[highlight_content]

अनुशासनपर्वम् अध्यायः 111-133

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

111-अध्यायः

शौचानुपृच्छा

युधिष्ठिर उवाच||

यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह |

यत्र वै परमं शौचं तन्मे व्याख्यातुमर्हसि ||१||

भीष्म उवाच||

सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम् |

यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः ||२||

अगाधे विमले शुद्धे सत्यतोये धृतिह्रदे |

स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम् ||३||

तीर्थशौचमनर्थित्वमार्दवं सत्यमार्जवम् |

अहिंसा सर्वभूतानामानृशंस्यं दमः शमः ||४||

निर्ममा निरहङ्कारा निर्द्वंद्वा निष्परिग्रहाः |

शुचयस्तीर्थभूतास्ते ये भैक्षमुपभुञ्जते ||५||

तत्त्ववित्त्वनहम्बुद्धिस्तीर्थं परममुच्यते |

शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षणम् ||६||

रजस्तमः सत्त्वमथो येषां निर्धौतमात्मनः |

शौचाशौचे न ते सक्ताः स्वकार्यपरिमार्गिणः ||७||

सर्वत्यागेष्वभिरताः सर्वज्ञाः सर्वदर्शिनः |

शौचेन वृत्तशौचार्थास्ते तीर्थाः शुचयश्च ते ||८||

नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते |

स स्नातो यो दमस्नातः सबाह्याभ्यन्तरः शुचिः ||९||

अतीतेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः |

शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा ||१०||

प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः |

तथा निष्किञ्चनत्वं च मनसश्च प्रसन्नता ||११||

वृत्तशौचं मनःशौचं तीर्थशौचं परं हितम् |

ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं मतम् ||१२||

मनसाथ प्रदीपेन ब्रह्मज्ञानबलेन च |

स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शिनः ||१३||

समारोपितशौचस्तु नित्यं भावसमन्वितः |

केवलं गुणसम्पन्नः शुचिरेव नरः सदा ||१४||

शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत |

पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि ||१५||

यथा शरीरस्योद्देशाः शुचयः परिनिर्मिताः |

तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च ||१६||

प्रार्थनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात् |

धुनन्ति पापं तीर्थेषु पूता यान्ति दिवं सुखम् ||१७||

परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा |

अतीव पुण्यास्ते भागाः सलिलस्य च तेजसा ||१८||

मनसश्च पृथिव्याश्च पुण्यतीर्थास्तथापरे |

उभयोरेव यः स्नातः स सिद्धिं शीघ्रमाप्नुयात् ||१९||

यथा बलं क्रियाहीनं क्रिया वा बलवर्जिता |

नेह साधयते कार्यं समायुक्तस्तु सिध्यति ||२०||

एवं शरीरशौचेन तीर्थशौचेन चान्वितः |

ततः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम् ||२१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

112-अध्यायः

संसारचक्रम्

युधिष्ठिर उवाच||

पितामह महाबाहो सर्वशास्त्रविशारद |

श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम् ||१||

केन वृत्तेन राजेन्द्र वर्तमाना नरा युधि |

प्राप्नुवन्त्युत्तमं स्वर्गं कथं च नरकं नृप ||२||

मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः |

प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति ||३||

भीष्म उवाच||

असावायाति भगवान्बृहस्पतिरुदारधीः |

पृच्छैनं सुमहाभागमेतद्गुह्यं सनातनम् ||४||

नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै |

वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित् ||५||

वैशम्पायन उवाच||

तयोः संवदतोरेवं पार्थगाङ्गेययोस्तदा |

आजगाम विशुद्धात्मा भगवान्स बृहस्पतिः ||६||

ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः |

पूजामनुपमां चक्रे सर्वे ते च सभासदः ||७||

ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम् |

उपगम्य यथान्यायं प्रश्नं पप्रच्छ सुव्रतः ||८||

युधिष्ठिर उवाच||

भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद |

मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः ||९||

मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः |

गच्छन्त्यमुत्रलोकं वै क एनमनुगच्छति ||१०||

बृहस्पतिरुवाच||

एकः प्रसूतो राजेन्द्र जन्तुरेको विनश्यति |

एकस्तरति दुर्गाणि गच्छत्येकश्च दुर्गतिम् ||११||

असहायः पिता माता तथा भ्राता सुतो गुरुः |

ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ||१२||

मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः |

मुहूर्तमुपतिष्ठन्ति ततो यान्ति पराङ्मुखाः ||१३||

तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति ||१३||

तस्माद्धर्मः सहायार्थे सेवितव्यः सदा नृभिः |

प्राणी धर्मसमायुक्तो गच्छते स्वर्गतिं पराम् ||१४||

तथैवाधर्मसंयुक्तो नरकायोपपद्यते ||१४||

तस्मान्न्यायागतैरर्थैर्धर्मं सेवेत पण्डितः |

धर्म एको मनुष्याणां सहायः पारलौकिकः ||१५||

लोभान्मोहादनुक्रोशाद्भयाद्वाप्यबहुश्रुतः |

नरः करोत्यकार्याणि परार्थे लोभमोहितः ||१६||

धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् |

एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम् ||१७||

युधिष्ठिर उवाच||

श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् |

शरीरविचयं ज्ञातुं बुद्धिस्तु मम जायते ||१८||

मृतं शरीररहितं सूक्ष्ममव्यक्ततां गतम् |

अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति ||१९||

बृहस्पतिरुवाच||

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् |

बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ||२०||

प्राणिनामिह सर्वेषां साक्षिभूतानि चानिशम् |

एतैश्च स ह धर्मोऽपि तं जीवमनुगच्छति ||२१||

त्वगस्थिमांसं शुक्रं च शोणितं च महामते |

शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ||२२||

ततो धर्मसमायुक्तः स जीवः सुखमेधते |

इह लोके परे चैव किं भूयः कथयामि ते ||२३||

युधिष्ठिर उवाच||

अनुदर्शितं भगवता यथा धर्मोऽनुगच्छति |

एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते ||२४||

बृहस्पतिरुवाच||

अन्नमश्नन्ति ये देवाः शरीरस्था नरेश्वर |

पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ||२५||

ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु |

मनःषष्ठेषु शुद्धात्मन्रेतः सम्पद्यते महत् ||२६||

ततो गर्भः सम्भवति स्त्रीपुंसोः पार्थ सङ्गमे |

एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ||२७||

युधिष्ठिर उवाच||

आख्यातमेतद्भवता गर्भः सञ्जायते यथा |

यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम् ||२८||

बृहस्पतिरुवाच||

आसन्नमात्रः सततं तैर्भूतैरभिभूयते |

विप्रमुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम् ||२९||

स तु भूतसमायुक्तः प्राप्नुते जीव एव ह ||२९||

ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् |

देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि ||३०||

युधिष्ठिर उवाच||

त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः |

जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते ||३१||

बृहस्पतिरुवाच||

जीवो धर्मसमायुक्तः शीघ्रं रेतस्त्वमागतः |

स्त्रीणां पुष्पं समासाद्य सूते कालेन भारत ||३२||

यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर्वधम् |

दुःखं संसारचक्रं च नरः क्लेशं च विन्दति ||३३||

इहलोके च स प्राणी जन्मप्रभृति पार्थिव |

स्वकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ||३४||

यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते |

ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ||३५||

अथान्तरा तु धर्मस्य अधर्ममुपसेवते |

सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति ||३६||

अधर्मेण समायुक्तो यमस्य विषयं गतः |

महद्दुःखं समासाद्य तिर्यग्योनौ प्रजायते ||३७||

कर्मणा येन येनेह यस्यां योनौ प्रजायते |

जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु ||३८||

यदेतदुच्यते शास्त्रे सेतिहासे सच्छन्दसि |

यमस्य विषयं घोरं मर्त्यो लोकः प्रपद्यते ||३९||

अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः |

पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते ||४०||

खरो जीवति वर्षाणि दश पञ्च च भारत |

खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति ||४१||

बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः |

ब्रह्मरक्षस्तु त्रीन्मासांस्ततो जायति ब्राह्मणः ||४२||

पतितं याजयित्वा तु कृमियोनौ प्रजायते |

तत्र जीवति वर्षाणि दश पञ्च च भारत ||४३||

कृमिभावात्प्रमुक्तस्तु ततो जायति गर्दभः |

गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि सूकरः ||४४||

श्वा वर्षमेकं भवति ततो जायति मानवः ||४४||

उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान् |

स जीव इह संसारांस्त्रीनाप्नोति न संशयः ||४५||

प्राक्ष्वा भवति राजेन्द्र ततः क्रव्यात्ततः खरः |

ततः प्रेतः परिक्लिष्टः पश्चाज्जायति ब्राह्मणः ||४६||

मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत् |

सोऽधमान्याति संसारानधर्मेणेह चेतसा ||४७||

श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति |

तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते ||४८||

कृमिभावमनुप्राप्तो वर्षमेकं स जीवति |

ततस्तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते ||४९||

यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणे |

आत्मनः कामकारेण सोऽपि हंसः प्रजायते ||५०||

पितरं मातरं वापि यस्तु पुत्रोऽवमन्यते |

सोऽपि राजन्मृतो जन्तुः पूर्वं जायति गर्दभः ||५१||

खरो जीवति मासांस्तु दश श्वा च चतुर्दश |

बिडालः सप्त मासांस्तु ततो जायति मानवः ||५२||

मातापितरमाक्रुश्य सारिकः सम्प्रजायते |

ताडयित्वा तु तावेव जायते कच्छपो नृप ||५३||

कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः |

व्यालो भूत्वा तु षण्मासांस्ततो जायति मानुषः ||५४||

भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते |

सोऽपि मोहसमापन्नो मृतो जायति वानरः ||५५||

वानरो दश वर्षाणि त्रीणि वर्षाणि मूषकः |

श्वा भूत्वा चाथ षण्मासांस्ततो जायति मानुषः ||५६||

न्यासापहर्ता तु नरो यमस्य विषयं गतः |

संसाराणां शतं गत्वा कृमियोनौ प्रजायते ||५७||

तत्र जीवति वर्षाणि दश पञ्च च भारत |

दुष्कृतस्य क्षयं गत्वा ततो जायति मानुषः ||५८||

असूयको नरश्चापि मृतो जायति शार्ङ्गकः |

विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः ||५९||

भूत्वा मीनोऽष्ट वर्षाणि मृगो जायति भारत |

मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ||६०||

छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः |

कीटः सञ्जायते जन्तुस्ततो जायति मानुषः ||६१||

धान्यान्यवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान् |

कलायानथ मुद्गांश्च गोधूमानतसीस्तथा ||६२||

सस्यस्यान्यस्य हर्ता च मोहाज्जन्तुरचेतनः |

स जायते महाराज मूषको निरपत्रपः ||६३||

ततः प्रेत्य महाराज पुनर्जायति सूकरः |

सूकरो जातमात्रस्तु रोगेण म्रियते नृप ||६४||

श्वा ततो जायते मूढः कर्मणा तेन पार्थिव |

श्वा भूत्वा पञ्च वर्षाणि ततो जायति मानुषः ||६५||

परदाराभिमर्शं तु कृत्वा जायति वै वृकः |

श्वा सृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ||६६||

भ्रातुर्भार्यां तु दुर्बुद्धिर्यो धर्षयति मोहितः |

पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप ||६७||

सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च |

प्रधर्षयित्वा कामाद्यो मृतो जायति सूकरः ||६८||

सूकरः पञ्च वर्षाणि पञ्च वर्षाणि श्वाविधः |

पिपीलकस्तु षण्मासान्कीटः स्यान्मासमेव च ||६९||

एतानासाद्य संसारान्कृमियोनौ प्रजायते ||६९||

तत्र जीवति मासांस्तु कृमियोनौ त्रयोदश |

ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानुषः ||७०||

उपस्थिते विवाहे तु दाने यज्ञेऽपि वाभिभो |

मोहात्करोति यो विघ्नं स मृतो जायते कृमिः ||७१||

कृमिर्जीवति वर्षाणि दश पञ्च च भारत |

अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ||७२||

पूर्वं दत्त्वा तु यः कन्यां द्वितीये सम्प्रयच्छति |

सोऽपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते ||७३||

तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर |

अधर्मसङ्क्षये युक्तस्ततो जायति मानुषः ||७४||

देवकार्यमुपाकृत्य पितृकार्यमथापि च |

अनिर्वाप्य समश्नन्वै ततो जायति वायसः ||७५||

वायसो दश वर्षाणि ततो जायति कुक्कुटः |

जायते लवकश्चापि मासं तस्मात्तु मानुषः ||७६||

ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते |

सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते ||७७||

क्रौञ्चो जीवति मासांस्तु दश द्वौ सप्त पञ्च च |

ततो निधनमापन्नो मानुषत्वमुपाश्नुते ||७८||

वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते |

तत्रापत्यं समुत्पाद्य ततो जायति मूषकः ||७९||

कृतघ्नस्तु मृतो राजन्यमस्य विषयं गतः |

यमस्य विषये क्रुद्धैर्वधं प्राप्नोति दारुणम् ||८०||

पट्टिसं मुद्गरं शूलमग्निकुम्भं च दारुणम् |

असिपत्रवनं घोरं वालुकां कूटशाल्मलीम् ||८१||

एताश्चान्याश्च बह्वीः स यमस्य विषयं गतः |

यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत ||८२||

संसारचक्रमासाद्य कृमियोनौ प्रजायते |

कृमिर्भवति वर्षाणि दश पञ्च च भारत ||८३||

ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः ||८३||

ततो गर्भशतैर्जन्तुर्बहुभिः सम्प्रजायते |

संसारांश्च बहून्गत्वा ततस्तिर्यक्प्रजायते ||८४||

मृतो दुःखमनुप्राप्य बहुवर्षगणानिह |

अपुनर्भावसंयुक्तस्ततः कूर्मः प्रजायते ||८५||

अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः |

अर्थार्थी यदि वा वैरी स मृतो जायते खरः ||८६||

खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते |

स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते ||८७||

मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः |

हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते ||८८||

मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते |

श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च ||८९||

ततस्तु निधनं प्राप्तः कालपर्यायचोदितः |

अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ||९०||

स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः |

बहून्क्लेशान्समासाद्य संसारांश्चैव विंशतिम् ||९१||

ततः पश्चान्महाराज कृमियोनौ प्रजायते |

कृमिर्विंशतिवर्षाणि भूत्वा जायति मानुषः ||९२||

भोजनं चोरयित्वा तु मक्षिका जायते नरः |

मक्षिकासङ्घवशगो बहून्मासान्भवत्युत ||९३||

ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते ||९३||

वाद्यं हृत्वा तु पुरुषो मशकः सम्प्रजायते |

तथा पिण्याकसंमिश्रमशनं चोरयेन्नरः ||९४||

स जायते बभ्रुसमो दारुणो मूषको नरः ||९४||

लवणं चोरयित्वा तु चीरीवाकः प्रजायते |

दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान् ||९५||

चोरयित्वा पयश्चापि बलाका सम्प्रजायते |

यस्तु चोरयते तैलं तैलपायी प्रजायते ||९६||

चोरयित्वा तु दुर्बुद्धिर्मधु दंशः प्रजायते ||९६||

अयो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः |

पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते ||९७||

हृत्वा पैष्टमपूपं च कुम्भोलूकः प्रजायते |

फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः ||९८||

कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः |

राजतं भाजनं हृत्वा कपोतः सम्प्रजायते ||९९||

हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते |

क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः ||१००||

चोरयित्वा नरः पट्टं त्वाविकं वापि भारत |

क्षौमं च वस्त्रमादाय शशो जन्तुः प्रजायते ||१०१||

वर्णान्हृत्वा तु पुरुषो मृतो जायति बर्हिणः |

हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः ||१०२||

वर्णकादींस्तथा गन्धांश्चोरयित्वा तु मानवः |

छुच्छुन्दरित्वमाप्नोति राजँल्लोभपरायणः ||१०३||

विश्वासेन तु निक्षिप्तं यो निह्नवति मानवः |

स गतासुर्नरस्तादृङ्मत्स्ययोनौ प्रजायते ||१०४||

मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः |

मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते ||१०५||

पापानि तु नरः कृत्वा तिर्यग्जायति भारत |

न चात्मनः प्रमाणं ते धर्मं जानन्ति किञ्चन ||१०६||

ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा |

सुखदुःखसमायुक्ता व्याधितास्ते भवन्त्युत ||१०७||

असंवासाः प्रजायन्ते म्लेच्छाश्चापि न संशयः |

नराः पापसमाचारा लोभमोहसमन्विताः ||१०८||

वर्जयन्ति च पापानि जन्मप्रभृति ये नराः |

अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत ||१०९||

स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः |

एतेषामेव जन्तूनां पत्नीत्वमुपयान्ति ताः ||११०||

परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः |

एतद्वै लेशमात्रेण कथितं ते मयानघ ||१११||

अपरस्मिन्कथायोगे भूयः श्रोष्यसि भारत ||१११||

एतन्मया महाराज ब्रह्मणो वदतः पुरा |

सुरर्षीणां श्रुतं मध्ये पृष्टश्चापि यथातथम् ||११२||

मयापि तव कार्त्स्न्येन यथावदनुवर्णितम् |

एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा ||११३||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

113-अध्यायः

युधिष्ठिर उवाच||

अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयानघ |

धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर ||१||

कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् ||१||

बृहस्पतिरुवाच||

कृत्वा पापानि कर्माणि अधर्मवशमागतः |

मनसा विपरीतेन निरयं प्रतिपद्यते ||२||

मोहादधर्मं यः कृत्वा पुनः समनुतप्यते |

मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ||३||

यथा यथा नरः सम्यगधर्ममनुभाषते |

समाहितेन मनसा विमुच्यति तथा तथा ||४||

भुजङ्ग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् ||४||

अदत्त्वापि प्रदानानि विविधानि समाहितः |

मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते ||५||

प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर |

नरः कृत्वाप्यकार्याणि तदा धर्मेण युज्यते ||६||

सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् |

पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ||७||

प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते |

अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रकाशते ||८||

अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः |

अन्नस्य हि प्रदानेन स्वर्गमाप्नोति कौशिकः ||९||

न्यायलब्धं प्रदातव्यं द्विजेभ्यो ह्यन्नमुत्तमम् |

स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ||१०||

यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शता दश |

हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ||११||

ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ |

नरोऽधर्मात्प्रमुच्येत पापेष्वभिरतः सदा ||१२||

भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः |

स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते ||१३||

अहिंसन्ब्राह्मणं नित्यं न्यायेन परिपाल्य च |

क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ||१४||

द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः |

तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव ||१५||

षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् |

वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते ||१६||

अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् |

अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते ||१७||

औरसेन बलेनान्नमर्जयित्वाविहिंसकः |

यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते ||१८||

न्यायेनावाप्तमन्नं तु नरो लोभविवर्जितः |

द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते ||१९||

अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः |

सतां पन्थानमाश्रित्य सर्वपापात्प्रमुच्यते ||२०||

दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः |

ते स्म प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ||२१||

सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् |

कार्यं पात्रगतं नित्यमन्नं हि परमा गतिः ||२२||

अन्नस्य हि प्रदानेन नरो दुर्गं न सेवते |

तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् ||२३||

यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा |

अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः ||२४||

भोजयित्वा दशशतं नरो वेदविदां नृप |

न्यायविद्धर्मविदुषामितिहासविदां तथा ||२५||

न याति नरकं घोरं संसारांश्च न सेवते |

सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते फलम् ||२६||

एवं सुखसमायुक्तो रमते विगतज्वरः |

रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते ||२७||

एतत्ते सर्वमाख्यातमन्नदानफलं महत् |

मूलमेतद्धि धर्माणां प्रदानस्य च भारत ||२८||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

114-अध्यायः

युधिष्ठिर उवाच||

अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः |

तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति ||१||

बृहस्पतिरुवाच||

सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि सर्वशः |

शृणु सङ्कीर्त्यमानानि षडेव भरतर्षभ ||२||

हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम् |

अहिंसापाश्रयं धर्मं यः साधयति वै नरः ||३||

त्रीन्दोषान्सर्वभूतेषु निधाय पुरुषः सदा |

कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते ||४||

अहिंसकानि भूतानि दण्डेन विनिहन्ति यः |

आत्मनः सुखमन्विच्छन्न स प्रेत्य सुखी भवेत् ||५||

आत्मोपमश्च भूतेषु यो वै भवति पूरुषः |

न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ||६||

सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः |

देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ||७||

न तत्परस्य संदद्यात्प्रतिकूलं यदात्मनः |

एष सङ्क्षेपतो धर्मः कामादन्यः प्रवर्तते ||८||

प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये |

आत्मौपम्येन पुरुषः समाधिमधिगच्छति ||९||

यथा परः प्रक्रमतेऽपरेषु; तथापरः प्रक्रमते परस्मिन् |

एषैव तेऽस्तूपमा जीवलोके; यथा धर्मो नैपुणेनोपदिष्टः ||१०||

वैशम्पायन उवाच||

इत्युक्त्वा तं सुरगुरुर्धर्मराजं युधिष्ठिरम् |

दिवमाचक्रमे धीमान्पश्यतामेव नस्तदा ||११||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

115-अध्यायः

अहिंसाफलम्

वैशम्पायन उवाच||

ततो युधिष्ठिरो राजा शरतल्पे पितामहम् |

पुनरेव महातेजाः पप्रच्छ वदतां वरम् ||१||

ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते |

अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् ||२||

कर्मणा मनुजः कुर्वन्हिंसां पार्थिवसत्तम |

वाचा च मनसा चैव कथं दुःखात्प्रमुच्यते ||३||

भीष्म उवाच||

चतुर्विधेयं निर्दिष्टा अहिंसा ब्रह्मवादिभिः |

एषैकतोऽपि विभ्रष्टा न भवत्यरिसूदन ||४||

यथा सर्वश्चतुष्पादस्त्रिभिः पादैर्न तिष्ठति |

तथैवेयं महीपाल प्रोच्यते कारणैस्त्रिभिः ||५||

यथा नागपदेऽन्यानि पदानि पदगामिनाम् |

सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ||६||

एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः परा ||६||

कर्मणा लिप्यते जन्तुर्वाचा च मनसैव च |

पूर्वं तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा |

त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः ||८||

मनोवाचि तथास्वादे दोषा ह्येषु प्रतिष्ठिताः |

न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः ||९||

दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे |

पुत्रमांसोपमं जानन्खादते यो विचेतनः ||१०||

मातापितृसमायोगे पुत्रत्वं जायते यथा |

रसं च प्रति जिह्वायाः प्रज्ञानं जायते तथा ||११||

तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत् ||११||

असंस्कृताः संस्कृताश्च लवणालवणास्तथा |

प्रज्ञायन्ते यथा भावास्तथा चित्तं निरुध्यते ||१२||

भेरीशङ्खमृदङ्गाद्यांस्तन्त्रीशब्दांश्च पुष्कलान् |

निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः ||१३||

अचिन्तितमनुद्दिष्टमसङ्कल्पितमेव च |

रसं गृद्ध्याभिभूता वै प्रशंसन्ति फलार्थिनः ||१४||

प्रशंसा ह्येव मांसस्य दोषकर्मफलान्विता ||१४||

जीवितं हि परित्यज्य बहवः साधवो जनाः |

स्वमांसैः परमांसानि परिपाल्य दिवं गताः ||१५||

एवमेषा महाराज चतुर्भिः कारणैर्वृता |

अहिंसा तव निर्दिष्टा सर्वधर्मार्थसंहिता ||१६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

116-अध्यायः

युधिष्ठिर उवाच||

अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया |

श्राद्धेषु च भवानाह पितॄनामिषकाङ्क्षिणः ||१||

मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा |

अहत्वा च कुतो मांसमेवमेतद्विरुध्यते ||२||

जातो नः संशयो धर्मे मांसस्य परिवर्जने |

दोषो भक्षयतः कः स्यात्कश्चाभक्षयतो गुणः ||३||

हत्वा भक्षयतो वापि परेणोपहृतस्य वा |

हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः ||४||

एतदिच्छामि तत्त्वेन कथ्यमानं त्वयानघ |

निश्चयेन चिकीर्षामि धर्ममेतं सनातनम् ||५||

कथमायुरवाप्नोति कथं भवति सत्त्ववान् |

कथमव्यङ्गतामेति लक्षण्यो जायते कथम् ||६||

भीष्म उवाच||

मांसस्य भक्षणे राजन्योऽधर्मः कुरुपुङ्गव |

तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः ||७||

रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम् |

प्राप्तुकामैर्नरैर्हिंसा वर्जिता वै कृतात्मभिः ||८||

ऋषीणामत्र संवादो बहुशः कुरुपुङ्गव |

बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर ||९||

यो यजेताश्वमेधेन मासि मासि यतव्रतः |

वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर ||१०||

सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः |

अमांसभक्षणं राजन्प्रशंसन्ति मनीषिणः ||११||

न भक्षयति यो मांसं न हन्यान्न च घातयेत् |

तं मित्रं सर्वभूतानां मनुः स्वायम्भुवोऽब्रवीत् ||१२||

अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु |

साधूनां संमतो नित्यं भवेन्मांसस्य वर्जनात् ||१३||

स्वमांसं परमांसेन यो वर्धयितुमिच्छति |

नारदः प्राह धर्मात्मा नियतं सोऽवसीदति ||१४||

ददाति यजते चापि तपस्वी च भवत्यपि |

मधुमांसनिवृत्त्येति प्राहैवं स बृहस्पतिः ||१५||

मासि मास्यश्वमेधेन यो यजेत शतं समाः |

न खादति च यो मांसं सममेतन्मतं मम ||१६||

सदा यजति सत्रेण सदा दानं प्रयच्छति |

सदा तपस्वी भवति मधुमांसस्य वर्जनात् ||१७||

सर्वे वेदा न तत्कुर्युः सर्वयज्ञाश्च भारत |

यो भक्षयित्वा मांसानि पश्चादपि निवर्तते ||१८||

दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम् |

चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम् ||१९||

सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम् |

दाता भवति लोके स प्राणानां नात्र संशयः ||२०||

एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः |

प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ||२१||

आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः |

मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम् ||२२||

किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम् |

अरोगाणामपापानां पापैर्मांसोपजीविभिः ||२३||

तस्माद्विद्धि महाराज मांसस्य परिवर्जनम् |

धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च ||२४||

अहिंसा परमो धर्मस्तथाहिंसा परं तपः |

अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते ||२५||

न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते |

हत्वा जन्तुं ततो मांसं तस्माद्दोषोऽस्य भक्षणे ||२६||

स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः |

क्रव्यादान्राक्षसान्विद्धि जिह्मानृतपरायणान् ||२७||

कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च |

रात्रावहनि सन्ध्यासु चत्वरेषु सभासु च ||२८||

अमांसभक्षणे राजन्भयमन्ते न गच्छति ||२८||

यदि चेत्खादको न स्यान्न तदा घातको भवेत् |

घातकः खादकार्थाय तं घातयति वै नरः ||२९||

अभक्ष्यमेतदिति वा इति हिंसा निवर्तते |

खादकार्थमतो हिंसा मृगादीनां प्रवर्तते ||३०||

यस्माद्ग्रसति चैवायुर्हिंसकानां महाद्युते |

तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः ||३१||

त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः |

उद्वेजनीया भूतानां यथा व्यालमृगास्तथा ||३२||

लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च |

संसर्गाद्वाथ पापानामधर्मरुचिता नृणाम् ||३३||

स्वमांसं परमांसेन यो वर्धयितुमिच्छति |

उद्विग्नवासे वसति यत्रतत्राभिजायते ||३४||

धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् |

मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः ||३५||

इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया |

मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे ||३६||

यो हि खादति मांसानि प्राणिनां जीवितार्थिनाम् |

हतानां वा मृतानां वा यथा हन्ता तथैव सः ||३७||

धनेन क्रायको हन्ति खादकश्चोपभोगतः |

घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ||३८||

अखादन्ननुमोदंश्च भावदोषेण मानवः |

योऽनुमन्येत हन्तव्यं सोऽपि दोषेण लिप्यते ||३९||

अधृष्यः सर्वभूतानामायुष्मान्नीरुजः सुखी |

भवत्यभक्षयन्मांसं दयावान्प्राणिनामिह ||४०||

हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः |

मांसस्याभक्षणे धर्मो विशिष्टः स्यादिति श्रुतिः ||४१||

अप्रोक्षितं वृथामांसं विधिहीनं न भक्षयेत् |

भक्षयन्निरयं याति नरो नास्त्यत्र संशयः ||४२||

प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया |

अल्पदोषमिह ज्ञेयं विपरीते तु लिप्यते ||४३||

खादकस्य कृते जन्तुं यो हन्यात्पुरुषाधमः |

महादोषकरस्तत्र खादको न तु घातकः ||४४||

इज्यायज्ञश्रुतिकृतैर्यो मार्गैरबुधो जनः |

हन्याज्जन्तुं मांसगृद्ध्री स वै नरकभाङ्नरः ||४५||

भक्षयित्वा तु यो मांसं पश्चादपि निवर्तते |

तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते ||४६||

आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी |

संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते ||४७||

इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम् |

पुराणमृषिभिर्जुष्टं वेदेषु परिनिश्चितम् ||४८||

प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते |

यथोक्तं राजशार्दूल न तु तन्मोक्षकाङ्क्षिणाम् ||४९||

हविर्यत्संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि |

वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च ||५०||

अतोऽन्यथा वृथामांसमभक्ष्यं मनुरब्रवीत् ||५०||

अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ |

विधिना हि नराः पूर्वं मांसं राजन्नभक्षयन् ||५१||

य इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम् |

स वर्जयेत मांसानि प्राणिनामिह सर्वशः ||५२||

श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः |

येनायजन्त यज्वानः पुण्यलोकपरायणाः ||५३||

ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा |

अभक्ष्यमिति मांसं स प्राह भक्ष्यमिति प्रभो ||५४||

आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः |

एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् ||५५||

प्रजानां हितकामेन त्वगस्त्येन महात्मना |

आरण्याः सर्वदैवत्याः प्रोक्षितास्तपसा मृगाः ||५६||

क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः |

प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः ||५७||

इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ |

अभक्षणे सर्वसुखं मांसस्य मनुजाधिप ||५८||

यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम् |

यश्चैकं वर्जयेन्मांसं सममेतन्मतं मम ||५९||

कौमुदे तु विशेषेण शुक्लपक्षे नराधिप |

वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते ||६०||

चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत् |

चत्वारि भद्राण्याप्नोति कीर्तिमायुर्यशो बलम् ||६१||

अथ वा मासमप्येकं सर्वमांसान्यभक्षयन् |

अतीत्य सर्वदुःखानि सुखी जीवेन्निरामयः ||६२||

ये वर्जयन्ति मांसानि मासशः पक्षशोऽपि वा |

तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते ||६३||

मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः |

सर्वभूतात्मभूतैस्तैर्विज्ञातार्थपरावरैः ||६४||

नाभागेनाम्बरीषेण गयेन च महात्मना |

आयुषा चानरण्येन दिलीपरघुपूरुभिः ||६५||

कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना |

नृगेण विष्वगश्वेन तथैव शशबिन्दुना ||६६||

युवनाश्वेन च तथा शिबिनौशीनरेण च ||६६||

श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च |

रैवतेन रन्तिदेवेन वसुना सृञ्जयेन च ||६७||

दुःषन्तेन करूषेण रामालर्कनलैस्तथा |

विरूपाश्वेन निमिना जनकेन च धीमता ||६८||

सिलेन पृथुना चैव वीरसेनेन चैव ह |

इक्ष्वाकुणा शम्भुना च श्वेतेन सगरेण च ||६९||

एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम् |

शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन् ||७०||

ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः |

उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः ||७१||

तदेतदुत्तमं धर्ममहिंसालक्षणं शुभम् |

ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते ||७२||

मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः |

जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः ||७३||

विशिष्टतां ज्ञातिषु च लभन्ते नात्र संशयः ||७३||

आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात् |

मुच्येत्तथातुरो रोगाद्दुःखान्मुच्येत दुःखितः ||७४||

तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः |

बुद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः ||७५||

एतत्ते कथितं राजन्मांसस्य परिवर्जने |

प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम् ||७६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

117-अध्यायः

युधिष्ठिर उवाच||

इमे वै मानवा लोके भृशं मांसस्य गृद्धिनः |

विसृज्य भक्षान्विविधान्यथा रक्षोगणास्तथा ||१||

नापूपान्विविधाकाराञ्शाकानि विविधानि च |

षाडवान्रसयोगांश्च तथेच्छन्ति यथामिषम् ||२||

तत्र मे बुद्धिरत्रैव विसर्गे परिमुह्यते |

न मन्ये रसतः किञ्चिन्मांसतोऽस्तीह किञ्चन ||३||

तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणेऽपि वा |

भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ ||४||

सर्वं तत्त्वेन धर्मज्ञ यथावदिह धर्मतः |

किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे ||५||

भीष्म उवाच||

एवमेतन्महाबाहो यथा वदसि भारत |

न मांसात्परमत्रान्यद्रसतो विद्यते भुवि ||६||

क्षतक्षीणाभितप्तानां ग्राम्यधर्मरताश्च ये |

अध्वना कर्शितानां च न मांसाद्विद्यते परम् ||७||

सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां ददाति च |

न भक्षोऽभ्यधिकः कश्चिन्मांसादस्ति परन्तप ||८||

विवर्जने तु बहवो गुणाः कौरवनन्दन |

ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु ||९||

स्वमांसं परमांसैर्यो विवर्धयितुमिच्छति |

नास्ति क्षुद्रतरस्तस्मान्न नृशंसतरो नरः ||१०||

न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते |

तस्माद्दयां नरः कुर्याद्यथात्मनि तथा परे ||११||

शुक्राच्च तात सम्भूतिर्मांसस्येह न संशयः |

भक्षणे तु महान्दोषो वधेन सह कल्पते ||१२||

अहिंसालक्षणो धर्म इति वेदविदो विदुः |

यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मवान्नरः ||१३||

पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते |

विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति ||१४||

यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः |

अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते ||१५||

क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु |

वीर्येणोपार्जितं मांसं यथा खादन्न दुष्यति ||१६||

आरण्याः सर्वदैवत्याः प्रोक्षिताः सर्वशो मृगाः |

अगस्त्येन पुरा राजन्मृगया येन पूज्यते ||१७||

नात्मानमपरित्यज्य मृगया नाम विद्यते |

समतामुपसङ्गम्य रूपं हन्यान्न वा नृप ||१८||

अतो राजर्षयः सर्वे मृगयां यान्ति भारत |

लिप्यन्ते न हि दोषेण न चैतत्पातकं विदुः ||१९||

न हि तत्परमं किञ्चिदिह लोके परत्र च |

यत्सर्वेष्विह लोकेषु दया कौरवनन्दन ||२०||

न भयं विद्यते जातु नरस्येह दयावतः |

दयावतामिमे लोकाः परे चापि तपस्विनाम् ||२१||

अभयं सर्वभूतेभ्यो यो ददाति दयापरः |

अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः ||२२||

क्षतं च स्खलितं चैव पतितं क्लिष्टमाहतम् |

सर्वभूतानि रक्षन्ति समेषु विषमेषु च ||२३||

नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः |

मुच्यन्ते भयकालेषु मोक्षयन्ति च ये परान् ||२४||

प्राणदानात्परं दानं न भूतं न भविष्यति |

न ह्यात्मनः प्रियतरः कश्चिदस्तीति निश्चितम् ||२५||

अनिष्टं सर्वभूतानां मरणं नाम भारत |

मृत्युकाले हि भूतानां सद्यो जायति वेपथुः ||२६||

जातिजन्मजरादुःखे नित्यं संसारसागरे |

जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ||२७||

गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः |

मूत्रश्लेष्मपुरीषाणां स्पर्शैश्च भृशदारुणैः ||२८||

जाताश्चाप्यवशास्तत्र भिद्यमानाः पुनः पुनः |

पाट्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः ||२९||

कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः |

आक्रम्य मार्यमाणाश्च भ्राम्यन्ते वै पुनः पुनः ||३०||

नात्मनोऽस्ति प्रियतरः पृथिव्यामनुसृत्य ह |

तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत् ||३१||

सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत् |

स्वर्गे स विपुलं स्थानं प्राप्नुयान्नात्र संशयः ||३२||

ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् |

भक्ष्यन्ते तेऽपि तैर्भूतैरिति मे नास्ति संशयः ||३३||

मां स भक्षयते यस्माद्भक्षयिष्ये तमप्यहम् |

एतन्मांसस्य मांसत्वमतो बुध्यस्व भारत ||३४||

घातको वध्यते नित्यं तथा वध्येत बन्धकः |

आक्रोष्टाक्रुश्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते ||३५||

येन येन शरीरेण यद्यत्कर्म करोति यः |

तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ||३६||

अहिंसा परमो धर्मस्तथाहिंसा परो दमः |

अहिंसा परमं दानमहिंसा परमं तपः ||३७||

अहिंसा परमो यज्ञस्तथाहिंसा परं बलम् |

अहिंसा परमं मित्रमहिंसा परमं सुखम् ||३८||

अहिंसा परमं सत्यमहिंसा परमं श्रुतम् ||३८||

सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लुतम् |

सर्वदानफलं वापि नैतत्तुल्यमहिंसया ||३९||

अहिंस्रस्य तपोऽक्षय्यमहिंस्रो यजते सदा |

अहिंस्रः सर्वभूतानां यथा माता यथा पिता ||४०||

एतत्फलमहिंसाया भूयश्च कुरुपुङ्गव |

न हि शक्या गुणा वक्तुमिह वर्षशतैरपि ||४१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

118-अध्यायः

कीटोपाख्यानम्

युधिष्ठिर उवाच||

अकामाश्च सकामाश्च हता येऽस्मिन्महाहवे |

कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह ||१||

दुःखं प्राणपरित्यागः पुरुषाणां महामृधे |

जानामि तत्त्वं धर्मज्ञ प्राणत्यागं सुदुष्करम् ||२||

समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे |

कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः ||३||

भीष्म उवाच||

समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे |

संसारेऽस्मिन्समाजाताः प्राणिनः पृथिवीपते ||४||

निरता येन भावेन तत्र मे शृणु कारणम् |

सम्यक्चायमनुप्रश्नस्त्वयोक्तश्च युधिष्ठिर ||५||

अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप |

द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर ||६||

ब्रह्मभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा |

ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि ||७||

गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम् |

सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनमब्रवीत् ||८||

कीट सन्त्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे |

क्व धावसि तदाचक्ष्व कुतस्ते भयमागतम् ||९||

कीट उवाच||

शकटस्यास्य महतो घोषं श्रुत्वा भयं मम |

आगतं वै महाबुद्धे स्वन एष हि दारुणः ||१०||

श्रूयते न स मां हन्यादिति तस्मादपाक्रमे ||१०||

श्वसतां च शृणोम्येवं गोपुत्राणां प्रचोद्यताम् |

वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो ||११||

नृणां च संवाहयतां श्रूयते विविधः स्वनः ||११||

सोढुमस्मद्विधेनैष न शक्यः कीटयोनिना |

तस्मादपक्रमाम्येष भयादस्मात्सुदारुणात् ||१२||

दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम् |

अतो भीतः पलायामि गच्छेयं नासुखं सुखात् ||१३||

भीष्म उवाच||

इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव |

मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे ||१४||

शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून् |

नाभिजानासि कीट त्वं श्रेयो मरणमेव ते ||१५||

कीट उवाच||

सर्वत्र निरतो जीव इतीहापि सुखं मम |

चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम् ||१६||

इहापि विषयः सर्वो यथादेहं प्रवर्तितः |

मानुषास्तिर्यगाश्चैव पृथग्भोगा विशेषतः ||१७||

अहमासं मनुष्यो वै शूद्रो बहुधनः पुरा |

अब्रह्मण्यो नृशंसश्च कदर्यो वृद्धिजीवनः ||१८||

वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः |

मिथःकृतोऽपनिधनः परस्वहरणे रतः ||१९||

भृत्यातिथिजनश्चापि गृहे पर्युषितो मया |

मात्सर्यात्स्वादुकामेन नृशंसेन बुभूषता ||२०||

देवार्थं पितृयज्ञार्थमन्नं श्रद्धाकृतं मया |

न दत्तमर्थकामेन देयमन्नं पुनाति ह ||२१||

गुप्तं शरणमाश्रित्य भयेषु शरणागताः |

अकस्मान्नो भयात्त्यक्ता न च त्राताभयैषिणः ||२२||

धनं धान्यं प्रियान्दारान्यानं वासस्तथाद्भुतम् |

श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम् ||२३||

ईर्ष्युः परसुखं दृष्ट्वा आतताय्यबुभूषकः |

त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः ||२४||

नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया |

स्मृत्वा तदनुतप्येऽहं त्यक्त्वा प्रियमिवात्मजम् ||२५||

शुभानामपि जानामि कृतानां कर्मणां फलम् |

माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया ||२६||

सकृज्जातिगुणोपेतः सङ्गत्या गृहमागतः |

अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः ||२७||

कर्मणा तेन चैवाहं सुखाशामिह लक्षये |

तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन ||२८||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

119-अध्यायः

व्यास उवाच||

शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे |

ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे ||१||

अहं हि दर्शनादेव तारयामि तपोबलात् |

तपोबलाद्धि बलवद्बलमन्यन्न विद्यते ||२||

जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम् |

अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे ||३||

कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये |

धर्मादपि मनुष्येषु कामोऽर्थश्च यथा गुणैः ||४||

वाग्बुद्धिपाणिपादैश्चाप्युपेतस्य विपश्चितः |

किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः ||५||

जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः |

ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि ||६||

गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे |

तत्र तेऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि ||७||

स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत |

तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु ||८||

श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् |

श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु ||९||

स कीटेत्येवमाभाष्य ऋषिणा सत्यवादिना |

प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः ||१०||

कीट उवाच||

इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः |

यदहं प्राप्य कीटत्वमागतो राजपुत्रताम् ||११||

वहन्ति मामतिबलाः कुञ्जरा हेममालिनः |

स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः ||१२||

उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् |

सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम् ||१३||

गृहेषु सुनिवासेषु सुखेषु शयनेषु च |

परार्ध्येषु महाभाग स्वपामीह सुपूजितः ||१४||

सर्वेष्वपररात्रेषु सूतमागधबन्दिनः |

स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः ||१५||

प्रसादात्सत्यसन्धस्य भवतोऽमिततेजसः |

यदहं कीटतां प्राप्य सम्प्राप्तो राजपुत्रताम् ||१६||

नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् |

त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया ||१७||

व्यास उवाच||

अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया |

अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिता ||१८||

न तु नाशोऽस्ति पापस्य यत्त्वयोपचितं पुरा |

शूद्रेणार्थप्रधानेन नृशंसेनाततायिना ||१९||

मम ते दर्शनं प्राप्तं तच्चैव सुकृतं पुरा |

तिर्यग्योनौ स्म जातेन मम चाप्यर्चनात्तथा ||२०||

इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि |

गोब्राह्मणकृते प्राणान्हुत्वात्मीयान्रणाजिरे ||२१||

राजपुत्रसुखं प्राप्य ऋतूंश्चैवाप्तदक्षिणान् |

अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी ||२२||

तिर्यग्योन्याः शूद्रतामभ्युपैति; शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः |

वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं; स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः ||२३||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

120-अध्यायः

भीष्म उवाच||

क्षत्रधर्ममनुप्राप्तः स्मरन्नेव स वीर्यवान् |

त्यक्त्वा स कीटतां राजंश्चचार विपुलं तपः ||१||

तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः |

आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा ||२||

व्यास उवाच||

क्षात्रं चैव व्रतं कीट भूतानां परिपालनम् |

क्षात्रं चैव व्रतं ध्यायंस्ततो विप्रत्वमेष्यसि ||३||

पाहि सर्वाः प्रजाः सम्यक्षुभाशुभविदात्मवान् |

शुभैः संविभजन्कामैरशुभानां च पावनैः ||४||

आत्मवान्भव सुप्रीतः स्वधर्मचरणे रतः |

क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि ||५||

भीष्म उवाच||

सोऽथारण्यमभिप्रेत्य पुनरेव युधिष्ठिर |

महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पाल्य च ||६||

अचिरेणैव कालेन कीटः पार्थिवसत्तम |

प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः ||७||

ततस्तं ब्राह्मणं दृष्ट्वा पुनरेव महायशाः |

आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा ||८||

व्यास उवाच||

भो भो विप्रर्षभ श्रीमन्मा व्यथिष्ठाः कथञ्चन |

शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ||९||

उपपद्यति धर्मज्ञ यथाधर्मं यथागमम् ||९||

तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथञ्चन |

धर्मलोपाद्भयं ते स्यात्तस्माद्धर्मं चरोत्तमम् ||१०||

कीट उवाच||

सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम् |

धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे ||११||

भीष्म उवाच||

भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम् |

अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम् ||१२||

ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः ||१२||

अवाप च परं कीटः पार्थ ब्रह्म सनातनम् |

स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा ||१३||

तेऽपि यस्मात्स्वभावेन हताः क्षत्रियपुङ्गवाः |

सम्प्राप्तास्ते गतिं पुण्यां तस्मान्मा शोच पुत्रक ||१४||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

121-अध्यायः

मैत्रेयभिक्षा

युधिष्ठिर उवाच||

विद्या तपश्च दानं च किमेतेषां विशिष्यते |

पृच्छामि त्वा सतां श्रेष्ठ तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च ||२||

कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन् |

वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले ||३||

तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तमम् |

अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम् ||४||

तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम् |

प्रतिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः ||५||

तमुत्स्मयन्तं सम्प्रेक्ष्य मैत्रेयः कृष्णमब्रवीत् |

कारणं ब्रूहि धर्मात्मन्योऽस्मयिष्ठाः कुतश्च ते ||६||

तपस्विनो धृतिमतः प्रमोदः समुपागतः ||६||

एतत्पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च |

आत्मनश्च तपोभाग्यं महाभाग्यं तथैव च ||७||

पृथगाचरतस्तात पृथगात्मनि चात्मनोः |

अल्पान्तरमहं मन्ये विशिष्टमपि वा त्वया ||८||

व्यास उवाच||

अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः |

असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत् ||९||

त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम् |

न द्रुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत् ||१०||

इदानीं चैव नः कृत्यं पुरस्ताच्च परं स्मृतम् ||१०||

अल्पोऽपि तादृशो दायो भवत्युत महाफलः |

तृषिताय च यद्दत्तं हृदयेनानसूयता ||११||

तृषितस्तृषिताय त्वं दत्त्वैतदशनं मम |

अजैषीर्महतो लोकान्महायज्ञैरिवाभिभो ||१२||

अतो दानपवित्रेण प्रीतोऽस्मि तपसैव च ||१२||

पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम् |

पुण्यश्च वाति गन्धस्ते मन्ये कर्मविधानतः ||१३||

अधिकं मार्जनात्तात तथैवाप्यनुलेपनात् |

शुभं सर्वपवित्रेभ्यो दानमेव परं भवेत् ||१४||

यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि |

तेषां श्रेष्ठतमं दानमिति मे नास्ति संशयः ||१५||

दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः |

ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः ||१६||

यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः |

सर्वत्यागो यथा चेह तथा दानमनुत्तमम् ||१७||

त्वं हि तात सुखादेव सुखमेष्यसि शोभनम् |

सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः ||१८||

तन्नः प्रत्यक्षमेवेदमुपलब्धमसंशयम् |

श्रीमन्तमाप्नुवन्त्यर्था दानं यज्ञस्तथा सुखम् ||१९||

सुखादेव परं दुःखं दुःखादन्यत्परं सुखम् |

दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः ||२०||

त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः |

पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम् ||२१||

न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पापकम् |

तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् ||२२||

रमस्वैधस्व मोदस्व देहि चैव यजस्व च |

न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः ||२३||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

122-अध्यायः

भीष्म उवाच||

एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः |

अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः ||१||

असंशयं महाप्राज्ञ यथैवात्थ तथैव तत् |

अनुज्ञातस्तु भवता किञ्चिद्ब्रूयामहं विभो ||२||

व्यास उवाच||

यद्यदिच्छसि मैत्रेय यावद्यावद्यथा तथा |

ब्रूहि तावन्महाप्राज्ञ शुश्रूषे वचनं तव ||३||

मैत्रेय उवाच||

निर्दोषं निर्मलं चैव वचनं दानसंहितम् |

विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः ||४||

भवतो भावितात्मत्वाद्दायोऽयं सुमहान्मम |

भूयो बुद्ध्यानुपश्यामि सुसमृद्धतपा इव ||५||

अपि मे दर्शनादेव भवतोऽभ्युदयो महान् |

मन्ये भवत्प्रसादोऽयं तद्धि कर्म स्वभावतः ||६||

तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम् |

त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः ||७||

तस्मिंस्तृप्ते च तृप्यन्ते पितरो दैवतानि च |

न हि श्रुतवतां किञ्चिदधिकं ब्राह्मणादृते ||८||

यथा हि सुकृते क्षेत्रे फलं विन्दति मानवः |

एवं दत्त्वा श्रुतवति फलं दाता समश्नुते ||९||

ब्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः |

प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम् ||१०||

अदन्ह्यविद्वान्हन्त्यन्नमद्यमानं च हन्ति तम् |

तं च हन्यति यस्यान्नं स हत्वा हन्यतेऽबुधः ||११||

प्रभुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः |

स चान्नाज्जायते तस्मात्सूक्ष्म एव व्यतिक्रमः ||१२||

यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः |

न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः ||१३||

यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः |

तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते ||१४||

ये योनिशुद्धाः सततं तपस्यभिरता भृशम् |

दानाध्ययनसम्पन्नास्ते वै पूज्यतमाः सदा ||१५||

तैर्हि सद्भिः कृतः पन्थाश्चेतयानो न मुह्यते |

ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः ||१६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

123-अध्यायः

भीष्म उवाच||

एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत |

दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी ||१||

लोको ह्ययं गुणानेव भूयिष्ठं स्म प्रशंसति ||१||

रूपमानवयोमानश्रीमानाश्चाप्यसंशयम् |

दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः ||२||

यत्ते भृशतरं दानाद्वर्तयिष्यामि तच्छृणु ||२||

यानीहागमशास्त्राणि याश्च काश्चित्प्रवृत्तयः |

तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् ||३||

अहं दानं प्रशंसामि भवानपि तपःश्रुते |

तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् ||४||

तपसा महदाप्नोति विद्यया चेति नः श्रुतम् |

तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम् ||५||

यद्यद्धि किञ्चित्सन्धाय पुरुषस्तप्यते तपः |

सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः ||६||

दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम् |

सर्वं वै तपसाभ्येति तपो हि बलवत्तरम् ||७||

सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः |

तपसा तरते सर्वमेनसश्च प्रमुच्यते ||८||

सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशः |

तपस्विनौ च तावाहुस्ताभ्यां कार्यं सदा नमः ||९||

सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः |

दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम् ||१०||

इमं च ब्रह्मलोकं च लोकं च बलवत्तरम् |

अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः ||११||

पूजिताः पूजयन्त्येतान्मानिता मानयन्ति च |

अदाता यत्र यत्रैति सर्वतः सम्प्रणुद्यते ||१२||

अकर्ता चैव कर्ता च लभते यस्य यादृशम् |

यद्येवोर्ध्वं यद्यवाक्च त्वं लोकमभियास्यसि ||१३||

प्राप्स्यसे त्वन्नपानानि यानि दास्यसि कानिचित् |

मेधाव्यसि कुले जातः श्रुतवाननृशंसवान् ||१४||

कौमारदारव्रतवान्मैत्रेय निरतो भव |

एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् ||१५||

यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता |

यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते ||१६||

अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा |

दानेन तपसा चैव सर्वपापमपोह्यते ||१७||

स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम् |

एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति ||१८||

तं प्रणम्याथ मैत्रेयः कृत्वा चाभिप्रदक्षिणम् |

स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः ||१९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

124-अध्यायः

शाण्डिलीसुमनासंवादः

युधिष्ठिर उवाच||

सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर |

श्रोतुमिच्छाम्यहं त्वत्तस्तं मे ब्रूहि पितामह ||१||

भीष्म उवाच||

सर्वज्ञां सर्वधर्मज्ञां देवलोके मनस्विनीम् |

कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत ||२||

केन वृत्तेन कल्याणि समाचारेण केन वा |

विधूय सर्वपापानि देवलोकं त्वमागता ||३||

हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा |

सुता ताराधिपस्येव प्रभया दिवमागता ||४||

अरजांसि च वस्त्राणि धारयन्ती गतक्लमा |

विमानस्था शुभे भासि सहस्रगुणमोजसा ||५||

न त्वमल्पेन तपसा दानेन नियमेन वा |

इमं लोकमनुप्राप्ता तस्मात्तत्त्वं वदस्व मे ||६||

इति पृष्टा सुमनया मधुरं चारुहासिनी |

शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् ||७||

नाहं काषायवसना नापि वल्कलधारिणी |

न च मुण्डा न जटिला भूत्वा देवत्वमागता ||८||

अहितानि च वाक्यानि सर्वाणि परुषाणि च |

अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम् ||९||

देवतानां पितॄणां च ब्राह्मणानां च पूजने |

अप्रमत्ता सदायुक्ता श्वश्रूश्वशुरवर्तिनी ||१०||

पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम् |

अद्वारे न च तिष्ठामि चिरं न कथयामि च ||११||

असद्वा हसितं किञ्चिदहितं वापि कर्मणा |

रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा ||१२||

कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम् |

आसनेनोपसंयोज्य पूजयामि समाहिता ||१३||

यद्यच्च नाभिजानाति यद्भोज्यं नाभिनन्दति |

भक्ष्यं वाप्यथ वा लेह्यं तत्सर्वं वर्जयाम्यहम् ||१४||

कुटुम्बार्थे समानीतं यत्किञ्चित्कार्यमेव तु |

प्रातरुत्थाय तत्सर्वं कारयामि करोमि च ||१५||

प्रवासं यदि मे भर्ता याति कार्येण केनचित् |

मङ्गलैर्बहुभिर्युक्ता भवामि नियता सदा ||१६||

अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् |

प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ||१७||

नोत्थापयामि भर्तारं सुखसुप्तमहं सदा |

आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः ||१८||

नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा |

गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना ||१९||

इमं धर्मपथं नारी पालयन्ती समाहिता |

अरुन्धतीव नारीणां स्वर्गलोके महीयते ||२०||

भीष्म उवाच||

एतदाख्याय सा देवी सुमनायै तपस्विनी |

पतिधर्मं महाभागा जगामादर्शनं तदा ||२१||

यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि |

स देवलोकं सम्प्राप्य नन्दने सुसुखं वसेत् ||२२||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

125-अध्यायः

सान्त्वप्रशंसा

युधिष्ठिर उवाच||

साम्ना वापि प्रदाने वा ज्यायः किं भवतो मतम् |

प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते ||१||

भीष्म उवाच||

साम्ना प्रसाद्यते कश्चिद्दानेन च तथापरः |

पुरुषः प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत् ||२||

गुणांस्तु शृणु मे राजन्सान्त्वस्य भरतर्षभ |

दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा ||३||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा ||४||

कश्चित्तु बुद्धिसम्पन्नो ब्राह्मणो विजने वने |

गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता ||५||

स बुद्धिश्रुतसम्पन्नस्तं दृष्ट्वातीव भीषणम् |

सामैवास्मिन्प्रयुयुजे न मुमोह न विव्यथे ||६||

रक्षस्तु वाचा सम्पूज्य प्रश्नं पप्रच्छ तं द्विजम् |

मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः ||७||

मुहूर्तमथ सञ्चिन्त्य ब्राह्मणस्तस्य रक्षसः |

आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह ||८||

विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः |

विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः ||९||

नूनं मित्राणि ते रक्षः साधूपचरितान्यपि |

स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः ||१०||

धनैश्वर्याधिकाः स्तब्धास्त्वद्गुणैः परमावराः |

अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः ||११||

गुणवान्विगुणानन्यान्नूनं पश्यसि सत्कृतान् |

प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः कृशः ||१२||

अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपायान्विगर्हयन् |

माहात्म्याद्व्यथसे नूनं तेनासि हरिणः कृशः ||१३||

सम्पीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः |

जितं त्वां मन्यते साधो तेनासि हरिणः कृशः ||१४||

क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः |

मन्ये नु ध्यायसि जनांस्तेनासि हरिणः कृशः ||१५||

प्राज्ञैः सम्भावितो नूनं नप्राज्ञैरुपसंहितः |

ह्रीमानमर्षी दुर्वृत्तैस्तेनासि हरिणः कृशः ||१६||

नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन् |

वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः ||१७||

प्रकाशार्थगतिर्नूनं रहस्यकुशलः कृती |

तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः ||१८||

असत्स्वभिनिविष्टेषु ब्रुवतो मुक्तसंशयम् |

गुणास्ते न विराजन्ते तेनासि हरिणः कृशः ||१९||

धनबुद्धिश्रुतैर्हीनः केवलं तेजसान्वितः |

महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः ||२०||

तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम् |

बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः ||२१||

नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम् |

न भाति कालेऽभिहितं तेनासि हरिणः कृशः ||२२||

दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम् |

अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः ||२३||

नूनमासञ्जयित्वा ते कृत्ये कस्मिंश्चिदीप्सिते |

कश्चिदर्थयतेऽत्यर्थं तेनासि हरिणः कृशः ||२४||

नूनं त्वा स्वगुणापेक्षं पूजयानं सुहृद्ध्रुवम् |

मयार्थ इति जानाति तेनासि हरिणः कृशः ||२५||

अन्तर्गतमभिप्रायं न नूनं लज्जयेच्छसि |

विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः ||२६||

नानाबुद्धिरुचीँल्लोके मनुष्यान्नूनमिच्छसि |

ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः ||२७||

अविद्वान्भीरुरल्पार्थो विद्याविक्रमदानजम् |

यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः ||२८||

चिराभिलषितं किञ्चित्फलमप्राप्तमेव ते |

कृतमन्यैरपहृतं तेनासि हरिणः कृशः ||२९||

नूनमात्मकृतं दोषमपश्यन्किञ्चिदात्मनि |

अकारणेऽभिशस्तोऽसि तेनासि हरिणः कृशः ||३०||

सुहृदामप्रमत्तानामप्रमोक्ष्यार्थहानिजम् |

दुःखमर्थगुणैर्हीनं तेनासि हरिणः कृशः ||३१||

साधून्गृहस्थान्दृष्ट्वा च तथासाधून्वनेचरान् |

मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः ||३२||

धर्म्यमर्थं च काले च देशे चाभिहितं वचः |

न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः ||३३||

दत्तानकुशलैरर्थान्मनीषी सञ्जिजीविषुः |

प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः ||३४||

पापान्विवर्धतो दृष्ट्वा कल्याणांश्चावसीदतः |

ध्रुवं मृगयसे योग्यं तेनासि हरिणः कृशः ||३५||

परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि |

सुहृदामविरोधेन तेनासि हरिणः कृशः ||३६||

श्रोत्रियांश्च विकर्मस्थान्प्राज्ञांश्चाप्यजितेन्द्रियान् |

मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः ||३७||

एवं सम्पूजितं रक्षो विप्रं तं प्रत्यपूजयत् |

सखायमकरोच्चैनं संयोज्यार्थैर्मुमोच ह ||३८||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

126-अध्यायः

उमामहेश्वरसंवादः

युधिष्ठिर उवाच||

पितामह महाप्राज्ञ सर्वशास्त्रविशारद |

आगमैर्बहुभिः स्फीतो भवान्नः प्रथितः कुले ||१||

त्वत्तो धर्मार्थसंयुक्तमायत्यां च सुखोदयम् |

आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिंदम ||२||

अयं च कालः सम्प्राप्तो दुर्लभज्ञातिबान्धवः |

शास्ता च न हि नः कश्चित्त्वामृते भरतर्षभ ||३||

यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ |

वक्तुमर्हसि नः प्रश्नं यत्त्वां पृच्छामि पार्थिव ||४||

अयं नारायणः श्रीमान्सर्वपार्थिवसंमतः |

भवन्तं बहुमानेन प्रश्रयेण च सेवते ||५||

अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः |

भ्रातॄणां च प्रियार्थं मे स्नेहाद्भाषितुमर्हसि ||६||

वैशम्पायन उवाच||

तस्य तद्वचनं श्रुत्वा स्नेहादागतसम्भ्रमः |

भीष्मो भागीरथीपुत्र इदं वचनमब्रवीत् ||७||

हन्त ते कथयिष्यामि कथामतिमनोरमाम् |

अस्य विष्णोः पुरा राजन्प्रभावोऽयं मया श्रुतः ||८||

यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे शृणु |

रुद्राण्याः संशयो यश्च दम्पत्योस्तं च मे शृणु ||९||

व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम् |

दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ ||१०||

कृष्णद्वैपायनश्चैव धौम्यश्च जपतां वरः |

देवलः काश्यपश्चैव हस्तिकाश्यप एव च ||११||

अपरे ऋषयः सन्तो दीक्षादमसमन्विताः |

शिष्यैरनुगताः सर्वे देवकल्पैस्तपोधनैः ||१२||

तेषामतिथिसत्कारमर्चनीयं कुलोचितम् |

देवकीतनयः प्रीतो देवकल्पमकल्पयत् ||१३||

हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च |

उपोपविविशुः प्रीता विष्टरेषु महर्षयः ||१४||

कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः |

राजर्षीणां सुराणां च ये वसन्ति तपोधनाः ||१५||

ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम् |

वक्त्रान्निःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः ||१६||

सोऽग्निर्ददाह तं शैलं सद्रुमं सलताक्षुपम् |

सपक्षिमृगसङ्घातं सश्वापदसरीसृपम् ||१७||

मृगैश्च विविधाकारैर्हाहाभूतमचेतनम् |

शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम् ||१८||

स तु वह्निर्महाज्वालो दग्ध्वा सर्वमशेषतः |

विष्णोः समीपमागम्य पादौ शिष्यवदस्पृशत् ||१९||

ततो विष्णुर्वनं दृष्ट्वा निर्दग्धमरिकर्शनः |

सौम्यैर्दृष्टिनिपातैस्तत्पुनः प्रकृतिमानयत् ||२०||

तथैव स गिरिर्भूयः प्रपुष्पितलताद्रुमः |

सपक्षिगणसङ्घुष्टः सश्वापदसरीसृपः ||२१||

तदद्भुतमचिन्त्यं च दृष्ट्वा मुनिगणस्तदा |

विस्मितो हृष्टलोमा च बभूवास्राविलेक्षणः ||२२||

ततो नारायणो दृष्ट्वा तानृषीन्विस्मयान्वितान् |

प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः ||२३||

किमस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः |

निर्ममस्यागमवतो विस्मयः समुपागतः ||२४||

एतं मे संशयं सर्वं याथातथ्यमनिन्दिताः |

ऋषयो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः ||२५||

ऋषय ऊचुः||

भवान्विसृजते लोकान्भवान्संहरते पुनः |

भवाञ्शीतं भवानुष्णं भवानेव प्रवर्षति ||२६||

पृथिव्यां यानि भूतानि स्थावराणि चराणि च |

तेषां पिता त्वं माता च प्रभुः प्रभव एव च ||२७||

एतन्नो विस्मयकरं प्रशंस मधुसूदन |

त्वमेवार्हसि कल्याण वक्तुं वह्नेर्विनिर्गमम् ||२८||

ततो विगतसन्त्रासा वयमप्यरिकर्शन |

यच्छ्रुतं यच्च दृष्टं नस्तत्प्रवक्ष्यामहे हरे ||२९||

वासुदेव उवाच||

एतत्तद्वैष्णवं तेजो मम वक्त्राद्विनिःसृतम् |

कृष्णवर्त्मा युगान्ताभो येनायं मथितो गिरिः ||३०||

ऋषयश्चार्तिमापन्ना जितक्रोधा जितेन्द्रियाः |

भवन्तो व्यथिताश्चासन्देवकल्पास्तपोधनाः ||३१||

व्रतचर्यापरीतस्य तपस्विव्रतसेवया |

मम वह्निः समुद्भूतो न वै व्यथितुमर्हथ ||३२||

व्रतं चर्तुमिहायातस्त्वहं गिरिमिमं शुभम् |

पुत्रं चात्मसमं वीर्ये तपसा स्रष्टुमागतः ||३३||

ततो ममात्मा यो देहे सोऽग्निर्भूत्वा विनिःसृतः |

गतश्च वरदं द्रष्टुं सर्वलोकपितामहम् ||३४||

तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः |

तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः ||३५||

सोऽयं वह्निरुपागम्य पादमूले ममान्तिकम् |

शिष्यवत्परिचर्याथ शान्तः प्रकृतिमागतः ||३६||

एतदस्य रहस्यं वः पद्मनाभस्य धीमतः |

मया प्रेम्णा समाख्यातं न भीः कार्या तपोधनाः ||३७||

सर्वत्र गतिरव्यग्रा भवतां दीर्घदर्शनाः |

तपस्विव्रतसंदीप्ता ज्ञानविज्ञानशोभिताः ||३८||

यच्छ्रुतं यच्च वो दृष्टं दिवि वा यदि वा भुवि |

आश्चर्यं परमं किञ्चित्तद्भवन्तो ब्रुवन्तु मे ||३९||

तस्यामृतनिकाशस्य वाङ्मधोरस्ति मे स्पृहा |

भवद्भिः कथितस्येह तपोवननिवासिभिः ||४०||

यद्यप्यहमदृष्टं वा दिव्यमद्भुतदर्शनम् |

दिवि वा भुवि वा किञ्चित्पश्याम्यमलदर्शनाः ||४१||

प्रकृतिः सा मम परा न क्वचित्प्रतिहन्यते |

न चात्मगतमैश्वर्यमाश्चर्यं प्रतिभाति मे ||४२||

श्रद्धेयः कथितो ह्यर्थः सज्जनश्रवणं गतः |

चिरं तिष्ठति मेदिन्यां शैले लेख्यमिवार्पितम् ||४३||

तदहं सज्जनमुखान्निःसृतं तत्समागमे |

कथयिष्याम्यहरहर्बुद्धिदीपकरं नृणाम् ||४४||

ततो मुनिगणाः सर्वे प्रश्रिताः कृष्णसंनिधौ |

नेत्रैः पद्मदलप्रख्यैरपश्यन्त जनार्दनम् ||४५||

वर्धयन्तस्तथैवान्ये पूजयन्तस्तथापरे |

वाग्भिरृग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम् ||४६||

ततो मुनिगणाः सर्वे नारदं देवदर्शनम् |

तदा नियोजयामासुर्वचने वाक्यकोविदम् ||४७||

यदाश्चर्यमचिन्त्यं च गिरौ हिमवति प्रभो |

अनुभूतं मुनिगणैस्तीर्थयात्रापरायणैः ||४८||

तद्भवानृषिसङ्घस्य हितार्थं सर्वचोदितः |

यथादृष्टं हृषीकेशे सर्वमाख्यातुमर्हति ||४९||

एवमुक्तः स मुनिभिर्नारदो भगवानृषिः |

कथयामास देवर्षिः पूर्ववृत्तां कथां शुभाम् ||५०||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

127-अध्यायः

भीष्म उवाच||

ततो नारायणसुहृन्नारदो भगवानृषिः |

शङ्करस्योमया सार्धं संवादं प्रत्यभाषत ||१||

तपश्चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः |

पुण्ये गिरौ हिमवति सिद्धचारणसेविते ||२||

नानौषधियुते रम्ये नानापुष्पसमाकुले |

अप्सरोगणसङ्कीर्णे भूतसङ्घनिषेविते ||३||

तत्र देवो मुदा युक्तो भूतसङ्घशतैर्वृतः |

नानारूपैर्विरूपैश्च दिव्यैरद्भुतदर्शनैः ||४||

सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः |

क्रोष्टुकद्वीपिवदनैरृक्षर्षभमुखैस्तथा ||५||

उलूकवदनैर्भीमैः श्येनभासमुखैस्तथा |

नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः ||६||

किंनरैर्देवगन्धर्वैर्यक्षभूतगणैस्तथा ||६||

दिव्यपुष्पसमाकीर्णं दिव्यमालाविभूषितम् |

दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् ||७||

तत्सदो वृषभाङ्कस्य दिव्यवादित्रनादितम् ||७||

मृदङ्गपणवोद्घुष्टं शङ्खभेरीनिनादितम् |

नृत्यद्भिर्भूतसङ्घैश्च बर्हिणैश्च समन्ततः ||८||

प्रनृत्ताप्सरसं दिव्यं दिव्यस्त्रीगणसेवितम् |

दृष्टिकान्तमनिर्देश्यं दिव्यमद्भुतदर्शनम् ||९||

स गिरिस्तपसा तस्य भूतेशस्य व्यरोचत |

स्वाध्यायपरमैर्विप्रैर्ब्रह्मघोषैर्विनादितः |

षट्पदैरुपगीतैश्च माधवाप्रतिमो गिरिः ||११||

तं महोत्सवसङ्काशं भीमरूपधरं पुनः |

दृष्ट्वा मुनिगणस्यासीत्परा प्रीतिर्जनार्दन ||१२||

मुनयश्च महाभागाः सिद्धाश्चैवोर्ध्वरेतसः |

मरुतो वसवः साध्या विश्वेदेवाः सनातनाः ||१३||

यक्षा नागाः पिशाचाश्च लोकपाला हुताशनाः |

भावाश्च सर्वे न्यग्भूतास्तत्रैवासन्समागताः ||१४||

ऋतवः सर्वपुष्पैश्च व्यकिरन्त महाद्भुतैः |

ओषध्यो ज्वलमानाश्च द्योतयन्ति स्म तद्वनम् ||१५||

विहगाश्च मुदा युक्ताः प्रानृत्यन्व्यनदंश्च ह |

गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः ||१६||

तत्र देवो गिरितटे दिव्यधातुविभूषिते |

पर्यङ्क इव विभ्राजन्नुपविष्टो महामनाः ||१७||

व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः |

व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः ||१८||

हरिश्मश्रुर्जटी भीमो भयकर्ता सुरद्विषाम् |

अभयः सर्वभूतानां भक्तानां वृषभध्वजः ||१९||

दृष्ट्वा तमृषयः सर्वे शिरोभिरवनीं गताः |

विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः ||२०||

तस्य भूतपतेः स्थानं भीमरूपधरं बभौ |

अप्रधृष्यतरं चैव महोरगसमाकुलम् ||२१||

क्षणेनैवाभवत्सर्वमद्भुतं मधुसूदन |

तत्सदो वृषभाङ्कस्य भीमरूपधरं बभौ ||२२||

तमभ्ययाच्छैलसुता भूतस्त्रीगणसंवृता |

हरतुल्याम्बरधरा समानव्रतचारिणी ||२३||

बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम् |

गिरिस्रवाभिः पुण्याभिः सर्वतोऽनुगता शुभा ||२४||

पुष्पवृष्ट्याभिवर्षन्ती गन्धैर्बहुविधैस्तथा |

सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत् ||२५||

ततः स्मयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना |

हरनेत्रे शुभे देवी सहसा सा समावृणोत् ||२६||

संवृताभ्यां तु नेत्राभ्यां तमोभूतमचेतनम् |

निर्होमं निर्वषट्कारं तत्सदः सहसाभवत् ||२७||

जनश्च विमनाः सर्वो भयत्राससमन्वितः |

निमीलिते भूतपतौ नष्टसूर्य इवाभवत् ||२८||

ततो वितिमिरो लोकः क्षणेन समपद्यत |

ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता ||२९||

तृतीयं चास्य सम्भूतं नेत्रमादित्यसंनिभम् |

युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः ||३०||

ततो गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम् |

हरं प्रणम्य शिरसा ददर्शायतलोचना ||३१||

दह्यमाने वने तस्मिन्सशालसरलद्रुमे |

सचन्दनवने रम्ये दिव्यौषधिविदीपिते ||३२||

मृगयूथैर्द्रुतैर्भीतैर्हरपार्श्वमुपागतैः |

शरणं चाप्यविन्दद्भिस्तत्सदः सङ्कुलं बभौ ||३३||

ततो नभःस्पृशज्वालो विद्युल्लोलार्चिरुज्ज्वलः |

द्वादशादित्यसदृशो युगान्ताग्निरिवापरः ||३४||

क्षणेन तेन दग्धः स हिमवानभवन्नगः |

सधातुशिखराभोगो दीनदग्धवनौषधिः ||३५||

तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः |

भगवन्तं प्रपन्ना सा साञ्जलिप्रग्रहा स्थिता ||३६||

उमां शर्वस्तदा दृष्ट्वा स्त्रीभावागतमार्दवाम् |

पितुर्दैन्यमनिच्छन्तीं प्रीत्यापश्यत्ततो गिरिम् ||३७||

ततोऽभवत्पुनः सर्वः प्रकृतिस्थः सुदर्शनः |

प्रहृष्टविहगश्चैव प्रपुष्पितवनद्रुमः ||३८||

प्रकृतिस्थं गिरिं दृष्ट्वा प्रीता देवी महेश्वरम् |

उवाच सर्वभूतानां पतिं पतिमनिन्दिता ||३९||

भगवन्सर्वभूतेश शूलपाणे महाव्रत |

संशयो मे महाञ्जातस्तं मे व्याख्यातुमर्हसि ||४०||

किमर्थं ते ललाटे वै तृतीयं नेत्रमुत्थितम् |

किमर्थं च गिरिर्दग्धः सपक्षिगणकाननः ||४१||

किमर्थं च पुनर्देव प्रकृतिस्थः क्षणात्कृतः |

तथैव द्रुमसञ्छन्नः कृतोऽयं ते महेश्वर ||४२||

महेश्वर उवाच||

नेत्रे मे संवृते देवि त्वया बाल्यादनिन्दिते |

नष्टालोकस्ततो लोकः क्षणेन समपद्यत ||४३||

नष्टादित्ये तथा लोके तमोभूते नगात्मजे |

तृतीयं लोचनं दीप्तं सृष्टं ते रक्षता प्रजाः ||४४||

तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः |

त्वत्प्रियार्थं च मे देवि प्रकृतिस्थः क्षणात्कृतः ||४५||

उमोवाच||

भगवन्केन ते वक्त्रं चन्द्रवत्प्रियदर्शनम् |

पूर्वं तथैव श्रीकान्तमुत्तरं पश्चिमं तथा ||४६||

दक्षिणं च मुखं रौद्रं केनोर्ध्वं कपिला जटाः |

केन कण्ठश्च ते नीलो बर्हिबर्हनिभः कृतः ||४७||

हस्ते चैतत्पिनाकं ते सततं केन तिष्ठति |

जटिलो ब्रह्मचारी च किमर्थमसि नित्यदा ||४८||

एतं मे संशयं सर्वं वद भूतपतेऽनघ |

सधर्मचारिणी चाहं भक्ता चेति वृषध्वज ||४९||

एवमुक्तः स भगवाञ्शैलपुत्र्या पिनाकधृक् |

तस्या वृत्त्या च बुद्ध्या च प्रीतिमानभवत्प्रभुः ||५०||

ततस्तामब्रवीद्देवः सुभगे श्रूयतामिति |

हेतुभिर्यैर्ममैतानि रूपाणि रुचिरानने ||५१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

128-अध्यायः

महेश्वर उवाच||

तिलोत्तमा नाम पुरा ब्रह्मणा योषिदुत्तमा |

तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा ||१||

साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि |

प्रदक्षिणं लोभयन्ती मां शुभे रुचिरानना ||२||

यतो यतः सा सुदती मामुपाधावदन्तिके |

ततस्ततो मुखं चारु मम देवि विनिर्गतम् ||३||

तां दिदृक्षुरहं योगाच्चतुर्मूर्तित्वमागतः |

चतुर्मुखश्च संवृत्तो दर्शयन्योगमात्मनः ||४||

पूर्वेण वदनेनाहमिन्द्रत्वमनुशास्मि ह |

उत्तरेण त्वया सार्धं रमाम्यहमनिन्दिते ||५||

पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम् |

दक्षिणं भीमसङ्काशं रौद्रं संहरति प्रजाः ||६||

जटिलो ब्रह्मचारी च लोकानां हितकाम्यया |

देवकार्यार्थसिद्ध्यर्थं पिनाकं मे करे स्थितम् ||७||

इन्द्रेण च पुरा वज्रं क्षिप्तं श्रीकाङ्क्षिणा मम |

दग्ध्वा कण्ठं तु तद्यातं तेन श्रीकण्ठता मम ||८||

उमोवाच||

वाहनेषु प्रभूतेषु श्रीमत्स्वन्येषु सत्सु ते |

कथं गोवृषभो देव वाहनत्वमुपागतः ||९||

महेश्वर उवाच||

सुरभीं ससृजे ब्रह्मामृतधेनुं पयोमुचम् |

सा सृष्टा बहुधा जाता क्षरमाणा पयोऽमृतम् ||१०||

तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रमागतः |

ततो दग्धा मया गावो नानावर्णत्वमागताः ||११||

ततोऽहं लोकगुरुणा शमं नीतोऽर्थवेदिना |

वृषं चेमं ध्वजार्थं मे ददौ वाहनमेव च ||१२||

उमोवाच||

निवासा बहुरूपास्ते विश्वरूपगुणान्विताः |

तांश्च सन्त्यज्य भगवञ्श्मशाने रमसे कथम् ||१३||

केशास्थिकलिले भीमे कपालघटसङ्कुले |

गृध्रगोमायुकलिले चिताग्निशतसङ्कुले ||१४||

अशुचौ मांसकलिले वसाशोणितकर्दमे |

विनिकीर्णामिषचये शिवानादविनादिते ||१५||

महेश्वर उवाच||

मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्वहम् |

न च मेध्यतरं किञ्चिच्छ्मशानादिह विद्यते ||१६||

तेन मे सर्ववासानां श्मशाने रमते मनः |

न्यग्रोधशाखासञ्छन्ने निर्भुक्तस्रग्विभूषिते ||१७||

तत्र चैव रमन्ते मे भूतसङ्घाः शुभानने |

न च भूतगणैर्देवि विनाहं वस्तुमुत्सहे ||१८||

एष वासो हि मे मेध्यः स्वर्गीयश्च मतो हि मे |

पुण्यः परमकश्चैव मेध्यकामैरुपास्यते ||१९||

उमोवाच||

भगवन्सर्वभूतेश सर्वधर्मभृतां वर |

पिनाकपाणे वरद संशयो मे महानयम् ||२०||

अयं मुनिगणः सर्वस्तपस्तप इति प्रभो |

तपोन्वेषकरो लोके भ्रमते विविधाकृतिः ||२१||

अस्य चैवर्षिसङ्घस्य मम च प्रियकाम्यया |

एतं ममेह संदेहं वक्तुमर्हस्यरिंदम ||२२||

धर्मः किंलक्षणः प्रोक्तः कथं वाचरितुं नरैः |

शक्यो धर्ममविन्दद्भिर्धर्मज्ञ वद मे प्रभो ||२३||

नारद उवाच||

ततो मुनिगणः सर्वस्तां देवीं प्रत्यपूजयत् |

वाग्भिरृग्भूषितार्थाभिः स्तवैश्चार्थविदां वर ||२४||

महेश्वर उवाच||

अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् |

शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः ||२५||

परदारेष्वसङ्कल्पो न्यासस्त्रीपरिरक्षणम् |

अदत्तादानविरमो मधुमांसस्य वर्जनम् ||२६||

एष पञ्चविधो धर्मो बहुशाखः सुखोदयः |

देहिभिर्धर्मपरमैः कर्तव्यो धर्मसञ्चयः ||२७||

उमोवाच||

भगवन्संशयं पृष्टस्तं मे व्याख्यातुमर्हसि |

चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः ||२८||

ब्राह्मणे कीदृशो धर्मः क्षत्रिये कीदृशो भवेत् |

वैश्ये किंलक्षणो धर्मः शूद्रे किंलक्षणो भवेत् ||२९||

महेश्वर उवाच||

न्यायतस्ते महाभागे संशयः समुदीरितः |

भूमिदेवा महाभागाः सदा लोके द्विजातयः ||३०||

उपवासः सदा धर्मो ब्राह्मणस्य न संशयः |

स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ||३१||

तस्य धर्मक्रिया देवि व्रतचर्या च न्यायतः |

तथोपनयनं चैव द्विजायैवोपपद्यते ||३२||

गुरुदैवतपूजार्थं स्वाध्यायाभ्यसनात्मकः |

देहिभिर्धर्मपरमैश्चर्तव्यो धर्मसम्भवः ||३३||

उमोवाच||

भगवन्संशयो मेऽत्र तं मे व्याख्यातुमर्हसि |

चातुर्वर्ण्यस्य धर्मं हि नैपुण्येन प्रकीर्तय ||३४||

महेश्वर उवाच||

रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम् |

व्रतचर्यापरो धर्मो गुरुपादप्रसादनम् ||३५||

भैक्षचर्यापरो धर्मो धर्मो नित्योपवासिता |

नित्यस्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस्तथा ||३६||

गुरुणा त्वभ्यनुज्ञातः समावर्तेत वै द्विजः |

विन्देतानन्तरं भार्यामनुरूपां यथाविधि ||३७||

शूद्रान्नवर्जनं धर्मस्तथा सत्पथसेवनम् |

धर्मो नित्योपवासित्वं ब्रह्मचर्यं तथैव च ||३८||

आहिताग्निरधीयानो जुह्वानः संयतेन्द्रियः |

विघसाशी यताहारो गृहस्थः सत्यवाक्षुचिः ||३९||

अतिथिव्रतता धर्मो धर्मस्त्रेताग्निधारणम् |

इष्टीश्च पशुबन्धांश्च विधिपूर्वं समाचरेत् ||४०||

यज्ञश्च परमो धर्मस्तथाहिंसा च देहिषु |

अपूर्वभोजनं धर्मो विघसाशित्वमेव च ||४१||

भुक्ते परिजने पश्चाद्भोजनं धर्म उच्यते |

ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः ||४२||

दम्पत्योः समशीलत्वं धर्मश्च गृहमेधिनाम् |

गृह्याणां चैव देवानां नित्यं पुष्पबलिक्रिया ||४३||

नित्योपलेपनं धर्मस्तथा नित्योपवासिता |

सुसंमृष्टोपलिप्ते च साज्यधूमोद्गमे गृहे ||४४||

एष द्विजजने धर्मो गार्हस्थ्यो लोकधारणः |

द्विजातीनां सतां नित्यं सदैवैष प्रवर्तते ||४५||

यस्तु क्षत्रगतो देवि त्वया धर्म उदीरितः |

तमहं ते प्रवक्ष्यामि तं मे शृणु समाहिता ||४६||

क्षत्रियस्य स्मृतो धर्मः प्रजापालनमादितः |

निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ||४७||

प्रजाः पालयते यो हि धर्मेण मनुजाधिपः |

तस्य धर्मार्जिता लोकाः प्रजापालनसञ्चिताः ||४८||

तत्र राज्ञः परो धर्मो दमः स्वाध्याय एव च |

अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ||४९||

यज्ञोपवीतधारणं यज्ञो धर्मक्रियास्तथा |

भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता ||५०||

सम्यग्दण्डे स्थितिर्धर्मो धर्मो वेदक्रतुक्रियाः |

व्यवहारस्थितिर्धर्मः सत्यवाक्यरतिस्तथा ||५१||

आर्तहस्तप्रदो राजा प्रेत्य चेह महीयते |

गोब्राह्मणार्थे विक्रान्तः सङ्ग्रामे निधनं गतः ||५२||

अश्वमेधजिताँल्लोकान्प्राप्नोति त्रिदिवालये ||५२||

वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा |

अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ||५३||

वाणिज्यं सत्पथस्थानमातिथ्यं प्रशमो दमः |

विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः ||५४||

तिलान्गन्धान्रसांश्चैव न विक्रीणीत वै क्वचित् |

वणिक्पथमुपासीनो वैश्यः सत्पथमाश्रितः ||५५||

सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति यथार्हतः |

शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु ||५६||

स शूद्रः संशिततपाः सत्यसन्धो जितेन्द्रियः |

शुश्रूषन्नतिथिं प्राप्तं तपः सञ्चिनुते महत् ||५७||

त्यक्तहिंसः शुभाचारो देवताद्विजपूजकः |

शूद्रो धर्मफलैरिष्टैः सम्प्रयुज्येत बुद्धिमान् ||५८||

एतत्ते सर्वमाख्यातं चातुर्वर्ण्यस्य शोभने |

एकैकस्येह सुभगे किमन्यच्छ्रोतुमिच्छसि ||५९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

129-अध्यायः

उमोवाच||

उक्तास्त्वया पृथग्धर्माश्चातुर्वर्ण्यहिताः शुभाः |

सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीहि मे ||१||

महेश्वर उवाच||

ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना |

लोकांस्तारयितुं कृत्स्नान्मर्त्येषु क्षितिदेवताः ||२||

तेषामिमं प्रवक्ष्यामि धर्मकर्मफलोदयम् |

ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः ||३||

इमे तु लोकधर्मार्थं त्रयः सृष्टाः स्वयम्भुवा |

पृथिव्याः सर्जने नित्यं सृष्टास्तानपि मे शृणु ||४||

वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः |

शिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः सनातनाः ||५||

त्रैविद्यो ब्राह्मणो विद्वान्न चाध्ययनजीवनः |

त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः ||६||

षडिमानि तु कर्माणि प्रोवाच भुवनेश्वरः |

वृत्त्यर्थं ब्राह्मणानां वै शृणु तानि समाहिता ||७||

यजनं याजनं चैव तथा दानप्रतिग्रहौ |

अध्यापनमधीतं च षट्कर्मा धर्मभाग्द्विजः ||८||

नित्यस्वाध्यायता धर्मो धर्मो यज्ञः सनातनः |

दानं प्रशस्यते चास्य यथाशक्ति यथाविधि ||९||

अयं तु परमो धर्मः प्रवृत्तः सत्सु नित्यशः |

गृहस्थता विशुद्धानां धर्मस्य निचयो महान् ||१०||

पञ्चयज्ञविशुद्धात्मा सत्यवागनसूयकः |

दाता ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः ||११||

अमानी च सदाजिह्मः स्निग्धवाणीप्रदस्तथा |

अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः ||१२||

पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा |

दीपं प्रतिश्रयं चापि यो ददाति स धार्मिकः ||१३||

प्रातरुत्थाय चाचम्य भोजनेनोपमन्त्र्य च |

सत्कृत्यानुव्रजेद्यश्च तस्य धर्मः सनातनः ||१४||

सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् |

शूद्रधर्मः समाख्यातस्त्रिवर्णपरिचारणम् ||१५||

प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते |

तमहं कीर्तयिष्यामि सर्वभूतहितं शुभम् ||१६||

दातव्यमसकृच्छक्त्या यष्टव्यमसकृत्तथा |

पुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता ||१७||

धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम् |

कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः ||१८||

एकेनांशेन धर्मार्थश्चर्तव्यो भूतिमिच्छता |

एकेनांशेन कामार्थ एकमंशं विवर्धयेत् ||१९||

निवृत्तिलक्षणस्त्वन्यो धर्मो मोक्ष इति स्मृतः |

तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः ||२०||

सर्वभूतदया धर्मो न चैकग्रामवासिता |

आशापाशविमोक्षश्च शस्यते मोक्षकाङ्क्षिणाम् ||२१||

न कुण्ड्यां नोदके सङ्गो न वाससि न चासने |

न त्रिदण्डे न शयने नाग्नौ न शरणालये ||२२||

अध्यात्मगतचित्तो यस्तन्मनास्तत्परायणः |

युक्तो योगं प्रति सदा प्रतिसङ्ख्यानमेव च ||२३||

वृक्षमूलशयो नित्यं शून्यागारनिवेशनः |

नदीपुलिनशायी च नदीतीररतिश्च यः ||२४||

विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः |

आत्मन्येवात्मनो भावं समासज्याटति द्विजः ||२५||

स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा |

परिव्रजति यो युक्तस्तस्य धर्मः सनातनः ||२६||

न चैकत्र चिरासक्तो न चैकग्रामगोचरः |

युक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः ||२७||

एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम् |

यो मार्गमनुयातीमं पदं तस्य न विद्यते ||२८||

चतुर्विधा भिक्षवस्ते कुटीचरकृतोदकः |

हंसः परमहंसश्च यो यः पश्चात्स उत्तमः ||२९||

अतः परतरं नास्ति नाधरं न तिरोऽग्रतः |

अदुःखमसुखं सौम्यमजरामरमव्ययम् ||३०||

उमोवाच||

गार्हस्थ्यो मोक्षधर्मश्च सज्जनाचरितस्त्वया |

भाषितो मर्त्यलोकस्य मार्गः श्रेयस्करो महान् ||३१||

ऋषिधर्मं तु धर्मज्ञ श्रोतुमिच्छाम्यनुत्तमम् |

स्पृहा भवति मे नित्यं तपोवननिवासिषु ||३२||

आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम् |

तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत् ||३३||

एतं मे संशयं देव मुनिधर्मकृतं विभो |

सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे ||३४||

निखिलेन मया पृष्टं महादेव यथातथम् ||३४||

महेश्वर उवाच||

हन्त तेऽहं प्रवक्ष्यामि मुनिधर्ममनुत्तमम् |

यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा शुभे ||३५||

फेनपानामृषीणां यो धर्मो धर्मविदां सदा |

तं मे शृणु महाभागे धर्मज्ञे धर्ममादितः ||३६||

उञ्छन्ति सततं तस्मिन्ब्राह्मं फेनोत्करं शुभम् |

अमृतं ब्रह्मणा पीतं मधुरं प्रसृतं दिवि ||३७||

एष तेषां विशुद्धानां फेनपानां तपोधने |

धर्मचर्याकृतो मार्गो वालखिल्यगणे शृणु ||३८||

वालखिल्यास्तपःसिद्धा मुनयः सूर्यमण्डले |

उञ्छमुञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिमास्थिताः ||३९||

मृगनिर्मोकवसनाश्चीरवल्कलवाससः |

निर्द्वंद्वाः सत्पथं प्राप्ता वालखिल्यास्तपोधनाः ||४०||

अङ्गुष्ठपर्वमात्रास्ते स्वेष्वङ्गेषु व्यवस्थिताः |

तपश्चरणमीहन्ते तेषां धर्मफलं महत् ||४१||

ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धये |

द्योतयन्तो दिशः सर्वास्तपसा दग्धकिल्बिषाः ||४२||

ये त्वन्ये शुद्धमनसो दयाधर्मपरायणाः |

सन्तश्चक्रचराः पुण्याः सोमलोकचराश्च ये ||४३||

पितृलोकसमीपस्थास्त उञ्छन्ति यथाविधि |

सम्प्रक्षालाश्मकुट्टाश्च दन्तोलूखलिनस्तथा ||४४||

सोमपानां च देवानामूष्मपाणां तथैव च |

उञ्छन्ति ये समीपस्थाः स्वभावनियतेन्द्रियाः ||४५||

तेषामग्निपरिष्यन्दः पितृदेवार्चनं तथा |

यज्ञानां चापि पञ्चानां यजनं धर्म उच्यते ||४६||

एष चक्रचरैर्देवि देवलोकचरैर्द्विजैः |

ऋषिधर्मः सदा चीर्णो योऽन्यस्तमपि मे शृणु ||४७||

सर्वेष्वेवर्षिधर्मेषु जेय आत्मा जितेन्द्रियः |

कामक्रोधौ ततः पश्चाज्जेतव्याविति मे मतिः ||४८||

अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम् |

सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा ||४९||

नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः |

सर्वातिथ्यं च कर्तव्यमन्नेनोञ्छार्जितेन वै ||५०||

निवृत्तिरुपभोगस्य गोरसानां च वै रतिः |

स्थण्डिले शयनं योगः शाकपर्णनिषेवणम् ||५१||

फलमूलाशनं वायुरापः शैवलभक्षणम् |

ऋषीणां नियमा ह्येते यैर्जयन्त्यजितां गतिम् ||५२||

विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने |

अतीतपात्रसञ्चारे काले विगतभैक्षके ||५३||

अतिथिं काङ्क्षमाणो वै शेषान्नकृतभोजनः |

सत्यधर्मरतिः क्षान्तो मुनिधर्मेण युज्यते ||५४||

न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितः |

मित्रामित्रसमो मैत्रो यः स धर्मविदुत्तमः ||५५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

130-अध्यायः

उमोवाच||

देशेषु रमणीयेषु गिरीणां निर्झरेषु च |

स्रवन्तीनां च कुञ्जेषु पर्वतोपवनेषु च ||१||

देशेषु च विचित्रेषु फलवत्सु समाहिताः |

मूलवत्सु च देशेषु वसन्ति नियतव्रताः ||२||

तेषामपि विधिं पुण्यं श्रोतुमिच्छामि शङ्कर |

वानप्रस्थेषु देवेश स्वशरीरोपजीविषु ||३||

महेश्वर उवाच||

वानप्रस्थेषु यो धर्मस्तं मे शृणु समाहिता |

श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव ||४||

संसिद्धैर्नियतैः सद्भिर्वनवासमुपागतैः |

वानप्रस्थैरिदं कर्म कर्तव्यं शृणु यादृशम् ||५||

त्रिकालमभिषेकार्थः पितृदेवार्चनं क्रिया |

अग्निहोत्रपरिस्पन्द इष्टिहोमविधिस्तथा ||६||

नीवारग्रहणं चैव फलमूलनिषेवणम् |

इङ्गुदैरण्डतैलानां स्नेहार्थं च निषेवणम् ||७||

योगचर्याकृतैः सिद्धैः कामक्रोधविवर्जनम् |

वीरशय्यामुपासद्भिर्वीरस्थानोपसेविभिः ||८||

युक्तैर्योगवहैः सद्भिर्ग्रीष्मे पञ्चतपैस्तथा |

मण्डूकयोगनियतैर्यथान्यायनिषेविभिः ||९||

वीरासनगतैर्नित्यं स्थण्डिले शयनैस्तथा |

शीतयोगोऽग्नियोगश्च चर्तव्यो धर्मबुद्धिभिः ||१०||

अब्भक्षैर्वायुभक्षैश्च शैवालोत्तरभोजनैः |

अश्मकुट्टैस्तथा दान्तैः सम्प्रक्षालैस्तथापरैः ||११||

चीरवल्कलसंवीतैर्मृगचर्मनिवासिभिः |

कार्या यात्रा यथाकालं यथाधर्मं यथाविधि ||१२||

वननित्यैर्वनचरैर्वनपैर्वनगोचरैः |

वनं गुरुमिवासाद्य वस्तव्यं वनजीविभिः ||१३||

तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम् |

नागपञ्चमयज्ञस्य वेदोक्तस्यानुपालनम् ||१४||

अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम् |

पौर्णमास्यां तु यो यज्ञो नित्ययज्ञस्तथैव च ||१५||

विमुक्ता दारसंयोगैर्विमुक्ताः सर्वसङ्करैः |

विमुक्ताः सर्वपापैश्च चरन्ति मुनयो वने ||१६||

स्रुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा |

सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम् ||१७||

ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम् |

गच्छन्ति मुनयः सिद्धा ऋषिधर्मव्यपाश्रयात् ||१८||

एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः |

विस्तरेणार्थसम्पन्नो यथास्थूलमुदाहृतः ||१९||

उमोवाच||

भगवन्देवदेवेश सर्वभूतनमस्कृत |

यो धर्मो मुनिसङ्घस्य सिद्धिवादेषु तं वद ||२०||

सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः |

स्वैरिणो दारसंयुक्तास्तेषां धर्मः कथं स्मृतः ||२१||

महेश्वर उवाच||

स्वैरिणस्तापसा देवि सर्वे दारविहारिणः |

तेषां मौण्ड्यं कषायश्च वासरात्रिश्च कारणम् ||२२||

त्रिकालमभिषेकश्च होत्रं त्वृषिकृतं महत् |

समाधिः सत्पथस्थानं यथोदितनिषेवणम् ||२३||

ये च ते पूर्वकथिता धर्मा वननिवासिनाम् |

यदि सेवन्ति धर्मांस्तानाप्नुवन्ति तपःफलम् ||२४||

ये च दम्पतिधर्माणः स्वदारनियतेन्द्रियाः |

चरन्ति विधिदृष्टं तदृतुकालाभिगामिनः ||२५||

तेषामृषिकृतो धर्मो धर्मिणामुपपद्यते |

न कामकारात्कामोऽन्यः संसेव्यो धर्मदर्शिभिः ||२६||

सर्वभूतेषु यः सम्यग्ददात्यभयदक्षिणाम् |

हिंसारोषविमुक्तात्मा स वै धर्मेण युज्यते ||२७||

सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः |

सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते ||२८||

सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम् |

उभे एते समे स्यातामार्जवं वा विशिष्यते ||२९||

आर्जवं धर्म इत्याहुरधर्मो जिह्म उच्यते |

आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते ||३०||

आर्जवो भुवने नित्यं वसत्यमरसंनिधौ |

तस्मादार्जवनित्यः स्याद्य इच्छेद्धर्ममात्मनः ||३१||

क्षान्तो दान्तो जितक्रोधो धर्मभूतोऽविहिंसकः |

धर्मे रतमना नित्यं नरो धर्मेण युज्यते ||३२||

व्यपेततन्द्रो धर्मात्मा शक्या सत्पथमाश्रितः |

चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते ||३३||

उमोवाच||

आश्रमाभिरता देव तापसा ये तपोधनाः |

दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते ||३४||

राजानो राजपुत्राश्च निर्धना वा महाधनाः |

कर्मणा केन भगवन्प्राप्नुवन्ति महाफलम् ||३५||

नित्यं स्थानमुपागम्य दिव्यचन्दनरूषिताः |

केन वा कर्मणा देव भवन्ति वनगोचराः ||३६||

एतं मे संशयं देव तपश्चर्यागतं शुभम् |

शंस सर्वमशेषेण त्र्यक्ष त्रिपुरनाशन ||३७||

महेश्वर उवाच||

उपवासव्रतैर्दान्ता अहिंस्राः सत्यवादिनः |

संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः ||३८||

मण्डूकयोगशयनो यथास्थानं यथाविधि |

दीक्षां चरति धर्मात्मा स नागैः सह मोदते ||३९||

शष्पं मृगमुखोत्सृष्टं यो मृगैः सह सेवते |

दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम् ||४०||

शैवालं शीर्णपर्णं वा तद्व्रतो यो निषेवते |

शीतयोगवहो नित्यं स गच्छेत्परमां गतिम् ||४१||

वायुभक्षोऽम्बुभक्षो वा फलमूलाशनोऽपि वा |

यक्षेष्वैश्वर्यमाधाय मोदतेऽप्सरसां गणैः ||४२||

अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा |

चीर्त्वा द्वादश वर्षाणि राजा भवति पार्थिवः ||४३||

आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम् |

मरुं संसाध्य यत्नेन राजा भवति पार्थिवः ||४४||

स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः |

प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम् ||४५||

स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च |

गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि ||४६||

आत्मानमुपजीवन्यो नियतो नियताशनः |

देहं वानशने त्यक्त्वा स स्वर्गं समुपाश्नुते ||४७||

आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् |

त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते ||४८||

आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् |

अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते ||४९||

साधयित्वात्मनात्मानं निर्द्वंद्वो निष्परिग्रहः |

चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम् ||५०||

स्वर्गलोकमवाप्नोति देवैश्च सह मोदते ||५०||

आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् |

हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते ||५१||

यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः |

आत्मन्यात्मानमाधाय निर्द्वंद्वो निष्परिग्रहः ||५२||

चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम् |

अरणीसहितं स्कन्धे बद्ध्वा गच्छत्यनावृतः ||५३||

वीराध्वानमना नित्यं वीरासनरतस्तथा |

वीरस्थायी च सततं स वीरगतिमाप्नुयात् ||५४||

स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः |

दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः ||५५||

सुखं वसति धर्मात्मा दिवि देवगणैः सह ||५५||

वीरलोकगतो वीरो वीरयोगवहः सदा |

सत्त्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः ||५६||

वीराध्वानं प्रपद्येद्यस्तस्य लोकाः सनातनाः ||५६||

कामगेन विमानेन स वै चरति च्छन्दतः |

शक्रलोकगतः श्रीमान्मोदते च निरामयः ||५७||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

131-अध्यायः

उमोवाच||

भगवन्भगनेत्रघ्न पूष्णो दशनपातन |

दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम् ||१||

चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयम्भुवा |

केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ||२||

वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् |

प्रतिलोमः कथं देव शक्यो धर्मो निषेवितुम् ||३||

केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते |

क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो ||४||

एतं मे संशयं देव वद भूतपतेऽनघ |

त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः ||५||

महेश्वर उवाच||

ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे |

क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः ||६||

कर्मणा दुष्कृतेनेह स्थानाद्भ्रश्यति वै द्विजः |

ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्विजः ||७||

स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति |

क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयाय गच्छति ||८||

यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्मं निषेवते |

ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते ||९||

वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः |

ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा ||१०||

स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् |

स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुते ||११||

तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः |

ब्रह्मलोकपरिभ्रष्टः शूद्रः समुपजायते ||१२||

क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि |

स्वानि कर्माण्यपाहाय शूद्रकर्माणि सेवते ||१३||

स्वस्थानात्स परिभ्रष्टो वर्णसङ्करतां गतः |

ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ||१४||

यस्तु शुद्धः स्वधर्मेण ज्ञानविज्ञानवाञ्शुचिः |

धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते ||१५||

इदं चैवापरं देवि ब्रह्मणा समुदीरितम् |

अध्यात्मं नैष्ठिकं सद्भिर्धर्मकामैर्निषेव्यते ||१६||

उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् |

घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हिचित् ||१७||

शूद्रान्नं गर्हितं देवि देवदेवैर्महात्मभिः |

पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः ||१८||

शूद्रान्नेनावशेषेण जठरे यो म्रियेत वै |

आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ||१९||

तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः |

ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा ||२०||

यस्यान्नेनावशेषेण जठरे यो म्रियेत वै |

तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति ||२१||

ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते |

अभोज्यान्नानि चाश्नाति स द्विजत्वात्पतेत वै ||२२||

सुरापो ब्रह्महा क्षुद्रश्चौरो भग्नव्रतोऽशुचिः |

स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ||२३||

अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी |

निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः ||२४||

गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः |

ब्रह्मद्विट्चापि पतति ब्राह्मणो ब्रह्मयोनितः ||२५||

एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा |

शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत् ||२६||

शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि |

शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः ||२७||

कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः ||२७||

दैवतद्विजसत्कर्ता सर्वातिथ्यकृतव्रतः |

ऋतुकालाभिगामी च नियतो नियताशनः ||२८||

चौक्षश्चौक्षजनान्वेषी शेषान्नकृतभोजनः |

वृथामांसान्यभुञ्जानः शूद्रो वैश्यत्वमृच्छति ||२९||

ऋतवागनहंवादी निर्द्वंद्वः शमकोविदः |

यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः ||३०||

दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः |

गृहस्थव्रतमातिष्ठन्द्विकालकृतभोजनः ||३१||

शेषाशी विजिताहारो निष्कामो निरहंवदः |

अग्निहोत्रमुपासंश्च जुह्वानश्च यथाविधि ||३२||

सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः |

त्रेताग्निमन्त्रविहितो वैश्यो भवति वै यदि ||३३||

स वैश्यः क्षत्रियकुले शुचौ महति जायते ||३३||

स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः |

उपनीतो व्रतपरो द्विजो भवति सत्कृतः ||३४||

ददाति यजते यज्ञैः संस्कृतैराप्तदक्षिणैः |

अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा ||३५||

आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् |

सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः ||३६||

धर्मदण्डो न निर्दण्डो धर्मकार्यानुशासकः |

यन्त्रितः कार्यकरणे षड्भागकृतलक्षणः ||३७||

ग्राम्यधर्मान्न सेवेत स्वच्छन्देनार्थकोविदः |

ऋतुकाले तु धर्मात्मा पत्नीं सेवेत नित्यदा ||३८||

सर्वोपवासी नियतः स्वाध्यायपरमः शुचिः |

बर्हिष्कान्तरिते नित्यं शयानोऽग्निगृहे सदा ||३९||

सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा |

शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् ||४०||

स्वार्थाद्वा यदि वा कामान्न किञ्चिदुपलक्षयेत् |

पितृदेवातिथिकृते साधनं कुरुते च यः ||४१||

स्ववेश्मनि यथान्यायमुपास्ते भैक्षमेव च |

त्रिकालमग्निहोत्रं च जुह्वानो वै यथाविधि ||४२||

गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः |

त्रेताग्निमन्त्रपूतं वा समाविश्य द्विजो भवेत् ||४३||

ज्ञानविज्ञानसम्पन्नः संस्कृतो वेदपारगः |

विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा ||४४||

एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः |

शूद्रोऽप्यागमसम्पन्नो द्विजो भवति संस्कृतः ||४५||

ब्राह्मणो वाप्यसद्वृत्तः सर्वसङ्करभोजनः |

ब्राह्मण्यं पुण्यमुत्सृज्य शूद्रो भवति तादृशः ||४६||

कर्मभिः शुचिभिर्देवि शुद्धात्मा विजितेन्द्रियः |

शूद्रोऽपि द्विजवत्सेव्य इति ब्रह्माब्रवीत्स्वयम् ||४७||

स्वभावकर्म च शुभं यत्र शूद्रेऽपि तिष्ठति |

विशुद्धः स द्विजातिर्वै विज्ञेय इति मे मतिः ||४८||

न योनिर्नापि संस्कारो न श्रुतं न च संनतिः |

कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ||४९||

सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते |

वृत्ते स्थितश्च सुश्रोणि ब्राह्मणत्वं निगच्छति ||५०||

ब्राह्मः स्वभावः कल्याणि समः सर्वत्र मे मतिः |

निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः ||५१||

एते योनिफला देवि स्थानभागनिदर्शकाः |

स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः ||५२||

ब्राह्मणो हि महत्क्षेत्रं लोके चरति पादवत् |

यत्तत्र बीजं वपति सा कृषिः पारलौकिकी ||५३||

मिताशिना सदा भाव्यं सत्पथालम्बिना सदा |

ब्राह्ममार्गमतिक्रम्य वर्तितव्यं बुभूषता ||५४||

संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना |

नित्यं स्वाध्याययुक्तेन दानाध्ययनजीविना ||५५||

एवम्भूतो हि यो विप्रः सततं सत्पथे स्थितः |

आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते ||५६||

ब्राह्मण्यमेव सम्प्राप्य रक्षितव्यं यतात्मभिः |

योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते ||५७||

एतत्ते सर्वमाख्यातं यथा शूद्रो भवेद्द्विजः |

ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्वमाप्नुते ||५८||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

132-अध्यायः

उमोवाच||

भगवन्सर्वभूतेश सुरासुरनमस्कृत |

धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ||१||

कर्मणा मनसा वाचा त्रिविधं हि नरः सदा |

बध्यते बन्धनैः पाशैर्मुच्यतेऽप्यथ वा पुनः ||२||

केन शीलेन वा देव कर्मणा कीदृशेन वा |

समाचारैर्गुणैर्वाक्यैः स्वर्गं यान्तीह मानवाः ||३||

महेश्वर उवाच||

देवि धर्मार्थतत्त्वज्ञे सत्यनित्ये दमे रते |

सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ||४||

सत्यधर्मरताः सन्तः सर्वलिप्साविवर्जिताः |

नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ||५||

प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः समदर्शिनः |

वीतरागा विमुच्यन्ते पुरुषाः सर्वबन्धनैः ||६||

कर्मणा मनसा वाचा ये न हिंसन्ति किञ्चन |

ये न सज्जन्ति कस्मिंश्चिद्बध्यन्ते ते न कर्मभिः ||७||

प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः |

तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ||८||

सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु |

त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः ||९||

परस्वे निर्ममा नित्यं परदारविवर्जकाः |

धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः ||१०||

मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये |

परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ||११||

स्तैन्यान्निवृत्ताः सततं सन्तुष्टाः स्वधनेन च |

स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ||१२||

स्वदारनिरता ये च ऋतुकालाभिगामिनः |

अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः ||१३||

परदारेषु ये नित्यं चारित्रावृतलोचनाः |

यतेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः ||१४||

एष देवकृतो मार्गः सेवितव्यः सदा नरैः |

अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः ||१५||

दानधर्मतपोयुक्तः शीलशौचदयात्मकः |

वृत्त्यर्थं धर्महेतोर्वा सेवितव्यः सदा नरैः ||१६||

स्वर्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ||१६||

उमोवाच||

वाचाथ बध्यते येन मुच्यतेऽप्यथ वा पुनः |

तानि कर्माणि मे देव वद भूतपतेऽनघ ||१७||

महेश्वर उवाच||

आत्महेतोः परार्थे वा नर्महास्याश्रयात्तथा |

ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ||१८||

वृत्त्यर्थं धर्महेतोर्वा कामकारात्तथैव च |

अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ||१९||

श्लक्ष्णां वाणीं निराबाधां मधुरां पापवर्जिताम् |

स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ||२०||

कटुकां ये न भाषन्ते परुषां निष्ठुरां गिरम् |

अपैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ||२१||

पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् |

ऋतां मैत्रीं प्रभाषन्ते ते नराः स्वर्गगामिनः ||२२||

वर्जयन्ति सदा सूच्यं परद्रोहं च मानवाः |

सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ||२३||

शठप्रलापाद्विरता विरुद्धपरिवर्जकाः |

सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ||२४||

न कोपाद्व्याहरन्ते ये वाचं हृदयदारणीम् |

सान्त्वं वदन्ति क्रुद्धापि ते नराः स्वर्गगामिनः ||२५||

एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः |

शुभः सत्यगुणो नित्यं वर्जनीया मृषा बुधैः ||२६||

उमोवाच||

मनसा बध्यते येन कर्मणा पुरुषः सदा |

तन्मे ब्रूहि महाभाग देवदेव पिनाकधृक् ||२७||

महेश्वर उवाच||

मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा |

स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः शृणु ||२८||

दुष्प्रणीतेन मनसा दुष्प्रणीततराकृतिः |

बध्यते मानवो येन शृणु चान्यच्छुभानने ||२९||

अरण्ये विजने न्यस्तं परस्वं वीक्ष्य ये नराः |

मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ||३०||

ग्रामे गृहे वा यद्द्रव्यं पारक्यं विजने स्थितम् |

नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः ||३१||

तथैव परदारान्ये कामवृत्तान्रहोगतान् |

मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ||३२||

शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः |

भजन्ति मैत्राः सङ्गम्य ते नराः स्वर्गगामिनः ||३३||

श्रुतवन्तो दयावन्तः शुचयः सत्यसङ्गराः |

स्वैरर्थैः परिसन्तुष्टास्ते नराः स्वर्गगामिनः ||३४||

अवैरा ये त्वनायासा मैत्रचित्तपराः सदा |

सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः ||३५||

श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्षजनप्रियाः |

धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ||३६||

शुभानामशुभानां च कर्मणां फलसञ्चये |

विपाकज्ञाश्च ये देवि ते नराः स्वर्गगामिनः ||३७||

न्यायोपेता गुणोपेता देवद्विजपराः सदा |

समतां समनुप्राप्तास्ते नराः स्वर्गगामिनः ||३८||

शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः |

स्वर्गमार्गोपगा भूयः किमन्यच्छ्रोतुमिच्छसि ||३९||

उमोवाच||

महान्मे संशयः कश्चिन्मर्त्यान्प्रति महेश्वर |

तस्मात्तं नैपुणेनाद्य ममाख्यातुं त्वमर्हसि ||४०||

केनायुर्लभते दीर्घं कर्मणा पुरुषः प्रभो |

तपसा वापि देवेश केनायुर्लभते महत् ||४१||

क्षीणायुः केन भवति कर्मणा भुवि मानवः |

विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित ||४२||

अपरे च महाभोगा मन्दभोगास्तथापरे |

अकुलीनास्तथा चान्ये कुलीनाश्च तथापरे ||४३||

दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव |

प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ||४४||

दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः |

महाप्रज्ञास्तथैवान्ये ज्ञानविज्ञानदर्शिनः ||४५||

अल्पाबाधास्तथा केचिन्महाबाधास्तथापरे |

दृश्यन्ते पुरुषा देव तन्मे शंसितुमर्हसि ||४६||

महेश्वर उवाच||

हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् |

मर्त्यलोके नराः सर्वे येन स्वं भुञ्जते फलम् ||४७||

प्राणातिपाती यो रौद्रो दण्डहस्तोद्यतस्तथा |

नित्यमुद्यतदण्डश्च हन्ति भूतगणान्नरः ||४८||

निर्दयः सर्वभूतानां नित्यमुद्वेगकारकः |

अपि कीटपिपीलानामशरण्यः सुनिर्घृणः ||४९||

एवम्भूतो नरो देवि निरयं प्रतिपद्यते |

विपरीतस्तु धर्मात्मा रूपवानभिजायते ||५०||

निरयं याति हिंसात्मा याति स्वर्गमहिंसकः |

यातनां निरये रौद्रां स कृच्छ्रां लभते नरः ||५१||

अथ चेन्निरयात्तस्मात्समुत्तरति कर्हिचित् |

मानुष्यं लभते चापि हीनायुस्तत्र जायते ||५२||

पापेन कर्मणा देवि बद्धो हिंसारतिर्नरः |

अप्रियः सर्वभूतानां हीनायुरुपजायते ||५३||

यस्तु शुक्लाभिजातीयः प्राणिघातविवर्जकः |

निक्षिप्तदण्डो निर्दण्डो न हिनस्ति कदाचन ||५४||

न घातयति नो हन्ति घ्नन्तं नैवानुमोदते |

सर्वभूतेषु सस्नेहो यथात्मनि तथापरे ||५५||

ईदृशः पुरुषोत्कर्षो देवि देवत्वमश्नुते |

उपपन्नान्सुखान्भोगानुपाश्नाति मुदा युतः ||५६||

अथ चेन्मानुषे लोके कदाचिदुपपद्यते |

तत्र दीर्घायुरुत्पन्नः स नरः सुखमेधते ||५७||

एवं दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् |

प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः ||५८||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

133-अध्यायः

उमोवाच||

किंशीलाः किंसमाचाराः पुरुषाः कैश्च कर्मभिः |

स्वर्गं समभिपद्यन्ते सम्प्रदानेन केन वा ||१||

महेश्वर उवाच||

दाता ब्राह्मणसत्कर्ता दीनान्धकृपणादिषु |

भक्ष्यभोज्यान्नपानानां वाससां च प्रदायकः ||२||

प्रतिश्रयान्सभाः कूपान्प्रपाः पुष्करिणीस्तथा |

नैत्यकानि च सर्वाणि किमिच्छकमतीव च ||३||

आसनं शयनं यानं धनं रत्नं गृहांस्तथा |

सस्यजातानि सर्वाणि गाः क्षेत्राण्यथ योषितः ||४||

सुप्रतीतमना नित्यं यः प्रयच्छति मानवः |

एवम्भूतो मृतो देवि देवलोकेऽभिजायते ||५||

तत्रोष्य सुचिरं कालं भुक्त्वा भोगाननुत्तमान् |

सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु ||६||

तस्मात्स्वर्गाच्च्युतो लोकान्मानुषेषूपजायते |

महाभोगे कुले देवि धनधान्यसमाचिते ||७||

तत्र कामगुणैः सर्वैः समुपेतो मुदा युतः |

महाभोगो महाकोशो धनी भवति मानवः ||८||

एते देवि महाभोगाः प्राणिनो दानशीलिनः |

ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः ||९||

अपरे मानवा देवि प्रदानकृपणा द्विजैः |

याचिता न प्रयच्छन्ति विद्यमानेऽप्यबुद्धयः ||१०||

दीनान्धकृपणान्दृष्ट्वा भिक्षुकानतिथीनपि |

याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ||११||

न धनानि न वासांसि न भोगान्न च काञ्चनम् |

न गावो नान्नविकृतिं प्रयच्छन्ति कदाचन ||१२||

अप्रवृत्तास्तु ये लुब्धा नास्तिका दानवर्जिताः |

एवम्भूता नरा देवि निरयं यान्त्यबुद्धयः ||१३||

ते चेन्मनुष्यतां यान्ति यदा कालस्य पर्ययात् |

धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः ||१४||

क्षुत्पिपासापरीताश्च सर्वभोगबहिष्कृताः |

निराशाः सर्वभोगेभ्यो जीवन्त्यधमजीविकाम् ||१५||

अल्पभोगकुले जाता अल्पभोगरता नराः |

अनेन कर्मणा देवि भवन्त्यधनिनो नराः ||१६||

अपरे स्तम्भिनो नित्यं मानिनः पापतो रताः |

आसनार्हस्य ये पीठं न प्रयच्छन्त्यचेतसः ||१७||

मार्गार्हस्य च ये मार्गं न यच्छन्त्यल्पबुद्धयः |

पाद्यार्हस्य च ये पाद्यं न ददत्यल्पबुद्धयः ||१८||

अर्घार्हान्न च सत्कारैरर्चयन्ति यथाविधि |

अर्घ्यमाचमनीयं वा न यच्छन्त्यल्पबुद्धयः ||१९||

गुरुं चाभिगतं प्रेम्णा गुरुवन्न बुभूषते |

अभिमानप्रवृत्तेन लोभेन समवस्थिताः ||२०||

संमान्यांश्चावमन्यन्ते वृद्धान्परिभवन्ति च |

एवंविधा नरा देवि सर्वे निरयगामिनः ||२१||

ते वै यदि नरास्तस्मान्निरयादुत्तरन्ति वै |

वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले ||२२||

श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम् |

कुलेषु तेषु जायन्ते गुरुवृद्धापचायिनः ||२३||

न स्तम्भी न च मानी यो देवताद्विजपूजकः |

लोकपूज्यो नमस्कर्ता प्रश्रितो मधुरं वदन् ||२४||

सर्ववर्णप्रियकरः सर्वभूतहितः सदा |

अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा ||२५||

स्वागतेनैव सर्वेषां भूतानामविहिंसकः |

यथार्हसत्क्रियापूर्वमर्चयन्नुपतिष्ठति ||२६||

मार्गार्हाय ददन्मार्गं गुरुं गुरुवदर्चयन् |

अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः ||२७||

एवम्भूतो नरो देवि स्वर्गतिं प्रतिपद्यते |

ततो मानुषतां प्राप्य विशिष्टकुलजो भवेत् ||२८||

तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः |

यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् ||२९||

संमतः सर्वभूतानां सर्वलोकनमस्कृतः |

स्वकर्मफलमाप्नोति स्वयमेव नरः सदा ||३०||

उदात्तकुलजातीय उदात्ताभिजनः सदा |

एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः ||३१||

यस्तु रौद्रसमाचारः सर्वसत्त्वभयङ्करः |

हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः ||३२||

लोष्टैः स्तम्भैरुपायैर्वा जन्तून्बाधति शोभने |

हिंसार्थं निकृतिप्रज्ञः प्रोद्वेजयति चैव ह ||३३||

उपक्रामति जन्तूंश्च उद्वेगजननः सदा |

एवंशीलसमाचारो निरयं प्रतिपद्यते ||३४||

स चेन्मानुषतां गच्छेद्यदि कालस्य पर्ययात् |

बह्वाबाधपरिक्लिष्टे सोऽधमे जायते कुले ||३५||

लोकद्वेष्योऽधमः पुंसां स्वयं कर्मकृतैः फलैः |

एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु ||३६||

अपरः सर्वभूतानि दयावाननुपश्यति |

मैत्रदृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः ||३७||

नोद्वेजयति भूतानि न विहिंसयते तथा |

हस्तपादैः सुनियतैर्विश्वास्यः सर्वजन्तुषु ||३८||

न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च |

उद्वेजयति भूतानि श्लक्ष्णकर्मा दयापरः ||३९||

एवंशीलसमाचारः स्वर्गे समुपजायते |

तत्रासौ भवने दिव्ये मुदा वसति देववत् ||४०||

स चेत्कर्मक्षयान्मर्त्यो मनुष्येषूपजायते |

अल्पाबाधो निरीतीकः स जातः सुखमेधते ||४१||

सुखभागी निरायासो निरुद्वेगः सदा नरः |

एष देवि सतां मार्गो बाधा यत्र न विद्यते ||४२||

उमोवाच||

इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः |

ज्ञानविज्ञानसम्पन्नाः प्रज्ञावन्तोऽर्थकोविदाः ||४३||

दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः ||४३||

केन कर्मविपाकेन प्रज्ञावान्पुरुषो भवेत् |

अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः ||४४||

एतं मे संशयं छिन्द्धि सर्वधर्मविदां वर ||४४||

जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा |

नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै ||४५||

महेश्वर उवाच||

ब्राह्मणान्वेदविदुषः सिद्धान्धर्मविदस्तथा |

परिपृच्छन्त्यहरहः कुशलाकुशलं तथा ||४६||

वर्जयन्त्यशुभं कर्म सेवमानाः शुभं तथा |

लभन्ते स्वर्गतिं नित्यमिह लोके सुखं तथा ||४७||

स चेन्मानुषतां याति मेधावी तत्र जायते |

श्रुतं प्रज्ञानुगं चास्य कल्याणमुपजायते ||४८||

परदारेषु ये मूढाश्चक्षुर्दुष्टं प्रयुञ्जते |

तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति ह ||४९||

मनसा तु प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् |

रोगार्तास्ते भवन्तीह नरा दुष्कृतकर्मिणः ||५०||

ये तु मूढा दुराचारा वियोनौ मैथुने रताः |

पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वमुपयान्ति ते ||५१||

पशूंश्च ये बन्धयन्ति ये चैव गुरुतल्पगाः |

प्रकीर्णमैथुना ये च क्लीबा जायन्ति ते नराः ||५२||

उमोवाच||

सावद्यं किं नु वै कर्म निरवद्यं तथैव च |

श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम ||५३||

महेश्वर उवाच||

श्रेयांसं मार्गमातिष्ठन्सदा यः पृच्छते द्विजान् |

धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते ||५४||

यदि मानुषतां देवि कदाचित्स निगच्छति |

मेधावी धारणायुक्तः प्राज्ञस्तत्राभिजायते ||५५||

एष देवि सतां धर्मो मन्तव्यो भूतिकारकः |

नृणां हितार्थाय तव मया वै समुदाहृतः ||५६||

उमोवाच||

अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः |

ब्राह्मणान्वेदविदुषो नेच्छन्ति परिसर्पितुम् ||५७||

व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः |

अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः ||५८||

यज्वानश्च तथैवान्ये निर्होमाश्च तथापरे |

केन कर्मविपाकेन भवन्तीह वदस्व मे ||५९||

महेश्वर उवाच||

आगमाल्लोकधर्माणां मर्यादाः पूर्वनिर्मिताः |

प्रामाण्येनानुवर्तन्ते दृश्यन्ते हि दृढव्रताः ||६०||

अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः |

अव्रता नष्टमर्यादास्ते प्रोक्ता ब्रह्मराक्षसाः ||६१||

ते चेत्कालकृतोद्योगात्सम्भवन्तीह मानुषाः |

निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः ||६२||

एष देवि मया सर्वः संशयच्छेदनाय ते |

कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः ||६३||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.