[highlight_content]

विलक्षणत्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः

विलक्षणत्वाधिकरणम्

 मन्वादिस्मृतिभिरेवोपबृम्हणम् कार्यमित्युक्तमयुक्तम् तासाम् तर्क विरुद्धत्वात्। अतस्तर्कानुगृहीतया साङ्ख्यस्मृत्यैवोपबृम्हणम् कार्यमिति प्रत्यवस्थानात्सङ्गतिः।

न विलक्षणत्वादस्य तथात्वम् च शब्दात्

ब्रह्मणो जगद्विलक्षणत्वेनोपादानत्वम् न सम्भवति। घटरुचकादिषु सलक्षणानामेव मृत्सुवर्णादीनामुपादानत्वम् दृष्टम्। प्रकृते च ब्रह्मजगतो-र्विलक्षणत्वम् *विज्ञानञ्चाविज्ञानञ्चे*( तै.आन.६-३)ति विज्ञानत्व-प्रतिपादकशब्दादेवावगम्यते

ननु जगतोऽचेतनत्वेन *तम् पृथिव्यब्रवीदि*(तै.यजुः सम्.५-५-२) ति अचेतनाया मृदो वक्तृत्वम् नोपपद्यते तत्राह –

अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्

मृदादिशब्दैस्तत्तदभिमानिदेवता व्यपदिश्यते *हन्ताहमिमास्तिस्रो देवता*(छान्.६-३-२) इति तेजोऽबन्नानाम् तत्तद्देवताशब्देन विशेषणा-दचेतनानाम् च देवता तेजोबन्नादिशब्दैर्व्यपदिश्यत इत्यध्य-वस्यामः। *अग्निर्वाग्भूत्वा मुखम् प्राविशदि*(ऐत.१-२-४) त्यग्नेर्वाच्यनु-प्रवेशरूपानुगतिश्रवणाद्वागादिशब्दैस्तदनुप्रवेशेनैतदभिमताग्न्याद्यभिमाने नानुपपत्तिः। अतश्चेतनस्य ब्रह्मण अचेतनजगदुपादानत्वम् न सम्भव-तीति पूर्वपक्षे प्राप्त उच्यते –

दृश्यते तु..

तुशब्दश्चोद्यव्यावृत्त्यर्थः। विलक्षणेभ्यो गोमयादिभ्यः वृश्चिकादेरुत्पत्ति-दर्शनात् ॥

असदिति चेन्न प्रतिषेधमात्रत्वात् ..

विलक्षणादुपादानद्विलक्षणोत्पत्त्यङ्गीकारे उपादेयस्योत्पत्तेः प्राग्वि-लक्षणोपादानात्मनाऽवस्थानस्य वक्तुमशक्यत्वेनासत्कार्यवादप्रसङ्ग इति चेन्न। उपादानोपादेययोस्सालक्षण्यनियमप्रतिषेधमात्र एवास्माकम् सम्रम्भः। सूक्ष्मचिदचिद्विशिष्टम् ब्रह्म स्वस्माद्विलक्षणाकारेण परिणमत इत्येतदयुक्तमित्यत्राह –

अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ..  

ब्रह्मण एव जगद्रूपेण परिणामे तयोरैक्यादप्ययादिषु सर्वदशास्व-चेतनगता दोषाः ब्रह्मणस्स्युः। ततश्च ब्रह्मणो *निरनिष्टत्वनिरवद्यत्व* प्रतिपादकश्रुत्यसामञ्जस्यम्। परिहरति –

न तु दृष्टान्तभावात्..   

न त्वेवम् सम्भवति। यथा बालस्य युवानम् प्रत्युपादानत्वेऽपि *बालो युवे*त्यादि शब्दैरात्मनोऽभिधानेऽपि बालात्वयुवत्वादिभिर्नात्मा दूष्यते, एवमेवाचेतनगतैर्नात्मा दूष्यते ॥

स्वपक्षदोषाच्च ..१०

निर्विकारस्य चिन्मात्रैकरसस्य पुरुषस्य प्रकृतिसन्निधानेन प्रकृति-धर्माध्यासनिबन्धना जगत्प्रवृत्तिरिति साङ्ख्यपक्षोऽपि दुष्ट एव ॥

तर्काप्रतिष्ठानादपि ..११

तर्काणामन्योन्यव्याघातेनाप्रतिष्ठितत्वात्तन्मूलः प्रधानकारणवाद-स्त्याज्य एव।

अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ..१२  

यथा प्रतिकूलतर्कापराहतिः, तथा सत्तर्कैः प्रधानकारणत्वमनुमीयत इति चेत्, एवमपि कालान्तरेऽतिशयितानाम् तर्काणाम् सम्भवेन प्रति-कूलतर्कपराहतिदोषानिस्तारात्। अतस्तर्कैः प्रधानकारणत्वानुमाना-सम्भवात् साङ्ख्याभिमतस्य पक्षस्योक्तप्रकारेण दुष्टत्वादुपादानोपादेययो-स्सालक्षण्यनियमाभावात्तयोरनन्यत्वेऽपि दृष्टान्तबलेन उपादेयगतानाम् धर्माणामुपादानेऽप्रसक्तेः मन्वाद्युपबृम्हितश्रुत्या प्रतिपादितम् ब्रह्मणो जगदुपादानत्वम् निर्बाधमिति न क्वापि विरोधगन्धः ॥

इति विलक्षणत्वाधिकरणम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.