[highlight_content]

श्रीभाष्यम् 03-04-14 ऐहिकाधिकरणम्

श्रीशारीरकमीमांसाभाष्यो ऐहिकाधिकरणम्॥१४॥

(अधिकरणार्थः – उपासनस्य निरन्तरायत्वे फलशैघ्र्यम्, सान्तरायत्वे विलम्बः)

४६८. ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ५०

(विचारणीयविषयसंशयौ)

            द्विविधा विद्या – अभ्युदयफला, मुक्तिफला च । तत्राभ्युदयफला स्वसाधनभूतै: पुण्यकर्मभि: पुण्यकर्मानन्तरमेव उत्पद्यते, उतानन्तरं कालान्तरे वेत्यनियम इति संशय:।

(युक्त्या पूर्वः पक्षः)

पूर्वकृतै: पुण्यकर्मभिर्हि विद्वान् जायते; यथोक्तं भगवता  चतुर्विधा भजन्ते मां जनास्सुकृतिनोऽर्जुन (भ.गी.७.१९) इति। साधने निर्वृत्ते विलम्बहेत्वभावादनन्तरमेव –

(सूत्रतः सिद्धान्तार्थः)

इति प्राप्ते उच्यते – ऐहिकमप्रस्तुतप्रतिबन्धे – इति । ऐहिकम् – अभ्युदयफलमुपासनम्, अप्रस्तुतप्रतिबन्धे – अप्रस्तुते – प्रबलकर्मान्तरप्रतिबन्धे सत्यनन्तरम्, प्रतिबन्धे सति तदुत्तरकालमित्यनियम:। कुत:? तद्दर्शनात् – दृश्यते हि प्रबलकर्मान्तरेण कर्मफलप्रतिबन्धाभ्युपगम: श्रुतौ यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरम् (छा.१.१.१०) इत्युद्गीथविद्यायुक्तस्य कर्मण: फलाप्रतिबन्धश्रवणात्॥५०॥

इति श्रीशारीरकमीमांसाभाष्ये ऐहिकाधिकरणम्॥१४॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.