[highlight_content]

यादवाद्रिदर्शनम् Part 1

|| यद्वद्रि  सम्बन्धि सन्दोहः ||

|| यादवाद्रिदर्शनम् ||

Part 1

(सुप्रभातमङ्गलाशासनप्रपत्तिस्तवमाहात्म्यादिअनेकस्तोत्रपुरस्स्कृतम्)

 

श्री यदुगिरीश सुप्रभातस्तोत्रदर्शनम्

ॐ अस्मद् गुरुभ्यो नमः। अस्मत् परमगुरुभ्यो नमः।

अस्मत् सर्वगुरुभ्यो नमः। श्रीमते रामानुजाय नमः

श्रीरामसुप्रभातम्

कौसल्या-सुप्रजा-राम! पूर्वा सन्ध्या प्रवर्तते ।

उत्तिष्ठ नरशार्दूल! कर्तव्यं दैवमाह्निकम् ।। (१) (श्री रामायणे विश्वामित्रस्य)

श्री कृष्ण सुप्रभातम्

उत्तिष्ठोत्तिष्ठ गोविन्द! उत्तिष्ठ गरुडध्वज!

उत्तिष्ठ कमलाकान्त! त्रैलोक्यं मङ्गळं कुरु ।। (२) (पुराणागेषु)

श्रीरामानुजसुप्रभातम्

श्रीमन्! संयमिसार्वभौम! भगवन्! रामानुजार्य! प्रभो!

याता रात्रिरुपागतं शिवमहस्तेजोनिधे! जाग्रहि ।

श्रीमद्यावशैलनित्यवसते! श्रीभाष्यकार! श्रिया

क्षेमं रङ्ग-वृषाद्रि-हस्ति-यदुशैलाद्येषु संवर्धय ।। (३) (भक्तपुरीपूर्णसुप्रभाते)

श्रीयदुगिरिनायिका सुप्रभातम्

श्रीनारायणदिव्यपट्टमहिषि! श्री यादवाद्रीश्वरि!

श्रीर्देवि! श्रितलोककल्पलतिके! श्रेयोनिधे! जागृहि!

स्नेहार्द्रैस्तववीक्षणैः यदुगिरे: श्रीर्वर्धतां वर्धतां

दिव्यैरत्र महोत्सवैरनुदिनं देवस्स नः प्रीणयेत् ।। (४)

श्रीसंपत्कुमारसुप्रभातम्

श्रीनारायण! यादवाचलपते! श्रीभाष्यकारप्रिय!

श्रीतार्क्ष्याहृत-दिव्यरत्नमुकुट-श्रीशालिमौळे! हरे!!

श्रीरामप्रिय! यादवान्वयनिधे! श्रीरामकृष्णार्चित!!

स्वामिन्! जागृहि सुप्रभातमधुना संपत्कुमारास्तु ते ।। (१) (नञ्जीयर् गुरोः)

श्री यदुगिरीश सुप्रभातम्

श्रीमन्! यदुक्षितिभृदीश! हरे! मुरारे!

नारायण! प्रणतसंसृति-तारकाङ्घ्रे! ।

श्रीमन्दिरायित-मनोज्ञविशाल-वक्ष:!

श्रीयादवाचलपते! तव सुप्रभातम् ।। (१)

आदौ कृते कमलजन्मनि सत्यलोके

त्वाभ्यर्च्य दत्तवति भो! स्वकुमारकाय!

तेनावतार्य, वसुधाकृतसन्निधान!

श्रीयादवाचलपते! तव सुप्रभातम् ।। (२)

इन्द्रानलान्तक-निखत्य-पयोधिराजै:

नित्यं समीरण-धनाधिप-शर्व-मुख्यैः ।

संसेव्यमान-चरणांबुज! दिव्यधामन्!

श्रीयादवाचलपते! तव सुप्रभातम्  ।। (३)

श्री-सैन्यनायक-पराङ्कुश-नाथसूरि-

पद्माक्ष-राम-यमुनार्य-सुपूर्णवर्यैः।

श्रीलक्ष्मणाखिलवरार्यमदार्य मुख्यै:

नित्यार्चिताङ्घ्रिक! विभो! तव सुप्रभातम् ।। (४)

अष्टाक्षरैरपि सुतीर्थमिषेण वेद –

दर्भाब्ज-यादव-पलाश-पराशराख्याः।

नारायणाच्युतपदीसरिदित्यभिख्ये

संप्राप्य सेवित! यदूत्तम! सुप्रभातम् ।। (५)

क्षेत्रै: पटाश्म-नरसिंह-महीध्र-संविद्-

अश्वत्थ-तार्क्ष्य-नयनादिवराहमुख्यै: ।

सीताटवीप्रकृतिभिः श्रितरामधामन्!

श्रीयादवाचलपते! तव सुप्रभातम् ।। (६)

मन्त्रार्थमुद्गिरति ते ममनाथ! वक्षः

पादौ द्वयस्य परमार्थमुदाहरन्तौ ।

श्लोकार्थमीश! विवृणोति तवैष हस्तो-

प्येवं समीरण! यदूत्तम! सुप्रभातम् ।। (७)

यत्कौतुकं तव गजेन्द्रविषद्विनोदे

या च त्वरा द्रुपदजापरिपालने वा ।

तद्रूपया त्वरितया भवसिन्धुमग्नं

मां तारयेह यदुशैलमणे! प्रभातम् ।। (८)

प्रातस्सुनिश्चलमतिः यदुशैलबन्धोः

यो वा पठेदनुदिनं यदि सुप्रभातम् ।

तस्मै विहङ्गगमन: कमलासहायो

नारायणः परगतिं सुलभां प्रसूते ।। (९) (प्रतिवादिभयङ्करार्यस्य)

जय जय सुप्रभातमरविन्दविलोचन! ते

जय जय यादवाद्रिशिखरोज्ज्वलदीप! हरे!

जय जय भाष्यकारकृतमङ्गळ! भक्तनिधे!

जय जय देवदेव! विनतानभिनन्दय नः ।। (१०)

श्रीकल्याणीविलसद्-यदुगिरिनारायणार्थिकल्पतरो!

संपत्पुमार! भवते नित्यश्रीर्नित्यमङ्गळं भूयात् ।। (११) (नञ्जीयर् गुरोः)

 

श्री यदुगिरीश दशावतार स्तवः

यतिराजसुतं यदुश्यलपतिं

शठकोपमुनीश्वरवाग्विषयम् ।

कमलादयितं विभुमप्रतिमं

सुखदं सुलभं सुभगं कलये ।। (१) (द्राविडवेदान्तदेशिकस्य)

उदधावुदधारि च वेदकथा

विबुधारिकथामवधीरयता ।

निदधेsपि च येन विधातृमुखे

विदधातु शमेव स मीनपुमान् ।। (२)

वरकन्द-रमन्द-रमन्थनतः

कलशोदधि-शोधयिता दयिताम् ।

शयतामर-सान्वयिनीं जयिनीं

अयिता दयितां कमठस्तनुतात् ।। (३)

नवनीलवनीकलितां ललितां

अवनीमुपनीय शनैर्दशने ।

शशिनीव कलङ्ककलां कलयन्

स वराहतनुर्दुरितादवतात् ।। (४)

तरसा तरसाशनमुद्दळयन्

उरसा शरसारखरैः नखरैः ।

दुरितानि ददार यदारभटैः

नरसिंहमिमं प्रणमामितमाम् ।। (५)

बलिमत्र पदत्रितयाय रयात्

उपयाय यदूनपदं तदिदम् ।

पुनरस्य शिरस्युपनीय जयन्

नयवामन एव हि मे शरणम् ।। (६)

परशुं परशुग्रचनानुगुणं

करशुंभितमाकलयन् दलयन् ।

प्रतिराजकमाजिकथासु तथा

प्रमदं जमदग्निजनुस्तनुताम् ।। (७)

इनवंशनवांबुधिचन्द्रमसं

शमसङ्गिजनात्मनि संतमसम् –

शमयन्तमिमं तनवानि हृदा

प्रमदाय सदा ननु दाशरथिम् ।। (८)

हलमुज्ज्वलमुत्कलयन् दलयन्

अरिवारमवारितबाहुबलात् ।

शुभराजिमराजयथा नियतं

बलभद्र! लभस्व मम प्रणतिम् ।। (९)

मुरलीमुरुलीढसुषिप्रसरत् –

स्वरलीनमनीषिमनश्श्रवणाम् ।

करपङ्करुहे कलयन्तमिमं

मम कृष्णमिहैव नमस्करवै ।। (१०)

धुरि दुष्करकृत्य-तुरुष्करणा-

जिर-शुष्क-रमाङ्ग-परिष्करणीम् ।

करवाललतां करवारिजयोः

दधतं कलये हृदि कल्किहरिम् ।। (११)

इदमस्ततमस्ततिशस्ततमं

परमस्तवनं भविनः कवनम् ।

भुवि ये कलयेयुरमेयरमे –

क्षणलक्षणसंपदमेयुरिमे ।। (१२) (बुक्कपट्टणं वेङ्कटाचार्यस्य)

सुचरित-सुमतिसहित-परचरण-

प्रणयमननुगुणमिव परिगणयन् ।

यदुगिरिपरिवृढ-चरणमशरणश्-

शरणमगममिह परिचरणपर: ।। (१३)

जनो यत्सीमान्ते यतिनृपतिवार्तामहिमवित्

कुटीं कुर्वन्नीष्टे परमपदवाटीवितरणे ।

तदार्यागारान्तावकरमपनेतुः किल समाः

शतं भोगस्थानं भवतु मम नारायणपुरम् ।। (१४) (श्री शैलार्यस्य)

यदुगिरिनाच्चियार् ध्यानम्

ईषदुन्मिषितापाङ्गायत्त-तत्वत्रयोदयाम् ।
यतिराजस्नुषामीडे यदुशैलेशवल्लभाम् ।। – तिरुमलैयार्यस्य
प्रत्यक्पाणियुगोल्लसत्सरसिजां सव्येतराभ्यां पुरः पाणिभ्यां वरदाममिष्टमभयं व्याकुर्वतीं सादरम् ।
क्षान्त्यौदार्यदयादिकान् श्रितजने संवर्धयन्तीं हरेः वात्सल्यादिगुणोज्ज्वलां यदुपतेर् वन्दे जगन्मातरम् ।।

श्रीयदुगिरिनायिकाप्रपत्ति:

ईषदुन्मिषितापाङ्गायत्त-तत्त्वत्रयोदयाम्।

यतिराजस्नुषामीडे यदुश्यलेशवल्लभाम् ।। (१) (श्रीशैलार्यस्य)

प्रत्यक्पाणियुगोल्ल सत्-सरसिजां सव्येतराभ्यां पुर:-

पाणिभ्यां वरदानमिष्टमभयं व्याकुर्वतीं सादरम् ।

क्षान्त्यौदार्य-दयादिकां श्रितजने संवर्धयन्तीं हरेः

वात्सल्यादिगुणोज्वलां भगवतीं वन्दे जगन्मातरम् ।। (२) (वरदवल्लभाचार्यस्य)

श्री संपत्कुमारप्रपत्तिः

श्रीमन्! यदुक्षितिजृदीश! दयापयोधे!

नारायण! प्रणतवत्सल! सौम्यमूर्ते ।

स्वामिन्! यतीन्द्र वरनन्दन! ह्यात्मबन्धो

संपत्कुमार! चरणौ शरणं प्रपद्ये ।। (१)

पुण्यान् पर-त्रियुग-वैभव-हार्दभावान्

निर्विद्य मादृश-नमज्जन-रक्षणाय ।

संपत्कुमार-तनुभावमुपेयुषश्श्री-

नारायणस्य चरणौ शरणं प्रपद्ये ।। (२)

लक्ष्मीकरस्स्फुटसरोज-निभौरसायाः

वक्षोज-पत्ररचना-रसकुञ्चकाभौ ।

नीळाकृतिश्रुतिवधूनवकर्णपूरौ

नारायणस्य चरणौ शरणं प्रपद्ये ।। (३)

भूम्नः प्रबोधजलधेः परमेश्वरस्य

वात्सल्य-शील-करुणा-वरुणालयस्य ।

देवस्य दक्षिणबदर्यटवीविहर्तुः

नारायणस्य चरणौ शरणं प्रपद्ये ।। (४)

दिव्यागमप्रवरदीप्र-सहस्रशाखा-

कोटीर-कोमललसत्-तरुणप्रवाळौ ।

आमोदवाहि-सुमनोभिरलङ्कृतौ ते

नारायणस्य चरणौ शरणं प्रपद्ये ।। (५)

रामप्रियस्य यदुशेखरसेवितस्य

रामानुजयत्रयकृताखिलपूजनस्य ।

विज्ञानमण्टपविभावित-वैभवस्य

नारायणस्य चरणौ शरणं प्रपद्ये ।। (६)

दारेषु गौतममुनेश्च तथोत्तरायाः

पुत्रे च दृष्टविभवे पुरुषार्थहेतू।।

सेतू समस्तजगतां भवसिन्धुपोतौ

नारायणस्य चर शरणं प्रपद्ये ।। (७)

दौत्ये द्रुतौ शुभवने सुभगप्रचारौ

निष्टन्दमन्दगमनौ नवनीतचोर्ये ।

शृङ्गे यदुक्षितिभृतस्सुखमास्थितौ ते

नारायणस्य चरणौ शरणं प्रपद्ये ।। (८)

वज्र-ध्वजाङ्कुश-सुरद्रुम-शङ्ख-मीन-

चक्रातपत्र-शतपत्र-पवित्ररेखौ ।

भव्यौ परस्परसमौ प्रणतोपभोग्यौ

नारायणस्य चरणौ शरणं प्रपद्ये ।। (९)

सत्त्वोत्तरैः जनिपयोनिधिकर्णधारैः

मद्दैवतैः मधुरिपूश्च रमावतारैः ।

श्रीमद्वरैः गुरुवरैः श्रितसेवितौ ते

नारायणस्य चरणौ शरणं प्रपद्ये ।। (१०)

श्रीश! क्रिया फटकया त्वदुपायभावे

सिद्धे त्वदीयपदयोरपि तत्प्रसिद्ध्यै!

नित्याश्रिताय निरवद्यगुणाय तुभ्यं

स्यां किंकरो यदुगिरीश! न जातु मह्यम् ।। (११) (प्रतिवादिभयङ्करार्यस्य)

श्रीसंपत्कुमारमङ्गळाशासनम्

कमलाकुचकस्तूरी-कर्दमाङ्कितवक्षसे ।

यादवाद्रिनिवासाय संपत्पुत्ताय मङ्गळम् ।। (१) (श्री वरवरमुनेः)

नारायणाचलोत्तुङ्ग शृङ्गशृङ्गारमूर्तये ।

रामानुजार्यपुत्राय-संपत्पुत्राय मङ्गळम् ।। (२)

प्रफुल्लनयनांभोज-भ्रमद्भ्रमरसुभ्रुवे ।

करुणासिन्धुलहरी-कटाक्षायास्तु मङ्गळम् ।। (३)

नासाकल्पलतारम्य-कलिकातिलकश्रिये ।

राकाशशाङ्कवक्त्राय रामाराध्याय मङ्गळम् ।। (४)

हीरकोटीर-केयूर-हार-नूपुर-धारिणे ।

मङ्गळं सर्वलोकानां मनोनयनहारिणे ।। (५)

कन्दर्पकोटिरूपाय कनत्पीतांबरश्रिये ।

कल्याणसरसस्तीर-कल्पवृक्षाय मङ्गळम् ।। (६)

सुदर्शन-गदा-शङ्ख-संभृताश्रितसंपदे ।

भक्ताभयदहस्ताय पद्माकान्ताय मङ्गळम् ।। (७)

कमलाविमलादर्श-कान्तकौस्तुभवक्षसे।

वैजयन्ति विभूषाय वैकुण्ठायास्तु मङ्गळम् ।। (८)

उज्जिजीविषयास्माकम् उपदास्यन् परं पदम् ।

वैकुण्ठवर्धनक्षेत्रे वास्तव्यायास्तु मङ्गळम् ।। (९)

पितृ-भ्रातृ-सुहृत्-पुत्र-दाराद्यखिलबन्धवे ।

नारायणाय संसार-तारणायास्तु मङ्गळम् ।। (१०)

प्राचामाचार्यवर्याणां परमार्थस्वरूपिणे ।

संपदे सर्वलोकानां संपत्पुत्राय मङ्गळम् ।। (११)

अस्मच्छ्रितानां संपत्तिं दास्यामि विविधां पराम् ।

इत्येवं यदुशैलाग्र-निलयायास्तु मङ्गळम् ।। (१२) (प्रतिवादिभयङ्करार्यस्य)

मद्दृष्टिदोषो माभूत् ते सौन्दर्यनिधये हरे! ।

सर्वस्वाय यतीन्द्रस्य तुभ्यं भूयोस्तु मङ्गळम्।। (१३) (बालधन्विगुरोः)

मङ्गळाशासनपरैः मदाचार्यपुरोगमैः ।

सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गळम्।। (१४) (श्री वरवरमुनेः)

श्रीयादवाद्रिदर्शनक्रमः

श्रीरङ्गमङ्गळमणिं करुणानिवासं

श्रीवेङ्कटाद्रि-शिखरालयकाळमेघम् ।

श्रीहस्तिशैलशिखरोज्ज्वलपारिजातं

श्रीशं नमामि शिरसा यदुशैलदीपम् ।। (१)

यादवगिरिदर्शनम्

सह्याद्रेस्सगिरिः पूर्वः सह्यजायास्तथोत्तरः ।

दूरादालक्ष्यते शृङ्गैः दुःखसागरसेतुभिः ।। (२)

नरसिंहगिरिनमस्कारः

नरसिंहगिरिं दृष्ट्वा दूरे नमत भक्तित: ।

यस्य दर्शनमात्रेण दूरं गच्छति दुष्कृतम् ।। (३)  (नारदीयपुराणे)

नरसिंहगोपुरम्

इयमभिवन्द्यतां यदुधराधरमौळिधृता

नृहरिगृहान्तगोपुरसमुन्नतिरुन्मिषिता ।

परिणतभूरिभाग्य-जनलोचनभृङ्गकुलं

ललितवतंस-कैतकशिखेव सुखाकुरुते ।। (४) (श्रीशैलार्यस्य)

यादवगिरिप्रपत्तिः

कल्याणं तीर्थरत्नं श्रमजलभरितं यत्र वाराहमूर्तेः

यत्रास्ते चाष्टतीर्थैः श्रितदुरितहरं सप्तधा क्षेत्ररत्नम् ।

संपत्पुत्रोऽनिरुद्धाद्भुतमकुटधरो यत्र चक्रं च लक्ष्मीः

आस्ते तं यादवाद्रिं शरणमशरण: कामधेनुं प्रपद्ये ।। (५) (कैङ्कर्यं स्थलाचार्यपुरुषस्य)

यादवगिरि मन्दिरदर्शनक्रमः

आरुह्यामलयादवाद्रिशिखरं कल्याणतीर्थे ततः

स्नात्त्वा लक्ष्मणयोगिनः पदयुगं नत्त्वाऽथ चक्रेश्वरम् ।

स्तुत्त्वा श्री यदुशैलवीररमणीं नुत्त्वा च संपत्सुतं

पश्येयं यदि किं तपःफलमिदं नारायणं श्रीहरिम् ।। (६)

सप्तक्षेत्रदर्शनम्

दत्तात्रेयं रघुपतिमथो वैनतेयं च नत्त्वा

ज्ञानाश्वत्थं मुनिभिरुदितं श्रीवराहं च नुत्त्वा ।

स्तुत्त्वा सीतां नरहरिमथो केशवं संश्रितानां

सप्तक्षेत्री यदुगिरिरसौ विष्णुचित्तं विधत्ते ।। (७)

दर्शनीयनवस्थलानि

अस्मिन्नद्रौ नरहरिगुहां पाण्डवानां गुहां च

श्रीनन्दिन्याः प्रपदनगुहां श्रीशठारेर्जलोत्सम् ।

श्रीवैकुण्ठागतसुरनदीं भक्तिसारां गुहां तां

शैलद्रोणीं प्रतिरवशिलां तां धनुष्कोटिमीडे ।। (८) (पूर्वाचार्यस्य)

कल्याणिस्नानम्

अस्पृष्टभवकपर्दाम् अजह्नुपीतोज्झिताममलाम् ।

सागरभस्मास्पृष्टां कल्याणीं नाम तां भजे गङ्गाम् ।। (९) (बालधन्विगुरोः)

चतुर्मुखगोपुरदर्शनम्

चतुर्मुख-महासिंह-गण्डभेरुण्डभङ्गिने ।

यदुशैलहरेर्गेह-गोपुराय नमो नमः ।। (१०)

बदरीवृक्षदर्शनम्

नरनारायणास्थान-दक्षिणाय गरुत्मते ।

दिव्यमन्त्रविदे तस्मै बदरीतरवे नमः ।। (११)

परिधानशिलादर्शनम्

शिलावेषाय शेषाय महर्षिगुणसेविने ।

वेदशैलतटस्थाय वीतकञ्चुकिने नमः ।। (१२) (पूर्वाचार्यस्य)

श्रीरामानुजदर्शनम्

जयति सकलविद्यावाहिनीजन्मशैलो

जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी ।

निखिलकुमतिमायाशर्वरीबालसूर्यो

निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः ।। (१३)

कपर्दिमतकर्दमं कपिलकल्पनावागुरां

दुरत्ययमतीत्य तद् द्रुहिणतन्त्रयन्त्रोदरम् ।

कुदृष्टिकुहनामुखे निपततःपरब्रह्मणः

करग्रहविचक्षणो जयति लक्ष्मणोऽयं मुनि: ।। (१४)  (वेदान्तदेशिकस्य)

काषायशोभि कमनीयशिखानिवेशं

दण्डत्रयोज्वलकरं विमलोपवीतम् ।

उद्यद्दिनेशनिभमुल्लसदूर्ध्वपुण्ड्रं

रूपं तवास्तु यतिराज! दृशोर्ममाग्रे ।। (१५) (आदिवण् शठकोपमामुनेः)

न चेद् रामानुजेत्येषा चतुरा चतुरक्षरी ।

कामवस्थां प्रपद्येन्ते जन्तवो हन्त! मादृशः ।। (१६) (कूरेशमिश्रस्य)

पुण्यांभोजविकासाय पापद्ध्वान्तक्षयाय च ।

श्रीमानाविरभूद् भूमौ रामानुजदिवाकरः ।। (१७) (दाशरथिमिश्रस्य)

तृणीकृतविरिञ्चादि-निरङ्कुशविभूतयः ।

रामानुजपदांभोज-समाश्रयणशालिनः।। (१८) (गोविन्दमिश्रस्य)

मनोजवरयोगीन्द्र-मानसांभोजभानवे ।

यदुशैलनिवासाय यतिराजाय मङ्गळम् ।। (१९) (महाचार्यस्य)

श्रीचक्रराजदर्शनम्

नमस्सकलकल्याणदायिने चक्रपाणये ।

विषयार्णवमग्नानां समुद्धरणहेतवे ।। (२०) (ईश्वरसंहितायाम्)

शङ्ख-चक्र-गदा-पद्म-धनुर्बाणासि-खेटकैः ।

उदाराष्टभुजं वन्दे सुन्दरं तं सुदर्शनम् ।। (२१)

श्री यदुगिरिनायिकादर्शनम्

शठरिपुगुरुमेयां शार्ङ्गणो धर्मजायां

शमितनिखिलदैन्यां निर्मितोदारधान्याम्।

सुचरितसुतरक्षां सर्वकल्याणदक्षां

यदुगिरिपुरधात्रीं नौमि तां विश्वधात्रीम् ।। (२२) (कस्यचित्)

ऐश्वरमक्षरगतिं परमं पदं वा

कस्मैचिदञ्जलिभरं वहते वितीर्य ।

अस्मै न किञ्चिदुचितं कृतमित्यथाम्ब!

त्वं लज्जसे कथय, कोऽ यमुदारभावः ।। (२३) (श्रीपराशरभट्टाचार्यस्य)

श्री संपत्कुमारदर्शनम्

विधतां यतिराजस्य साम्राज्यं सर्वतोमुखम् ।

यत्र संपत्कुमारोऽपि युवराजपदास्पदम् ।। (२४)

सिंहासने कमलया क्षमया समेतं

हस्ताब्जभूषितगदाऽभय-चक्र-शङ्खम् ।

अब्जासनाहितपदं यतिराजचित्ते

संपत्कुमारमिह वज्रकिरीटमीडे ।। (२५)

श्रीनारायणदर्शनम्

उद्यन्मौळिमुदारफालमुचितश्वेतोर्ध्वपुण्ड्रं शुभो –

दञ्चद्-भूलतमायतायतदृगंभोजं सुजातस्मितम्।

कंबुग्रीवमुदग्रबाहुविटपं लक्ष्मीलसद्-वक्षसं

वन्दे सुन्दरमध्य-मोरुचरणं श्रीयादवाद्रीश्वरम् ।। (२६) (श्रीशैलार्यस्य)

अज्ञानजन्मगृहमात्मगुणैर्विमुक्तम्

आज्ञातिलङ्घनपरं यदुशैलनाथ ।

मिथ्याप्रपन्नमपि मामवलोकय त्वं

लक्ष्मीं क्षमामपि गुरूनवलोक्य पूर्वान् ।। (२७) (षष्ठजितन्तास्तोत्रे)

नवनवबहुभोगां नाथ नारायण! त्वं

विरचय दुरितौघ्यस्तामनाघ्रातगन्धाम् ।

सहजसुलभदास्यैः सद्भिरभ्यर्थनीयां

यतिपरिबृढहृद्यां यादवाद्रेस्समृद्धिम् ।। (२८) (वेदान्तदेशिकस्य)

श्रीयोगानन्दनृसिंहदर्शनम्

श्रीमद्यादवशैलाग्रशेखरं सद्गुणाकरम् ।

योगानन्दनृसिंहाख्यं दैवतं पर्युपास्महे ।। (२९) (अळशिङ्गभट्टस्य)

माणिक्याद्रिसमप्रभं निजरुचा सन्त्रस्तरक्षोगणं

जानुन्यस्तकरांबुजं त्रिनयनं रत्नोल्लसद्भूषणम् ।

बाहुभ्यां धृतशङ्खचक्रमभयं दंष्ट्रोग्रवक्त्रोल्लसद् –

ज्वालाजिह्वमुदग्रकेशमकुटं वन्दे नृसिंहं विभुम् ।। (३०) (आथर्वणनृसिंहस्तंभोद्भवकल्पे)

 

श्रीमते रामानुजाय नमः

यादवगिरिविषयः

कुटीं कृत्वा तस्मिन् यदुगिरितटे नित्यवसतिः ।

षडर्थाः श्रीशस्य प्रपदनविधौ साधकतमाः ।। (१) भगवद्रामानुजस्य

लक्ष्मीकौस्तुभलक्ष्मणेन वपुषा वाचं विनैव स्वयं

श्वेतद्वीपनिवासिनामिव दिशन् सन्तोषमन्तर्मुखम् ।

विद्यावीचिसहस्रसंभ्रममिलद्दुग्धार्णवाडंबरे

स्थानं संयमि सार्वभौमविजयस्थाने विधत्ते विभुः ।। (२) (वेदान्तदेशिकस्य सङ्कल्पसूरोदये ६-५०)

गच्छन् परंपदमुवाच वचांसि यानि

रामानुजार्य इह तेषु (चतुर्थ) निगम्य सिद्धाम् ।

श्रीयादवाद्रिवसतिं सततं भजन्तः

सन्तो भवन्ति मम सन्ततिमूलनाथा: ।। (३) (वरवरमुनेः यतीन्द्रप्रवणप्रभावे)

धुरितमवनतानां दुर्निरूधं निरुन्धन्

सितमतिभिरतन्द्र्यैः सेव्यमानो मुनीन्द्रैः ।

यदुगिरियमिन्दे यत्र नारायणात्मा

निवसति किल हर्षं नीलमेघ: प्रवर्षन् ।। (४) (वेङ्कटाध्वरिण: विश्वगुणादर्श १७०)

शुचिरुचिरं मनोज्ञचरितं नळिनाक्षदया –

मृतसरसीरसार्द्रमनुरञ्जितमञ्जुरवम् ।

इदमिह पक्षपातमनिमित्तकमाद्रियते

यदुगिरिहेमसानुरसिकं मयि हंसकुलम् ।। (५)

स्वाङ्गीकारोपहारीकृतनतदुरिताः स्वाङ्घ्रिरेणुप्रभाव –

प्रेक्षासाक्षीकृतास्मत्सहपठितचतुर्वेदिसर्वापराधाः ।

श्रीमन्नारायणाङ्घ्रिद्वयपरिचरणैश्वर्यगर्वादुदस्त –

श्रीवैकुण्ठोपकण्ठा यदुगिरिकटकस्वामिनो मे स्पदन्ताम् ।। (६) (श्री शैलार्यस्य यदुगिरिनारायणस्तवे ३१)

श्री यदुगिरिनायकीसुप्रभातम्

श्रीयादवक्षिति भृदीश-विशालवक्षः

सौधान्तरोज्ज्वल मनोहर दिव्यमूर्ते ।

क्षीराम्बुधि प्रियसुतॆ प्रणतेष्टदात्रि

यद्वद्रिनाथदयिते तव सुप्रभातम् ।। (१)

कल्याणतीर्थ मवगाह्य सुतीर्थ

पूण्य सौवर्णभद्रकलशान् शिरसा वहन्तः ।

तिष्ठन्ति वैदिकशिखामणयोऽत्र हृष्टा

यद्वद्रिनाथदयिते तव सुप्रभातम् ।। (२)

एतेऽपि नारदमुखाः सुरवैणिकाश्च

त्वत्पाद-पङ्कज-विलीन-निजान्तरङ्गाः ।

गायन्ति गुणगणान्निगमान्तगम्या-

न्यद्वद्रिनाथदयिते तव सुप्रभातम् ।। (३)

इन्द्रानलान्तकमुखाश्च दिशामधीशाः

संप्रापितोन्नतपदास्त्वदपाङ्ग-लेशैः ।

त्वां संस्तुवन्ति विहिताञ्जलयः प्रकामं

यद्वद्रिनाथदयिते तव सुप्रभातम् ।। (४)

देवि त्वया सुचरितस्य सुते प्रसादात्

यादृग्विधाः प्रकटिताः करुणातरङ्गाः ।

तादृग्विधा निहतरङ्गय मय्यपाङ्गान्

यद्वद्रिनाथदयिते तव सुप्रभातम् ।। (५)

यैरुन्नतिं समगमन्न च शङ्कराद्याः ।

यानीहते हरिरपि त्रिजगद्विधाने ।

मातस्त्वमद्य समुदञ्च यतानपाङ्गान्

यद्वद्रिनाथदयिते तव सुप्रभातम् ।। (६)

सद्यः प्रफुल्ल-करपद्मगळन्मरन्द

पानोन्मुखा मधुकरास्तव सुप्रभातम् ।

शंसन्ति झङ्कृतिमिषेण किलाद्य देवि

यद्वद्रिनाथदयिते तव सुप्रभातम् ।। (७)

कर्णावतंसित-सरोजयुगे प्रफुल्ले

सद्यः समुन्मिषदपांग-परंपरास्ते ।

निष्यन्द-पुष्परस-पानरताळि-माला

लीलां वहन्ति कमले तव सुप्रभातम् ।। (८)

दारिद्र्य-दाव-दहनान्तर-तप्यमाने

खेदापनोदन-धुरीण-कटाक्षपूरे ।

उत्फुल्ल-पङ्कजदळायत लोचनान्ते

यद्वद्रिनाथदयिते तव सुप्रभातम् ।। (९)

जयतु जयतु देवी देवसङ्घाति पूज्या

जयतु जयतु पद्मा पद्मसद्माऽभिवन्द्या ।

जयतु जयतु नित्या निर्मल-ज्ञान-वेद्या

जयतु जयतु सत्या सर्व-भूतान्तरस्था ।। (१०)

सुप्रभातमिदं प्रमत्तधीरैः प्रभातसमये पठेन्नरः ।

क्षिप्रमेति सकलानभीप्सितान् दीर्घमायुरथ शाश्वतं पदम् ।। (११)

स्वामी सुशीलस्सुलभः सर्वज्ञः सर्वशक्तिधृत्

वत्सलो यत्सहायस्तां वन्दे यदुगिरीश्वरीम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.