[highlight_content]

श्रीभाष्यम् 04-01-11 इतरक्षपणाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये इतरक्षपणाधिकरणम्

(अधिकरणार्थः – विदुषो ब्रह्मसम्पत्तिः, आरब्धकार्यपुण्यपापयोः फलभोगेन क्षपणानन्तरमेव)

४८८. भोगेन त्वितरे क्षपयित्वाऽथ संपद्यते १९

(विचारौपयिकः संशयः)

ययो: पुण्यपापयोरश्लेषविनाशावुक्तौ, ताभ्यामितरे आरब्धकार्ये पुण्यपापे किं विद्यायोनिशरीरावसाने, उत तच्छरीरावसाने शरीरान्तरावसाने वेत्यनियम इति संशये,

(युक्त्या पूर्वः पक्षः)

            तस्य तावदेव चिरं यावन्न विमोक्ष्ये (छा.६.१४.२) इति तच्छरीरविमोक्षावसानत्वश्रवणात् तदवसाने  ॥

(सूत्रार्थतः सिद्धान्तः)

इति प्राप्त उच्यते – भोगेन तु इति। तुशब्द: पक्षव्यावृत्त्यर्थ:; इतरे आरब्धकार्ये पुण्यपापे स्वारब्धफलभोगेन क्षपयित्वा तत्फलभोगसमाप्त्यनन्तरं ब्रह्म सम्पद्यते; ते च पुण्यपापे एकशरीरोपभोग्यफले चेत् – तच्छरीरावसाने सम्पद्यते; अनेकशरीरभोग्यफले चेत् – तदवसाने सम्पद्यते, भोगेनैव क्षपयितव्यत्वादारब्धफलयो: कर्मणो: । तस्य तावदेव चिरं यावन्न विमोक्ष्ये (छां.६.१४.२) इति च भोगेन तयो: कर्मणो: विमोक्ष उच्यते, देहावधिनियमाश्रवणात्।

(बहुचर्चितपुण्यपापाश्लेषविनाशविचारनिगमनम्)

तदेवं ब्रह्मविद्याया: प्रागनुष्ठितमभुक्तफलमनारब्धफलं पुण्यपापरूपं कर्मानादिकालसंचितं अनन्तं विद्यामाहात्म्यात् विनश्यति; विद्यारम्भोत्तरकालमनुष्ठितं च न श्लिष्यति; तत्र पुण्यरूपं सर्वं विदुषस्सुहृदो गृह्णन्ति, पापं च द्विषन्त इति निरवद्यम् ॥१९॥

इति श्रीशारीरकमीमांसाभाष्ये इतरक्षपणाधिकरणम्॥११॥

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य प्रथमः आवृत्तिपाद:॥१॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.