[highlight_content]

श्रीभाष्यम् 03-01-04 तत्स्वाभाव्यापत्त्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये तत्स्वाभाव्यापत्त्यधिकरणम् ॥४॥

(अधिकरणार्थः – अवरोहतो जीवस्य श्रुत्युक्तः आकाशादिभावः आकाशादिसादृश्यरूपः)

३०९. तत्स्वाभाव्यापत्तिरुपपत्ते: २२

(उक्तार्थानुवादः सङ्गत्यर्थम्)

इष्टादिकारिणो भूतसूक्ष्मपरिष्वक्तास्सानुशयाश्चन्द्रमसोऽवरोहन्तीत्युक्तम्, अवरोहप्रकारश्च  अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशम् आकाशाद्वायु: वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति अभ्रं भूत्वा मेघो भवति, मेघो भूत्वा प्रवर्षति (छा.५.१०, ५.६) इति वचनात्  यथेतमनेवञ्च इत्युक्तम् ॥

(प्रकृतो विचारणीयोंशः)

      तत्रास्याकाशादिप्रतिपत्तौ देवमनुष्यादिभाववदाकाशादिभाव:, उत तत्सादृश्यापत्तिमात्रमिति विशये,

(पूर्वपक्षः सदृष्टान्तः)

श्रद्धावस्थस्य सोमभाववदविशेषादाकाशादिभाव: – इति प्राप्ते

(सिद्धान्तार्थः सयुक्तिकः)

तत्स्वाभाव्यापत्तिरेवेत्युच्यते। तत्स्वाभाव्यापत्ति:– तत्सादृश्यापत्तिरित्यर्थ:। कुत एतत्? उपपत्ते: सोमभावमनुष्यभावादौ हि सुखदु:खोपभोगाय तद्भाव:; अत्र त्वाकाशादौ सुखदु:खोपभोगाभावात्तद्भावानुपपत्तेस्तदापत्तिवचनं तत्संसर्गकृततत्सादृश्यापत्त्यभिप्रायम्॥२२॥

इति श्रीशारीरकमीमांसाभाष्ये तत्स्वाभाव्यापत्त्यधिकरणम्॥४॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.