[highlight_content]

अधिकरणसारावली यथाश्रयभावाधिकरणम्

अधिकरणसारावली

यथाश्रयभावाधिकरणम्

3.3.68    तत्तद्विद्यासु तादृक्फलतरतमतां वारयित्वा प्रसङ्गात् प्रागुक्तोद्गीथविद्याफलमथ पुनराक्षिप्य गाढीकरोति । मा भूदुक्तं स्ववाक्ये फलमिह तु न सा पर्णमय्यादिनीतिः स्पष्टा खल्वत्र विद्या फलकरणतया वर्तमानोक्तितोऽपि ।।

3.3.69    तादर्थ्यं नात्र कर्मश्रुतिरवगमयेदाश्रयालम्बमात्राद् विद्याहानौ च युक्तं प्रतिविधिवचनं तत्फलार्थिप्रसङ्गे । तारे सोपासनेऽस्तु स्तवनमनुगमात् तावता सा तु नाङ्गं प्रग्वक्तव्यस्य हित्वा वच इदमुपरि स्थापनीयप्रसक्त्यै ।।

3.3.70    विद्यैक्योद्गीथविद्याद्वितयविभजनप्राणविद्यैकभावाः सर्वास्वानन्दतादेर्गुणिवदनुगतिः प्राणवासस्त्वदृष्टिः । शाण्डिल्यैक्यं विभज्य स्थितिरहरहमोस्सम्भृतेस्स्थानसीमा पुंविद्याया विभेदोऽध्ययननियतता शन्न इत्यादिकानाम् ।।

3.3.71    हानाद्यन्योन्ययोगस्तदुचितसमयो देवयानादिसाम्यं सर्वत्रास्थूलतादि व्यतिहरणमथानेकशिष्यश्रुतानाम् । दह्रोपास्त्येकभावो गुणफलविधिरुद्गीथमाश्रित्य दृष्टौ गुण्यावृत्तिर्गुणार्थं निखिलपरतरोपास्तिवेद्यावसायः ।।

3.3.72    विद्यारूपा मनश्चित्प्रभृतय उचिता ज्ञानरूपक्रतुस्थाः क्षेत्री शुद्धोऽनुचिन्त्यः क्रतुगुणसकलोद्गीथपूर्वेषु दृष्टिः । सामस्त्येनैव वैश्वानरभजनमथानेकविद्योपपत्तिः मोक्षार्थनां विकल्पः पुनरनियतिरुद्गीथदृष्टेरिहोचे ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.