[highlight_content]

इतरक्षपणाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥

इतरक्षपणाधिकरणम् ॥ ११ ॥

      *तस्य तावदेवचिरम् यावन्नविमोक्ष्येऽथ सम्पत्स्य*(छान्.६-२४-२) इति विद्यायोनिशरीरपातमात्रस्यैवान्तरायत्व श्रवणात् प्रारब्धयोः पुण्य-पापकर्मणोस्सत्वेऽपि विद्यायोनिशरीरावसान एव मोक्ष इति प्राप्त उच्यते –

भोगेन त्वितरे क्षपयित्वाऽथ सम्पद्यते ॥ ४-१-१९

तुशब्दः पक्षव्यावृत्त्यर्थः । आरब्धकार्ये पुण्यपापे फलभोगेन क्षपयित्वा ब्रह्म सम्पद्यते । ते च प्रारब्धपुण्यपापे विद्यायोनिशरीरमात्रोपभोग्यफले चेत् विद्यायोनिशरीरावसाने अनेकशरीरभोग्यफले चेत् तदवसाने सम्पद्यते । भोगेनैव क्षपयितव्यत्वादारब्धपुण्यपापकर्मणोः । *तस्य तावदेवचिरम् यावन्न विमोक्ष्य*(छान्.६-१४-२) इत्यत्र न तच्छरीरविमोक्ष उच्यते । अपि तु देहारम्भक कर्मविमोक्ष एवेति निष्कर्षः ॥

इति इतरक्षपणाधिकरणम् ॥ ११ ॥
************
इति श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्ययस्य प्रथमः पादः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.