[highlight_content]

वाळित्तिरुनामङ्गळ्

वाळित्तिरुनामङ्गळ्

 

१. तिरुवाडिप्पूरत्तिल् शेकत्तुदित्ताळ् वाळिये

तिरुप्पावैमुप्पदुं शेप्पिनाळ् वाळिये

पेरियाळ्वार् पेत्तेडुत्त पेण्पिळ्ळै वाळिये

पेरुम्बूदूर् मामुनिक्कुप्पिन्नानाळ् वाळिये

ओरुनूत्रु नार्पत्तु मून्रुरैत्ताळ् वाळिये

उयररङ्गर्के कण्णि उकन्दळित्ताळ् वाळिये

मरुवारुम् तिरुमल्लिवळनाडि(तिरुवल्लिवळनाडु पाठं) वाळिये

वण्पुदुवै नहर्कोदै मलर्प्पदङ्गळ् वाळिये

२. तिरुक्कुरुहैप्पेरुमाळ् तन् तिरुत्ताळ्हळ् वाळिये

तिरुवान तिरुमुकत्तुच्चेव्वियेन्रुं वाळिये

इरुक्कमोळियेन्नेञ्जिल् तेक्किनान् वाळिये

एन्दै यतिराशर्किरैवनार् वाळिये

करुक्कुळियिल् पुकावण्णन् कात्ररुळ्वोन् वाळिये

काशिनियिलारियनाय् काट्टिनान् वाळिये

वरुत्तमरवन्देन्नै वाळ्वित्तान् वाळिये

मदुरकवि तम्पिरान् वाळि वाळि वाळिये

३. आनतिरुविरुत्तं नूरुमरुळिनान् वाळिये

आशिरियम् एळुपाट्टळित्तपिरान् वाळिये

ईनमरवन्दादियेण्बत्तेळीन्दान् वाळिये

इलकु तिरुवाय्मोळि आयिरत्तोरुनूत्रिरण्डुरैत्तान् वाळिये

वानणियुं मामाडक्कुरुहैमन्नन् वाळिये

वैकाशि विशाकत्तिल् वन्दुदित्तान् वाळिये

शेनैयर्कोन् अवतारं शेय्दवळ्ळल् वाळिये

तिरुक्कुरुहैच्चडकोपर् तिरुवडिहळ् वाळिये

४. मेदिनियिल् वैकाशि विशाकत्तोन् वाळिये

वेदत्तैच्चेन्दमिळाय् विरित्तुरैत्तान् वाळिये

आदिकुरुवाय् प्पुवियिल्(आदिकुरुवाय् अम्पुवियिल्‌ पाठं) अवदरित्तान् वाळिये

अनवरतं शेनैयर्कोन् अडितोळुवोन् वाळिये

नादनुक्कु नालायिरं उरैत्तान् वाळिये

नन्मदुरकविवणङ्गुं नावीरन् वाळिये

मादवन् पोर्पादुकैयाय् वळर्न्दरुळ्वोन् वाळिये

मकिळ्मारन् शडकोपन् वैयकत्तिल् वाळिये

५. कलन्द तिरुक्कार्तिहैयिल् कार्तिहैवन्दोन् वाळिये

काशिनियिलोण्कुरैयलूर् क्कावलोन् वाळिये

नलन्तिहळ् आयिरत्तेण्बत्तु नालुरैत्तान् वाळिये

नालैन्दुमारैन्दुं नमक्कुरैत्तान् वाळिये

इलङ्गेळुकूत्तिरुक्कै इरुमडलीन्दान् वाळिये

इम्मून्रिल् पाट्टु इरुनूत्तु इरुपत्तेळिशैत्तान् वाळिये

वलन्तिकळुं कुमुदवल्लि मणवाळन् वाळिये

वाळ्कलियन् परकालन् मङ्गैयर्कोन् वाळिये

६. शिरारुमेतिराशर् तिरुवडिहळ् वाळि

तिरुवरैयिल् शात्तिय शेन्दुवराडै वाळि

एरारुम् शेय्यवडियेप्पोळुदुं वाळि

इलङ्गिय मुन्नूल् वाळि इणैत्तोळ्हळ् वाळि

शोराद तुय्यशेय्य मुकच्चोदि वाळि

तूमुरुवल् वाळि तुणैमलर्कण्गळ् वाळि

ईरारुतिरुनामम् अणिन्दवेळिल् वाळि

इनिदिरुप्पोडेळिल् ञानमुत्तिरै वाळिये

(वाळि इत्यत्र वाळिये पाठं)

अरुशमयच्चेडियदनै अडियरुत्तान् वाळिये

अडर्न्दुवरुं कुदिट्टिहळै अरत्तुरन्दान् वाळिये

शेरुकलियै च्चिरिदुमरत्तीर्त्तुविट्टान् वाळिये

तेन्नरङ्गर् शेल्वं मुत्तुम् तिरुत्तिवैत्तान् वाळिये

मरैयदनिल् पोरुळनैत्तुं वय्मोळिन्दान् वाळिये

मारनुरैशेय्द तमिळ्मरै वळर्त्तोन् वाळिये

अरमिकु नर्पेरुम्बूदूर् अवतरित्तान् वाळिये

अळहारुं एतिराशर् अडियिणैहळ् वाळिये

७. शङ्कर पार्कर यादव बाट्ट पिरबागरर् तङ्गळ् मतम्

शाय्वुरुवादियर् माय्वुरुमेन्रु शदुमरै वाळ्न्दिडु नाळ्

वेङ्गलियिङ्गिनि वीरुनमक्किलैयेन्रु मिकत्तळर् नाळ्

मेदिनि नञ्जुमै आरुमेनत्तुयिर् विट्टुविळङ्गिय नाळ्

मङ्गैयराळि पराङ्कुशमुन्नवर् वाळ्वुमुळैत्तिडुनाळ्

मन्निय तेन्नरङ्गापुरि मामलै मुत्तु मुवन्दिडुनाळ्

शेङ्गयल् वाविकळ् शूळ् वयल् नाळुम् शिरन्द पेरुम्बूदूर्

शीमानिळैयाळ्वार् वन्दरुळिय नाळ् तिरुवादिरै नाळे

८. इप्पुवियिल् अरङ्गेशर्क्कीडळित्तान् वाळिये

एळिल् तिरुवाय्मोळिप्पिळ्ळै इणैयडियोन् वाळिये

ऐप्पशियिल् तिरुमूलत्तवदरित्तान् वाळिये

अरवरशप्पेरुंशोदि अनन्तनेन्रुं वाळिये

एप्पुवियुं श्रीशैलमेत्तवन्दोन् वाळिये

एरारुमेतिराशर् एनवुदित्तान् वाळिये

मुप्पुरिनूल् मणिवडम् मुक्कोल्तरित्तान् वाळिये

मूदरिय मणवाळमामुनिवन् वाळिये

९. शीर् पेरुक्कि ईट्टदनै शिन्दैतेळिन्दान् वाळिये

शीर्‌ तिरुवाय्मोळिप्पिळ्ळैत्तिरुवडियोन् वाळिये

निनैप्पोर्हळ् पिरवितनै नीक्कुमवन् वाळिये

नोन्गळ् पलिक्कुमदिल् शडं पोक्कि वेय्त्तान् वाळिये

अनन्दाळ्वानवतारं आयुरैप्पोन्वाळिये

अळहारुमेतिराशर् अडिपणिन्दोन् वाळिये

नम्मायि कण्डुहन्द एतिराशन् वाळिये

नम्माळ्वार् कलैप्पोरुळै आय्न्दुरैप्पोन् वाळिये

एम्पोलपावियर्हळ्क् इरङ्गुमवन् वाळिये

एन्नप्पन् मणवाळमामुनिवन् वाळिये

१०. शेन्दमिळ् वेदियर्‌ शिन्दै तेळिन्दु शिरन्दु महिळ्न्दिडुनाळ्

शीरुलहारियर् शेय्दरुळ् नर्कलै तेशु पोलिन्दिडुनाळ्

मन्दमदिप्पुविमानिडर् तङ्गळै वानिलुयर्तिडुनाळ्

माशरु ञानियर् शेरेतिराशर्तम् वाळ्वुमुळैत्तिडुनाळ्

कन्दमलर्पोळिल्शूळ् कुरुकादिपन् कलैगळ् विळङ्गिडुनाळ्

कारमर्मेनियरङ्गनहर्किरै कण्गळ् कळित्तिडुनाळ्

अन्दमिल् शीर्मणवाळमुनिप्पिरानवतारं शेय्दिडुनाळ्

अळहु तिहळ्न्दिडुं ऐप्पशियिल् तिरुमूलमदेनुनाळे

* * *

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.