[highlight_content]

अधिकरणसारावली जगद्व्यापारवर्जाधिकरणम्

अधिकरणसारावली

जगद्व्यापारवर्जाधिकरणम्

4.4.25    यद्यप्युक्तो विमुक्तः परतनुरपृथक्सिद्ध इत्यत्र पूर्वं व्यापारांशे तथापि श्रुतमिह परमं साम्यमक्षोभणीयम्। संकल्पादेव सर्वोत्थितिरपि हि ततस्स्यादिति प्रत्यवस्थां कृन्तत्यन्ते़ऽधिकारे कृतिमदितरयोस्स्थापयन्भोगसाम्यम्।।

4.4.26    सायुज्यं भोगसाम्यं समगणि निपुणैश्शब्दशक्त्याद्यबाधात् तच्च व्यापारसाम्ये त्वसति न घटते स्वक्रियास्वादहानेः। तस्मान्मुक्तस्य सृष्टिप्रभृतिरपि जगद्व्यापृतिर्ब्रह्मतुल्या मैवं तल्लक्षणं सा कथमनुगमतस्तस्य चान्यस्य च स्यात्।।

4.4.27    कथ्यन्ते सृष्टिवाक्ये क्वचिदपि न जगत्कारणत्वेन मुक्ताः प्राधीतः कामचारो भवतु न जगदारम्भकत्वं ततस्स्यात्। सर्वाकारोपभोग्येश्वरविषयधियस्साम्यतो भोगसाम्यं युज्येतानन्दवल्ल्यां समगणि विभुनानन्दमात्रे समत्वम्।।

4.4.28    निष्कामश्रोत्रियस्याप्यतिदिशति सुखं मानुषानन्दतुल्यं सानन्दान्वक्तुकामा शतगुणमधिकानाविरिञ्चं क्रमेण। तत्तद्भोगात्प्रथिष्ठं कथमिदमवरं कष्टमिष्टं च मुक्ते सत्यं तत् स्यान्मुकुन्दप्रियजनसदृशे ह्येकदेशानुवादः।।

4.4.29    आनन्दानन्त्यमाह श्रुतिरिह हि यतो वाच इत्यादिकास्याः विश्रान्तिश्श्रान्तिमात्रादिति च निगदिता यामुनाचार्यवर्यैः। न ह्यानन्दोन्मितिस्स्याद्विधिशतवचनेऽप्यस्य यष्ट्या नभोवत् तच्चोक्तं भूधराण्वोरुदधिपतितयोर्मज्जने को विशेषः।।

4.4.30    विश्वं मुक्तस्य देहो नखलु तदपृथक्सिद्ध्यभावोपलम्भात् नोपादानं ततोऽसौ कथयितुमुचितस्सर्वशक्तित्वहानेः। नात्माशक्यं चिकीर्षेत्तदितरविषये निर्विघाता तदिच्छा व्यापारे भिद्यमानेऽप्यविषमरसता दृश्यते क्वापि लोके।।

4.4.31    तत्तत्सेवाविशेषस्थिरपरिणमितस्सार्वभौमप्रसादः सूते भृत्यस्य साम्यं स्वयमनभिमतस्वामिचिह्नैकवर्जम्। एवं देवं दयालुं शरणमुपगतैर्लभ्यतेऽनन्यलभ्या निर्धूतावृत्तिशङ्का निरुपधिकरसा सव्यवस्था त्ववस्था।।

4.4.32    अत्राहुस्सूत्रमन्त्यं पृथगधिकरणं केचिदाञ्जस्यलाभात् अस्त्यावृत्तिनिर्षेध्ये त्विममिति हि पदं तेन शङ्कोत्थितेति। भाष्यादौ तन्न दृष्टं भवति च सुगमं पूर्वशेषत्वमस्य स्यादावृत्तिप्रसङ्गादपि निखिलजगन्निर्मितौ साम्यशङ्का।।

4.4.33    सर्गाद्यावर्तलीलारससहचरिते दण्डरासे नियुक्तं जीवं देवो विमुच्य क्रमत इति सयुग्भावधन्यं भुनक्ति । कर्मात्यन्तोपशान्तेरिह नच पुनरावर्तयत्येनमित्य- प्याम्नातेः कर्ममूलाक्षयफलकथनाद्युत्थशङ्कोपशान्तिः।।

4.4.34    स्वाविर्भावोऽपवर्गे निरुपधिनियतस्वप्रकार्यन्तदृष्टिः चिद्रूपस्यैव तद्वच्छ्रुतिमकुटमितैस्स्वप्रकारैस्सहेक्षा। सङ्कल्पादेव सिद्धिस्तदनु च नियमोन्मुक्तता ब्रह्मसाम्य- प्राप्तौ तल्लक्षणांशोज्झनमिति चरमाध्यायतुर्याङ्घ्रिसाराः।।

4.4.35    ध्यानादिं तत्प्रभावं करणभृत इतो देहकाराकुटीरात् निष्क्रान्तिं ब्रह्मनाड्या गतिमपि सुपथा स्वप्रकाशञ्च साध्यम्। इच्छातस्स्वेष्टसृष्टिं परममपि परब्रह्मणा भोगमात्रे साम्यं मायामतस्थः कथमिव घटयेदन्तिमाध्यायसारम्।।

4.4.36    मानामानप्रभेदप्रभृतिविभजनादादिमे कर्मभागे नाना वा देवतेत्याद्यनुपदपठनान्मध्यमे देवतांशे। भागेऽस्मिन्भेदधर्मप्रभृतिकथनतस्सौगतादेश्च भङ्गात् मीमांसायास्त्रिकाण्ड्यां क्वचिदपि न मृषावादगन्धावकाशः।।

4.4.37    त्रय्यन्तोदन्वदन्तस्सृतिरियमुदिता देशिकैः कर्णधारैः तत्त्वार्थज्ञानपारं गमयति विशदं त्वन्यदीक्ष्यं विमुक्तौ। कर्तव्ये कल्पकारैः क्वचिदभिदधिरे कृत्यसन्देहभेदाः तत्त्वेऽप्येवं क्वचित्स्यात्तदपि न वितथस्स्वोपयुक्तांशबोधः।।

4.4.38    श्रुत्यन्तैकान्ततर्कक्रमगरिमधृतौ तूलवच्छैलवर्गः तत्सिद्धब्रह्मबोधद्युमणिरुचि तमस्स्तोमकल्पोऽन्यजल्पः। मोक्षोपायैकराज्ये तदितरविधयः किङ्करत्वं भजन्ते मुक्तानन्दामृतैकोदधिपृषतकणस्पर्धिनोऽन्ये पुमर्थाः।।

4.4.39    पारावर्यं विविच्य प्रथममवितथैरागमैस्तत्ववर्गे संसारे तीव्रभीतिः परसमधिगमे तीव्रनिष्पन्नरागः। कञ्चिद्विद्याविशेषं सपरिकरमधिष्ठाय शान्तान्तरायः सम्पद्य ब्रह्म भुङ्क्ते निरुपधिकमनावृत्तिरित्थं श्रुतार्थः।।

4.4.40    सासौ सासूयतत्तत्कुमतिमतसमुन्मूलनी मूलनीति- श्रेणीनिश्श्रेणिकल्पा त्रियुगपथरथारोहसूतं सुवीत। सन्तस्सन्तापवर्गप्रशमनपटुना तत्त्वबोधेन सन्तं सन्तोषं ब्रह्मसूत्राधिकरणचरणाध्यायसारावलिर्वः।।

4.4.41    षट्पञ्चाशच्छतञ्चेत्यधिकरणगणैर्व्यक्तसीमाविभागे काण्डेऽस्मिन्नस्मदुक्तं कतिचिदनुविदुः क्षेपधन्यैः किमन्यैः। पश्यन्तो विश्वमेतत् त्रिगुणगुणनिकायन्त्रितस्वान्तनिघ्नं नाथे नस्साक्षिभूते न वयमिह मुधा कुर्महे नर्महेलाम्।।

4.4.42    विश्वं द्रव्यादिभेदाद्विशदमभिहितं तत्त्वमुक्ताकलापे व्यूढं शारीरकस्य त्विह दृढघटितं रूपमापादचूडम्। तस्मादस्माच्छ्रुताब्धेरमृतमिव समुद्वान्तमश्रान्तबद्ध- श्रद्धैरन्योन्यहस्तप्रदमिदमुभयं धार्यमाचार्यवद्भिः।।

4.4.43    इत्थं शारीरकोक्ते पथि समुपनतास्स्रग्धराश्श्रद्दधानं पारे मायापयोधेः प्रहितमभिमुखैस्सूरिभिश्शुद्धभावैः। ब्रह्मालङ्कारकल्पैर्बहुभिरुपनिषत्सूत्रतात्पर्यशिल्पैः देवार्हत्वाय दिव्याप्सरस इव परिष्कृत्य सम्भावयन्ति।।

4.4.44    प्रज्ञाधम्मिल्लमल्लीपरिमलमिलितप्राज्ञसेवासमुद्य- च्छुद्धालोकोज्ज्वलं मां श्रुतिपरिषदुपस्कारिसौभाग्यवद्भिः। पद्यैरेतैस्स्वहृद्यैः प्रणवमहिमवत्पाञ्चजन्यक्रमेण स्वाध्मातं रङ्रनाथस्स्वयमिति मुखरीकृत्य संमोदतेस्म।।

4.4.45    पाराशर्यः प्रभूतादुपनिषदमृतोदन्वतस्सारभूतं निर्मथ्यादत्त सूत्रैरवितथनिगमाचार्यनामा मुनीन्द्रः । यत्तन्निष्कृष़्टमित्थं यतिपतिहृदयारूढमारूढतार्क्ष्यः तद्वक्ता वाजिवक्त्रस्सह मम गुरुभिर्वादिहंसाम्बुवाहैः।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.