[highlight_content]

रश्म्यनुसाराधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः

रश्म्यनुसाराधिकरणम् ॥ ९ ॥

     *अथ यत्रैतदस्माच्छरीरादुत्क्रामति अथैतैरेव रश्मिभिरूर्ध्वमाक्रमत* (छान्.८-६-५) इति प्रतिपादितस्य विदुषो रश्मिगमनस्य निशि मृते विदुष्यसम्भवात् रश्मिभिरेव गमनमिति न नियमः, अथैतैरेवरश्मि-भिरिति वचनन्तु पक्षप्राप्तविषयम् । एवकारस्तु अत्यन्तायोगव्यव-च्छेदार्थ इति प्राप्त उच्यते –

रश्म्यनुसारी ॥४-२-१७॥

विद्वान् नियमेन रश्मीननुसृत्यैव गच्छति । *एतैरेव रश्मिभिरि’* (छान्.८-६-५)त्येवकारस्य क्रिया सङ्गतैवकारत्वाभावेन अत्यन्ता-योगव्यवच्छेदार्थकत्वाभावेन अन्ययोगव्यवच्छेदार्थकत्वस्थैव वक्तव्यत्वात् । यदुक्तम् निशि रश्म्यसम्भवात् रश्मीननुसृत्य गमनम् नोपपद्यत इति तन्न । निदाघसमये रात्रावपि ऊष्मोपलम्भात् हेमन्तादौ तु हिमाभि-भवात् दुर्दिन इव ऊष्मानुपलम्भः । श्रूयते च नाडीरश्मीनाम् सर्वदा-ऽन्योन्यान्वयः । *तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमम् चामुम् च एवमेवैत आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमम् चामुम् च अमुष्मादादित्यात्प्रतायन्ते त आसु नाडीषु सृप्ताः आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ता*(छान्.८-६-२) इति ॥

इति रश्म्यनुसाराधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.