[highlight_content]

श्रीभाष्यम् 04-02-07 अविभागाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये  अविभागाधिकरणम्॥७॥

(अधिकरणार्थः – जीवस्य विदुषः उत्क्रान्तौ परमात्मनि सम्पत्तिः अविभागरूपैव, न कारणापत्तिरूपा)

५०३. अविभागो वचनात् १५

(सङ्गतिगर्भः विचारौपयिकः संशयः)

सेयं परमात्मनि सम्पत्ति: कि प्राकृतलयवत्कारणापत्तिरूपा, उत वाङ्मनसि (छा.६.८.६) इत्यादिवदविभागरूपेति चिन्तायां –

(सयुक्तिकः पूर्वः पक्षः)

परमात्मनस्सर्वेषां योनिभूतत्वात्कारणापत्तिरूपा

(सूत्रतः सिद्धान्तार्थः)

इति प्राप्ते उच्यते –  अविभाग: – इति। अपृथग्भाव: पृथग्व्यवहारानर्हासंसर्ग इत्यर्थ:। कुत:? वचनात् । तेज: परस्यां देवतायाम् (छा.६.८.६) इत्यत्रापि  वाङ्मनसि सम्पद्यते (छां.६.८.६) इत्यतस्सम्पद्यत इति वचनस्यानुषङ्गात्, तस्य च संसर्गविशेषवाचित्वात्, अनुषक्तस्याभिधानवैरूप्ये प्रमाणाभावात्। उत्क्रान्तिवेलयां कारणापत्तिप्रयोजनाभावात् पुनस्तत्राव्यक्तादिसृष्ट्यवचनाच्च ॥१५॥

इति श्रीशारीरकमीमांसाभाष्ये  अविभागाधिकरणम्॥ ७॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.