[highlight_content]

अधिकरणसारावली उत्पत्त्यसंभवाधिकरणम्

अधिकरणसारावली

उत्पत्त्यसंभवाधिकरणम्

2.2.35    प्रामाण्यं कर्मकाण्डस्मृतिनयवशतस्सात्त्वतस्यापि सिद्धं पादेऽस्मिन् संगतिश्च प्रतिमतदमने नास्त्यमुष्येति चेन्न । प्रत्यर्थित्वं विरोधभ्रममपनयता पञ्चरात्रस्य वार्यं दुस्तर्काद्युत्थितोक्त्या तदितरसमयेष्वित्यनुस्यूतसिद्धिः ॥

2.2.36    दृष्टाऽस्मिन्वेदनिन्देत्यनभिमतमृषेस्सात्त्वते वैदिकत्वं मैवं वैशद्यमूलस्तुतिपरवचने वेदवैरस्यहानेः । संगृह्याम्नायसारं प्रणयति भगवांस्तद्धि भक्तानुकम्पी श्रौतस्मार्तादिवच्च व्यभजदिह विभुर्वैदिकं तान्त्रिकं च ॥

2.2.37    वेदानां मानतोक्तेस्तदनुसरणतस्स्वस्य तन्मूलतोक्त्या व्यावृत्तिर्भाति बाह्यागमत इति न तत्तुल्यभावोक्तिरार्षी । का हानिः क्षुद्रविद्याशबलमिति यथा तादृशे वेदभागे मोक्षस्य प्रत्ययार्थं त्वगणिषत परं सात्त्वते सिद्धिभेदाः ॥

2.2.38    जीवस्योपत्तिमाह प्रथयति च मनो जीवतत्त्वप्रसूतं तच्चाहंकारहेतुं व्यपदिशति ततः पञ्चरात्रं न मानम् । मैवं जीवादिवाचो ह्यभिदधति विभोर्व्यूहभेदानिहात- स्यात्तत्तत्त्वाभिमानान्नियतिमधिगता तेषु तत्तत्समाख्या ॥

2.2.39    जीवोऽत्रानाद्यनन्तः कथित इति तदुत्पत्तिपक्षो न हीष्ट- श्शब्दस्संकर्षणादिर्न कथमपि समन्वेति जीवादिमात्रे । श्रौतस्सृष्टिक्रमश्च स्वयमनुपठितस्तद्विरुद्धं न कल्प्यं तस्माच्छ्रुत्या मिथो वा न विहतिरिह तत्तन्त्रतात्पर्यदृष्टेः ॥

2.2.40    सांख्या वैशेषिकाश्च श्रुतिपरिपठितं धर्ममैच्छन्न तत्त्वं तत्त्वाचारौ तु बुद्धक्षपणकपशुपत्युक्तिषु श्रुत्यपेतौ । वेदोपस्कारिविष्णुस्मृतिवदवितथे पञ्चरात्राख्यतन्त्रे तत्त्वं त्रय्यन्यसिद्धं चरणमपि समं गृह्यभेदादिनीत्या ॥

2.2.41    स्मर्यन्ते पञ्चयज्ञा मुनिभिरपि नमस्कारमन्त्रेण शूद्रे तत्राधीतं हविष्कृत्प्रभृतिपदमिहाप्यंशतोऽस्याधिकारः । योज्या दक्षोक्तकालक्रमगतिरभिगत्यादिभेदे तदुक्ते ग्राह्या पश्विष्टिसोमप्रभृतिवदखिलं युक्तितस्सङ्कलय्य ॥

2.2.42    जातावाचार्यशब्दः क्वचिदिति न तथाऽऽचार्यदेवो भवेत्या- द्याम्नाते तत्प्रतीतिस्स्मृतिषु नियमिताल्लक्षणात्तत्प्रवृत्तेः । तद्वत् स्यात् सात्त्वतादावगतिकविषये रूढिभङ्गो न दोषः विप्रादेरत्र शास्त्रे स्थितिरपि बहुधा भारतादौ प्रसिद्धा ॥

2.2.43    योगास्साङ्ख्यव्युदासात् कणचरदमनादक्षपादानुयाता बौद्धोन्माथेन लोकायतमुषितधियो जैनभङ्गात्तदुत्थाः । पत्युस्तन्त्रे पशूनां प्रकटितविहतौ तादृशापष्ठुनिष्ठाः ध्वस्तास्तत्तुल्यतर्कागमशरणतया साकमस्मिन् कुदृग्भिः ॥

2.2.44    पादेऽस्मिन् कापिलस्थैः कणभुगनुगतैर्वृद्धवैभाषिकाद्यै- र्योगाचाराभिधानैस्सुगतमतरहश्शून्यवादप्रसक्तैः । अर्हत्सिद्धान्तभक्तैः पशुपतिसमयस्थायिभिश्चोपरोधं क्षिप्त्वाऽथो पञ्चरात्रे श्रुतिपथमवदत् पञ्चमाम्नायदर्शी ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.