti yajamānaṃ dēvā darvīṃ pitarōänvāyattā: (bṛ.u.5.8.8) ityādyanēkavidhā: śrutaya: santi . yathōktaṃ dramiḍabhāṣyē  tasyājñayā dhāvati vāyurnadya: sravanti tēna ca kṛtasīmānō jalāśayā: samadā iva mēṣavirsapitaṃ kurvanti (dra.bhā) iti . tatsaṃkalpanibandhanā hīmē lōkā: na cyavantē na sphuṭantē; svaśāsanānuvartināṃ jñātvā kāruṇyātsa bhagavān vardhayēta vidvān karmadakṣa: (dra.bhā) iti ca .

(vihitaniṣiddhānuṣṭhānayōḥ paramapuruṣanigrahānugrahadvārā sukhaduḥkhādihētutvam)

paramapuruṣa-yāthātmyajñānapūrvakatadupāsanādivihitakarmānuṣṭhāyina: tatprasādāttatprāpti-paryantāni sukhānyabhayaṃ ca yathādhikāraṃ bhavanti . tajjñānapūrvakaṃ tadupāsanādivihitaṃ karmākurvatō ninditāni ca kurvatastannigrahādēva tadaprāptipūrvakāparimitadu:khāni bhayaṃ ca bhavanti . yathōktaṃ bhagavatā niyataṃ kuru karma tvaṃ karma jyāyō hyakarmaṇa: (bha.gī.3.8) ityādinā kṛtsnaṃ karma jñānapūrvakamanuṣṭhēyaṃ vidhāya, mayi sarvāṇi karmāṇi saṃnyasya (bha.gī.3.30) iti sarvasya karmaṇa: svārādhanatāmātmanāṃ svaniyāmyatāṃ ca pratipādya,

yē mē matamidaṃ nityamanutiṣṭhanti mānavā: .

śraddhāvantōänasūyantō mucyantē tēäpi karmabhi: .               (bha.gī.3.31)

yē tvētadabhyasūyantō nānutiṣṭhanti mē matam .

sarvajñānavimūḍhāṃstān viddhi naṣṭānacētasa: .                       (bha.gī.3.32)

iti svājñānuvartina: praśasya viparītān vinindya punarapi svājñānupālanamakurvatāmāsuraprakṛtyantarbhāvaṃ abhidhāyādhamā gatiścōktā .

tānahaṃ dviṣata: krūrān saṃsārēṣu narādhamān .

kṣipāmyajasramaśubhānāsurīṣvēva yōniṣu .                               (bha.gī.16.19)

āsurīṃ yōnimāpannā mūḍhā janmani janmani .

māmaprāpyaiva kauntēya tatō yāntyadhamāṃ gatim .     (bha.gī.16.20) iti .

sarvakarmāṇyapi sadā kurvāṇō madvyapāśraya: .

matprasādādavāpnōti śāśvataṃ padamavyayam .                    (bha.gī.18.56)

iti ca svājñānuvartināṃ śāśvataṃ padaṃ cōktam .

(karmakāṇḍīyadēvatādhikaraṇatātparyaṃ aikyaśāstrasya vēdavitsammatatvañca)

aśrutavēdāntānāṃ karmaṇyaśraddhā mā bhūditi dēvatā-dhikaraṇē ativādā: kṛtā: karmamātrē yathā śraddhā syāditi sarvamēkaśāstramiti vēdavitsiddhānta: .

(paramātmanaḥ bhōgyabhōgōpakaraṇabhōgastānātmakanityavibhūtimattvam)

tasyaitasya parasya brahmaṇō nārāyaṇasyāparicchēdyajñānānandāmalatvasvarūpavajjñāna-śaktibalaiśvaryavīryatēja: prabhṛtyanavadhikātiśayāsaṃkhyēyakalyāṇaguṇavatsvasaṃkalpapravartyasvētara-samastacidacidvastujātavatsvābhimatasvānurūpaikarūpadivyarūpataducitaniratiśayakalyāṇavividhānantabhūṣaṇasvaśaktisadṛśāparimitānantāścarya-nānāvidhāyudhasvābhimatānurūpasvarūpaguṇavibhavaiśvaryaśīlādi anavadhikamahimamahiṣīsvānurūpakalyāṇajñānakriyādyaparimēyaguṇānantaparijanaparicchēdasvōcita-nikhilabhōgyabhōgōpakaraṇādyanantamahāvibhavāvāṅmanasagōcarasvarūpasvabhāvadivyasthānādinityatā-niravadyatāgōcarāśca sahasraśa: śrutaya: santi .

(nityavibhūtidivyavigrahādiviṣayiṇyaḥ śrutayaḥ)

vēdāhamētaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasa: parastāt (tai.ā.pu.3.13.2), ya ēṣōäntarādityē hiraṇmaya: puruṣa: . tasya yathā kapyāsaṃ puṇḍarīkamēvamakṣiṇī . (chā.u.1.6.6.7) ya ēṣōäntarhṛādaya ākāśastasminnayaṃ puruṣō manōmayōämṛtō hiraṇmaya: . (tai.u.śī.6.1)  manōmaya iti manasaiva viśuddhēna gṛhyata ityartha:  sarvē nimēṣā jajñirē vidyuta: puruṣādadhi  (tai.nā.u.11.11) vidyudvarṇātpuruṣādityartha:  nīlatōyadamadhyasthā vidyullēkhēva bhāsvarā (tai.nā.u.11.11) madhyasthanīlatōyadā vidyullēkhēva sēyaṃ daharapuṇḍarīkamadhyasthākāśavartinī vahniśikhā, svāntarnihita-nīlatōyadābhaparamātmasvarūpā svāntarnihitanīlatōyadā vidyudivābhātītyartha: . manōmaya:   prāṇaśarīrō bhārūpa:, satyakāma: satyasaṃkalpa:, ākāśātmā sarvakāmā sarvakāma: sarvagandha: sarvarasa: sarvamidaṃ abhyātta: avākyānādara:  (chā.u.3.14.2), māhārajanaṃ vāsa (bṛ.u.4.3.6) ityādyā: . asyēśānā jagatō viṣṇupatnī (tai.saṃ.4.4.12.14), hrīśca tē lakṣmīśca patnyau (tai.ā.pu.3.13.6), tadviṣṇō: paramaṃ padaṃ sadā paśyanti sūraya: (subā.u.6), kṣayantamasya rajasa: parākē (tai.saṃ.2.2.12.18), yadēkamavyaktamanantarūpaṃ viśvaṃ purāṇaṃ tamasa: parastāt (tai.nā.u.1.5), yō vēda nihitaṃ guhāyāṃ paramē vyōman (tai.u.ā.1.1), yōäsyādhyakṣa: paramē vyōman (tai.brā.2.8.9.6), tadēva bhūtaṃ tadu bhavyamā idaṃ tadakṣarē paramē vyōman (tai.nā.u.1.2) ityādiśrutiśataniścitōäyamartha: .

tadviṣṇō: paramaṃ padam (subā.u.5) iti viṣṇō: parasya brahmaṇa: paraṃ padaṃ sadā paśyanti sūraya iti vacanātsarvakāladarśanavanta: paripūrṇajñānā: kēcana santīti vijñāyatē .

(tadviṣṇōḥ paramaṃ padam iti śrutau anēkārthavidhānakṛtavākyabhēdaśaṅkā tatparihārau)

yē sūrayastē sadā paśyantīti vacanavyakti:, yē sadā paśyanti tē sūraya iti vā . ubhayapakṣēäpyanēkavidhānaṃ na saṃbhavatīti cēnna, aprāptatvātsarvasya sarvaviśiṣṭaṃ paramaṃ sthānaṃ vidhīyatē . yathōktaṃ  tadguṇāstē vidhīyērannavibhāgādvidhānārthē na cēdanyēna śiṣṭā: (pū.mī.sū.1.4.9) iti . yathā yadāgnēyōäṣṭākapāla: (tai.saṃ.2.6.3.4) ityādikarmavidhau karmaṇō guṇānāṃ cāprāptatvēna sarvaguṇaviśiṣṭaṃ karma vidhīyatē, tathātrāpi sūribhi: sadā dṛśyatvēna viṣṇō: paramasthānamaprāptaṃ pratipādayatīti na kaścidvirōdha:.

(mantrārthaviṣayē vaidikānāmāśayaḥ)

karaṇamantrā: kriyamāṇānuvādina: stōtraśastrarūpā japādiṣu viniyuktāśca prakaraṇapathitāśca aprakaraṇapathitāśca svārthaṃ sarvaṃ yathāvasthitamēvāprāptamaviruddhaṃ brāhmaṇavadbōdhayantīti hi vaidikā: . pragītamantrasādhyaguṇiniṣṭhaguṇābhidhānaṃ stōtram . apragītamantrasādhyaguṇiniṣṭhaguṇābhidhānaṃ śastram . viniyuktārthaprakāśināṃ ca dēvatādiṣvaprāptāviruddhaguṇaviśēṣapratipādanaṃ viniyōgānuguṇamēva .

(tadviṣṇōḥ iti śrutaḥ muktāviṣayakatvāśaṅkāparihārau)

nēyaṃ śrutirmuktajanaviṣayā . tēṣāṃ sadādarśanānupapattē: . nāpi muktapravāhaviṣayā . sadā paśyanti (subā.6) ityēkaikakartṛkaviṣayatayā pratītē: śrutibhaṅgaprasaṅgāt . mantrārthavādagatā hyarthā: kāryaparatvēäpi siddhyantītyuktam. kiṃ puna: siddhavastunyēva tātparyē vyutpattisiddha iti sarvamupapannam .

(tadviṣṇōḥ śrutēḥ arthāntaraparatvacōdyaṃ tatparihāraśca)

nanu cātra tadviṣṇō: paramaṃ padam (subā.u.6) iti parasvarūpamēva paramapadaśabdēnābhidhīyatē . samastahēyarahitaṃ viṣṇvākhyaṃ paraṃ padam (vi.pu.1.22.53) ityādiṣvavyatirēkadarśanāt . naivam . kṣayantamasya rajata: parākē (tai.saṃ.2.3,12.18), tadakṣarē paramē vyōman (tai.nā.u.1.2), yō asyādhyākṣa: paramē vyōman (tai.brā.2.8.9.6), yō vēda nihitaṃ guhāyāṃ paramē vyōman (tai.u.ā.1.1) ityādiṣu paramasthānasyaiva darśanam . tadviṣṇō: paramaṃ padam iti vyatirēkanirdēśācca . viṣṇvākhyaṃ paramaṃ padam (vi.pu.1.22.53) iti viśēṣaṇādanyadapi paramaṃ padaṃ vidyata iti ca tēnaiva jñāyatē . tadidaṃ parasthānaṃ sūribhi: sadā dṛśyatvēna pratipādyatē .

(uktasthalē paramapadaśabdārthaviśadīkaraṇam)

ētaduktaṃ bhavati –  kvacitparasthānaṃ paramapadaśabdēna pratipādyatē, kvacitprakṛtiviyuktātma-svarūpaṃ, kvacidbhagavatsvarūpam . tadviṣṇō: paramaṃ padaṃ sadā paśyanti sūrayaḥ (subā.u.6) iti parasthānam . sargasthityantakālēṣu trividhaiva pravartatē . guṇapravṛttyā paramaṃ padaṃ tasyāguṇaṃ mahat . (vi.pu.1.22.41) ityatra prakṛtiviyuktātmasvarūpam . samastahēyarahitaṃ viṣṇvākhyaṃ paramaṃ padam . (vi.pu.1.22.53) ityatra bhagavatsvarūpam . trīṇyapyētāni paramaprāptatvēna paramapadaśabdēna pratipādyantē.

(paramapadaśabdabōdhyārthatrayasyāpi prāpyataucityam)

kathaṃ trayāṇāṃ paramaprāpyatvamiti cēt . bhagavatsvarūpaṃ paramaprāpyatvādēva paramaṃ padam . itarayōrapi bhagavatprāptigarbhatvādēva paramapadatvam . sarvakarmabandhavinirmuktātmasvarūpāvāpti: bhagavatprāptigarbhā . ta imē satyā: kāmā anṛtāpidhānā: (chā.u.8.3.1) iti bhagavatō guṇagaṇasya tirōdhāyakatvēnānṛtaśabdēna svakarmaṇa: pratipādanāt .

(anṛtaśabdasya paramapadaprāptivirōdhikṣētrajñakarmavācitā)

anṛtarūpatirōdhānaṃ kṣētrajñakarmēti kathamavagamyata iti cēt . avidyā karmasaṃjñānyā tṛtīyā śaktiriṣyatē . (vi.pu.6.7.61)  yayā kṣētrajñaśakti: sā vēṣṭitā nṛpa sarvagā . saṃsāratāpānakhilān avāpnōtyatisaṃtatān . (vi.pu.6.7.62) tayā tirōhitatvācca (vi.pu.6.7.63) ityādivacanāt.

parasthānaprāptirapi bhagavatprāptigarbhaivēti suvyaktam .

(paramapadākhyaviṣṇusthānasya śrutyantarāt siddhiḥ)

kṣayantamasya rajasa: parākē (tai.saṃ.2.2.12.18) iti rajaśśabdēna triguṇātmikā prakṛtirucyatē kēvalasya rajasōänavasthānāt . imāṃ triguṇātmikāṃ prakṛtimatikramya sthitē sthānē kṣayantam  vasantamityartha: . anēna triguṇātmakātkṣētrajñasya bhōgyabhūtādvastuna: parastādviṣṇōrvāsasthānamiti gamyatē . vēdāhamētaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasa: parastāt (tai.ā.pu.3.13.2) ityatrāpi tama:śabdēna saiva prakṛtirucyatē . kēvalasya tamasōänavasthānādēva . rajasa: parākē kṣayantamityanēnaika-vākyatvāttamasa: parastādvasantaṃ mahāntamādityavarṇaṃ puruṣamahaṃ vēdētyayamarthōävagamyatē .

(asya paramapadasya akṣaraparamavyōmādiśabdābhidhēyatā)

satyaṃ jñānamanantaṃ brahma, yō vēda nihitaṃ guhāyāṃ paramē vyōman (tai.u.ā.1.1), tadakṣarē paramē vyōman (tai.u.ā.1.2) iti tatsthānamavikārarūpaṃ paramavyōmaśabdābhidhēyamiti ca gamyatē . akṣarē paramē vyōmannityasya sthānasyākṣaratvaśravaṇātkṣararūpāditya-maṇḍalādayō na paramavyōmaśabdābhidhēyā: . yatra pūrvē sādhyā: santi dēvā: (tai.ā.pu.3.12.18), yatrarṣaya: prathamajā yē purāṇā: (tai.saṃ.4.7.13.2) ityādiṣu ca ta ēva sūraya ityavagamyatē . tadviprāsō vipaṇyavō jāgṛvāṃsa: samindhatē viṣṇōryatparaṃ padam (subā.u.6) ityatrāpi viprāsō – mēdhāvina:, vipanyava: – stutiśīlā:, jāgṛvāṃsa: – askhalitajñānā:. ta ēvāskhalitajñānāstadviṣṇō: paramaṃ padaṃ sadā stuvanta: samindhata ityartha: .

ētēṣāṃ parijanasthānādīnāṃ sadēva sōmyēdamagra āsīt (chā.u.6.2.1) ityatra jñānabalaiśvaryādi-kalyāṇaguṇagaṇavat parabrahmasvarūpāntarbhūtatvātsadēvaikamēvādvitīyamiti brahmāntarbhāvōävagamyatē. ēṣāmapi kalyāṇaguṇaikadēśatvādēva sadēva sōmyēdamagra āsīt (chā.u.6.2.1) ityatrēdamiti śabdasya karmavaśyabhōktṛvargamiśratadbhōgyabhūtaprapañcaviṣayatvācca sadā paśyanti sūrayaḥ (subā.u.6)iti sadādarśitvēna ca tēṣāṃ karmavaśyānantarbhāvāt . apahatapāpmā (chā.u.8.1.5) ityādi apipāsa: (chā.u.8.1.5) ityantēna salīlōpakaraṇabhūtatriguṇa-prakṛtiprākṛtatatsaṃsṛṣṭapuruṣagataṃ hēyasvabhāvaṃ sarvaṃ pratiṣidhya satyakāma ityanēna svabhōgyabhōgōpakaraṇajātasya sarvasya satyatā pratipāditā . satyā: kāmā yasyāsau satyakāma:. kāmyanta iti kāmā: . tēna parēṇa brahmaṇā svabhōgyatadupakaraṇādaya: svābhimatā yē kāmyantē tē satyā:  nityā ityartha: . anyasya līlōpakaraṇasyāpi vastuna: pramāṇasaṃbandhayōgyatvē satyapi vikārāspadatvēnāsthiratvādtadviparītaṃ sthiratvamēṣāṃ satyapadēnōcyatē. satyasaṃkalpa: (chā.u.8.1.5) ityētēṣu bhōgyatadupakaraṇādiṣu nityēṣu niratiśayēṣvanantēṣu satsvapyapūrvāṇāmaparimitānāmarthānāmapi saṃkalpamātrēṇa siddhiṃ vadati . ēṣāṃ ca bhōgōpakaraṇānāṃ līlōpakaraṇānāṃ cētanānāmacētanānāṃ sthirāṇāmasthirāṇāṃ ca tatsaṃkalpāyattasvarūpasthitipravṛttibhēdādi sarvaṃ vadati satyasaṃkalpa:  (chā.u.8.1.5) iti .

(uktārthānāṃ vēdōpabṛṃhaṇatō lābhaḥ)

itihāsapurāṇayōrvēdōpabṛṃhaṇayōścāyamartha ucyatē –

tau tu mēdhāvinau dṛṣṭvā vēdēṣu pariniṣṭhitau .

vēdōpabṛṃhaṇārthāya tāvagrāhayata prabhu: .                        (vā.rā.bā.4.6)

iti vēdōpabṛṃhaṇatayā prārabdhē śrīmadrāmāyaṇē –

vyaktamēṣa mahāyōgī paramātmā sanātana: .

anādimadhyanidhanō mahata: paramō mahān .             (vā.rā.yu.114.14)

tamasa: paramō dhātā śaṅkhacakragadādhara: .

śrīvatsavakṣā nityaśrīrajayya: śāśvatō dhruva: .      (vā.rā.yu.114.15)

śārā nānāvidhāścāpi dhanurāyatavigraham .

anvagacchanta kākutsthaṃ sarvē puruṣavigrahā: .         (u.rā.109.7)

vivēśa vaiṣṇavaṃ tēja: saśarīra: sahānuga: .              (u.rā.110.12)

śrīmadvaiṣṇavapurāṇē

samastā: śaktayaścaitā nṛpa yatra pratiṣṭhitā: .

tadviśvarūvairūpyaṃ rūpamanyaddharērmahat .               (vi.pu.6.7.70)

mūrtaṃ brahma mahābhāga sarvabrahmamayō hari: . (vi.pu.1.22.63)

nityaivaiṣā jaganmātā viṣṇō: śrīranapāyinī .

yathā sarvagatō viṣṇustathaivēyaṃ dvijōttama . (vi.pu.1.8.17)

dēvatvē dēvadēhēyaṃ manuṣyatvē ca mānuṣī .

viṣṇōrdēhānurūpāṃ vai karōtyēṣātmanastanum . (vi.pu.1.10.145)

ēkāntina: sadā brahmadhyāyinō yōginō hi yē .

tēṣāṃ tatparaṃ sthānaṃ yadvai paśyanti sūraya: . (vi.pu.1.6.38)

kalāmuhūrtādimayaśca kālō na yadvibhūtē: pariṇāmahētu: . (vi.pu.4.1.38)

mahābhāratē ca

divyaṃ sthānamajaraṃ cāpramēyaṃ durvijñēya, cāgamairgamyamādyam .

gaccha prabhō rakṣa cāsmān prapannān kalpē kalpē jāyamāna: svamūrtyā . (ma.bhā.bhau.5.27)

kāla: sampacyatē tatra na kālastatra vai prabhu: . (ma.bhā.śānti.191.9)

iti .

(bhagavaddivyamaṅgaḷavigrahādēḥ śārīrakasūtrāditō lābhaḥ)

parasya brahmaṇō rūpavattvaṃ sūtrakāraśca vadati  antastaddharmōpadēśāt (bra.sū.1.1.21)  iti . yōäsāvādityamaṇḍalāntarvartī taptakārtasvaragirivaraprabha: sahasrāṃśuśatasahasrakiraṇō gambhīrāmbhassa-mudbhūtasumṛṣṭanālaravikaravikasitapuṇḍarīkadalāmalāyatēkṣaṇa: subhrūlalāṭa: sunāsa: susmitādharavidruma: surucirakōmalagaṇḍa: kambugrīva: samunnatāṃsavilambicārurūpadivyakarṇakisalaya: pīnavṛttāyatabhujaścāru-tarātāmrakaratalānuraktāṅgulībhiralaṃkṛta: tanumadhyō viśālavakṣassthala: samavibhaktasarvāṅgaḥ anirdēśyadivyarūpasaṃhanana: snigdhavarṇa: prabuddhapuṇḍarīkacārucaraṇayugala: svānurūpapītāmbaradharaḥ amalakirīṭakuṇḍalahārakaustubhakēyūrakaṭakanūpurōdarabandhanādyaparimitāścaryānanta-divyabhūṣaṇa: śaṅkha-cakragadāsiśrīvatsavanamālālaṅkṛtōänavadhikātiśayasaundaryāhṛtāśēṣamanōdṛṣṭivṛttirlāvaṇyāmṛta- pūritāśēṣacarācarabhūtajātōätyadbhutācintyanityayauvana: puṣpahāsasukumāra: puṇyagandhavāsitānanta-digantarālastrailōkyākramaṇapravṛttagambhīrabhāva:. karuṇānurāgamadhuralōcana- avalōkitāśrita-varga: puruṣavarō darīdṛśyatē . sa ca nikhilajagadudayavibhavalayalīlō nirastasamastahēya: samastakalyāṇaguṇa-gaṇanidhi: svētarasamastavastuvilakṣaṇa: paramātmā paraṃ brahma nārāyaṇa ityavagamyatē . taddharmōpadēśāt, sa ēṣa sarvēṣāṃ lōkānāmīṣṭē sarvēṣāṃ kāmānām, sa ēṣa sarvēbhya: pāpabhya udita: (chā.u.1.6.7) ityādidarśanāt . tasyaitē guṇā: sarvasya vaśī sarvasyēśāna: (bṛ.u.6.4.22), apahatapāpmā vijara ityādi satyasaṃkalpa (chā.u.8.1.5) ityantam  viśvata: paramaṃ nityaṃ viśvaṃ nārāyaṇaṃ harim (tai.nā.u.11.2), patiṃ viśvasyātmēśvaram ityādivākyapratipāditā:.

(bhagavaddivyamaṅgaḷavigrahādēḥ vākyakārabhāṣyakārasammatatvam)

vākyakāraścaitatsarvaṃ suspaṣṭamāha – hiraṇyamaya: puruṣō dṛśyata iti prājña: sarvāntara: syāllōkakāmēśōpadēśāttathōdayātpāpmanām (bra.na.vā) ityādinā . tasya ca rūpasyānityatādi vākyakārēṇaiva pratiṣiddham  – syāttadrūpaṃ kṛtakamanugrahārthaṃ taccētanānāmaiśvaryādityupāsituranugrahārtha: paramapuruṣasya rūpasaṃgraha (bra.na.vā) iti pūrvapakṣaṃ kṛtvā, rūpaṃ vātīndriyamanta:karaṇapratyakṣaṃ tannirdēśāt (bra.na.vā) iti . yathā jñānādaya: parasya brahmaṇa: svarūpatayā nirdēśātsvarūpabhūtaguṇāstathēdamapi rūpaṃ śrutyā svarūpatayā nirdēśātsvarūpabhūtamityartha: . bhāṣyakārēṇaitadvyākhyātam  añjasaiva viśvasṛjō rūpaṃ tattu na cakṣuṣā grāhyaṃ manasā tvakaluṣēṇa sādhanāntaravatā gṛhyatē, na cakṣuṣā gṛhyatē nāpi vācā manasā tu viśuddhēna iti śrutē:, na hyarūpāyā dēvatāyā rūpamupadiśyatē, yathābhūtavādi hi śāstram, māhārajanaṃ vāsa:  vēdāhamētaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasa: parastāditi prakaraṇāntaranirdēśācca sākṣiṇaḥ (dra.bhā) ityādinā hiraṇyamaya iti rūpasāmānyāccandramukhavat (bra.na.vā), na mayaḍatra vikāramādāya prayujyatē, anārabhyatvādātmanaḥ (dra.bhā) iti . yathā jñānādikalyāṇaguṇagaṇānantaryanirdēśāt aparimitakalyāṇa-guṇagaṇaviśiṣṭaṃ paraṃ brahmētyavagamyata ēvamādityavarṇaṃ puruṣamityādinirdēśāt svābhimatasvānurūpakalyāṇatamarūpa: parabrahmabhūta: puruṣōttamō nārāyaṇa iti jñāyatē.

(bhagavataḥ patnīparijanādēḥ śrautatvam, dramiḍabhāṣyakārasammatiśca)

tathā asyēśanā jagatō viṣṇupatnī (tai.saṃ.4.4.12.14),  hrīśca tē lakṣmīśca patnyau (tai.ā.pu,3.13.6)  sadā paśyanti sūraya: (su.bā.6),  tamasa: parastāt (tai.ā.pu,3.13.2), kṣayantamasya rajasa: parākē (tai.saṃ.4.4.12.18) ityādinā patnīparijanasthānādīnāṃ nirdēśādēva tathaiva santītyavagamyatē. yathāha bhāṣyakāra: – yathābhūtavādi hi śāstram (dra.bhā) iti .

ētaduktaṃ bhavati  yathā satyaṃ jñānamanantaṃ brahma (tai.u.ā.1.1) iti nirdēśātparamātmasvarūpaṃ samastahēyapratyanīkānavadhikānantaikatānatayāparicchēdyatayā ca sakalētaravilakṣaṇaṃ tathā ya: sarvajña: sarvavit (mu.u.1.1.10), parāsya śaktirvividhaiva śrūyatē svābhāvikī jñānabalakriyā ca (śvē.u6.8),  tamēva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti (kaṭha.u.5.15) ityādinirdēśānniratiśayāsaṃkhyēyāśca guṇā: sakalētaravilakṣaṇā: . tathā ādityavarṇam ityādi nirdēśādrūpaparijanasthānādayaśca sakalētaravilakṣaṇā: svāsādhāraṇā anirdēśyasvarūpasvabhāvā iti .

(vēdaprāmāṇyaṃ karmakāṇḍasammatam)

vēdā: pramāṇaṃ cēdvidhyarthavādamantragataṃ sarvamapūrvamaviruddhamarthajātaṃ yathāvasthitamēva bōdhayanti . prāmāṇyaṃ ca vēdānāṃ autpattikastu śabdasyārthēna saṃbandhaḥ (pū.mī.sū.1.1.7) ityuktam . yathāgnijalādīnāmauṣṇyādiśaktiyōga: svābhāvika:, yathā ca cakṣurādīnāmindriyāṇāṃ buddhiviśēṣa-jananaśakti: svābhāvikī tathā śabdasyāpi bōdhanaśakti: svābhāvikī .

(bōdhakatvaśaktēḥ śabdasyābhāvyāyattatvam)

na ca hastacēṣṭādivatsaṃkētamūlaṃ śabdasya bōdhakatvamiti vaktuṃ śakyam . anādyanusaṃdhāna- avicchēdēäpi saṃkētayitṛpuruṣājñānāt . yāni saṃkētamūlāni tāni sarvāṇi sākṣādvā paraṃparayā vā jñāyantē . na ca dēvadattādiśabdavatkalpayituṃ yuktam . tēṣu ca sākṣādvā paraṃparayā vā saṃkētō jñāyatē . gavādiśabdānāṃ tvanādyanusaṃdhānāvicchēdēäpi saṃkētājñānādēva bōdhakatvaśakti: svābhāvikī . atōägnyādīnāṃ dāhakatvādiśaktivadindriyāṇāṃ bōdhakatvaśaktivacca śabdasyāpi bōdhakatvaśaktiḥ āśrayaṇīyā.

nanu ca indriyavacchabdasyāpi bōdhakatvaṃ svābhāvikaṃ saṃbandhagrahaṇaṃ bōdhakatvāya kimityapēkṣatē, liṅgādivaditi ucyatē  yathā jñātasaṃbandhaniyamaṃ dhūmādyagnyādivijñānajanakaṃ tathā jñātasaṃbandha-niyama: śabdōäpyarthaviśēṣabuddhijanaka: .

(śabdākhyapramāṇasya anumānāntarbhāvaśaṅkāparihārau)

ēvaṃ tarhi śabdōäpyarthaviśēṣasya liṅgamityanumānaṃ syāt naivam . śabdārthayō: saṃbandhō bōdhyabōdhakabhāva ēva dhūmādīnāṃ tu saṃbandhāntara iti tasya saṃbandhasya jñānadvārēṇa buddhijanakatvamiti viśēṣa: . ēvaṃ gṛhītasaṃbandhasya bōdhakatvadarśanādanādyanusaṃdhānāvicchēdēäpi saṃkētājñānādbōdhakatva-śaktirēvēti niścīyatē .

(śabdēṣu pauruṣēyāpauruṣēyavibhāgōpapattiḥ vēdanityatvōpapādanaṃ ca)

ēvaṃ bōdhakānāṃ padasaṃghātānāṃ saṃsargaviśēṣabōdhakatvēna vākyaśabdābhidhēyānāmuccāraṇakramō yatra puruṣabuddhipūrvakastē pauruṣēyā: śabdā ityucyantē . yatra tu taduccāraṇakrama: pūrvapūrvōccaraṇakramajanita-saṃskārapūrvaka: sarvadāpauruṣēyāstē ca vēdā ityucyantē . ētadēva vēdānāmapauruṣēyatvaṃ nityatvaṃ ca yatpūrvōccāraṇakramajanitasaṃskārēṇa tamēva kramaviśēṣaṃ smṛtvā tēnaiva kramēṇōccāryamāṇatvam . tē cānupūrvīviśēṣēṇa saṃsthitā akṣararāśayō vēdā ṛgyaju:sāmātharvabhēdabhinnā anantaśākhā vartantē . tē ca vidhyarthavādamantrarūpā vēdā: parabrahmabhūtanārāyaṇasvarūpaṃ tadārādhanaprakārādhitātphalaviśēṣaṃ ca bōdhayanti. paramapuruṣavattatsvarūpatadārādhanatatphalajñāpakavēdākhyaśabdajātaṃ nityamēva .

(vēdōpahabṛṃhaṇapraṇayanahētuḥ)

vēdānāmanantatvādduravagāhatvācca paramapuruṣaniyuktā: paramarṣaya: kalpē kalpē nikhilajagadupakārārthaṃ vēdārthaṃ smṛtvā vidhyarthavādamantramūlāni dharmaśāstrāṇītihāsapurāṇāni ca cakru: .

(laukikavaidikaśabdaikyam)

laukikāśca śabdā vēdarāśēruddhṛtyaiva tattadarthaviśēṣanāmatayā pūrvavatprayuktā: pāraṃparyēṇa prayujyantē . nanu ca vaidika ēva sarvē vācakā: śabdāścēcchandasyaivaṃ bhāṣāyāmēvamiti lakṣaṇabhēda: kathamupapadyatē . ucyatē  tēṣāmēva śabdānāṃ tasyāmēvānupūrvyāṃ vartamānāṃ tathaiva prayōga: . anyatra prayujyamānānāmanyathēti na kaściddōṣa: .

(grahaṇasaukaryārthaṃ uktānāmarthānāṃ saṃgṛrahya kathanam)

ēvamitihāsapurāṇadharmaśāstrōpabṛṃhitasāṅgavēdavēdya: parabrahmabhūtō nārāyaṇō nikhilahēyapratyanīka: sakalētaravilakṣaṇōäparicchinnajñānānandaikasvarūpa: svābhāvikānavadhikātiśaya asaṃkhyēyakalyāṇaguṇagaṇākara: svasaṃkalpānuvidhāyisvarūpasthitipravṛttibhēdacidacidvastujātaḥ aparicchēdyasvarūpasvabhāvānantamahāvibhūti: nānāvidhānantacētanācētanātmakaprapañcalīlōpakaraṇa iti pratipāditam .

(aikyaśrutyādēḥ upapattivarṇanam)

sarvaṃ khalvidaṃ brahma (chā.u.3.14.1), aitadātmyamidaṃ sarvaṃ,  tattvamasi śvētakētō (chā.u.6.8.7),

ēnamēkē vadantyagniṃ marutōänyō prajāpatim .

indramēkē parē prāṇamaparē brahma śāśvatam .            (manu.smṛ.12.123)

jyōtīṃṣi śuklāni ca yāni lōkē trayō lōkā lōkapālāstrayī ca .

trayōägnayaścāhutayaśca pañca sarvē dēva dēvakīputra ēva .      (vi.pu.6.5.72)

tvaṃ yajñastvaṃ vaṣaṭkārastvamōṃkāra: paraṃtapa: .                  (vā.rā.yu.120.20)

ṛtudhāmā vasu: pūrvō vasūnāṃ tvaṃ prajāpati: .                   (vā.rā.yu.120.7)

jagatsarvaṃ śarīraṃ tē sthairyaṃ tē vasudhātalam .

agni: kōpa: prasādastē sōma: śrīvatsalakṣaṇa: .             (vā.rā.yu.120.26)

jyōtīṃṣi viṣṇurbhuvanāni viṣṇurvanāni viṣṇurgirayō diśaśca .

nadya: samudrāśca sa ēva sarvaṃ yadasti yannāsti ca vipravarya . (vi.pu.2.12.38)

ityādisāmānādhikaraṇyaprayōgēṣu sarvai: śabdai: sarvaśarīratayā sarvaprakāraṃ brahmaivābhidhīyata iti cōktam .

(sāmānādhikaraṇyasya svarūpaikyanibandhanatvanirāsaḥ)

satyasaṃkalapaṃ paraṃ brahma svayamēva bahuprakāraṃ syāmiti saṃkalpyācitsamaṣṭi-rūpamahābhūtasūkṣmavastu bhōktṛvargasamūhaṃ ca svasmin pralīnaṃ svayamēva vibhajya tasmādbhūtasūkṣmādvastunō mahābhūtāni sṛṣṭvā tēṣu ca bhōktṛvargātmatayā pravēśya taiścidadhiṣṭhitairmahābhūtairanyōnyasaṃsṛṣṭai: kṛtsnaṃ jagadvidhāya svayamapi sarvasyātmatayā praviśya paramātmatvēnāvasthitaṃ sarvaśarīraṃ bahuprakāramavatiṣṭhatē .

(prakṛtipuruṣau tayōḥ paramātmaprakāratā ca)

yadidaṃ mahābhūtasūkṣmaṃ vastu tadēva prakṛtiśabdēnābhidhīyatē . bhōktṛvargasamūha ēva puruṣaśabdēna cōcyatē . tau ca prakṛtipuruṣau paramātmaśarīratayā paramātmaprakārabhūtau . tatprakāra: paramātmaiva prakṛtipuruṣaśabdābhidhēya: . sōäkāmayata bahu syāṃ prajāyēyēti,  tatsṛṣṭvā tadēvānupraviśat tadanupraviśya sacca tyaccābhavanniruktaṃ cāniruktaṃ ca nilayanaṃ cānilayanaṃ ca vijñānaṃ cāvijñānaṃ ca satyaṃ cānṛtaṃ ca satyamabhavat (tai.u.ā.6.2-3) iti pūrvōktaṃ sarvamanayaiva śrutyā vyaktam .

(bhagavatprāptyupāyaviṣayē vaktavyārthasphuṭīkaraṇam)

brahmaprāptyupāyaśca śāstrādhigatatattvajñānapūrvakasvakarmānugṛhītabhaktiniṣṭhā-sādhyānavadhika-atiśayapriyaviśadatamapratyakṣatāpannānudhyānarūpaparabhaktirēvētyuktam . bhaktiśabdaśca prītiviśēṣē vartatē . prītiśca jñānaviśēṣa ēva .

(sukhasya jñānarūpatā, brahmaṇaḥ sukharūpatā ca)

nanu ca sukhaṃ prītirityanarthāntaram . sukhaṃ ca jñānaviśēṣasādhyaṃ padārthāntaramiti hi laukikā: . naivam . yēna jñānaviśēṣēṇa tatsādhyamityucyatē sa ēva jñānaviśēṣa: sukham .

ētaduktaṃ bhavati  viṣayajñānāni sukhadu:khamadhyasthasādhāraṇāni . tāni ca viṣayādhīnaviśēṣāṇi tathā bhavanti . yēna ca viṣayaviśēṣēṇa viśēṣitaṃ jñānaṃ sukhasya janakamityabhimataṃ tadviṣayaṃ jñānamēva sukhaṃ, tadatirēki padārthāntaraṃ nōpalabhyatē . tēnaiva sukhitvavyavahārōpapattēśca . ēvaṃvidhasukhasvarūpa-jñānasya viśēṣakatvaṃ brahmavyatiriktasya vastuna: sātiśayamasthiraṃ (sātiśayatvamasthiratvaṃ) ca . brahmaṇastvanavadhikātiśayaṃ sthiraṃ cēti . ānandō brahma (tai.u.bhṛ.6.1) ityucyatē . viṣayāyattatvāt jñānasya sukhasvarūpatayā brahmaiva sukham . tadidamāha  rasō vai sa:,  rasaṃ hē ēvāyaṃ labdhvānandī bhavati (tai.u.ā.7.1) iti brahmaiva sukhamiti brahma labdhvā sukhī bhavatītyartha: . paramapuruṣa: svēnaiva svayamanavadhikātiśayasukha: san parasyāpi sukhaṃ bhavati . sukhasvarūpatvāviśēṣāt. brahma yasya jñānaviṣayō bhavati sa sukhī bhavatītyartha: .

(sarvaśēṣiṇō bhagavata ēva svaprāpakatvam)

tadēvaṃ parasya brahmaṇōänavadhikātiśayāsaṃkhyēyakalyāṇaguṇagaṇākarasya niravadyasyānanta-mahāvibhūtēḥ anavadhikātiśayasauśīlyasaundaryavātsalyajaladhē: sarvaśēṣitvādātmana: śēṣatvāt pratibaṃdhitayā anusaṃdhīyamānaṃ anavadhikātiśayaprītiviṣayaṃ satparaṃ brahmaivainamātmānaṃ prāpayatīti.

(ātmanā bhagavacchēṣatāyāḥ apuruṣārthatvaśaṅkāparihārau)

nanu cātyantaśēṣataivātmanōänavadhikātiśayasukhamityuktaṃ bhavati . tadētatsarvalōkaviruddham . tathā hi sarvēṣāmēva cētanānāṃ svātantryamēva iṣṭatamaṃ dṛśyatē, pāratantryaṃ du:khataram . smṛtiśca –

sarvaṃ paravaśaṃ du:khaṃ sarvamātmavaśaṃ sukham . (manu.smṛ.4.160)

tathā hi

sēvā śvavṛttirākhyātā tasmāttāṃ parivarjayēt . (manu.smṛ.4.6)

iti .

tadidamanadhigatadēhātiriktātmarūpāṇāṃ śarīrātmābhimānavijṛmbhitam . tathā hi  śarīraṃ hi manuṣyatvādijātiguṇāśrayapiṇḍabhūtaṃ svatantraṃ pratīyatē . tasminnēvāhamiti saṃsāriṇāṃ pratīti: . ātmābhimānō yādṛśastadanuguṇaiva puruṣārthapratīti: . siṃhavyāghravarāhamanuṣyayakṣarakṣa: piśācadēvadānava-strīpuṃsavyavasthita-ātmābhimānānāṃ sukhāni vyavasthitāni . tāni ca parasparaviruddhāni . tasmādātmābhimānānuguṇa-puruṣārthavyavasthayā sarvaṃ samāhitam .

(puruṣārthapratītivaividhyasya sahētukatvōpapādanam)

ātmasvarūpaṃ tu dēvādidēhavilakṣaṇaṃ jñānaikākāram . tacca paraśēṣataikasvarūpam . yathāvasthitātmābhimānē tadanuguṇaiva puruṣārthapratīti: . ātmā jñānamayōämala: (vi.pu.6.7.22)  iti smṛtērjñānaikākāratā pratipannā . patiṃ viśvasya (tai.nā.u.11.3) ityādi śrutiguṇai: paramātmaśēṣataikākāratā ca pratītā . ata: siṃhavyāghrādiśarīrātmābhimānavatsvātantryābhimānōäpi karmakṛtaviparītātmajñānarūpō vēditavya: .

(phalasādhanatvāvagamasya)

ata: karmakṛtamēva paramapuruṣavyatiriktaviṣayāṇāṃ sukhatvam. ata ēva tēṣāmalpatvamasthiratvaṃ ca . paramapuruṣasyaiva svata ēva sukhatvam . atastadēva sthiramanavadhikātiśayaṃ ca  kaṃ brahma khaṃ brahma (chā.u.4.10.3), ānandō brahma (tai.u.bhṛ6.1), satyaṃ jñānamanantaṃ brahma (tai.u.ā.1.1) iti śrutē: . brahmavyatiriktasya kṛtsnasya vastuna: svarūpēṇa sukhatvābhāva: karmakṛtatvēna cāsthiratvaṃ bhagavatā parāśarēṇōktam

narakasvargasaṃjñē vai pāpapuṇyē dvijōttama .

vastvēkamēva du:khāya sukhāyērṣyāgamāya ca .            (vi.pu.2.6.44)

kōpāya ca yatastasmādvastu vastvātmakaṃ kuta: .            (vi.pu.2.6.45)

sukhadu:khādyēkāntarūpiṇō vastunō vastutvaṃ kuta: . tadēkāntatā puṇyapāpakṛtētyartha: . ēvamanēkapuruṣāpēkṣayā kasyacitsukhamēva kasyaciddu:khaṃ bhavatītyavasthāṃ pratipādya, ēkasminnapi puruṣē na vyavasthitamityāha –

tadēva prīyatē bhūtvā punarsu:khāya jāyatē .                  (vi.pu.2.6.45)

tadēva kōpāya yata: prasādāya ca jāyatē .

tasmāddu:khātmakaṃ nāsti na ca kiṃcitsukhātmakam .        (vi.pu.2.6.46)

iti sukhadu:khātmakatvaṃ sarvasya vastuna: karmakṛtaṃ na vastusvarūpakṛtam . ata: karmāvasānē tadapaitītyartha:.

(pāratantryasya duḥkhātmakatvaśaṅkāparihārau)

yattu sarvaṃ paravaśaṃ du:kham ityuktaṃ tatparamapuruṣavyatiriktānāṃ parasparaśēṣaśēṣibhāvābhāvāt tadvyatiriktaṃ prati śēṣatā du:khamēvētyuktam . sēvā śvavṛttirākhyātā ityatrāpyasēvyasēvā śvavṛttirēvētyuktam . sa hyāśramai: sadōpāsya: samastairēka ēva tu  iti sarvairātmayāthātmyavēdibhi: sēvya: puruṣōttama ēka ēva. yathōktaṃ bhagavatā-

māṃ ca yōävyabhicārēṇa bhaktiyōgēna sēvatē .

sa guṇān samatītyaitān brahmabhūyāya kalpatē .    (bha.gī.14.26)

iti .

(paramapuruṣasēvāyāḥ paramapuruṣārthatvam)

iyamēva bhaktirūpā sēvā brahmavidāpnōti param (tai.u.ā.1.1), tamēvaṃ vidvānamṛta iha bhavati (tai.ā.pu.3.12.17), brahma vēda brahmaiva bhavati  (mu.u.3.2.9) ityādiṣu vēdanaśabdēnābhidhīyata ityuktam.

(jñānibhaktānāṃ bhagavatpriyatamatvaviśadīkaraṇam)

yamēvaiṣa vṛṇutē tēna labhyaḥ (mu.u.3.2.3) iti viśēṣaṇādyamēvaiṣa vṛṇuta iti bhavagatā varaṇīyatvaṃ pratīyatē . varaṇīyaśca priyatama: . yasya bhagavatyanavadhikātiśayā prītirjāyatē sa ēva bhagavata: priyatama:. taduktaṃ bhagavatā

priyō hi jñāninōätyarthamahaṃ sa ca mama priya: .           (bha.gī.7.17)

iti . tasmātparabhaktirūpāpannamēva vēdanaṃ tattvatō bhagavatprāptisādhanam . yathōktaṃ bhagavatā dvaipāyanēna mōkṣadharmē sarvōpaniṣadvyākhyānarūpam –

na saṃdṛśō tiṣṭhati rūpamasya na cakṣuṣā paśyati kaścanainam .

bhaktyā ca dhṛtyā ca samāhitātmā jñānasvarūpaṃ paripaśyatīha .(ma.bhā.śānti.21.62)

dhṛtyā samāhitātmā bhaktyā puruṣōttamaṃ paśyati  sākṣātkarōti  – prāpnōtītyartha: . bhaktyā tvananyayā śakyaḥ  (bha.gī.11.54) ityanēnaikārthyāt . bhaktiśca jñānaviśēṣa ēvēti sarvamupapannam .

sārāsāravivēkajñā garīyāṃsō vimatsarā: .

pramāṇatantrā: santīti kṛtō vēdārthasaṅgraha: .

.. iti śrībhagavadrāmānujaviracitaḥ śrī vēdārthasaṃgrahaḥ samāptaḥ ..

 

.. śrīmatē rāmānujāya namaḥ ..

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.