[highlight_content]

शब्दाभेदाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

शब्दाभेदाधिकरणम् ॥२४॥

    नानाशाखागतानाम् मोक्षैकफलानाम् सद्विद्याभूमविद्यादीनाम् किमेक-विद्यात्वम् उत विद्याभेद इति सम्शये सर्वासु विद्यासु वेद्यस्य ब्रह्मण एकत्वेन रूपभेदाभावात् विद्यैक्यमिति पूर्वपक्षे प्राप्त उच्यते –

 

नाना शब्दादिभेदात् ॥ ३-३-५६ ॥

विद्याः परस्परम् विभिन्ना एव  पूर्वकाण्डोदितशब्दान्तराभ्यासादि-विधेयभेदापादकहेतुसद्भावात् । यद्यपि वेद उपसीतेत्यादि शब्दानाम् पर्यायत्वेनाविच्छिन्नस्मृतिसन्ततिरूपैकार्थबोधकत्वात् तादृशस्मृतीनाम् च ब्रह्मैकविषयत्वम् तथापि तत्तद्विद्याप्रकरणप्रतिपादितजगदेककारणत्वा-पहतपाप्मत्वादिविभिन्नविशेषणविशिष्टब्रह्मविषयप्रत्ययावृत्तिबोधकत्वेन विद्यानाम् परस्परभेदस्यावश्याभ्युपयेत्वात् ॥

इति शब्दाभेदाधिकरणम् ॥ २४ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.