[highlight_content]

श्रीभाष्यम् 04-01-08 इतराधिकरणम्

श्रीशारीरकमीमांसाभाष्ये इतराधिकरणम्॥८॥

(अधिकरणस्यार्थः – ब्रह्मविदो निष्पन्नोपासनस्य पापानामिव पुण्यामप्यश्लेष-विनाशौ)

४८३. इतरस्याप्येवमसंश्लेष: पाते तु १४

(पुण्येऽप्युक्तन्यायातिदेशः)

उत्तरपूर्वाघयोर्विद्यया अश्लेषविनाशावुक्तौ; इतरस्य – पुण्यस्यापि एवम् – उक्तेन न्यायेनाश्लेषविनाशौ विद्यया स्याताम्, विद्याफलविरोधित्वसामान्याद्व्यपदेशाच्च । भवति च व्यपदेश: – उभे सुकृतदुष्कृते निर्दिश्य सर्वे पाप्मानोऽतो निवर्तन्ते (छा.८.४.१) इति,  तत्सुकृतदुष्कृते धूनुते (कौषी.१.४) इति च। मुमुक्षोरनिष्टफलत्वात्सुकृतस्यापि पाप्मशब्देन व्यपदेश:।

(सौत्रस्य न्यायातिदेशस्य प्रयोजनम्)

सुकृतस्यापि शास्त्रीयत्वात्तत्फलस्य केषांचिदिष्टत्वदर्शनाच्च विद्याया  अविरोधशङ्कां निवर्तयितुमतिदेश: ।

(असंश्लेषे विशेषप्रदर्शनम्)

ननु विदुषोऽपि सेतिकर्तव्यताकोपासननिर्वृत्तये वृष्ट्यन्नादिफलानीष्टान्येव; कथं तेषां विरोधाद्विनाश उच्यते; तत्राह पाते तु इति। शरीरपाते तु तेषां विनाश:; शरीरपातादूर्ध्वं तु विद्यानुगुणदृष्टफलानि सुकृतानि नश्यन्तीत्यर्थ:॥१४॥

इति श्रीशारीरकमीमांसाभाष्ये इतराधिकरणम्॥८॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.