[highlight_content]

अश्वमेधिकपर्वम् अध्यायः 66-96

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

066-अध्यायः

वैशम्पायन उवाच||

उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा |

दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् ||१||

पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः |

परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम् ||२||

इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता |

सोत्तरायां निपतिता विजये मयि चैव ह ||३||

सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव |

यन्न पश्यामि दुर्धर्ष मम पुत्रसुतं विभो ||४||

किं नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः |

भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ ||५||

श्रुत्वाभिमन्योस्तनयं जातं च मृतमेव च |

मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः ||६||

अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः |

ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः ||७||

भवितातः परं दुःखं किं नु मन्ये जनार्दन |

अभिमन्योः सुतात्कृष्ण मृताज्जातादरिंदम ||८||

साहं प्रसादये कृष्ण त्वामद्य शिरसा नता |

पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम ||९||

यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव |

तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन ||१०||

अकामं त्वा करिष्यामि ब्रह्मबन्धो नराधम |

अहं सञ्जीवयिष्यामि किरीटितनयात्मजम् ||११||

इत्येतद्वचनं श्रुत्वा जानमाना बलं तव |

प्रसादये त्वा दुर्धर्ष जीवतामभिमन्युजः ||१२||

यद्येवं त्वं प्रतिश्रुत्य न करोषि वचः शुभम् |

सफलं वृष्णिशार्दूल मृतां मामुपधारय ||१३||

अभिमन्योः सुतो वीर न सञ्जीवति यद्ययम् |

जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया ||१४||

सञ्जीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम् |

सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्बुदः ||१५||

त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः |

स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम ||१६||

इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान् |

किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम् ||१७||

प्रभावज्ञास्मि ते कृष्ण तस्मादेतद्ब्रवीमि ते |

कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम् ||१८||

स्वसेति वा महाबाहो हतपुत्रेति वा पुनः |

प्रपन्ना मामियं वेति दयां कर्तुमिहार्हसि ||१९||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

067-अध्यायः

वैशम्पायन उवाच||

एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः |

तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम् ||१||

वाक्येन तेन हि तदा तं जनं पुरुषर्षभः |

ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव ||२||

ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव |

अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि ||३||

अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् |

घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज ||४||

शस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः |

वृद्धाभिश्चाभिरामाभिः परिचारार्थमच्युतः ||५||

दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा |

ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः ||६||

द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः ||६||

तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव |

हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत् ||७||

तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा |

द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत् ||८||

अयमायाति ते भद्रे श्वशुरो मधुसूदनः |

पुराणर्षिरचिन्त्यात्मा समीपमपराजितः ||९||

सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह |

सुसंवीताभवद्देवी देववत्कृष्णमीक्षती ||१०||

सा तथा दूयमानेन हृदयेन तपस्विनी |

दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् ||११||

पुण्डरीकाक्ष पश्यस्व बालाविह विनाकृतौ |

अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन ||१२||

वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये |

द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम् ||१३||

यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः |

त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत् ||१४||

अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो |

अहमेव विनष्टा स्यां नेदमेवङ्गतं भवेत् ||१५||

गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् |

कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते ||१६||

सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण |

प्राणांस्त्यक्ष्यामि गोविन्द नायं सञ्जीवते यदि ||१७||

अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः |

ते द्रोणपुत्रेण हताः किं नु जीवामि केशव ||१८||

आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन |

अभिवादयिष्ये दिष्ट्येति तदिदं वितथीकृतम् ||१९||

चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ |

विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः ||२०||

चपलाक्षः किलातीव प्रियस्ते मधुसूदन |

सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम् ||२१||

कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा |

यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम् ||२२||

मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव |

अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति ||२३||

तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया |

इदानीमागतां तत्र किं नु वक्ष्यति फाल्गुनिः ||२४||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

068-अध्यायः

वैशम्पायन उवाच||

सैवं विलप्य करुणं सोन्मादेव तपस्विनी |

उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी ||१||

तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम् |

चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः ||२||

मुहूर्तमिव तद्राजन्पाण्डवानां निवेशनम् |

अप्रेक्षणीयमभवदार्तस्वरनिनादितम् ||३||

सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता |

कश्मलाभिहता वीर वैराटी त्वभवत्तदा ||४||

प्रतिलभ्य तु सा सञ्ज्ञामुत्तरा भरतर्षभ |

अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत् ||५||

धर्मज्ञस्य सुतः संस्त्वमधर्ममवबुध्यसे |

यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् ||६||

पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं तव |

दुर्मरं प्राणिनां वीर काले प्राप्ते कथञ्चन ||७||

याहं त्वया विहीनाद्य पत्या पुत्रेण चैव ह |

मर्तव्ये सति जीवामि हतस्वस्तिरकिञ्चना ||८||

अथ वा धर्मराज्ञाहमनुज्ञाता महाभुज |

भक्षयिष्ये विषं तीक्ष्णं प्रवेक्ष्ये वा हुताशनम् ||९||

अथ वा दुर्मरं तात यदिदं मे सहस्रधा |

पतिपुत्रविहीनाया हृदयं न विदीर्यते ||१०||

उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम् |

आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे ||११||

आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम् |

मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव ||१२||

उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः |

पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम् ||१३||

एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः |

उत्तरां ताः स्त्रियः सर्वाः पुनरुत्थापयन्त्युत ||१४||

उत्थाय तु पुनर्धैर्यात्तदा मत्स्यपतेः सुता |

प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत् ||१५||

श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः |

उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं सञ्जहार तत् ||१६||

प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः |

अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयञ्जगत् ||१७||

न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति |

एष सञ्जीवयाम्येनं पश्यतां सर्वदेहिनाम् ||१८||

नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन |

न च युद्धे परावृत्तस्तथा सञ्जीवतामयम् ||१९||

यथा मे दयितो धर्मो ब्राह्मणाश्च विशेषतः |

अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा ||२०||

यथाहं नाभिजानामि विजयेन कदाचन |

विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः ||२१||

यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ |

तथा मृतः शिशुरयं जीवतामभिमन्युजः ||२२||

यथा कंसश्च केशी च धर्मेण निहतौ मया |

तेन सत्येन बालोऽयं पुनरुज्जीवतामिह ||२३||

इत्युक्तो वासुदेवेन स बालो भरतर्षभ |

शनैः शनैर्महाराज प्रास्पन्दत सचेतनः ||२४||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

069-अध्यायः

वैशम्पायन उवाच||

ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम् |

तदा तद्वेश्म ते पित्रा तेजसाभिविदीपितम् ||१||

ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत् |

अन्तरिक्षे च वागासीत्साधु केशव साध्विति ||२||

तदस्त्रं ज्वलितं चापि पितामहमगात्तदा |

ततः प्राणान्पुनर्लेभे पिता तव जनेश्वर ||३||

व्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम् ||३||

बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः |

ब्राह्मणान्वाचयामासुर्गोविन्दस्य च शासनात् ||४||

ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम् |

स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः ||५||

कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा |

स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः ||६||

तत्र मल्ला नटा झल्ला ग्रन्थिकाः सौखशायिकाः |

सूतमागधसङ्घाश्चाप्यस्तुवन्वै जनार्दनम् ||७||

कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ ||७||

उत्थाय तु यथाकालमुत्तरा यदुनन्दनम् |

अभ्यवादयत प्रीता सह पुत्रेण भारत ||८||

ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः ||८||

तथान्ये वृष्णिशार्दूला नाम चास्याकरोत्प्रभुः |

पितुस्तव महाराज सत्यसन्धो जनार्दनः ||९||

परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः |

परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा ||१०||

सोऽवर्धत यथाकालं पिता तव नराधिप |

मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत ||११||

मासजातस्तु ते वीर पिता भवति भारत |

अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः ||१२||

तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः |

अलञ्चक्रुश्च माल्यौघैः पुरुषा नागसाह्वयम् ||१३||

पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि |

वेश्मानि समलञ्चक्रुः पौराश्चापि जनाधिप ||१४||

देवतायतनानां च पूजा बहुविधास्तथा |

संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया ||१५||

राजमार्गाश्च तत्रासन्सुमनोभिरलङ्कृताः |

शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम् ||१६||

नर्तकैश्चापि नृत्यद्भिर्गायनानां च निस्वनैः |

आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा ||१७||

बन्दिभिश्च नरै राजन्स्त्रीसहायैः सहस्रशः |

तत्र तत्र विविक्तेषु समन्तादुपशोभितम् ||१८||

पताका धूयमानाश्च श्वसता मातरिश्वना |

अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान् ||१९||

अघोषयत्तदा चापि पुरुषो राजधूर्गतः |

सर्वरात्रिविहारोऽद्य रत्नाभरणलक्षणः ||२०||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

070-अध्यायः

युधिष्ठिरस्य यज्ञदीक्षा

वैशम्पायन उवाच||

तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः |

वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया ||१||

ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह |

विविशुः सहिता राजन्पुरं वारणसाह्वयम् ||२||

महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च |

द्यावापृथिव्यौ खं चैव शब्देनासीत्समावृतम् ||३||

ते कोशमग्रतः कृत्वा विविशुः स्वपुरं तदा |

पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ||४||

ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् |

कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे ||५||

धृतराष्ट्रादनु च ते गान्धारीं सुबलात्मजाम् |

कुन्तीं च राजशार्दूल तदा भरतसत्तमाः ||६||

विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च |

पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते ||७||

ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम् |

शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ||८||

तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः |

पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम् ||९||

ततः कतिपयाहस्य व्यासः सत्यवतीसुतः |

आजगाम महातेजा नगरं नागसाह्वयम् ||१०||

तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः |

सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा ||११||

तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै |

युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ||१२||

भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् |

उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ||१३||

तदनुज्ञातुमिच्छामि भवता मुनिसत्तम |

त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः ||१४||

व्यास उवाच||

अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् |

यजस्व वाजिमेधेन विधिवद्दक्षिणावता ||१५||

अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् |

तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः ||१६||

वैशम्पायन उवाच||

इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः |

अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ||१७||

समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः |

वासुदेवमथामन्त्र्य वाग्मी वचनमब्रवीत् ||१८||

देवकी सुप्रजा देवी त्वया पुरुषसत्तम |

यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत ||१९||

त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन |

पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ||२०||

दीक्षयस्व त्वमात्मानं त्वं नः परमको गुरुः |

त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो ||२१||

त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः ||२१||

वासुदेव उवाच||

त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम |

त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ||२२||

त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे |

गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः ||२३||

यजस्व मदनुज्ञातः प्राप्त एव क्रतुर्मया |

युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत ||२४||

सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ ||२४||

भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ |

इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत ||२५||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

071-अध्यायः

वैशम्पायन उवाच||

एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः |

व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत् ||१||

यथा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः |

दीक्षयस्व तदा मा त्वं त्वय्यायत्तो हि मे क्रतुः ||२||

व्यास उवाच||

अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च |

विधानं यद्यथाकालं तत्कर्तारो न संशयः ||३||

चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति |

सम्भाराः सम्भ्रियन्तां ते यज्ञार्थं पुरुषर्षभ ||४||

अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः |

मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये ||५||

तमुत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम् |

स पर्येतु यशो नाम्ना तव पार्थिव वर्धयन् ||६||

वैशम्पायन उवाच||

इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः |

चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना ||७||

सम्भाराश्चैव राजेन्द्र सर्वे सङ्कल्पिताभवन् ||७||

स सम्भारान्समाहृत्य नृपो धर्मात्मजस्तदा |

न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै ||८||

ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम् |

यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे ||९||

स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव |

तत्र योग्यं भवेत्किञ्चित्तद्रौक्मं क्रियतामिति ||१०||

अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम् |

सुगुप्तश्च चरत्वेष यथाशास्त्रं युधिष्ठिर ||११||

युधिष्ठिर उवाच||

अयमश्वो मया ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम् |

चरिष्यति यथाकामं तत्र वै संविधीयताम् ||१२||

पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् |

कः पालयेदिति मुने तद्भवान्वक्तुमर्हति ||१३||

वैशम्पायन उवाच||

इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत् |

भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् ||१४||

जिष्णुः सहिष्णुर्धृष्णुश्च स एनं पालयिष्यति |

शक्तः स हि महीं जेतुं निवातकवचान्तकः ||१५||

तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा |

दिव्यं धनुश्चेषुधी च स एनमनुयास्यति ||१६||

स हि धर्मार्थकुशलः सर्वविद्याविशारदः |

यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् ||१७||

राजपुत्रो महाबाहुः श्यामो राजीवलोचनः |

अभिमन्योः पिता वीरः स एनमनुयास्यति ||१८||

भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः |

समर्थो रक्षितुं राष्ट्रं नकुलश्च विशां पते ||१९||

सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान् |

कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः ||२०||

तत्तु सर्वं यथान्यायमुक्तं कुरुकुलोद्वहः |

चकार फल्गुनं चापि संदिदेश हयं प्रति ||२१||

युधिष्ठिर उवाच||

एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम् |

त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः ||२२||

ये चापि त्वां महाबाहो प्रत्युदीयुर्नराधिपाः |

तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयानघ ||२३||

आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः |

पार्थिवेभ्यो महाबाहो समये गम्यतामिति ||२४||

एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् |

भीमं च नकुलं चैव पुरगुप्तौ समादधत् ||२५||

कुटुम्बतन्त्रे च तथा सहदेवं युधां पतिम् |

अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः ||२६||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

072-अध्यायः

अर्जुनस्य अश्वानुसरणम्

वैशम्पायन उवाच||

दीक्षाकाले तु सम्प्राप्ते ततस्ते सुमहर्त्विजः |

विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ||१||

कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः |

धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत ||२||

हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना |

उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ||३||

स राजा धर्मजो राजन्दीक्षितो विबभौ तदा |

हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ||४||

कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः |

विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ||५||

तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते |

बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः ||६||

श्वेताश्वः कृष्णसारं तं ससाराश्वं धनञ्जयः |

विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ||७||

विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् |

तमश्वं पृथिवीपाल मुदा युक्तः ससार ह ||८||

आकुमारं तदा राजन्नागमत्तत्पुरं विभो |

द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनञ्जयम् ||९||

तेषामन्योन्यसंमर्दादूष्मेव समजायत |

दिदृक्षूणां हयं तं च तं चैव हयसारिणम् ||१०||

ततः शब्दो महाराज दशाशाः प्रतिपूरयन् |

बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनञ्जयम् ||११||

एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् |

यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ||१२||

एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः |

स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ||१३||

अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् |

नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते ||१४||

एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः |

स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम् ||१५||

निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन् ||१५||

एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ |

शुश्राव मधुरा वाचः पुनः पुनरुदीरिताः ||१६||

याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि |

प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ||१७||

ब्राह्मणाश्च महीपाल बहवो वेदपारगाः |

अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च ||१८||

पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा |

चचार स महाराज यथादेशं स सत्तम ||१९||

तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह |

तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ||२०||

स हयः पृथिवीं राजन्प्रदक्षिणमरिंदम |

ससारोत्तरतः पूर्वं तन्निबोध महीपते ||२१||

अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमः |

शनैस्तदा परिययौ श्वेताश्वश्च महारथः ||२२||

तत्र सङ्कलना नास्ति राज्ञामयुतशस्तदा |

येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ||२३||

किराता विकृता राजन्बहवोऽसिधनुर्धराः |

म्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे ||२४||

आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः |

समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ||२५||

एवं युद्धानि वृत्तानि तत्र तत्र महीपते |

अर्जुनस्य महीपालैर्नानादेशनिवासिभिः ||२६||

यानि तूभयतो राजन्प्रतप्तानि महान्ति च |

तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ||२७||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

073-अध्यायः

त्रैगर्तविजयः

वैशम्पायन उवाच||

त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः |

महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः ||१||

ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तमम् |

विषयान्ते ततो वीरा दंशिताः पर्यवारयन् ||२||

रथिनो बद्धतूणीराः सदश्वैः समलङ्कृतैः |

परिवार्य हयं राजन्ग्रहीतुं सम्प्रचक्रमुः ||३||

ततः किरीटी सञ्चिन्त्य तेषां राज्ञां चिकीर्षितम् |

वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः ||४||

तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदा |

तमोरजोभ्यां सञ्छन्नांस्तान्किरीटी न्यवारयत् ||५||

अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारत |

निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः ||६||

स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः |

हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति ||७||

स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः |

तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते ||८||

ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे |

वितत्य शरजालेन प्रजहास धनञ्जयः ||९||

ततस्ते रथघोषेण खुरनेमिस्वनेन च |

पूरयन्तो दिशः सर्वा धनञ्जयमुपाद्रवन् ||१०||

सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम् |

शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन् ||११||

तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः |

मुमुचुः शरवर्षाणि धनञ्जयवधैषिणः ||१२||

स ताञ्ज्यापुङ्खनिर्मुक्तैर्बहुभिः सुबहूञ्शरान् |

चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा ||१३||

केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा |

युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना ||१४||

तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे |

अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा ||१५||

केतुवर्मण्यभिहते धृतवर्मा महारथः |

रथेनाशु समावृत्य शरैर्जिष्णुमवाकिरत् ||१६||

तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान् |

गुडाकेशो महातेजा बालस्य धृतवर्मणः ||१७||

न संदधानं ददृशे नाददानं च तं तदा |

किरन्तमेव स शरान्ददृशे पाकशासनिः ||१८||

स तु तं पूजयामास धृतवर्माणमाहवे |

मनसा स मुहूर्तं वै रणे समभिहर्षयन् ||१९||

तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव |

प्रीतिपूर्वं महाराज प्राणैर्न व्यपरोपयत् ||२०||

स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा |

धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा ||२१||

स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम् |

मुमोच गाण्डीवं दुःखात्तत्पपाताथ भूतले ||२२||

धनुषः पततस्तस्य सव्यसाचिकराद्विभो |

इन्द्रस्येवायुधस्यासीद्रूपं भरतसत्तम ||२३||

तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिव |

जहास सस्वनं हासं धृतवर्मा महाहवे ||२४||

ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात् |

धनुरादत्त तद्दिव्यं शरवर्षं ववर्ष च ||२५||

ततो हलहलाशब्दो दिवस्पृगभवत्तदा |

नानाविधानां भूतानां तत्कर्मातीव शंसताम् ||२६||

ततः सम्प्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम् |

जिष्णुं त्रैगर्तका योधास्त्वरिताः पर्यवारयन् ||२७||

अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः |

परिवव्रुर्गुडाकेशं तत्राक्रुध्यद्धनञ्जयः ||२८||

ततो योधाञ्जघानाशु तेषां स दश चाष्ट च |

महेन्द्रवज्रप्रतिमैरायसैर्निशितैः शरैः ||२९||

तांस्तु प्रभग्नान्सम्प्रेक्ष्य त्वरमाणो धनञ्जयः |

शरैराशीविषाकारैर्जघान स्वनवद्धसन् ||३०||

ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः |

दिशो विदुद्रुवुः सर्वा धनञ्जयशरार्दिताः ||३१||

त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् |

तव स्म किङ्कराः सर्वे सर्वे च वशगास्तव ||३२||

आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान् |

करिष्यामः प्रियं सर्वं तव कौरवनन्दन ||३३||

एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा |

जीवितं रक्षत नृपाः शासनं गृह्यतामिति ||३४||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

074-अध्यायः

वज्रदत्तपराजयः

वैशम्पायन उवाच||

प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः |

भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः ||१||

स हयं पाण्डुपुत्रस्य विषयान्तमुपागतम् |

युयुधे भरतश्रेष्ठ वज्रदत्तो महीपतिः ||२||

सोऽभिनिर्याय नगराद्भगदत्तसुतो नृपः |

अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ ||३||

तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा |

गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत् ||४||

ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः |

हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत् ||५||

पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः |

आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया ||६||

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |

दोधूयता चामरेण श्वेतेन च महारथः ||७||

ततः पार्थं समासाद्य पाण्डवानां महारथम् |

आह्वयामास कौरव्यं बाल्यान्मोहाच्च संयुगे ||८||

स वारणं नगप्रख्यं प्रभिन्नकरटामुखम् |

प्रेषयामास सङ्क्रुद्धस्ततः श्वेतहयं प्रति ||९||

विक्षरन्तं यथा मेघं परवारणवारणम् |

शास्त्रवत्कल्पितं सङ्ख्ये त्रिसाहं युद्धदुर्मदम् ||१०||

प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः |

तदाङ्कुशेन विबभावुत्पतिष्यन्निवाम्बरम् ||११||

तमापतन्तं सम्प्रेक्ष्य क्रुद्धो राजन्धनञ्जयः |

भूमिष्ठो वारणगतं योधयामास भारत ||१२||

वज्रदत्तस्तु सङ्क्रुद्धो मुमोचाशु धनञ्जये |

तोमरानग्निसङ्काशाञ्शलभानिव वेगितान् ||१३||

अर्जुनस्तानसम्प्राप्तान्गाण्डीवप्रेषितैः शरैः |

द्विधा त्रिधा च चिच्छेद ख एव खगमैस्तदा ||१४||

स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः |

इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति ||१५||

ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान् |

प्रेषयामास सङ्क्रुद्धो भगदत्तात्मजं प्रति ||१६||

स तैर्विद्धो महातेजा वज्रदत्तो महाहवे |

भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः ||१७||

ततः स पुनरारुह्य वारणप्रवरं रणे |

अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति ||१८||

तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान् |

प्रेषयामास सङ्क्रुद्धो ज्वलितानिव पावकान् ||१९||

स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ |

हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा ||२०||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

075-अध्यायः

वैशम्पायन उवाच||

एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ |

अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः ||१||

ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः |

जहास सस्वनं हासं वाक्यं चेदमथाब्रवीत् ||२||

अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे |

त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि ||३||

त्वया वृद्धो मम पिता भगदत्तः पितुः सखा |

हतो वृद्धोऽपचायित्वाच्छिशुं मामद्य योधय ||४||

इत्येवमुक्त्वा सङ्क्रुद्धो वज्रदत्तो नराधिपः |

प्रेषयामास कौरव्य वारणं पाण्डवं प्रति ||५||

सम्प्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता |

उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम् ||६||

अग्रहस्तप्रमुक्तेन शीकरेण स फल्गुनम् |

समुक्षत महाराज शैलं नील इवाम्बुदः ||७||

स तेन प्रेषितो राज्ञा मेघवन्निनदन्मुहुः |

मुखाडम्बरघोषेण समाद्रवत फल्गुनम् ||८||

स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः |

आससाद द्रुतं राजन्कौरवाणां महारथम् ||९||

तमापतन्तं सम्प्रेक्ष्य वज्रदत्तस्य वारणम् |

गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा ||१०||

चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः |

कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत ||११||

ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः |

निवारयामास तदा वेलेव मकरालयम् ||१२||

स नागप्रवरो वीर्यादर्जुनेन निवारितः |

तस्थौ शरैर्वितुन्नाङ्गः श्वाविच्छललितो यथा ||१३||

निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः |

उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः ||१४||

अर्जुनस्तु महाराज शरैः शरविघातिभिः |

वारयामास तानस्तांस्तदद्भुतमिवाभवत् ||१५||

ततः पुनरतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः |

प्रेषयामास नागेन्द्रं बलवच्छ्वसनोपमम् ||१६||

तमापतन्तं सम्प्रेक्ष्य बलवान्पाकशासनिः |

नाराचमग्निसङ्काशं प्राहिणोद्वारणं प्रति ||१७||

स तेन वारणो राजन्मर्मण्यभिहतो भृशम् |

पपात सहसा भूमौ वज्ररुग्ण इवाचलः ||१८||

स पतञ्शुशुभे नागो धनञ्जयशराहतः |

विशन्निव महाशैलो महीं वज्रप्रपीडितः ||१९||

तस्मिन्निपतिते नागे वज्रदत्तस्य पाण्डवः |

तं न भेतव्यमित्याह ततो भूमिगतं नृपम् ||२०||

अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः |

राजानस्ते न हन्तव्या धनञ्जय कथञ्चन ||२१||

सर्वमेतन्नरव्याघ्र भवत्वेतावता कृतम् |

योधाश्चापि न हन्तव्या धनञ्जय रणे त्वया ||२२||

वक्तव्याश्चापि राजानः सर्वैः सह सुहृज्जनैः |

युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ||२३||

इति भ्रातृवचः श्रुत्वा न हन्मि त्वां जनाधिप |

उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव ||२४||

आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् |

तदाश्वमेधो भविता धर्मराजस्य धीमतः ||२५||

एवमुक्तः स राजा तु भगदत्तात्मजस्तदा |

तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः ||२६||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

076-अध्यायः

सैन्धवपराजयः

वैशम्पायन उवाच||

सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः |

हतशेषैर्महाराज हतानां च सुतैरपि ||१||

तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम् |

प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम् ||२||

अश्वं च तं परामृश्य विषयान्ते विषोपमाः |

न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात् ||३||

तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च |

बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम् ||४||

ततस्ते तु महावीर्या राजानः पर्यवारयन् |

जिगीषन्तो नरव्याघ्राः पूर्वं विनिकृता युधि ||५||

ते नामान्यथ गोत्राणि कर्माणि विविधानि च |

कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन् ||६||

ते किरन्तः शरांस्तीक्ष्णान्वारणेन्द्रनिवारणान् |

रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन् ||७||

तेऽसमीक्ष्यैव तं वीरमुग्रकर्माणमाहवे |

सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम् ||८||

ते तमाजघ्निरे वीरं निवातकवचान्तकम् |

संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च ||९||

ततो रथसहस्रेण हयानामयुतेन च |

कोष्ठकीकृत्य कौन्तेयं सम्प्रहृष्टमयोधयन् ||१०||

संस्मरन्तो वधं वीराः सिन्धुराजस्य धीमतः |

जयद्रथस्य कौरव्य समरे सव्यसाचिना ||११||

ततः पर्जन्यवत्सर्वे शरवृष्टिमवासृजन् |

तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा ||१२||

स शरैः समवच्छन्नो ददृशे पाण्डवर्षभः |

पञ्जरान्तरसञ्चारी शकुन्त इव भारत ||१३||

ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते |

त्रैलोक्यमभवद्राजन्रविश्चासीद्रजोरुणः ||१४||

ततो ववौ महाराज मारुतो रोमहर्षणः |

राहुरग्रसदादित्यं युगपत्सोममेव च ||१५||

उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः |

वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः ||१६||

मुमुचुश्चास्रमत्युष्णं दुःखशोकसमन्विताः |

सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च ||१७||

शशश्चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत् |

विपरीतस्तदा राजंस्तस्मिन्नुत्पातलक्षणे ||१८||

रासभारुणसङ्काशा धनुष्मन्तः सविद्युतः |

आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम् ||१९||

एवमासीत्तदा वीरे शरवर्षाभिसंवृते |

लोकेऽस्मिन्भरतश्रेष्ठ तदद्भुतमिवाभवत् ||२०||

तस्य तेनावकीर्णस्य शरजालेन सर्वशः |

मोहात्पपात गाण्डीवमावापश्च करादपि ||२१||

तस्मिन्मोहमनुप्राप्ते शरजालं महत्तरम् |

सैन्धवा मुमुचुस्तूर्णं गतसत्त्वे महारथे ||२२||

ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः |

सर्वे वित्रस्तमनसस्तस्य शान्तिपराभवन् ||२३||

ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च |

ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः ||२४||

ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव |

तस्थावचलवद्धीमान्सङ्ग्रामे परमास्त्रवित् ||२५||

विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः |

यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः ||२६||

ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः |

ववर्ष धनुषा पार्थो वर्षाणीव सुरेश्वरः ||२७||

ततस्ते सैन्धवा योधाः सर्व एव सराजकाः |

नादृश्यन्त शरैः कीर्णाः शलभैरिव पावकाः ||२८||

तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः |

मुमुचुश्चाश्रु शोकार्ताः सुषुपुश्चापि सैन्धवाः ||२९||

तांस्तु सर्वान्नरश्रेष्ठः सर्वतो विचरन्बली |

अलातचक्रवद्राजञ्शरजालैः समर्पयत् ||३०||

तदिन्द्रजालप्रतिमं बाणजालममित्रहा |

व्यसृजद्दिक्षु सर्वासु महेन्द्र इव वज्रभृत् ||३१||

मेघजालनिभं सैन्यं विदार्य स रविप्रभः |

विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः ||३२||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

077-अध्यायः

वैशम्पायन उवाच||

ततो गाण्डीवभृच्छूरो युद्धाय समवस्थितः |

विबभौ युधि दुर्धर्षो हिमवानचलो यथा ||१||

ततः सैन्धवयोधास्ते पुनरेव व्यवस्थिताः |

विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत ||२||

तान्प्रसह्य महावीर्यः पुनरेव व्यवस्थितान् |

ततः प्रोवाच कौन्तेयो मुमूर्षूञ्श्लक्ष्णया गिरा ||३||

युध्यध्वं परया शक्त्या यतध्वं च वधे मम |

कुरुध्वं सर्वकार्याणि महद्वो भयमागतम् ||४||

एष योत्स्यामि वः सर्वान्निवार्य शरवागुराम् |

तिष्ठध्वं युद्धमनसो दर्पं विनयितास्मि वः ||५||

एतावदुक्त्वा कौरव्यो रुषा गाण्डीवभृत्तदा |

ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत ||६||

न हन्तव्या रणे तात क्षत्रिया विजिगीषवः |

जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना ||७||

चिन्तयामास च तदा फल्गुनः पुरुषर्षभः ||७||

इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति |

कथं तन्न मृषेह स्याद्धर्मराजवचः शुभम् ||८||

न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत् |

इति सञ्चिन्त्य स तदा भ्रातुः प्रियहिते रतः ||९||

प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् ||९||

बालान्स्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान् |

यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः ||१०||

एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः |

अतोऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः ||११||

एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुङ्गवः |

अत्वरावानसंरब्धः संरब्धैर्विजिगीषुभिः ||१२||

ततः शतसहस्राणि शराणां नतपर्वणाम् |

मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि ||१३||

स तानापततः क्रूरानाशीविषविषोपमान् |

चिच्छेद निशितैर्बाणैरन्तरैव धनञ्जयः ||१४||

छित्त्वा तु तानाशुगमान्कङ्कपत्राञ्शिलाशितान् |

एकैकमेष दशभिर्बिभेद समरे शरैः ||१५||

ततः प्रासांश्च शक्तीश्च पुनरेव धनञ्जये |

जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः ||१६||

तेषां किरीटी सङ्कल्पं मोघं चक्रे महामनाः |

सर्वांस्तानन्तरा छित्त्वा मुदा चुक्रोश पाण्डवः ||१७||

तथैवापततां तेषां योधानां जयगृद्धिनाम् |

शिरांसि पातयामास भल्लैः संनतपर्वभिः ||१८||

तेषां प्रद्रवतां चैव पुनरेव च धावताम् |

निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः ||१९||

ते वध्यमानास्तु तदा पार्थेनामिततेजसा |

यथाप्राणं यथोत्साहं योधयामासुरर्जुनम् ||२०||

ततस्ते फल्गुनेनाजौ शरैः संनतपर्वभिः |

कृता विसञ्ज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः ||२१||

तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा |

दुःशला बालमादाय नप्तारं प्रययौ तदा ||२२||

सुरथस्य सुतं वीरं रथेनानागसं तदा ||२२||

शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम् |

सा धनञ्जयमासाद्य मुमोचार्तस्वरं तदा ||२३||

धनञ्जयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः ||२३||

समुत्सृष्टधनुः पार्थो विधिवद्भगिनीं तदा |

प्राह किं करवाणीति सा च तं वाक्यमब्रवीत् ||२४||

एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः |

अभिवादयते वीर तं पश्य पुरुषर्षभ ||२५||

इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तदा |

क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत् ||२६||

पितृशोकाभिसन्तप्तो विषादार्तोऽस्य वै पिता |

पञ्चत्वमगमद्वीर यथा तन्मे निबोध ह ||२७||

स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयानघ |

त्वामागतं च संश्रुत्य युद्धाय हयसारिणम् ||२८||

पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनञ्जय ||२८||

प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ |

विषादार्तः पपातोर्व्यां ममार च ममात्मजः ||२९||

तं तु दृष्ट्वा निपतितं ततस्तस्यात्मजं विभो |

गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी ||३०||

इत्युक्त्वार्तस्वरं सा तु मुमोच धृतराष्ट्रजा |

दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम् ||३१||

स्वसारं मामवेक्षस्व स्वस्रीयात्मजमेव च |

कर्तुमर्हसि धर्मज्ञ दयां मयि कुरूद्वह ||३२||

विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् ||३२||

अभिमन्योर्यथा जातः परिक्षित्परवीरहा |

तथायं सुरथाज्जातो मम पौत्रो महाभुज ||३३||

तमादाय नरव्याघ्र सम्प्राप्तास्मि तवान्तिकम् |

शमार्थं सर्वयोधानां शृणु चेदं वचो मम ||३४||

आगतोऽयं महाबाहो तस्य मन्दस्य पौत्रकः |

प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि ||३५||

एष प्रसाद्य शिरसा मया सार्धमरिंदम |

याचते त्वां महाबाहो शमं गच्छ धनञ्जय ||३६||

बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः |

प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः ||३७||

तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम् |

आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि ||३८||

एवं ब्रुवत्यां करुणं दुःशलायां धनञ्जयः |

संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् ||३९||

प्रोवाच दुःखशोकार्तः क्षत्रधर्मं विगर्हयन् ||३९||

धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम् |

यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् ||४०||

इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः |

परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति ||४१||

दुःशला चापि तान्योधान्निवार्य महतो रणात् |

सम्पूज्य पार्थं प्रययौ गृहान्प्रति शुभानना ||४२||

ततः सैन्धवकान्योधान्विनिर्जित्य नरर्षभः |

पुनरेवान्वधावत्स तं हयं कामचारिणम् ||४३||

ससार यज्ञियं वीरो विधिवत्स विशां पते |

तारामृगमिवाकाशे देवदेवः पिनाकधृक् ||४४||

स च वाजी यथेष्टेन तांस्तान्देशान्यथासुखम् |

विचचार यथाकामं कर्म पार्थस्य वर्धयन् ||४५||

क्रमेण स हयस्त्वेवं विचरन्भरतर्षभ |

मणिपूरपतेर्देशमुपायात्सहपाण्डवः ||४६||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

078-अध्यायः

बभ्रुवाहनयुद्धम्

वैशम्पायन उवाच||

श्रुत्वा तु नृपतिर्वीरं पितरं बभ्रुवाहनः |

निर्ययौ विनयेनार्यो ब्राह्मणार्घ्यपुरःसरः ||१||

मणिपूरेश्वरं त्वेवमुपयातं धनञ्जयः |

नाभ्यनन्दत मेधावी क्षत्रधर्ममनुस्मरन् ||२||

उवाच चैनं धर्मात्मा समन्युः फल्गुनस्तदा |

प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः ||३||

संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम् |

यज्ञियं विषयान्ते मां नायोत्सीः किं नु पुत्रक ||४||

धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम् |

यो मां युद्धाय सम्प्राप्तं साम्नैवाथो त्वमग्रहीः ||५||

न त्वया पुरुषार्थश्च कश्चिदस्तीह जीवता |

यस्त्वं स्त्रीवद्युधा प्राप्तं साम्ना मां प्रत्यगृह्णथाः ||६||

यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते |

प्रक्रियेयं ततो युक्ता भवेत्तव नराधम ||७||

तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा |

अमृष्यमाणा भित्त्वोर्वीमुलूपी तमुपागमत् ||८||

सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम् |

सन्तर्ज्यमानमसकृद्भर्त्रा युद्धार्थिना विभो ||९||

ततः सा चारुसर्वाङ्गी तमुपेत्योरगात्मजा |

उलूपी प्राह वचनं क्षत्रधर्मविशारदा ||१०||

उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम् |

कुरुष्व वचनं पुत्र धर्मस्ते भविता परः ||११||

युध्यस्वैनं कुरुश्रेष्ठं धनञ्जयमरिंदम |

एवमेष हि ते प्रीतो भविष्यति न संशयः ||१२||

एवमुद्धर्षितो मात्रा स राजा बभ्रुवाहनः |

मनश्चक्रे महातेजा युद्धाय भरतर्षभ ||१३||

संनह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत् |

तूणीरशतसम्बाधमारुरोह महारथम् ||१४||

सर्वोपकरणैर्युक्तं युक्तमश्वैर्मनोजवैः |

सुचक्रोपस्करं धीमान्हेमभाण्डपरिष्कृतम् ||१५||

परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम् |

प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः ||१६||

ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम् |

ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः ||१७||

गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनञ्जयः |

पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे ||१८||

ततः स राजा तं वीरं शरव्रातैः सहस्रशः |

अर्दयामास निशितैराशीविषविषोपमैः ||१९||

तयोः समभवद्युद्धं पितुः पुत्रस्य चातुलम् |

देवासुररणप्रख्यमुभयोः प्रीयमाणयोः ||२०||

किरीटिनं तु विव्याध शरेण नतपर्वणा |

जत्रुदेशे नरव्याघ्रः प्रहसन्बभ्रुवाहनः ||२१||

सोऽभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः |

विनिर्भिद्य च कौन्तेयं महीतलमथाविशत् ||२२||

स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम् |

दिव्यं तेजः समाविश्य प्रमीत इव सम्बभौ ||२३||

स सञ्ज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः |

पुत्रं शक्रात्मजो वाक्यमिदमाह महीपते ||२४||

साधु साधु महाबाहो वत्स चित्राङ्गदात्मज |

सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक ||२५||

विमुञ्चाम्येष बाणांस्ते पुत्र युद्धे स्थिरो भव |

इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा ||२६||

तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान् |

नाराचैरच्छिनद्राजा सर्वानेव त्रिधा त्रिधा ||२७||

तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम् |

सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात् ||२८||

हयांश्चास्य महाकायान्महावेगपराक्रमान् |

चकार राज्ञो निर्जीवान्प्रहसन्पाण्डवर्षभः ||२९||

स रथादवतीर्याशु राजा परमकोपनः |

पदातिः पितरं कोपाद्योधयामास पाण्डवम् ||३०||

सम्प्रीयमाणः पाण्डूनामृषभः पुत्रविक्रमात् |

नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः ||३१||

स हन्यमानो विमुखं पितरं बभ्रुवाहनः |

शरैराशीविषाकारैः पुनरेवार्दयद्बली ||३२||

ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा |

निशितेन सुपुङ्खेन बलवद्बभ्रुवाहनः ||३३||

स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः |

विवेश पाण्डवं राजन्मर्म भित्त्वातिदुःखकृत् ||३४||

स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः |

महीं जगाम मोहार्तस्ततो राजन्धनञ्जयः ||३५||

तस्मिन्निपतिते वीरे कौरवाणां धुरन्धरे |

सोऽपि मोहं जगामाशु ततश्चित्राङ्गदासुतः ||३६||

व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् |

पूर्वमेव च बाणौघैर्गाढविद्धोऽर्जुनेन सः ||३७||

भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि |

चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरम् ||३८||

शोकसन्तप्तहृदया रुदती सा ततः शुभा |

मणिपूरपतेर्माता ददर्श निहतं पतिम् ||३९||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

079-अध्यायः

वैशम्पायन उवाच||

ततो बहुविधं भीरुर्विलप्य कमलेक्षणा |

मुमोह दुःखाद्दुर्धर्षा निपपात च भूतले ||१||

प्रतिलभ्य च सा सञ्ज्ञां देवी दिव्यवपुर्धरा |

उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत् ||२||

उलूपि पश्य भर्तारं शयानं निहतं रणे |

त्वत्कृते मम पुत्रेण बालेन समितिञ्जयम् ||३||

ननु त्वमार्ये धर्मज्ञा ननु चासि पतिव्रता |

यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे ||४||

किं तु सर्वापराधोऽयं यदि तेऽद्य धनञ्जयः |

क्षमस्व याच्यमाना मे सञ्जीवय धनञ्जयम् ||५||

ननु त्वमार्ये धर्मज्ञा त्रैलोक्यविदिता शुभे |

यद्घातयित्वा भर्तारं पुत्रेणेह न शोचसि ||६||

नाहं शोचामि तनयं निहतं पन्नगात्मजे |

पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम् ||७||

इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम् |

भर्तारमभिगम्येदमित्युवाच यशस्विनी ||८||

उत्तिष्ठ कुरुमुख्यस्य प्रियकाम मम प्रिय |

अयमश्वो महाबाहो मया ते परिमोक्षितः ||९||

ननु नाम त्वया वीर धर्मराजस्य यज्ञियः |

अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले ||१०||

त्वयि प्राणाः समायत्ताः कुरूणां कुरुनन्दन |

स कस्मात्प्राणदोऽन्येषां प्राणान्सन्त्यक्तवानसि ||११||

उलूपि साधु सम्पश्य भर्तारं निहतं रणे |

पुत्रं चैनं समुत्साह्य घातयित्वा न शोचसि ||१२||

कामं स्वपितु बालोऽयं भूमौ प्रेतगतिं गतः |

लोहिताक्षो गुडाकेशो विजयः साधु जीवतु ||१३||

नापराधोऽस्ति सुभगे नराणां बहुभार्यता |

नारीणां तु भवत्येतन्मा ते भूद्बुद्धिरीदृशी ||१४||

सख्यं ह्येतत्कृतं धात्रा शाश्वतं चाव्ययं च ह |

सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते ||१५||

पुत्रेण घातयित्वेमं पतिं यदि न मेऽद्य वै |

जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम् ||१६||

साहं दुःखान्विता भीरु पतिपुत्रविनाकृता |

इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः ||१७||

इत्युक्त्वा पन्नगसुतां सपत्नीं चैत्रवाहिनी |

ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप ||१८||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

080-अध्यायः

वैशम्पायन उवाच||

तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा |

उपविष्टाभवद्देवी सोच्छ्वासं पुत्रमीक्षती ||१||

ततः सञ्ज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः |

मातरं तामथालोक्य रणभूमावथाब्रवीत् ||२||

इतो दुःखतरं किं नु यन्मे माता सुखैधिता |

भूमौ निपतितं वीरमनुशेते मृतं पतिम् ||३||

निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम् |

मया विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं बत ||४||

अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते |

व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् ||५||

दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते |

यत्र नाहं न मे माता विप्रयुज्येत जीवितात् ||६||

अहो धिक्कुरुवीरस्य ह्युरःस्थं काञ्चनं भुवि |

व्यपविद्धं हतस्येह मया पुत्रेण पश्यत ||७||

भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि |

शयानं वीरशयने मया पुत्रेण पातितम् ||८||

ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः |

कुर्वन्तु शान्तिकां त्वद्य रणे योऽयं मया हतः ||९||

व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे |

सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे ||१०||

दुश्चरा द्वादश समा हत्वा पितरमद्य वै |

ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा ||११||

शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे |

प्रायश्चित्तं हि नास्त्यन्यद्धत्वाद्य पितरं मम ||१२||

पश्य नागोत्तमसुते भर्तारं निहतं मया |

कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम् ||१३||

सोऽहमप्यद्य यास्यामि गतिं पितृनिषेविताम् |

न शक्नोम्यात्मनात्मानमहं धारयितुं शुभे ||१४||

सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि |

भव प्रीतिमती देवि सत्येनात्मानमालभे ||१५||

इत्युक्त्वा स तदा राजा दुःखशोकसमाहतः |

उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत् ||१६||

शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च |

त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे ||१७||

यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः |

अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम् ||१८||

न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित् |

नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः ||१९||

वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते |

पितरं तु निहत्यैवं दुस्तरा निष्कृतिर्मया ||२०||

एष ह्येको महातेजाः पाण्डुपुत्रो धनञ्जयः |

पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः ||२१||

इत्येवमुक्त्वा नृपते धनञ्जयसुतो नृपः |

उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः ||२२||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

081-अध्यायः

वैशम्पायन उवाच||

प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा |

पितृशोकसमाविष्टे सह मात्रा परन्तप ||१||

उलूपी चिन्तयामास तदा सञ्जीवनं मणिम् |

स चोपातिष्ठत तदा पन्नगानां परायणम् ||२||

तं गृहीत्वा तु कौरव्य नागराजपतेः सुता |

मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत् ||३||

उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस्त्वया हतः |

अजेयः पुरुषैरेष देवैर्वापि सवासवैः ||४||

मया तु मोहिनी नाम मायैषा सम्प्रयोजिता |

प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः ||५||

जिज्ञासुर्ह्येष वै पुत्र बलस्य तव कौरवः |

सङ्ग्रामे युध्यतो राजन्नागतः परवीरहा ||६||

तस्मादसि मया पुत्र युद्धार्थं परिचोदितः |

मा पापमात्मनः पुत्र शङ्केथास्त्वण्वपि प्रभो ||७||

ऋषिरेष महातेजाः पुरुषः शाश्वतोऽव्ययः |

नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पुत्रक ||८||

अयं तु मे मणिर्दिव्यः समानीतो विशां पते |

मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा ||९||

एतमस्योरसि त्वं तु स्थापयस्व पितुः प्रभो |

सञ्जीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम् ||१०||

इत्युक्तः स्थापयामास तस्योरसि मणिं तदा |

पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत् ||११||

तस्मिन्न्यस्ते मणौ वीर जिष्णुरुज्जीवितः प्रभुः |

सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः ||१२||

तमुत्थितं महात्मानं लब्धसञ्ज्ञं मनस्विनम् |

समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः ||१३||

उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो |

दिव्याः सुमनसः पुण्या ववृषे पाकशासनः ||१४||

अनाहता दुन्दुभयः प्रणेदुर्मेघनिस्वनाः |

साधु साध्विति चाकाशे बभूव सुमहान्स्वनः ||१५||

उत्थाय तु महाबाहुः पर्याश्वस्तो धनञ्जयः |

बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि ||१६||

ददर्श चाविदूरेऽस्य मातरं शोककर्शिताम् |

उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनञ्जयः ||१७||

किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत् |

रणाजिरममित्रघ्न यदि जानासि शंस मे ||१८||

जननी च किमर्थं ते रणभूमिमुपागता |

नागेन्द्रदुहिता चेयमुलूपी किमिहागता ||१९||

जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम् |

स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम् ||२०||

तमुवाच ततः पृष्टो मणिपूरपतिस्तदा |

प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति ||२१||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

082-अध्यायः

अर्जुन उवाच||

किमागमनकृत्यं ते कौरव्यकुलनन्दिनि |

मणिपूरपतेर्मातुस्तथैव च रणाजिरे ||१||

कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे |

मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि ||२||

कच्चित्ते पृथुलश्रोणि नाप्रियं शुभदर्शने |

अकार्षमहमज्ञानादयं वा बभ्रुवाहनः ||३||

कच्चिच्च राजपुत्री ते सपत्नी चैत्रवाहिनी |

चित्राङ्गदा वरारोहा नापराध्यति किञ्चन ||४||

तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ |

न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः ||५||

न जनित्री तथास्येयं मम या प्रेष्यवत्स्थिता ||५||

श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम् |

न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये ||६||

त्वत्प्रीत्यर्थं हि कौरव्य कृतमेतन्मयानघ |

यत्तच्छृणु महाबाहो निखिलेन धनञ्जय ||७||

महाभारतयुद्धे यत्त्वया शान्तनवो नृपः |

अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता ||८||

न हि भीष्मस्त्वया वीर युध्यमानो निपातितः |

शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया ||९||

तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम् |

कर्मणा तेन पापेन पतेथा निरये ध्रुवम् ||१०||

एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि |

वसुभिर्वसुधापाल गङ्गया च महामते ||११||

पुरा हि श्रुतमेतद्वै वसुभिः कथितं मया |

गङ्गायास्तीरमागम्य हते शान्तनवे नृपे ||१२||

आप्लुत्य देवा वसवः समेत्य च महानदीम् |

इदमूचुर्वचो घोरं भागीरथ्या मते तदा ||१३||

एष शान्तनवो भीष्मो निहतः सव्यसाचिना |

अयुध्यमानः सङ्ग्रामे संसक्तोऽन्येन भामिनि ||१४||

तदनेनाभिषङ्गेण वयमप्यर्जुनं शुभे |

शापेन योजयामेति तथास्त्विति च साब्रवीत् ||१५||

तदहं पितुरावेद्य भृशं प्रव्यथितेन्द्रिया |

अभवं स च तच्छ्रुत्वा विषादमगमत्परम् ||१६||

पिता तु मे वसून्गत्वा त्वदर्थं समयाचत |

पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन् ||१७||

पुनस्तस्य महाभाग मणिपूरेश्वरो युवा |

स एनं रणमध्यस्थं शरैः पातयिता भुवि ||१८||

एवं कृते स नागेन्द्र मुक्तशापो भविष्यति |

गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः ||१९||

तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः |

न हि त्वां देवराजोऽपि समरेषु पराजयेत् ||२०||

आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः |

नात्र दोषो मम मतः कथं वा मन्यसे विभो ||२१||

इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम् |

सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि ||२२||

इत्युक्त्वाथाब्रवीत्पुत्रं मणिपूरेश्वरं जयः |

चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा ||२३||

युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति |

तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप ||२४||

इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः |

उवाच पितरं धीमानिदमस्राविलेक्षणः ||२५||

उपयास्यामि धर्मज्ञ भवतः शासनादहम् |

अश्वमेधे महायज्ञे द्विजातिपरिवेषकः ||२६||

मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम् |

भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा ||२७||

उषित्वेह विशल्यस्त्वं सुखं स्वे वेश्मनि प्रभो |

पुनरश्वानुगमनं कर्तासि जयतां वर ||२८||

इत्युक्तः स तु पुत्रेण तदा वानरकेतनः |

स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् ||२९||

विदितं ते महाबाहो यथा दीक्षां चराम्यहम् |

न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन ||३०||

यथाकामं प्रयात्येष यज्ञियश्च तुरङ्गमः |

स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम ||३१||

स तत्र विधिवत्तेन पूजितः पाकशासनिः |

भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः ||३२||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

083-अध्यायः

मागधपराजयः

वैशम्पायन उवाच||

स तु वाजी समुद्रान्तां पर्येत्य पृथिवीमिमाम् |

निवृत्तोऽभिमुखो राजन्येन नागाह्वयं पुरम् ||१||

अनुगच्छंश्च तेजस्वी निवृत्तोऽथ किरीटभृत् |

यदृच्छया समापेदे पुरं राजगृहं तदा ||२||

तमभ्याशगतं राजा जरासन्धात्मजात्मजः |

क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह ||३||

ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली |

मेघसन्धिः पदातिं तं धनञ्जयमुपाद्रवत् ||४||

आसाद्य च महातेजा मेघसन्धिर्धनञ्जयम् |

बालभावान्महाराज प्रोवाचेदं न कौशलात् ||५||

किमयं चार्यते वाजी स्त्रीमध्य इव भारत |

हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे ||६||

अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम |

करिष्यामि तवातिथ्यं प्रहर प्रहरामि वा ||७||

इत्युक्तः प्रत्युवाचैनं पाण्डवः प्रहसन्निव |

विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् ||८||

भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् |

प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम ||९||

इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः |

किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ||१०||

ततो गाण्डीवभृच्छूरो गाण्डीवप्रेषितैः शरैः |

चकार मोघांस्तान्बाणानयत्नाद्भरतर्षभ ||११||

स मोघं तस्य बाणौघं कृत्वा वानरकेतनः |

शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् ||१२||

ध्वजे पताकादण्डेषु रथयन्त्रे हयेषु च |

अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ||१३||

संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह |

मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् ||१४||

ततो गाण्डीवभृच्छूरो मागधेन समाहतः |

बभौ वासन्तिक इव पलाशः पुष्पितो महान् ||१५||

अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम् |

तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने ||१६||

सव्यसाची तु सङ्क्रुद्धो विकृष्य बलवद्धनुः |

हयांश्चकार निर्देहान्सारथेश्च शिरोऽहरत् ||१७||

धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह |

हस्तावापं पताकां च ध्वजं चास्य न्यपातयत् ||१८||

स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः |

गदामादाय कौन्तेयमभिदुद्राव वेगवान् ||१९||

तस्यापतत एवाशु गदां हेमपरिष्कृताम् |

शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः ||२०||

सा गदा शकलीभूता विशीर्णमणिबन्धना |

व्याली निर्मुच्यमानेव पपातास्य सहस्रधा ||२१||

विरथं तं विधन्वानं गदया परिवर्जितम् |

नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः ||२२||

तत एनं विमनसं क्षत्रधर्मे समास्थितम् |

सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः ||२३||

पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम् |

बह्वेतत्समरे कर्म तव बालस्य पार्थिव ||२४||

युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति |

तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे ||२५||

इति मत्वा स चात्मानं प्रत्यादिष्टं स्म मागधः |

तथ्यमित्यवगम्यैनं प्राञ्जलिः प्रत्यपूजयत् ||२६||

तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत् |

आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ||२७||

इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम् |

फल्गुनं च युधां श्रेष्ठं विधिवत्सहदेवजः ||२८||

ततो यथेष्टमगमत्पुनरेव स केसरी |

ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् ||२९||

तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः |

विजिग्ये धनुषा राजन्गाण्डीवेन धनञ्जयः ||३०||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

084-अध्यायः

एकलव्यसुतपराजयः

वैशम्पायन उवाच||

मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः |

दक्षिणां दिशमास्थाय चारयामास तं हयम् ||१||

ततः स पुनरावृत्य हयः कामचरो बली |

आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् ||२||

शरभेणार्चितस्तत्र शिशुपालात्मजेन सः |

युद्धपूर्वेण मानेन पूजया च महाबलः ||३||

तत्रार्चितो ययौ राजंस्तदा स तुरगोत्तमः |

काशीनन्ध्रान्कोसलांश्च किरातानथ तङ्गणान् ||४||

तत्र पूजां यथान्यायं प्रतिगृह्य स पाण्डवः |

पुनरावृत्य कौन्तेयो दशार्णानगमत्तदा ||५||

तत्र चित्राङ्गदो नाम बलवान्वसुधाधिपः |

तेन युद्धमभूत्तस्य विजयस्यातिभैरवम् ||६||

तं चापि वशमानीय किरीटी पुरुषर्षभः |

निषादराज्ञो विषयमेकलव्यस्य जग्मिवान् ||७||

एकलव्यसुतश्चैनं युद्धेन जगृहे तदा |

ततश्चक्रे निषादैः स सङ्ग्रामं रोमहर्षणम् ||८||

ततस्तमपि कौन्तेयः समरेष्वपराजितः |

जिगाय समरे वीरो यज्ञविघ्नार्थमुद्यतम् ||९||

स तं जित्वा महाराज नैषादिं पाकशासनिः |

अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम् ||१०||

तत्रापि द्रविडैरन्ध्रै रौद्रैर्माहिषकैरपि |

तथा कोल्लगिरेयैश्च युद्धमासीत्किरीटिनः ||११||

तुरगस्य वशेनाथ सुराष्ट्रानभितो ययौ |

गोकर्णमपि चासाद्य प्रभासमपि जग्मिवान् ||१२||

ततो द्वारवतीं रम्यां वृष्णिवीराभिरक्षिताम् |

आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः ||१३||

तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः |

प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत् ||१४||

ततः पुर्या विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा |

सहितो वसुदेवेन मातुलेन किरीटिनः ||१५||

तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम् |

परया भरतश्रेष्ठं पूजया समवस्थितौ ||१६||

ततस्ताभ्यामनुज्ञातो ययौ येन हयो गतः ||१६||

ततः स पश्चिमं देशं समुद्रस्य तदा हयः |

क्रमेण व्यचरत्स्फीतं ततः पञ्चनदं ययौ ||१७||

तस्मादपि स कौरव्य गान्धारविषयं हयः |

विचचार यथाकामं कौन्तेयानुगतस्तदा ||१८||

तत्र गान्धारराजेन युद्धमासीन्महात्मनः |

घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा ||१९||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

085-अध्यायः

गान्धारपराजयः

वैशम्पायन उवाच||

शकुनेस्तु सुतो वीरो गान्धाराणां महारथः |

प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः ||१||

हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना ||१||

अमृष्यमाणास्ते योधा नृपतेः शकुनेर्वधम् |

अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः ||२||

तानुवाच स धर्मात्मा बीभत्सुरपराजितः |

युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम् ||३||

वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः |

परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः ||४||

ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः |

क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः ||५||

ते वध्यमानाः पार्थेन हयमुत्सृज्य सम्भ्रमात् |

न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् ||६||

वितुद्यमानस्तैश्चापि गान्धारैः पाण्डवर्षभः |

आदिश्यादिश्य तेजस्वी शिरांस्येषां न्यपातयत् ||७||

वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः |

स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् ||८||

तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् |

पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात् ||९||

अलं युद्धेन ते वीर न तेऽस्त्यद्य पराजयः ||९||

इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः |

स शक्रसमकर्माणमवाकिरत सायकैः ||१०||

तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा |

अपाहरदसम्भ्रान्तो जयद्रथशिरो यथा ||११||

तद्दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते |

इच्छता तेन न हतो राजेत्यपि च ते विदुः ||१२||

गान्धारराजपुत्रस्तु पलायनकृतक्षणः |

बभौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव ||१३||

तेषां तु तरसा पार्थस्तत्रैव परिधावताम् |

विजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः ||१४||

उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् |

शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः ||१५||

सम्भ्रान्तनरनागाश्वमथ तद्विद्रुतं बलम् |

हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः ||१६||

न ह्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः |

रिपवः पात्यमाना वै ये सहेयुर्महाशरान् ||१७||

ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा |

जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम् ||१८||

सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् |

प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् ||१९||

तां पूजयित्वा कौन्तेयः प्रसादमकरोत्तदा |

शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् ||२०||

न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता |

प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ ||२१||

गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च |

तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव ||२२||

मैवं भूः शाम्यतां वैरं मा ते भूद्बुद्धिरीदृशी |

आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ||२३||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

086-अध्यायः

यज्ञायतननिर्माणम्

वैशम्पायन उवाच||

इत्युक्त्वानुययौ पार्थो हयं तं कामचारिणम् |

न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् ||१||

तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः |

श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत् ||२||

विजयस्य च तत्कर्म गान्धारविषये तदा |

श्रुत्वान्येषु च देशेषु स सुप्रीतोऽभवन्नृपः ||३||

एतस्मिन्नेव काले तु द्वादशीं माघपाक्षिकीम् |

इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः ||४||

समानाय्य महातेजाः सर्वान्भ्रातॄन्महामनाः |

भीमं च नकुलं चैव सहदेवं च कौरवः ||५||

प्रोवाचेदं वचः काले तदा धर्मभृतां वरः |

आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम् ||६||

आयाति भीमसेनासौ सहाश्वेन तवानुजः |

यथा मे पुरुषाः प्राहुर्ये धनञ्जयसारिणः ||७||

उपस्थितश्च कालोऽयमभितो वर्तते हयः |

माघी च पौर्णमासीयं मासः शेषो वृकोदर ||८||

तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः |

वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ||९||

इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम् |

हृष्टः श्रुत्वा नरपतेरायान्तं सव्यसाचिनम् ||१०||

ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह |

ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मसु ||११||

तं सशालचयग्रामं सम्प्रतोलीविटङ्किनम् |

मापयामास कौरव्यो यज्ञवाटं यथाविधि ||१२||

सदः सपत्नीसदनं साग्नीध्रमपि चोत्तरम् |

कारयामास विधिवन्मणिहेमविभूषितम् ||१३||

स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च |

यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ||१४||

अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् |

कारयामास धर्मात्मा तत्र तत्र यथाविधि ||१५||

ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम् |

कारयामास भीमः स विविधानि ह्यनेकशः ||१६||

तथा सम्प्रेषयामास दूतान्नृपतिशासनात् |

भीमसेनो महाराज राज्ञामक्लिष्टकर्मणाम् ||१७||

ते प्रियार्थं कुरुपतेराययुर्नृपसत्तमाः |

रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च ||१८||

तेषां निविशतां तेषु शिबिरेषु सहस्रशः |

नर्दतः सागरस्येव शब्दो दिवमिवास्पृशत् ||१९||

तेषामभ्यागतानां स राजा राजीवलोचनः |

व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः ||२०||

वाहनानां च विविधाः शालाः शालीक्षुगोरसैः |

उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट् ||२१||

तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः |

समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः ||२२||

ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते |

समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः ||२३||

सर्वांश्च ताननुययौ यावदावसथादिति |

स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः ||२४||

ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा |

कृत्स्नं यज्ञविधिं राजन्धर्मराज्ञे न्यवेदयन् ||२५||

तच्छ्रुत्वा धर्मराजः स कृतं सर्वमनिन्दितम् |

हृष्टरूपोऽभवद्राजा सह भ्रातृभिरच्युतः ||२६||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

087-अध्यायः

यज्ञसमृद्धिः

वैशम्पायन उवाच||

तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः |

हेतुवादान्बहून्प्राहुः परस्परजिगीषवः ||१||

ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम् |

देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन ||२||

ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते |

शय्यासनविहारांश्च सुबहून्रत्नभूषितान् ||३||

घटान्पात्रीः कटाहानि कलशान्वर्धमानकान् |

न हि किञ्चिदसौवर्णमपश्यंस्तत्र पार्थिवाः ||४||

यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान् |

उपकॢप्तान्यथाकालं विधिवद्भूरिवर्चसः ||५||

स्थलजा जलजा ये च पशवः केचन प्रभो |

सर्वानेव समानीतांस्तानपश्यन्त ते नृपाः ||६||

गाश्चैव महिषीश्चैव तथा वृद्धाः स्त्रियोऽपि च |

औदकानि च सत्त्वानि श्वापदानि वयांसि च ||७||

जरायुजान्यण्डजानि स्वेदजान्युद्भिदानि च |

पर्वतानूपवन्यानि भूतानि ददृशुश्च ते ||८||

एवं प्रमुदितं सर्वं पशुगोधनधान्यतः |

यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागमन् ||९||

ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत् ||९||

पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् |

दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत ||१०||

विननादासकृत्सोऽथ दिवसे दिवसे तदा |

एवं स ववृते यज्ञो धर्मराजस्य धीमतः ||११||

अन्नस्य बहवो राजन्नुत्सर्गाः पर्वतोपमाः |

दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः ||१२||

जम्बूद्वीपो हि सकलो नानाजनपदायुतः |

राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ ||१३||

तत्र जातिसहस्राणि पुरुषाणां ततस्ततः |

गृहीत्वा धनमाजग्मुर्बहूनि भरतर्षभ ||१४||

राजानः स्रग्विणश्चापि सुमृष्टमणिकुण्डलाः |

पर्यवेषन्द्विजाग्र्यांस्ताञ्शतशोऽथ सहस्रशः ||१५||

विविधान्यन्नपानानि पुरुषा येऽनुयायिनः |

तेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते ||१६||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

088-अध्यायः

अर्जुनप्रत्यागमनम्

वैशम्पायन उवाच||

समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् |

दृष्ट्वा युधिष्ठिरो राजा भीमसेनमथाब्रवीत् ||१||

उपयाता नरव्याघ्रा य इमे जगदीश्वराः |

एतेषां क्रियतां पूजा पूजार्हा हि नरेश्वराः ||२||

इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना |

भीमसेनो महातेजा यमाभ्यां सह भारत ||३||

अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम् |

बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः ||४||

युयुधानेन सहितः प्रद्युम्नेन गदेन च |

निशठेनाथ साम्बेन तथैव कृतवर्मणा ||५||

तेषामपि परां पूजां चक्रे भीमो महाभुजः |

विविशुस्ते च वेश्मानि रत्नवन्ति नरर्षभाः ||६||

युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः |

अर्जुनं कथयामास बहुसङ्ग्रामकर्शितम् ||७||

स तं पप्रच्छ कौन्तेयः पुनः पुनररिंदमम् |

धर्मराड्भ्रातरं जिष्णुं समाचष्ट जगत्पतिः ||८||

आगमद्द्वारकावासी ममाप्तः पुरुषो नृप |

योऽद्राक्षीत्पाण्डवश्रेष्ठं बहुसङ्ग्रामकर्शितम् ||९||

समीपे च महाबाहुमाचष्ट च मम प्रभो |

कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये ||१०||

इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः |

दिष्ट्या स कुशली जिष्णुरुपयाति च माधव ||११||

तव यत्संदिदेशासौ पाण्डवानां बलाग्रणीः |

तदाख्यातुमिहेच्छामि भवता यदुनन्दन ||१२||

इत्युक्ते राजशार्दूल वृष्ण्यन्धकपतिस्तदा |

प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् ||१३||

इदमाह महाराज पार्थवाक्यं नरः स माम् |

वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम ||१४||

आगमिष्यन्ति राजानः सर्वतः कौरवान्प्रति |

तेषामेकैकशः पूजा कार्येत्येतत्क्षमं हि नः ||१५||

इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद |

न तदात्ययिकं हि स्याद्यदर्घ्यानयने भवेत् ||१६||

कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम् |

राजद्वेषाद्विनश्येयुर्नेमा राजन्प्रजाः पुनः ||१७||

इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत् |

धनञ्जयस्य नृपते तन्मे निगदतः शृणु ||१८||

उपयास्यति यज्ञं नो मणिपूरपतिर्नृपः |

पुत्रो मम महातेजा दयितो बभ्रुवाहनः ||१९||

तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत् |

स हि भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो ||२०||

इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः |

अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत् ||२१||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

089-अध्यायः

युधिष्ठिर उवाच||

श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् |

तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो ||१||

बहूनि किल युद्धानि विजयस्य नराधिपैः |

पुनरासन्हृषीकेश तत्र तत्रेति मे श्रुतम् ||२||

मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः |

अतीव विजयो धीमानिति मे दूयते मनः ||३||

सञ्चिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः |

किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते ||४||

अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते ||४||

अतीव दुःखभागी स सततं कुन्तिनन्दनः |

न च पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किञ्चन ||५||

श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि ||५||

इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम् |

राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् ||६||

न ह्यस्य नृपते किञ्चिदनिष्टमुपलक्षये |

ऋते पुरुषसिंहस्य पिण्डिकेऽस्यातिकायतः ||७||

ताभ्यां स पुरुषव्याघ्रो नित्यमध्वसु युज्यते |

न ह्यन्यदनुपश्यामि येनासौ दुःखभाग्जयः ||८||

इत्युक्तः स कुरुश्रेष्ठस्तथ्यं कृष्णेन धीमता |

प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो ||९||

कृष्णा तु द्रौपदी कृष्णं तिर्यक्सासूयमैक्षत |

प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा ||१०||

सख्युः सखा हृषीकेशः साक्षादिव धनञ्जयः ||१०||

तत्र भीमादयस्ते तु कुरवो यादवास्तथा |

रेमुः श्रुत्वा विचित्रार्था धनञ्जयकथा विभो ||११||

तथा कथयतामेव तेषामर्जुनसङ्कथाः |

उपायाद्वचनान्मर्त्यो विजयस्य महात्मनः ||१२||

सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् |

उपायातं नरव्याघ्रमर्जुनं प्रत्यवेदयत् ||१३||

तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः |

प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा ||१४||

ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत |

आयाति पुरुषव्याघ्रे पाण्डवानां धुरन्धरे ||१५||

ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः |

अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा ||१६||

तत्र हर्षकला वाचो नराणां शुश्रुवेऽर्जुनः |

दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः ||१७||

कोऽन्यो हि पृथिवीं कृत्स्नामवजित्य सपार्थिवाम् |

चारयित्वा हयश्रेष्ठमुपायायादृतेऽर्जुनम् ||१८||

ये व्यतीता महात्मानो राजानः सगरादयः |

तेषामपीदृशं कर्म न किञ्चिदनुशुश्रुम ||१९||

नैतदन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः |

यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानिह ||२०||

इत्येवं वदतां तेषां नॄणां श्रुतिसुखा गिरः |

शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् ||२१||

ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः |

धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा ||२२||

सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः |

भीमादींश्चापि सम्पूज्य पर्यष्वजत केशवम् ||२३||

तैः समेत्यार्चितस्तान्स प्रत्यर्च्य च यथाविधि |

विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः ||२४||

एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः |

मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह ||२५||

स समेत्य कुरून्सर्वान्सर्वैस्तैरभिनन्दितः |

प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् ||२६||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

090-अध्यायः

यूपोच्छ्रयः

वैशम्पायन उवाच||

स प्रविश्य यथान्यायं पाण्डवानां निवेशनम् |

पितामहीमभ्यवदत्साम्ना परमवल्गुना ||१||

तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च |

पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः ||२||

सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः ||२||

ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च |

द्रौपदी च सुभद्रा च याश्चाप्यन्या ददुः स्त्रियः ||३||

ऊषतुस्तत्र ते देव्यौ महार्हशयनासने |

सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया ||४||

स च राजा महावीर्यः पूजितो बभ्रुवाहनः |

धृतराष्ट्रं महीपालमुपतस्थे यथाविधि ||५||

युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान् |

उपगम्य महातेजा विनयेनाभ्यवादयत् ||६||

स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि |

धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः ||७||

तथैव स महीपालः कृष्णं चक्रगदाधरम् |

प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान् ||८||

तस्मै कृष्णो ददौ राज्ञे महार्हमभिपूजितम् |

रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम् ||९||

धर्मराजश्च भीमश्च यमजौ फल्गुनस्तथा |

पृथक्पृथगतीवैनं मानार्हं समपूजयन् ||१०||

ततस्तृतीये दिवसे सत्यवत्याः सुतो मुनिः |

युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत् ||११||

अद्य प्रभृति कौन्तेय यजस्व समयो हि ते |

मुहूर्तो यज्ञियः प्राप्तश्चोदयन्ति च याजकाः ||१२||

अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान् |

बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः ||१३||

एवमेव महाराज दक्षिणां त्रिगुणां कुरु |

त्रित्वं व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम् ||१४||

त्रीनश्वमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान् |

ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप ||१५||

पवित्रं परमं ह्येतत्पावनानां च पावनम् |

यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन ||१६||

इत्युक्तः स तु तेजस्वी व्यासेनामिततेजसा |

दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा ||१७||

नराधिपः प्रायजत वाजिमेधं महाक्रतुम् ||१७||

तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः |

परिक्रमन्तः शास्त्रज्ञा विधिवत्साधुशिक्षिताः ||१८||

न तेषां स्खलितं तत्र नासीदपहुतं तथा |

क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः ||१९||

कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः |

चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः ||२०||

अभिषूय ततो राजन्सोमं सोमपसत्तमाः |

सवनान्यानुपूर्व्येण चक्रुः शास्त्रानुसारिणः ||२१||

न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह |

क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः ||२२||

भोजनं भोजनार्थिभ्यो दापयामास नित्यदा |

भीमसेनो महातेजाः सततं राजशासनात् ||२३||

संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः |

दिवसे दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः ||२४||

नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः |

नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विजः ||२५||

ततो यूपोच्छ्रये प्राप्ते षड्बैल्वान्भरतर्षभ |

खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः ||२६||

देवदारुमयौ द्वौ तु यूपौ कुरुपतेः क्रतौ |

श्लेष्मातकमयं चैकं याजकाः समकारयन् ||२७||

शोभार्थं चापरान्यूपान्काञ्चनान्पुरुषर्षभ |

स भीमः कारयामास धर्मराजस्य शासनात् ||२८||

ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः |

नरेन्द्राभिगता देवान्यथा सप्तर्षयो दिवि ||२९||

इष्टकाः काञ्चनीश्चात्र चयनार्थं कृताभवन् |

शुशुभे चयनं तत्र दक्षस्येव प्रजापतेः ||३०||

चतुश्चित्यः स तस्यासीदष्टादशकरात्मकः |

स रुक्मपक्षो निचितस्त्रिगुणो गरुडाकृतिः ||३१||

ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः |

तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये ||३२||

ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये |

सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि ||३३||

यूपेषु नियतं चासीत्पशूनां त्रिशतं तथा |

अश्वरत्नोत्तरं राज्ञः कौन्तेयस्य महात्मनः ||३४||

स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसङ्कुलः |

गन्धर्वगणसङ्कीर्णः शोभितोऽप्सरसां गणैः ||३५||

स किम्पुरुषगीतैश्च किंनरैरुपशोभितः |

सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः ||३६||

तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजोत्तमाः |

सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु ||३७||

नारदश्च बभूवात्र तुम्बुरुश्च महाद्युतिः |

विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः ||३८||

गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः |

रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेष्वथ ||३९||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

091-अध्यायः

यज्ञसमाप्तिः

नकुलोपाख्यानम्

वैशम्पायन उवाच||

शमयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः |

तुरगं तं यथाशास्त्रमालभन्त द्विजातयः ||१||

ततः सञ्ज्ञाप्य तुरगं विधिवद्याजकर्षभाः |

उपसंवेशयन्राजंस्ततस्तां द्रुपदात्मजाम् ||२||

कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम् ||२||

उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजर्षभाः |

श्रपयामासुरव्यग्राः शास्त्रवद्भरतर्षभ ||३||

तं वपाधूमगन्धं तु धर्मराजः सहानुजः |

उपाजिघ्रद्यथान्यायं सर्वपाप्मापहं तदा ||४||

शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप |

तान्यग्नौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः ||५||

संस्थाप्यैवं तस्य राज्ञस्तं क्रतुं शक्रतेजसः |

व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम् ||६||

ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि |

कोटीसहस्रं निष्काणां व्यासाय तु वसुन्धराम् ||७||

प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः |

अब्रवीद्भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम् ||८||

पृथिवी भवतस्त्वेषा संन्यस्ता राजसत्तम |

निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः ||९||

युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः |

भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् ||१०||

अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता |

अर्जुनेन जिता सेयमृत्विग्भ्यः प्रापिता मया ||११||

वनं प्रवेक्ष्ये विप्रेन्द्रा विभजध्वं महीमिमाम् |

चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः ||१२||

नाहमादातुमिच्छामि ब्रह्मस्वं मुनिसत्तमाः |

इदं हि मे मतं नित्यं भ्रातॄणां च ममानघाः ||१३||

इत्युक्तवति तस्मिंस्ते भ्रातरो द्रौपदी च सा |

एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम् ||१४||

ततोऽन्तरिक्षे वागासीत्साधु साध्विति भारत |

तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः ||१५||

द्वैपायनस्तथोक्तस्तु पुनरेव युधिष्ठिरम् |

उवाच मध्ये विप्राणामिदं सम्पूजयन्मुनिः ||१६||

दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम् |

हिरण्यं दीयतामेभ्यो द्विजातिभ्यो धरास्तु ते ||१७||

ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम् |

यथाह भगवान्व्यासस्तथा तत्कर्तुमर्हसि ||१८||

इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह |

कोटिकोटिकृतां प्रादाद्दक्षिणां त्रिगुणां क्रतोः ||१९||

न करिष्यति तल्लोके कश्चिदन्यो नराधिपः |

यत्कृतं कुरुसिंहेन मरुत्तस्यानुकुर्वता ||२०||

प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनः प्रभुः |

ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते ||२१||

पृथिव्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः |

धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिः सह ||२२||

ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तदा |

व्यभजन्त द्विजातिभ्यो यथोत्साहं यथाबलम् ||२३||

यज्ञवाटे तु यत्किञ्चिद्धिरण्यमपि भूषणम् |

तोरणानि च यूपांश्च घटाः पात्रीस्तथेष्टकाः ||२४||

युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः ||२४||

अनन्तरं ब्राह्मणेभ्यः क्षत्रिया जह्रिरे वसु |

तथा विट्शूद्रसङ्घाश्च तथान्ये म्लेच्छजातयः ||२५||

कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः ||२५||

ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान् |

तर्पिता वसुना तेन धर्मराज्ञा महात्मना ||२६||

स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादनात् |

प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः ||२७||

श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा |

चकार पुण्यं लोके तु सुमहान्तं पृथा तदा ||२८||

गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह |

सभाज्यमानः शुशुभे महेन्द्रो दैवतैरिव ||२९||

पाण्डवाश्च महीपालैः समेतैः संवृतास्तदा |

अशोभन्त महाराज ग्रहास्तारागणैरिव ||३०||

राजभ्योऽपि ततः प्रादाद्रत्नानि विविधानि च |

गजानश्वानलङ्कारान्स्त्रियो वस्त्राणि काञ्चनम् ||३१||

तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले |

विसृजञ्शुशुभे राजा यथा वैश्रवणस्तथा ||३२||

आनाय्य च तथा वीरं राजानं बभ्रुवाहनम् |

प्रदाय विपुलं वित्तं गृहान्प्रास्थापयत्तदा ||३३||

दुःशलायाश्च तं पौत्रं बालकं पार्थिवर्षभ |

स्वराज्ये पितृभिर्गुप्ते प्रीत्या समभिषेचयत् ||३४||

राज्ञश्चैवापि तान्सर्वान्सुविभक्तान्सुपूजितान् |

प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः ||३५||

एवं बभूव यज्ञः स धर्मराजस्य धीमतः |

बह्वन्नधनरत्नौघः सुरामैरेयसागरः ||३६||

सर्पिःपङ्का ह्रदा यत्र बहवश्चान्नपर्वताः |

रसालाकर्दमाः कुल्या बभूवुर्भरतर्षभ ||३७||

भक्ष्यषाण्डवरागाणां क्रियतां भुज्यतामिति |

पशूनां वध्यतां चापि नान्तस्तत्र स्म दृश्यते ||३८||

मत्तोन्मत्तप्रमुदितं प्रगीतयुवतीजनम् |

मृदङ्गशङ्खशब्दैश्च मनोरममभूत्तदा ||३९||

दीयतां भुज्यतां चेति दिवारात्रमवारितम् |

तं महोत्सवसङ्काशमतिहृष्टजनाकुलम् ||४०||

कथयन्ति स्म पुरुषा नानादेशनिवासिनः ||४०||

वर्षित्वा धनधाराभिः कामै रत्नैर्धनैस्तथा |

विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् ||४१||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

092-अध्यायः

जनमेजय उवाच||

पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः |

यदाश्चर्यमभूत्किञ्चित्तद्भवान्वक्तुमर्हति ||१||

वैशम्पायन उवाच||

श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम् |

अश्वमेधे महायज्ञे निवृत्ते यदभूद्विभो ||२||

तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्बन्धिबन्धुषु |

दीनान्धकृपणे चापि तदा भरतसत्तम ||३||

घुष्यमाणे महादाने दिक्षु सर्वासु भारत |

पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि ||४||

बिलान्निष्क्रम्य नकुलो रुक्मपार्श्वस्तदानघ |

वज्राशनिसमं नादममुञ्चत विशां पते ||५||

सकृदुत्सृज्य तं नादं त्रासयानो मृगद्विजान् |

मानुषं वचनं प्राह धृष्टो बिलशयो महान् ||६||

सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः |

उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ||७||

तस्य तद्वचनं श्रुत्वा नकुलस्य विशां पते |

विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः ||८||

ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः |

कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम् ||९||

किं बलं परमं तुभ्यं किं श्रुतं किं परायणम् |

कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे ||१०||

अविलुप्यागमं कृत्स्नं विधिज्ञैर्याजकैः कृतम् |

यथागमं यथान्यायं कर्तव्यं च यथाकृतम् ||११||

पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रचक्षुषा |

मन्त्रपूतं हुतश्चाग्निर्दत्तं देयममत्सरम् ||१२||

तुष्टा द्विजर्षभाश्चात्र दानैर्बहुविधैरपि |

क्षत्रियाश्च सुयुद्धेन श्राद्धैरपि पितामहाः ||१३||

पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः |

अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः ||१४||

ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः |

देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः ||१५||

यदत्र तथ्यं तद्ब्रूहि सत्यसन्ध द्विजातिषु |

यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया ||१६||

श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च |

समागतश्च विप्रैस्त्वं तत्त्वतो वक्तुमर्हसि ||१७||

इति पृष्टो द्विजैस्तैः स प्रहस्य नकुलोऽब्रवीत् |

नैषानृता मया वाणी प्रोक्ता दर्पेण वा द्विजाः ||१८||

यन्मयोक्तमिदं किञ्चिद्युष्माभिश्चाप्युपश्रुतम् |

सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः ||१९||

उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ||१९||

इत्यवश्यं मयैतद्वो वक्तव्यं द्विजपुङ्गवाः |

शृणुताव्यग्रमनसः शंसतो मे द्विजर्षभाः ||२०||

अनुभूतं च दृष्टं च यन्मयाद्भुतमुत्तमम् |

उञ्छवृत्तेर्यथावृत्तं कुरुक्षेत्रनिवासिनः ||२१||

स्वर्गं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः |

यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् ||२२||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

093-अध्यायः

नकुल उवाच||

हन्त वो वर्तयिष्यामि दानस्य परमं फलम् |

न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ||१||

धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते |

उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ||२||

सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः |

वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः ||३||

षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः |

षष्ठे काले कदाचिच्च तस्याहारो न विद्यते ||४||

भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ||४||

कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे |

नाविद्यत तदा विप्राः सञ्चयस्तान्निबोधत ||५||

क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा ||५||

काले कालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम् |

क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते ||६||

उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे |

उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः ||७||

उञ्छमप्राप्तवानेव सार्धं परिजनेन ह ||७||

स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि |

क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ||८||

अथ षष्ठे गते काले यवप्रस्थमुपार्जयत् |

यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः ||९||

कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि |

कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः ||१०||

अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा |

ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन् ||११||

तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा |

विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ||१२||

अनसूयवो गतक्रोधाः साधवो गतमत्सराः |

त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः ||१३||

सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम् |

कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा ||१४||

इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ |

शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो ||१५||

प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम ||१५||

इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः |

भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः ||१६||

स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् |

आहारं चिन्तयामास कथं तुष्टो भवेदिति ||१७||

तस्य भार्याब्रवीद्राजन्मद्भागो दीयतामिति |

गच्छत्वेष यथाकामं सन्तुष्टो द्विजसत्तमः ||१८||

इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः |

क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत ||१९||

जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् |

त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम् ||२०||

अपि कीटपतङ्गानां मृगाणां चैव शोभने |

स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि ||२१||

अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च |

प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात् ||२२||

इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज |

सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ||२३||

सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः |

स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम ||२४||

ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः |

भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा ||२५||

पालनाद्धि पतिस्त्वं मे भर्तासि भरणान्मम |

पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे ||२६||

जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् |

उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ||२७||

इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् |

द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम ||२८||

स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः |

तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ||२९||

पुत्र उवाच||

सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम |

इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम् ||३०||

भवान्हि परिपाल्यो मे सर्वयत्नैर्द्विजोत्तम |

साधूनां काङ्क्षितं ह्येतत्पितुर्वृद्धस्य पोषणम् ||३१||

पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम् |

श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता ||३२||

प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया |

प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ||३३||

पितोवाच||

अपि वर्षसहस्री त्वं बाल एव मतो मम |

उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत ||३४||

बालानां क्षुद्बलवती जानाम्येतदहं विभो |

वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक ||३५||

जीर्णेन वयसा पुत्र न मा क्षुद्बाधतेऽपि च |

दीर्घकालं तपस्तप्तं न मे मरणतो भयम् ||३६||

पुत्र उवाच||

अपत्यमस्मि ते पुत्रस्त्राणात्पुत्रो हि विश्रुतः |

आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना ||३७||

पितोवाच||

रूपेण सदृशस्त्वं मे शीलेन च दमेन च |

परीक्षितश्च बहुधा सक्तूनादद्मि ते ततः ||३८||

इत्युक्त्वादाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः |

प्रहसन्निव विप्राय स तस्मै प्रददौ तदा ||३९||

भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह |

उञ्छवृत्तिस्तु सव्रीडो बभूव द्विजसत्तमः ||४०||

तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया |

सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत् ||४१||

सन्तानात्तव सन्तानं मम विप्र भविष्यति |

सक्तूनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे ||४२||

तव प्रसवनिर्वृत्या मम लोकाः किलाक्षयाः |

पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति ||४३||

धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च |

तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया ||४४||

पितॄंस्त्राणात्तारयति पुत्र इत्यनुशुश्रुम |

पुत्रपौत्रैश्च नियतं साधुलोकानुपाश्नुते ||४५||

श्वशुर उवाच||

वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै |

कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ||४६||

कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः |

कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि ||४७||

षष्ठे काले व्रतवतीं शीलशौचसमन्विताम् |

कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम् ||४८||

बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया |

उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी ||४९||

स्नुषोवाच||

गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् |

देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे विभो ||५०||

देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः |

तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान् ||५१||

अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज |

चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि ||५२||

श्वशुर उवाच||

अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे |

या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ||५३||

तस्मात्सक्तून्ग्रहीष्यामि वधूर्नार्हसि वञ्चनाम् |

गणयित्वा महाभागे त्वं हि धर्मभृतां वरा ||५४||

इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये |

ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ||५५||

प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् |

वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः ||५६||

शुद्धेन तव दानेन न्यायोपात्तेन यत्नतः |

यथाशक्ति विमुक्तेन प्रीतोऽस्मि द्विजसत्तम ||५७||

अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः |

गगनात्पुष्पवर्षं च पश्यस्व पतितं भुवि ||५८||

सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः |

स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ||५९||

ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश्च ये |

काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ ||६०||

पितृलोकगताः सर्वे तारिताः पितरस्त्वया |

अनागताश्च बहवः सुबहूनि युगानि च ||६१||

ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा |

अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज ||६२||

श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत |

तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम ||६३||

सर्वस्वमेतद्यस्मात्ते त्यक्तं शुद्धेन चेतसा |

कृच्छ्रकाले ततः स्वर्गो जितोऽयं तव कर्मणा ||६४||

क्षुधा निर्णुदति प्रज्ञां धर्म्यां बुद्धिं व्यपोहति |

क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह ||६५||

बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम् |

यदा दानरुचिर्भवति तदा धर्मो न सीदति ||६६||

अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च |

धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया ||६७||

द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् |

कालः परतरो दानाच्छ्रद्धा चापि ततः परा ||६८||

स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते |

स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् ||६९||

तत्तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः |

ब्राह्मणास्तपसा युक्ता यथाशक्तिप्रदायिनः ||७०||

सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च |

दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ||७१||

रन्तिदेवो हि नृपतिरपः प्रादादकिञ्चनः |

शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ||७२||

न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः |

न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति ||७३||

गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः |

एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् ||७४||

आत्ममांसप्रदानेन शिबिरौशीनरो नृपः |

प्राप्य पुण्यकृताँल्लोकान्मोदते दिवि सुव्रतः ||७५||

विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम् |

न यज्ञैर्विविधैर्विप्र यथान्यायेन सञ्चितैः ||७६||

क्रोधो दानफलं हन्ति लोभात्स्वर्गं न गच्छति |

न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते ||७७||

न राजसूयैर्बहुभिरिष्ट्वा विपुलदक्षिणैः |

न चाश्वमेधैर्बहुभिः फलं सममिदं तव ||७८||

सक्तुप्रस्थेन हि जितो ब्रह्मलोकस्त्वयानघ |

विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम् ||७९||

सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम् |

आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम् ||८०||

पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते |

सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ||८१||

इत्युक्तवाक्यो धर्मेण यानमारुह्य स द्विजः |

सभार्यः ससुतश्चापि सस्नुषश्च दिवं ययौ ||८२||

तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा |

भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् ||८३||

ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च |

दिव्यपुष्पावमर्दाच्च साधोर्दानलवैश्च तैः ||८४||

विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ||८४||

तस्य सत्याभिसन्धस्य सूक्ष्मदानेन चैव ह |

शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् ||८५||

पश्यतेदं सुविपुलं तपसा तस्य धीमतः ||८५||

कथमेवंविधं मे स्यादन्यत्पार्श्वमिति द्विजाः |

तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः ||८६||

यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः |

आशया परया प्राप्तो न चाहं काञ्चनीकृतः ||८७||

ततो मयोक्तं तद्वाक्यं प्रहस्य द्विजसत्तमाः |

सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा ||८८||

सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः |

न हि यज्ञो महानेष सदृशस्तैर्मतो मम ||८९||

वैशम्पायन उवाच||

इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा |

जगामादर्शनं राजन्विप्रास्ते च ययुर्गृहान् ||९०||

एतत्ते सर्वमाख्यातं मया परपुरञ्जय |

यदाश्चर्यमभूत्तस्मिन्वाजिमेधे महाक्रतौ ||९१||

न विस्मयस्ते नृपते यज्ञे कार्यः कथञ्चन |

ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ||९२||

अद्रोहः सर्वभूतेषु सन्तोषः शीलमार्जवम् |

तपो दमश्च सत्यं च दानं चेति समं मतम् ||९३||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

094-अध्यायः

जनमेजय उवाच||

यज्ञे सक्ता नृपतयस्तपःसक्ता महर्षयः |

शान्तिव्यवसिता विप्राः शमो दम इति प्रभो ||१||

तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह विद्यते |

इति मे वर्तते बुद्धिस्तथा चैतदसंशयम् ||२||

यज्ञैरिष्ट्वा हि बहवो राजानो द्विजसत्तम |

इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमितो गताः ||३||

देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः |

देवराज्यं महातेजाः प्राप्तवानखिलं विभुः ||४||

यथा युधिष्ठिरो राजा भीमार्जुनपुरःसरः |

सदृशो देवराजेन समृद्ध्या विक्रमेण च ||५||

अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम् |

अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः ||६||

वैशम्पायन उवाच||

यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ |

गदतः शृणु मे राजन्यथावदिह भारत ||७||

पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः |

ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि ||८||

हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते |

देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु ||९||

सुप्रतीतैस्तदा विप्रैः स्वागमैः सुस्वनैर्नृप |

अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा ||१०||

आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ |

महर्षयो महाराज सम्बभूवुः कृपान्विताः ||११||

ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः |

ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः ||१२||

अपविज्ञानमेतत्ते महान्तं धर्ममिच्छतः |

न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर ||१३||

धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो |

नायं धर्मकृतो धर्मो न हिंसा धर्म उच्यते ||१४||

आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि |

विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत् ||१५||

यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः |

एष धर्मो महाञ्शक्र चिन्त्यमानोऽधिगम्यते ||१६||

शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः |

उक्तं न प्रतिजग्राह मानमोहवशानुगः ||१७||

तेषां विवादः सुमहाञ्जज्ञे शक्रमहर्षिणाम् |

जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत ||१८||

ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः |

ततः सन्धाय शक्रेण पप्रच्छुर्नृपतिं वसुम् ||१९||

महाभाग कथं यज्ञेष्वागमो नृपते स्मृतः |

यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरपि ||२०||

तच्छ्रुत्वा तु वचस्तेषामविचार्य बलाबलम् |

यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः ||२१||

एवमुक्त्वा स नृपतिः प्रविवेश रसातलम् |

उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः ||२२||

अन्यायोपगतं द्रव्यमतीतं यो ह्यपण्डितः |

धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ||२३||

धर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा |

ददाति दानं विप्रेभ्यो लोकविश्वासकारकम् ||२४||

पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः |

रागमोहान्वितः सोऽन्ते कलुषां गतिमाप्नुते ||२५||

तेन दत्तानि दानानि पापेन हतबुद्धिना |

तानि सत्त्वमनासाद्य नश्यन्ति विपुलान्यपि ||२६||

तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः |

दाने न कीर्तिर्भवति प्रेत्य चेह च दुर्मतेः ||२७||

अपि सञ्चयबुद्धिर्हि लोभमोहवशङ्गतः |

उद्वेजयति भूतानि हिंसया पापचेतनः ||२८||

एवं लब्ध्वा धनं लोभाद्यजते यो ददाति च |

स कृत्वा कर्मणा तेन न सिध्यति दुरागमात् ||२९||

उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः |

दानं विभवतो दत्त्वा नराः स्वर्यान्ति धर्मिणः ||३०||

एष धर्मो महांस्त्यागो दानं भूतदया तथा |

ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा ||३१||

सनातनस्य धर्मस्य मूलमेतत्सनातनम् ||३१||

श्रूयन्ते हि पुरा विप्रा विश्वामित्रादयो नृपाः |

विश्वामित्रोऽसितश्चैव जनकश्च महीपतिः ||३२||

कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश्च पार्थिवः ||३२||

एते चान्ये च बहवः सिद्धिं परमिकां गताः |

नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः ||३३||

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः |

दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत ||३४||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

095-अध्यायः

जनमेजय उवाच||

धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् |

एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ||१||

ततोञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत् |

कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम् ||२||

कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् |

एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ||३||

वैशम्पायन उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम ||४||

पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् |

प्रविवेश महाराज सर्वभूतहिते रतः ||५||

तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः |

मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः ||६||

परिघृष्टिका वैघसिकाः सम्प्रक्षालास्तथैव च |

यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः ||७||

सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः |

दमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः ||८||

वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यवाहिताः |

उपासते स्म तं यज्ञं भुञ्जानास्ते महर्षयः ||९||

यथाशक्त्या भगवता तदन्नं समुपार्जितम् |

तस्मिन्सत्रे तु यत्किञ्चिदयोग्यं तत्र नाभवत् ||१०||

तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः ||१०||

एवंविधेस्त्वगस्त्यस्य वर्तमाने महाध्वरे |

न ववर्ष सहस्राक्षस्तदा भरतसत्तम ||११||

ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः |

कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् ||१२||

अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः |

न च वर्षति पर्जन्यः कथमन्नं भविष्यति ||१३||

सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम् |

न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ||१४||

एतद्भवन्तः सञ्चिन्त्य महर्षेरस्य धीमतः |

अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ||१५||

इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् |

प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन् ||१६||

यदि द्वादशवर्षाणि न वर्षिष्यति वासवः |

चिन्तायज्ञं करिष्यामि विधिरेष सनातनः ||१७||

यदि द्वादशवर्षाणि न वर्षिष्यति वासवः |

व्यायामेनाहरिष्यामि यज्ञानन्यानतिव्रतान् ||१८||

बीजयज्ञो मयायं वै बहुवर्षसमाचितः |

बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति ||१९||

नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन |

वर्षिष्यतीह वा देवो न वा देवो भविष्यति ||२०||

अथ वाभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः |

स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः ||२१||

यो यदाहारजातश्च स तथैव भविष्यति |

विशेषं चैव कर्तास्मि पुनः पुनरतीव हि ||२२||

अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् |

त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वयम् ||२३||

दिव्याश्चाप्सरसां सङ्घाः सगन्धर्वाः सकिंनराः |

विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा ||२४||

उत्तरेभ्यः कुरुभ्यश्च यत्किञ्चिद्वसु विद्यते |

सर्वं तदिह यज्ञे मे स्वयमेवोपतिष्ठतु ||२५||

स्वर्गं स्वर्गसदश्चैव धर्मश्च स्वयमेव तु ||२५||

इत्युक्ते सर्वमेवैतदभवत्तस्य धीमतः |

ततस्ते मुनयो दृष्ट्वा मुनेस्तस्य तपोबलम् ||२६||

विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ||२६||

प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम् |

स्वैरेव यज्ञैस्तुष्टाः स्मो न्यायेनेच्छामहे वयम् ||२७||

यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगयामहे |

तन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगयामहे ||२८||

न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम् |

वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे ||२९||

न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् |

धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् ||३०||

भवतः सम्यगेषा हि बुद्धिर्हिंसाविवर्जिता |

एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो ||३१||

प्रीतास्ततो भविष्यामो वयं द्विजवरोत्तम |

विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे ||३२||

वैशम्पायन उवाच||

तथा कथयतामेव देवराजः पुरंदरः |

ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् ||३३||

असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः |

निकामवर्षी देवेन्द्रो बभूव जनमेजय ||३४||

प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः |

स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् ||३५||

ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन् |

अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि ||३६||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

096-अध्यायः

जनमेजय उवाच||

कोऽसौ नकुलरूपेण शिरसा काञ्चनेन वै |

प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे ||१||

वैशम्पायन उवाच||

एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम् |

श्रूयतां नकुलो योऽसौ यथा वागस्य मानुषी ||२||

श्राद्धं सङ्कल्पयामास जमदग्निः पुरा किल |

होमधेनुस्तमागाच्च स्वयं चापि दुदोह ताम् ||३||

तत्क्षीरं स्थापयामास नवे भाण्डे दृढे शुचौ |

तच्च क्रोधः स्वरूपेण पिठरं पर्यवर्तयत् ||४||

जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद्विप्रिये कृते |

इति सञ्चिन्त्य दुर्मेधा धर्षयामास तत्पयः ||५||

तमाज्ञाय मुनिः क्रोधं नैवास्य चुकुपे ततः |

स तु क्रोधस्तमाहेदं प्राञ्जलिर्मूर्तिमान्स्थितः ||६||

जितोऽस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः |

लोके मिथ्याप्रवादोऽयं यत्त्वयास्मि पराजितः ||७||

सोऽहं त्वयि स्थितो ह्यद्य क्षमावति महात्मनि |

बिभेमि तपसः साधो प्रसादं कुरु मे विभो ||८||

जनमेजय उवाच||

साक्षाद्दृष्टोऽसि मे क्रोध गच्छ त्वं विगतज्वरः |

न ममापकृतं तेऽद्य न मन्युर्विद्यते मम ||९||

यानुद्दिश्य तु सङ्कल्पः पयसोऽस्य कृतो मया |

पितरस्ते महाभागास्तेभ्यो बुध्यस्व गम्यताम् ||१०||

इत्युक्तो जातसन्त्रासः स तत्रान्तरधीयत |

पितॄणामभिषङ्गात्तु नकुलत्वमुपागतः ||११||

स तान्प्रसादयामास शापस्यान्तो भवेदिति |

तैश्चाप्युक्तो यदा धर्मं क्षेप्स्यसे मोक्ष्यसे तदा ||१२||

तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यानि चैव ह |

जुगुप्सन्परिधावन्स यज्ञं तं समुपासदत् ||१३||

धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः |

मुक्तः शापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः ||१४||

एवमेतत्तदा वृत्तं तस्य यज्ञे महात्मनः |

पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा ||१५||

अश्वमेधिकपर्व सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.