[highlight_content]

कर्मानुस्मृतिशब्दविध्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः 

कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥३॥

स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥३-२-९॥

सुप्तस्य मुक्ताविषयतया ब्रह्मणि लीनस्य पुनर्देहसम्बन्धाभावादन्य एवोत्तिष्ठति सुप्तिरहितपुरुषेषु वैदिककर्मणाञ्च साफल्यम् भविष्यतीति प्राप्त उच्यते – स एव तु – स एवोत्तिष्ठति । कुतः? कर्मानुस्मृतिशब्द-विधिभ्यः । सुप्तेः प्राकृतम् कर्म तेनैव भोक्तव्यम् । अन्यथा कृतहानादि-प्रसङ्गात् । *योऽहम् सुप्तस्सोऽहम् जागर्मी*ति अनुस्मृते: *त इह व्याघ्रो वा सिह्यो वे*(छान्.७-१०-१)त्यादिशब्दान्मोक्षार्थविधि वैयर्थ्य-प्रसङ्गाच्च न सुषुप्तिर्मुक्तितुल्या । अत एव प्रजापतिविद्यायाम् *नाह खल्वयमेवम् सम्प्रत्यात्मानम् जानामी*(छान्.६-९-३)ति अज्ञत्वेन सुप्तिर्निन्द्यते । *मनसैवैतान् कामान् पश्यन् रमत*(छान्.८-१२-५) इति मुक्तिस्तद्विलक्षणतया प्रतिपाद्यते । अतो न सुप्तिर्मुक्तिरिति स एवोत्तिष्ठतीति ततश्च स एवाहमस्मीति प्रत्यभिज्ञावशात् सुप्तौ लयो न पुनरुक्तविरोधीति भावः ॥

इति कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.