[highlight_content]

श्रीभाष्यम् 04-01-09 अनारब्धकार्याधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अनारब्धकार्याधिकरणम्॥९॥

(अधिकरणार्थः – भगवदुपासकस्योक्तः सुकृतादिविनाशः फलदानप्रवृत्तपुण्यपापमात्रविषयः)

४८४. अनारब्धकार्ये एव तु पूर्वे तदवधे: १५

(अवान्तरसङ्गतिः)

ब्रह्मविद्योत्पत्ते: पूर्वोत्तरभाविनोस्सुकृतदुष्कृतयोरश्लेषविनाशावुक्तौ ।

(विचारोपयोगी संशयः)

तत: पूर्वभाविनो: सुकृतदुष्कृतयो: किमविशेषेण विनाश:, उतानारब्धकार्ययोरेवेति विशये –

(युक्त्या पूर्वः पक्षः)

            सर्वे पाप्मान: प्रदूयन्ते (छा.५.२४.३) इति विद्याफलस्याविशेषश्रवणाद्विद्योत्पत्युत्तर-कालभाविन्याश्च शरीरस्थिते: कुलालचक्रभ्रमणादिवत् संस्कारवशादप्युपपत्तेरविशेषेण –

(सूत्रार्थतः सिद्धान्तः)

इति प्राप्ते उच्यते: अनारब्धकार्ये एव तु पूर्वे – इति विद्योत्पत्ते: पूर्वे सुकृतदुष्कृते अनारब्धकार्ये – अप्रवृत्तफले एव विद्यया विनश्यत:; कुत:? तदवधे:–  तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये (छा.६.१४.२) इति शरीरपातविलम्बावधिश्रुते: ॥

(संस्कारविशेषस्य अप्रामाणिकता)

न च पुण्यापुण्यकर्मजन्यभगवत्प्रीत्यप्रीतिव्यतिरेकेण शरीरस्थितिहेतुभूतसंस्कारसद्भावे प्रमाणमस्ति॥१५॥

इति श्रीशारीरकमीमांसाभाष्ये अनारब्धकार्याधिकरणम्॥ ९॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.