[highlight_content]

अधिकरणसारावली पुरुषार्थाधिकरणम्

अधिकरणसारावली

अथ तृतीयाध्याये चतुर्थ: पाद:

पुरुषार्थाधिकरणम्

3.4.1      कर्म प्राक् चिन्तयित्वा ननु परममथ ब्रह्म जिज्ञास्यमुक्तं पादे विद्याङ्गतोक्तिः पुनरिह वितथानेकधा त्याज्यतोक्तेः । मैवं कर््््मैव तत्तद्गुणयुतविनियुक्त्यन्यभावेन भिन्नं विद्यानिष्पत्तिहेतुः किमपि च सुकृतं स्यान्नवृत्येकसंज्ञम् ।।

3.4.2      त्यागः काम्यक्रियायां क्वचन परविदः क्वाप्यनर्हक्रियायां स्वैकाधीनत्वबुद्धेः क्वचिदनुपधिकस्वार्थबुद्धेश्च गतिः । अत्राहिंसादिकानां त्वघविहतिकृतां सर्वसाधारणानां ब्रूते वर्णाश्रमादिप्रतिनियतिमतामप्युपास्त्यङ्गभावम् ।।

3.4.3      कर्तात्मा कर्मणां यस्तदधिकमिह न ब्रह्म तस्मान्मखादौ तद्बुद्ध्यैवोपयुक्तास्स्युरुपनिषद इत्यज्ञमीमांसकोक्तौ । जीवान्यब्रह्मचिन्तात्मकभजनविधौ कर्मणामङ्गभावं प्राह क्षिप्तान्यलिङ्गः कलुषशमनतस्सत्त्वसंवर्धकानाम् ।।

3.4.4      पादैरत्रैवमेकादशभिरपि परं ब्रह्म वेद्यं निरूढं भूयः किं क्षुद्रलिङ्गैर्गगनलिपिसमैः क्षोभ्यते ब्रह्मविद्या । सत्यं तत्तादृगल्पश्रुतमतिकलहत्रासितच्छात्रडिम्भ- स्तोमक्षेमाय जैमिन्यहृदयकथितं पक्षमुत्क्षिप्य हन्ति ।।

3.4.5      कुर्वन्नेवेति वाक्यं परविदि नियताचारतोक्तिस्सहैवा- न्वारम्भो धीक्रियाभ्यामपि न नियमयेदङ्गतामङ्गितां वा । विद्यापूर्वं क्रियाणां करणमनुवदद्वाक्यमन्यार्थमुक्तं न ह्येतद् ब्रह्मविद्यामनुवदति न चोद्गीथविद्या क्रियाङ्गम् ।।

3.4.6      स्वाध्यायप्राप्तये ह्यध्ययनमुदितमाघानवन्नोत्तराङ्गं विद्याङ्गं त्वर्थबोधो भवतु यदधिका सा स्वरूपैः फलैश्च । नित्यात्मज्ञानमात्रं क्रतुषु नियमतोऽपेक्षितं नान्यविद्या काम्यत्यागस्सविद्ये कथमिह भविता सापि यद्यङ्गमेषाम् ।।

3.4.7      नाङ्गं विद्या मखादेर्न हि तदधिकृतेष्वेव तामामनामः स्यात्तत्तत्कर्मणां सेत्यपि न बहुविधाद् वैपरीत्योपदेशात् । जाबालैरूर्ध्वरेतोविधिरपि पठितोऽनूद्यतेऽन्यैश्च तस्मात् प्राप्तिर्ग्राह्यान्यथापि स्वयमिह तु विधिस्तन्निषेधस्सरागे ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.