[highlight_content]

उद्योगपर्वम् अध्यायः 83-115

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

083-अध्यायः

वैशम्पायन उवाच||

तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम् |

धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् ||१||

द्रोणं च सञ्जयं चैव विदुरं च महामतिम् |

दुर्योधनं च सामात्यं हृष्टरोमाब्रवीदिदम् ||२||

अद्भुतं महदाश्चर्यं श्रूयते कुरुनन्दन |

स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहे गृहे ||३||

सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः |

पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च ||४||

उपयास्यति दाशार्हः पाण्डवार्थे पराक्रमी |

स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः ||५||

तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरो हि सः |

तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे ||६||

स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः |

पूजितो हि सुखाय स्यादसुखः स्यादपूजितः ||७||

स चेत्तुष्यति दाशार्ह उपचारैररिंदमः |

कृत्स्नान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ||८||

तस्य पूजार्थमद्यैव संविधत्स्व परन्तप |

सभाः पथि विधीयन्तां सर्वकामसमाहिताः ||९||

यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै |

तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे ||१०||

ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम् |

ऊचुः परममित्येवं पूजयन्तोऽस्य तद्वचः ||११||

तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा |

सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे ||१२||

ततो देशेषु देशेषु रमणीयेषु भागशः |

सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः ||१३||

आसनानि विचित्राणि युक्तानि विविधैर्गुणैः |

स्त्रियो गन्धानलङ्कारान्सूक्ष्माणि वसनानि च ||१४||

गुणवन्त्यन्नपानानि भोज्यानि विविधानि च |

माल्यानि च सुगन्धीनि तानि राजा ददौ ततः ||१५||

विशेषतश्च वासार्थं सभां ग्रामे वृकस्थले |

विदधे कौरवो राजा बहुरत्नां मनोरमाम् ||१६||

एतद्विधाय वै सर्वं देवार्हमतिमानुषम् |

आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा ||१७||

ताः सभाः केशवः सर्वा रत्नानि विविधानि च |

असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत् ||१८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

084-अध्यायः

धृतराष्ट्र उवाच||

उपप्लव्यादिह क्षत्तरुपयातो जनार्दनः |

वृकस्थले निवसति स च प्रातरिहेष्यति ||१||

आहुकानामधिपतिः पुरोगः सर्वसात्वताम् |

महामना महावीर्यो महामात्रो जनार्दनः ||२||

स्फीतस्य वृष्णिवंशस्य भर्ता गोप्ता च माधवः |

त्रयाणामपि लोकानां भगवान्प्रपितामहः ||३||

वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते |

आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः ||४||

तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने |

प्रत्यक्षं तव धर्मज्ञ तन्मे कथयतः शृणु ||५||

एकवर्णैः सुकृष्णाङ्गैर्बाह्लिजातैर्हयोत्तमैः |

चतुर्युक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश ||६||

नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः |

अष्टानुचरमेकैकमष्टौ दास्यामि केशवे ||७||

दासीनामप्रजातानां शुभानां रुक्मवर्चसाम् |

शतमस्मै प्रदास्यामि दासानामपि तावतः ||८||

आविकं बहु सुस्पर्शं पार्वतीयैरुपाहृतम् |

तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च ||९||

अजिनानां सहस्राणि चीनदेशोद्भवानि च |

तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः ||१०||

दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः |

तमप्यस्मै प्रदास्यामि तमप्यर्हति केशवः ||११||

एकेनापि पतत्यह्ना योजनानि चतुर्दश |

यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम् ||१२||

यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते |

ततोऽष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा ||१३||

मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते |

प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैरलङ्कृताः ||१४||

स्वलङ्कृताश्च कल्याण्यः पादैरेव सहस्रशः |

वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम् ||१५||

नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम् |

द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः ||१६||

सस्त्रीपुरुषबालं हि नगरं मधुसूदनम् |

उदीक्षते महात्मानं भानुमन्तमिव प्रजाः ||१७||

महाध्वजपताकाश्च क्रियन्तां सर्वतोदिशम् |

जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात् ||१८||

दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् |

तदस्य क्रियतां क्षिप्रं सुसंमृष्टमलङ्कृतम् ||१९||

एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् |

शिवं च रमणीयं च सर्वर्तु सुमहाधनम् ||२०||

सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च |

यद्यदर्हेत्स वार्ष्णेयस्तत्तद्देयमसंशयम् ||२१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

085-अध्यायः

विदुर उवाच||

राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः |

सम्भावितश्च लोकस्य संमतश्चासि भारत ||१||

यत्त्वमेवङ्गते ब्रूयाः पश्चिमे वयसि स्थितः |

शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि ||२||

लेखाश्मनीव भाः सूर्ये महोर्मिरिव सागरे |

धर्मस्त्वयि महान्राजन्निति व्यवसिताः प्रजाः ||३||

सदैव भावितो लोको गुणौघैस्तव पार्थिव |

गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः ||४||

आर्जवं प्रतिपद्यस्व मा बाल्याद्बहुधा नशीः |

राज्यं पुत्रांश्च पौत्रांश्च सुहृदश्चापि सुप्रियान् ||५||

यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु |

एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति ||६||

न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात् |

एतदिच्छसि कृष्णाय सत्येनात्मानमालभे ||७||

मायैषातत्त्वमेवैतच्छद्मैतद्भूरिदक्षिण |

जानामि ते मतं राजन्गूढं बाह्येन कर्मणा ||८||

पञ्च पञ्चैव लिप्सन्ति ग्रामकान्पाण्डवा नृप |

न च दित्ससि तेभ्यस्तांस्तच्छमं कः करिष्यति ||९||

अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि |

अनेनैवाभ्युपायेन पाण्डवेभ्यो बिभित्ससि ||१०||

न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया |

अन्यो धनञ्जयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते ||११||

वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम् |

अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनञ्जयम् ||१२||

अन्यत्कुम्भादपां पूर्णादन्यत्पादावसेचनात् |

अन्यत्कुशलसम्प्रश्नान्नैषिष्यति जनार्दनः ||१३||

यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः |

तदस्मै क्रियतां राजन्मानार्हो हि जनार्दनः ||१४||

आशंसमानः कल्याणं कुरूनभ्येति केशवः |

येनैव राजन्नर्थेन तदेवास्मा उपाकुरु ||१५||

शममिच्छति दाशार्हस्तव दुर्योधनस्य च |

पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु ||१६||

पितासि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे |

वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत् ||१७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

086-अध्यायः

दुर्योधन उवाच||

यदाह विदुरः कृष्णे सर्वं तत्सत्यमुच्यते |

अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः ||१||

यत्तु सत्कारसंयुक्तं देयं वसु जनार्दने |

अनेकरूपं राजेन्द्र न तद्देयं कदाचन ||२||

देशः कालस्तथायुक्तो न हि नार्हति केशवः |

मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति ||३||

अवमानश्च यत्र स्यात्क्षत्रियस्य विशां पते |

न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः ||४||

स हि पूज्यतमो देवः कृष्णः कमललोचनः |

त्रयाणामपि लोकानां विदितं मम सर्वथा ||५||

न तु तस्मिन्प्रदेयं स्यात्तथा कार्यगतिः प्रभो |

विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् ||६||

वैशम्पायन उवाच||

तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः |

वैचित्रवीर्यं राजानमिदं वचनमब्रवीत् ||७||

सत्कृतोऽसत्कृतो वापि न क्रुध्येत जनार्दनः |

नालमन्यमवज्ञातुमवज्ञातोऽपि केशवः ||८||

यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् |

सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा ||९||

स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया |

वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः ||१०||

धर्म्यमर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः |

तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह ||११||

दुर्योधन उवाच||

न पर्यायोऽस्ति यद्राजञ्श्रियं निष्केवलामहम् |

तैः सहेमामुपाश्नीयां जीवञ्जीवैः पितामह ||१२||

इदं तु सुमहत्कार्यं शृणु मे यत्समर्थितम् |

परायणं पाण्डवानां नियंस्यामि जनार्दनम् ||१३||

तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा |

पाण्डवाश्च विधेया मे स च प्रातरिहेष्यति ||१४||

अत्रोपायं यथा सम्यङ्न बुध्येत जनार्दनः |

न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे ||१५||

वैशम्पायन उवाच||

तस्य तद्वचनं श्रुत्वा घोरं कृष्णाभिसंहितम् |

धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् ||१६||

ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः |

मैवं वोचः प्रजापाल नैष धर्मः सनातनः ||१७||

दूतश्च हि हृषीकेशः सम्बन्धी च प्रियश्च नः |

अपापः कौरवेयेषु कथं बन्धनमर्हति ||१८||

भीष्म उवाच||

परीतो धृतराष्ट्रायं तव पुत्रः सुमन्दधीः |

वृणोत्यनर्थं न त्वर्थं याच्यमानः सुहृद्गणैः ||१९||

इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम् |

वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे ||२०||

कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः |

तव पुत्रः सहामात्यः क्षणेन न भविष्यति ||२१||

पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः |

नोत्सहेऽनर्थसंयुक्तां वाचं श्रोतुं कथञ्चन ||२२||

वैशम्पायन उवाच||

इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् |

उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः ||२३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

087-अध्यायः

वैशम्पायन उवाच||

प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम् |

ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति ||१||

तं प्रयान्तं महाबाहुमनुज्ञाप्य ततो नृप |

पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः ||२||

धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलङ्कृताः |

दुर्योधनमृते सर्वे भीष्मद्रोणकृपादयः ||३||

पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः |

यानैर्बहुविधैरन्ये पद्भिरेव तथापरे ||४||

स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा |

द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ ||५||

कृष्णसंमाननार्थं च नगरं समलङ्कृतम् |

बभूवू राजमार्गाश्च बहुरत्नसमाचिताः ||६||

न स्म कश्चिद्गृहे राजंस्तदासीद्भरतर्षभ |

न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया ||७||

राजमार्गे नरा न स्म सम्भवन्त्यवनिं गताः |

तथा हि सुमहद्राजन्हृषीकेशप्रवेशने ||८||

आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि |

प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले ||९||

तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः |

प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते ||१०||

स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः |

पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम् ||११||

तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः |

वैचित्रवीर्यं राजानमभ्यगच्छदरिंदमः ||१२||

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वरः |

सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ||१३||

कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः |

आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ||१४||

ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम् |

स भीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा ||१५||

तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः |

यथावयः समीयाय राजभिस्तत्र माधवः ||१६||

अथ द्रोणं सपुत्रं स बाह्लीकं च यशस्विनम् |

कृपं च सोमदत्तं च समीयाय जनार्दनः ||१७||

तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् |

शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः ||१८||

अथ गां मधुपर्कं चाप्युदकं च जनार्दने |

उपजह्रुर्यथान्यायं धृतराष्ट्रपुरोहिताः ||१९||

कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून् |

आस्ते सम्बन्धकं कुर्वन्कुरुभिः परिवारितः ||२०||

सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः |

राजानं समनुज्ञाप्य निराक्रामदरिंदमः ||२१||

तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि |

विदुरावसथं रम्यमुपातिष्ठत माधवः ||२२||

विदुरः सर्वकल्याणैरभिगम्य जनार्दनम् |

अर्चयामास दाशार्हं सर्वकामैरुपस्थितम् ||२३||

कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित् |

कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम् ||२४||

प्रीयमाणस्य सुहृदो विदुषो बुद्धिसत्तमः |

धर्मनित्यस्य च तदा गतदोषस्य धीमतः ||२५||

तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् |

क्षत्तुराचष्ट दाशार्हः सर्वप्रत्यक्षदर्शिवान् ||२६||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

088-अध्यायः

वैशम्पायन उवाच||

अथोपगम्य विदुरमपराह्णे जनार्दनः |

पितृष्वसारं गोविन्दः सोऽभ्यगच्छदरिंदमः ||१||

सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम् |

कण्ठे गृहीत्वा प्राक्रोशत्पृथा पार्थाननुस्मरन् ||२||

तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम् |

चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्पृथा ||३||

साब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् |

बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता ||४||

ये ते बाल्यात्प्रभृत्येव गुरुशुश्रूषणे रताः |

परस्परस्य सुहृदः संमताः समचेतसः ||५||

निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः |

विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः ||६||

त्यक्त्वा प्रियसुखे पार्था रुदन्तीमपहाय माम् |

अहार्षुश्च वनं यान्तः समूलं हृदयं मम ||७||

अतदर्हा महात्मानः कथं केशव पाण्डवाः |

ऊषुर्महावने तात सिंहव्याघ्रगजाकुले ||८||

बाला विहीनाः पित्रा ते मया सततलालिताः |

अपश्यन्तः स्वपितरौ कथमूषुर्महावने ||९||

शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वैणवैरपि |

पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव ||१०||

ये स्म वारणशब्देन हयानां हेषितेन च |

रथनेमिनिनादैश्च व्यबोध्यन्त सदा गृहे ||११||

शङ्खभेरीनिनादेन वेणुवीणानुनादिना |

पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः ||१२||

वस्त्रै रत्नैरलङ्कारैः पूजयन्तो द्विजन्मनः |

गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् ||१३||

अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः |

प्रासादाग्रेष्वबोध्यन्त राङ्कवाजिनशायिनः ||१४||

ते नूनं निनदं श्रुत्वा श्वापदानां महावने |

न स्मोपयान्ति निद्रां वै अतदर्हा जनार्दन ||१५||

भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः |

स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन ||१६||

बन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम् |

महावने व्यबोध्यन्त श्वापदानां रुतेन ते ||१७||

ह्रीमान्सत्यधृतिर्दान्तो भूतानामनुकम्पिता |

कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते ||१८||

अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च |

भरतस्य दिलीपस्य शिबेरौशीनरस्य च ||१९||

राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् |

शीलवृत्तोपसम्पन्नो धर्मज्ञः सत्यसङ्गरः ||२०||

राजा सर्वगुणोपेतस्त्रैलोक्यस्यापि यो भवेत् |

अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः ||२१||

श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः |

प्रियदर्शनो दीर्घभुजः कथं कृष्ण युधिष्ठिरः ||२२||

यः स नागायुतप्राणो वातरंहा वृकोदरः |

अमर्षी पाण्डवो नित्यं प्रियो भ्रातुः प्रियङ्करः ||२३||

कीचकस्य च सज्ञातेर्यो हन्ता मधुसूदन |

शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च ||२४||

पराक्रमे शक्रसमो वायुवेगसमो जवे |

महेश्वरसमः क्रोधे भीमः प्रहरतां वरः ||२५||

क्रोधं बलममर्षं च यो निधाय परन्तपः |

जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने ||२६||

तेजोराशिं महात्मानं बलौघममितौजसम् |

भीमं प्रदर्शनेनापि भीमसेनं जनार्दन ||२७||

तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः ||२७||

आस्ते परिघबाहुः स मध्यमः पाण्डवोऽच्युत |

अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा ||२८||

द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव ||२८||

क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः |

इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः ||२९||

तेजसादित्यसदृशो महर्षिप्रतिमो दमे |

क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः ||३०||

आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन |

आहृतं येन वीर्येण कुरूणां सर्वराजसु ||३१||

यस्य बाहुबलं घोरं कौरवाः पर्युपासते |

स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः ||३२||

योऽपाश्रयः पाण्डवानां देवानामिव वासवः |

स ते भ्राता सखा चैव कथमद्य धनञ्जयः ||३३||

दयावान्सर्वभूतेषु ह्रीनिषेधो महास्त्रवित् |

मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे ||३४||

सहदेवो महेष्वासः शूरः समितिशोभनः |

भ्रातॄणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा ||३५||

सदैव सहदेवस्य भ्रातरो मधुसूदन |

वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः ||३६||

ज्येष्ठापचायिनं वीरं सहदेवं युधां पतिम् |

शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे ||३७||

सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः |

भ्रातॄणां कृष्ण सर्वेषां प्रियः प्राणो बहिश्चरः ||३८||

चित्रयोधी च नकुलो महेष्वासो महाबलः |

कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः ||३९||

सुखोचितमदुःखार्हं सुकुमारं महारथम् |

अपि जातु महाबाहो पश्येयं नकुलं पुनः ||४०||

पक्ष्मसम्पातजे काले नकुलेन विनाकृता |

न लभामि सुखं वीर साद्य जीवामि पश्य माम् ||४१||

सर्वैः पुत्रैः प्रियतमा द्रौपदी मे जनार्दन |

कुलीना शीलसम्पन्ना सर्वैः समुदिता गुणैः ||४२||

पुत्रलोकात्पतिलोकान्वृण्वाना सत्यवादिनी |

प्रियान्पुत्रान्परित्यज्य पाण्डवानन्वपद्यत ||४३||

महाभिजनसम्पन्ना सर्वकामैः सुपूजिता |

ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत ||४४||

पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः |

उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी ||४५||

चतुर्दशमिमं वर्षं यन्नापश्यमरिंदम |

पुत्राधिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम् ||४६||

न नूनं कर्मभिः पुण्यैरश्नुते पुरुषः सुखम् |

द्रौपदी चेत्तथावृत्ता नाश्नुते सुखमव्ययम् ||४७||

न प्रियो मम कृष्णाय बीभत्सुर्न युधिष्ठिरः |

भीमसेनो यमौ वापि यदपश्यं सभागताम् ||४८||

न मे दुःखतरं किञ्चिद्भूतपूर्वं ततोऽधिकम् |

यद्द्रौपदीं निवातस्थां श्वशुराणां समीपगाम् ||४९||

आनायितामनार्येण क्रोधलोभानुवर्तिना |

सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम् ||५०||

तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः |

कृपश्च सोमदत्तश्च निर्विण्णाः कुरवस्तथा ||५१||

तस्यां संसदि सर्वस्यां क्षत्तारं पूजयाम्यहम् |

वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ||५२||

तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः |

क्षत्तुः शीलमलङ्कारो लोकान्विष्टभ्य तिष्ठति ||५३||

सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम् |

नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयत् ||५४||

पूर्वैराचरितं यत्तत्कुराजभिररिंदम |

अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम् ||५५||

तन्मां दहति यत्कृष्णा सभायां कुरुसंनिधौ |

धार्तराष्ट्रैः परिक्लिष्टा यथा नकुशलं तथा ||५६||

निर्वासनं च नगरात्प्रव्रज्या च परन्तप |

नानाविधानां दुःखानामावासोऽस्मि जनार्दन ||५७||

अज्ञातचर्या बालानामवरोधश्च केशव ||५७||

न स्म क्लेशतमं मे स्यात्पुत्रैः सह परन्तप |

दुर्योधनेन निकृता वर्षमद्य चतुर्दशम् ||५८||

दुःखादपि सुखं न स्याद्यदि पुण्यफलक्षयः |

न मे विशेषो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः ||५९||

तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् |

अस्माद्विमुक्तं सङ्ग्रामात्पश्येयं पाण्डवैः सह ||६०||

नैव शक्याः पराजेतुं सत्त्वं ह्येषां तथागतम् ||६०||

पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम् |

येनाहं कुन्तिभोजाय धनं धूर्तैरिवार्पिता ||६१||

बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तकाम् |

अददात्कुन्तिभोजाय सखा सख्ये महात्मने ||६२||

साहं पित्रा च निकृता श्वशुरैश्च परन्तप |

अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम ||६३||

यन्मा वागब्रवीन्नक्तं सूतके सव्यसाचिनः |

पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् ||६४||

हत्वा कुरून्ग्रामजन्ये राज्यं प्राप्य धनञ्जयः |

भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति ||६५||

नाहं तामभ्यसूयामि नमो धर्माय वेधसे |

कृष्णाय महते नित्यं धर्मो धारयति प्रजाः ||६६||

धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति |

त्वं चापि तत्तथा कृष्ण सर्वं सम्पादयिष्यसि ||६७||

न मां माधव वैधव्यं नार्थनाशो न वैरिता |

तथा शोकाय भवति यथा पुत्रैर्विनाभवः ||६८||

याहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम् |

धनञ्जयं न पश्यामि का शान्तिर्हृदयस्य मे ||६९||

इदं चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम् |

धनञ्जयं च गोविन्द यमौ तं च वृकोदरम् ||७०||

जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः |

अर्थतस्ते मम मृतास्तेषां चाहं जनार्दन ||७१||

ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम् |

भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ||७२||

पराश्रया वासुदेव या जीवामि धिगस्तु माम् |

वृत्तेः कृपणलब्धाया अप्रतिष्ठैव ज्यायसी ||७३||

अथो धनञ्जयं ब्रूया नित्योद्युक्तं वृकोदरम् |

यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ||७४||

अस्मिंश्चेदागते काले कालो वोऽतिक्रमिष्यति |

लोकसम्भाविताः सन्तः सुनृशंसं करिष्यथ ||७५||

नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः |

काले हि समनुप्राप्ते त्यक्तव्यमपि जीवितम् ||७६||

माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतौ सदा |

विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ||७७||

विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः |

मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ||७८||

गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् |

अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर ||७९||

विदितौ हि तवात्यन्तं क्रुद्धाविव यथान्तकौ |

भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ||८०||

तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता |

दुःशासनश्च कर्णश्च परुषाण्यभ्यभाषताम् ||८१||

दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम् |

पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् ||८२||

न हि वैरं समासाद्य प्रशाम्यति वृकोदरः |

सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति ||८३||

यावदन्तं न नयति शात्रवाञ्शत्रुकर्शनः ||८३||

न दुःखं राज्यहरणं न च द्यूते पराजयः |

प्रव्राजनं च पुत्राणां न मे तद्दुःखकारणम् ||८४||

यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता |

अशृणोत्परुषा वाचस्ततो दुःखतरं नु किम् ||८५||

स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा |

नाध्यगच्छत्तथा नाथं कृष्णा नाथवती सती ||८६||

यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन |

रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः ||८७||

साहमेवंविधं दुःखं सहेऽद्य पुरुषोत्तम |

भीमे जीवति दुर्धर्षे विजये चापलायिनि ||८८||

तत आश्वासयामास पुत्राधिभिरभिप्लुताम् |

पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम् ||८९||

का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः |

शूरस्य राज्ञो दुहिता आजमीढकुलं गता ||९०||

महाकुलीना भवती ह्रदाद्ध्रदमिवागता |

ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता ||९१||

वीरसूर्वीरपत्नी च सर्वैः समुदिता गुणैः |

सुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति ||९२||

निद्रातन्द्री क्रोधहर्षौ क्षुत्पिपासे हिमातपौ |

एतानि पार्था निर्जित्य नित्यं वीराः सुखे रताः ||९३||

त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः |

न ते स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः ||९४||

अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः |

उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान् ||९५||

अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे |

अन्तप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः ||९६||

अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया |

आत्मानं च कुशलिनं निवेद्याहुरनामयम् ||९७||

अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान् |

ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान् ||९८||

एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम् |

पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः ||९९||

यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन |

यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा ||१००||

अविलोपेन धर्मस्य अनिकृत्या परन्तप |

प्रभावज्ञास्मि ते कृष्ण सत्यस्याभिजनस्य च ||१०१||

व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा |

त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत् ||१०२||

त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम् |

यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति ||१०३||

तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम् |

प्रातिष्ठत महाबाहुर्दुर्योधनगृहान्प्रति ||१०४||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

089-अध्यायः

वैशम्पायन उवाच||

पृथामामन्त्र्य गोविन्दः कृत्वा चापि प्रदक्षिणम् |

दुर्योधनगृहं शौरिरभ्यगच्छदरिंदमः ||१||

लक्ष्म्या परमया युक्तं पुरंदरगृहोपमम् |

तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः ||२||

ततोऽभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम् |

श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः ||३||

तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम् |

धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने ||४||

दुःशासनं च कर्णं च शकुनिं चापि सौबलम् |

दुर्योधनसमीपे तानासनस्थान्ददर्श सः ||५||

अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः |

उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम् ||६||

समेत्य धार्तराष्ट्रेण सहामात्येन केशवः |

राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः ||७||

तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम् |

विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः ||८||

तस्मिन्गां मधुपर्कं च उपहृत्य जनार्दने |

निवेदयामास तदा गृहान्राज्यं च कौरवः ||९||

तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम् |

उपासां चक्रिरे सर्वे कुरवो राजभिः सह ||१०||

ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम् |

न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः ||११||

ततो दुर्योधनः कृष्णमब्रवीद्राजसंसदि |

मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः ||१२||

कस्मादन्नानि पानानि वासांसि शयनानि च |

त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन ||१३||

उभयोश्चाददः साह्यमुभयोश्च हिते रतः |

सम्बन्धी दयितश्चासि धृतराष्ट्रस्य माधव ||१४||

त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः |

तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर ||१५||

स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः |

ओघमेघस्वनः काले प्रगृह्य विपुलं भुजम् ||१६||

अनम्बूकृतमग्रस्तमनिरस्तमसङ्कुलम् |

राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम् ||१७||

कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि |

कृतार्थं मां सहामात्यस्त्वमर्चिष्यसि भारत ||१८||

एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् |

न युक्तं भवतास्मासु प्रतिपत्तुमसाम्प्रतम् ||१९||

कृतार्थं चाकृतार्थं च त्वां वयं मधुसूदन |

यतामहे पूजयितुं गोविन्द न च शक्नुमः ||२०||

न च तत्कारणं विद्मो यस्मिन्नो मधुसूदन |

पूजां कृतां प्रीयमाणैर्नामंस्थाः पुरुषोत्तम ||२१||

वैरं नो नास्ति भवता गोविन्द न च विग्रहः |

स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति ||२२||

एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः |

अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव ||२३||

नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात् |

न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथञ्चन ||२४||

सम्प्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः |

न च सम्प्रीयसे राजन्न चाप्यापद्गता वयम् ||२५||

अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान् |

प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः ||२६||

अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते |

धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति ||२७||

यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु |

ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः ||२८||

कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सते |

गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम् ||२९||

यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते |

सोऽजितात्माजितक्रोधो न चिरं तिष्ठति श्रियम् ||३०||

अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि |

प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ||३१||

सर्वमेतदभोक्तव्यमन्नं दुष्टाभिसंहितम् |

क्षत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः ||३२||

एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम् |

निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात् ||३३||

निर्याय च महाबाहुर्वासुदेवो महामनाः |

निवेशाय ययौ वेश्म विदुरस्य महात्मनः ||३४||

तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः |

कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम् ||३५||

तेऽभिगम्याब्रुवंस्तत्र कुरवो मधुसूदनम् |

निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम् ||३६||

तानुवाच महातेजाः कौरवान्मधुसूदनः |

सर्वे भवन्तो गच्छन्तु सर्वा मेऽपचितिः कृता ||३७||

यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम् |

अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान् ||३८||

ततः क्षत्तान्नपानानि शुचीनि गुणवन्ति च |

उपाहरदनेकानि केशवाय महात्मने ||३९||

तैर्तर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः |

वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि ||४०||

ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः |

विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च ||४१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

090-अध्यायः

वैशम्पायन उवाच||

तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत् |

नेदं सम्यग्व्यवसितं केशवागमनं तव ||१||

अर्थधर्मातिगो मूढः संरम्भी च जनार्दन |

मानघ्नो मानकामश्च वृद्धानां शासनातिगः ||२||

धर्मशास्त्रातिगो मन्दो दुरात्मा प्रग्रहं गतः |

अनेयः श्रेयसां पापो धार्तराष्ट्रो जनार्दन ||३||

कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्कितः |

अकर्ता चाकृतज्ञश्च त्यक्तधर्मः प्रियानृतः ||४||

एतैश्चान्यैश्च बहुभिर्दोषैरेष समन्वितः |

त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति ||५||

सेनासमुदयं दृष्ट्वा पार्थिवं मधुसूदन |

कृतार्थं मन्यते बाल आत्मानमविचक्षणः ||६||

एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् |

धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति ||७||

भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे |

भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः ||८||

निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन |

भीष्मद्रोणकृपान्पार्था न शक्ताः प्रतिवीक्षितुम् ||९||

संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव |

शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः ||१०||

न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम् |

इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम् ||११||

यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन |

न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः ||१२||

अविजानत्सु मूढेषु निर्मर्यादेषु माधव |

न त्वं वाक्यं ब्रुवन्युक्तश्चाण्डालेषु द्विजो यथा ||१३||

सोऽयं बलस्थो मूढश्च न करिष्यति ते वचः |

तस्मिन्निरर्थकं वाक्यमुक्तं सम्पत्स्यते तव ||१४||

तेषां समुपविष्टानां सर्वेषां पापचेतसाम् |

तव मध्यावतरणं मम कृष्ण न रोचते ||१५||

दुर्बुद्धीनामशिष्टानां बहूनां पापचेतसाम् |

प्रतीपं वचनं मध्ये तव कृष्ण न रोचते ||१६||

अनुपासितवृद्धत्वाच्छ्रिया मोहाच्च दर्पितः |

वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति ||१७||

बलं बलवदप्यस्य यदि वक्ष्यसि माधव |

त्वय्यस्य महती शङ्का न करिष्यति ते वचः ||१८||

नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः |

इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन ||१९||

तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु |

समर्थमपि ते वाक्यमसमर्थं भविष्यति ||२०||

मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो; रथाश्वयुक्तस्य बलस्य मूढः |

दुर्योधनो मन्यते वीतमन्युः; कृत्स्ना मयेयं पृथिवी जितेति ||२१||

आशंसते धृतराष्ट्रस्य पुत्रो; महाराज्यमसपत्नं पृथिव्याम् |

तस्मिञ्शमः केवलो नोपलभ्यो; बद्धं सन्तमागतं मन्यतेऽर्थम् ||२२||

पर्यस्तेयं पृथिवी कालपक्वा; दुर्योधनार्थे पाण्डवान्योद्धुकामाः |

समागताः सर्वयोधाः पृथिव्यां; राजानश्च क्षितिपालैः समेताः ||२३||

सर्वे चैते कृतवैराः पुरस्ता; त्त्वया राजानो हृतसाराश्च कृष्ण |

तवोद्वेगात्संश्रिता धार्तराष्ट्रा; न्सुसंहताः सह कर्णेन वीराः ||२४||

त्यक्तात्मानः सह दुर्योधनेन; सृष्टा योद्धुं पाण्डवान्सर्वयोधाः |

तेषां मध्ये प्रविशेथा यदि त्वं; न तन्मतं मम दाशार्ह वीर ||२५||

तेषां समुपविष्टानां बहूनां दुष्टचेतसाम् |

कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन ||२६||

सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः |

प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् ||२७||

या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव |

प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् ||२८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

091-अध्यायः

भगवानुवाच||

यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः |

यथा वाच्यस्त्वद्विधेन सुहृदा मद्विधः सुहृत् ||१||

धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते |

तथा वचनमुक्तोऽस्मि त्वयैतत्पितृमातृवत् ||२||

सत्यं प्राप्तं च युक्तं चाप्येवमेव यथात्थ माम् |

शृणुष्वागमने हेतुं विदुरावहितो भव ||३||

दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम् |

सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान् ||४||

पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् |

यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम् ||५||

धर्मकार्यं यतञ्शक्त्या न चेच्छक्नोति मानवः |

प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः ||६||

मनसा चिन्तयन्पापं कर्मणा नाभिरोचयन् |

न प्राप्नोति फलं तस्य एवं धर्मविदो विदुः ||७||

सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया |

कुरूणां सृञ्जयानां च सङ्ग्रामे विनशिष्यताम् ||८||

सेयमापन्महाघोरा कुरुष्वेव समुत्थिता |

कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः ||९||

व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते |

अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः ||१०||

आ केशग्रहणान्मित्रमकार्यात्संनिवर्तयन् |

अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् ||११||

तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम् |

धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति ||१२||

हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च |

पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया ||१३||

हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि |

हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति ||१४||

ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते |

सर्वयत्नेन मध्यस्थं न तन्मित्रं विदुर्बुधाः ||१५||

न मां ब्रूयुरधर्मज्ञा मूढा असुहृदस्तथा |

शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान् ||१६||

उभयोः साधयन्नर्थमहमागत इत्युत |

तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम् ||१७||

मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम् |

न चेदादास्यते बालो दिष्टस्य वशमेष्यति ||१८||

अहापयन्पाण्डवार्थं यथाव; च्छमं कुरूणां यदि चाचरेयम् |

पुण्यं च मे स्याच्चरितं महार्थं; मुच्येरंश्च कुरवो मृत्युपाशात् ||१९||

अपि वाचं भाषमाणस्य काव्यां; धर्मारामामर्थवतीमहिंस्राम् |

अवेक्षेरन्धार्तराष्ट्राः समर्थां; मां च प्राप्तं कुरवः पूजयेयुः ||२०||

न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः |

क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ||२१||

वैशम्पायन उवाच||

इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा |

शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः ||२२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

092-अध्यायः

वैशम्पायन उवाच||

तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा |

शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी ||१||

धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः |

शृण्वतो विविधा वाचो विदुरस्य महात्मनः ||२||

कथाभिरनुरूपाभिः कृष्णस्यामिततेजसः |

अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी ||३||

ततस्तु स्वरसम्पन्ना बहवः सूतमागधाः |

शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन् ||४||

तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम् |

सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः ||५||

कृतोदकार्यजप्यः स हुताग्निः समलङ्कृतः |

तत आदित्यमुद्यन्तमुपातिष्ठत माधवः ||६||

अथ दुर्योधनः कृष्णं शकुनिश्चापि सौबलः |

सन्ध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम् ||७||

आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम् |

कुरूंश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान् ||८||

त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः |

तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना ||९||

ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः |

ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परन्तपः ||१०||

विसृष्टवन्तं रत्नानि दाशार्हमपराजितम् |

तिष्ठन्तमुपसङ्गम्य ववन्दे सारथिस्तदा ||११||

तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः |

महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् ||१२||

अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः |

कौस्तुभं मणिमामुच्य श्रिया परमया ज्वलन् ||१३||

कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः |

आतिष्ठत रथं शौरिः सर्वयादवनन्दनः ||१४||

अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित् |

सर्वप्राणभृतां श्रेष्ठं सर्वधर्मभृतां वरम् ||१५||

ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः |

द्वितीयेन रथेनैनमन्वयातां परन्तपम् ||१६||

सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः |

पृष्ठतोऽनुययुः कृष्णं रथैरश्वैर्गजैरपि ||१७||

तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः |

गच्छतां घोषिणश्चित्राश्चारु बभ्राजिरे रथाः ||१८||

संमृष्टसंसिक्तरजः प्रतिपेदे महापथम् |

राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन् ||१९||

ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः |

शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च ||२०||

प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः |

परिवार्य रथं शौरेरगच्छन्त परन्तपाः ||२१||

ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः |

असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः ||२२||

गजाः परःशतास्तत्र वराश्चाश्वाः सहस्रशः |

प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम् ||२३||

पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् |

सवृद्धबालं सस्त्रीकं रथ्यागतमरिंदमम् ||२४||

वेदिकापाश्रिताभिश्च समाक्रान्तान्यनेकशः |

प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत ||२५||

सम्पूज्यमानः कुरुभिः संशृण्वन्विविधाः कथाः |

यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ ||२६||

ततः सभां समासाद्य केशवस्यानुयायिनः |

सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन् ||२७||

ततः सा समितिः सर्वा राज्ञाममिततेजसाम् |

सम्प्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया ||२८||

ततोऽभ्याशगते कृष्णे समहृष्यन्नराधिपाः |

श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम् ||२९||

आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् |

अवतीर्य रथाच्छौरिः कैलासशिखरोपमात् ||३०||

नगमेघप्रतीकाशां ज्वलन्तीमिव तेजसा |

महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः ||३१||

पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः |

ज्योतींष्यादित्यवद्राजन्कुरून्प्रच्छादयञ्श्रिया ||३२||

अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ |

वृष्णयः कृतवर्मा च आसन्कृष्णस्य पृष्ठतः ||३३||

धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः |

आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ||३४||

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्महामनाः |

सहैव भीष्मद्रोणाभ्यामुदतिष्ठन्महायशाः ||३५||

उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे |

तानि राजसहस्राणि समुत्तस्थुः समन्ततः ||३६||

आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् |

कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात् ||३७||

स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः |

अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः ||३८||

तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम् |

राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम् ||३९||

तत्र तिष्ठन्स दाशार्हो राजमध्ये परन्तपः |

अपश्यदन्तरिक्षस्थानृषीन्परपुरञ्जयः ||४०||

ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन् |

अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः ||४१||

पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप |

निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा ||४२||

नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् |

पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम् ||४३||

ऋषीञ्शान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान् |

त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् ||४४||

आसनान्यथ मृष्टानि महान्ति विपुलानि च |

मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः ||४५||

तेषु तत्रोपविष्टेषु गृहीतार्घेषु भारत |

निषसादासने कृष्णो राजानश्च यथासनम् ||४६||

दुःशासनः सात्यकये ददावासनमुत्तमम् |

विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे ||४७||

अविदूरेऽथ कृष्णस्य कर्णदुर्योधनावुभौ |

एकासने महात्मानौ निषीदतुरमर्षणौ ||४८||

गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः |

निषसादासने राजा सहपुत्रो विशां पते ||४९||

विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे |

संस्पृशन्नासनं शौरेर्महामतिरुपाविशत् ||५०||

चिरस्य दृष्ट्वा दाशार्हं राजानः सर्वपार्थिवाः |

अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम् ||५१||

अतसीपुष्पसङ्काशः पीतवासा जनार्दनः |

व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः ||५२||

ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम् |

न तत्र कश्चित्किञ्चिद्धि व्याजहार पुमान्क्वचित् ||५३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

093-अध्यायः

वैशम्पायन उवाच||

तेष्वासीनेषु सर्वेषु तूष्णीम्भूतेषु राजसु |

वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः ||१||

जीमूत इव घर्मान्ते सर्वां संश्रावयन्सभाम् |

धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः ||२||

कुरूणां पाण्डवानां च शमः स्यादिति भारत |

अप्रयत्नेन वीराणामेतद्यतितुमागतः ||३||

राजन्नान्यत्प्रवक्तव्यं तव निःश्रेयसं वचः |

विदितं ह्येव ते सर्वं वेदितव्यमरिंदम ||४||

इदमद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव |

श्रुतवृत्तोपसम्पन्नं सर्वैः समुदितं गुणैः ||५||

कृपानुकम्पा कारुण्यमानृशंस्यं च भारत |

तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते ||६||

तस्मिन्नेवंविधे राजन्कुले महति तिष्ठति |

त्वन्निमित्तं विशेषेण नेह युक्तमसाम्प्रतम् ||७||

त्वं हि वारयिता श्रेष्ठः कुरूणां कुरुसत्तम |

मिथ्या प्रचरतां तात बाह्येष्वाभ्यन्तरेषु च ||८||

ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः |

धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् ||९||

अशिष्टा गतमर्यादा लोभेन हृतचेतसः |

स्वेषु बन्धुषु मुख्येषु तद्वेत्थ भरतर्षभ ||१०||

सेयमापन्महाघोरा कुरुष्वेव समुत्थिता |

उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति ||११||

शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत |

न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ ||१२||

त्वय्यधीनः शमो राजन्मयि चैव विशां पते |

पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान् ||१३||

आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः |

हितं बलवदप्येषां तिष्ठतां तव शासने ||१४||

तव चैव हितं राजन्पाण्डवानामथो हितम् |

शमे प्रयतमानस्य मम शासनकाङ्क्षिणाम् ||१५||

स्वयं निष्कलमालक्ष्य संविधत्स्व विशां पते |

सहभूतास्तु भरतास्तवैव स्युर्जनेश्वर ||१६||

धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः |

न हि शक्यास्तथाभूता यत्नादपि नराधिप ||१७||

न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः |

इन्द्रोऽपि देवैः सहितः प्रसहेत कुतो नृपाः ||१८||

यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः |

अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ||१९||

सैन्धवश्च कलिङ्गश्च काम्बोजश्च सुदक्षिणः |

युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा ||२०||

सात्यकिश्च महातेजा युयुत्सुश्च महारथः |

को नु तान्विपरीतात्मा युध्येत भरतर्षभ ||२१||

लोकस्येश्वरतां भूयः शत्रुभिश्चाप्रधृष्यताम् |

प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः ||२२||

तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते |

श्रेयांसश्चैव राजानः सन्धास्यन्ते परन्तप ||२३||

स त्वं पुत्रैश्च पौत्रैश्च भ्रातृभिः पितृभिस्तथा |

सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुम् ||२४||

एतानेव पुरोधाय सत्कृत्य च यथा पुरा |

अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते ||२५||

एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत |

अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः ||२६||

तैरेवोपार्जितां भूमिं भोक्ष्यसे च परन्तप |

यदि सम्पत्स्यसे पुत्रैः सहामात्यैर्नराधिप ||२७||

संयुगे वै महाराज दृश्यते सुमहान्क्षयः |

क्षये चोभयतो राजन्कं धर्ममनुपश्यसि ||२८||

पाण्डवैर्निहतैः सङ्ख्ये पुत्रैर्वापि महाबलैः |

यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ ||२९||

शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः |

पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात् ||३०||

न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे |

क्षीणानुभयतः शूरान्रथेभ्यो रथिभिर्हतान् ||३१||

समवेताः पृथिव्यां हि राजानो राजसत्तम |

अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः ||३२||

त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः |

त्वयि प्रकृतिमापन्ने शेषं स्यात्कुरुनन्दन ||३३||

शुक्ला वदान्या ह्रीमन्त आर्याः पुण्याभिजातयः |

अन्योन्यसचिवा राजंस्तान्पाहि महतो भयात् ||३४||

शिवेनेमे भूमिपालाः समागम्य परस्परम् |

सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम् ||३५||

सुवाससः स्रग्विणश्च सत्कृत्य भरतर्षभ |

अमर्षांश्च निराकृत्य वैराणि च परन्तप ||३६||

हार्दं यत्पाण्डवेष्वासीत्प्राप्तेऽस्मिन्नायुषः क्षये |

तदेव ते भवत्वद्य शश्वच्च भरतर्षभ ||३७||

बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः |

तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ ||३८||

भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः |

मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ ||३९||

आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च |

भवतः शासनाद्दुःखमनुभूतं सहानुगैः ||४०||

द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः |

त्रयोदशं तथाज्ञातैः सजने परिवत्सरम् ||४१||

स्थाता नः समये तस्मिन्पितेति कृतनिश्चयाः |

नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः ||४२||

तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ |

नित्यं सङ्क्लेशिता राजन्स्वराज्यांशं लभेमहि ||४३||

त्वं धर्ममर्थं युञ्जानः सम्यङ्नस्त्रातुमर्हसि |

गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशांस्तितिक्ष्महे ||४४||

स भवान्मातृपितृवदस्मासु प्रतिपद्यताम् |

गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ||४५||

पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः |

संस्थापय पथिष्वस्मांस्तिष्ठ राजन्स्ववर्त्मनि ||४६||

आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ |

धर्मज्ञेषु सभासत्सु नेह युक्तमसाम्प्रतम् ||४७||

यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च |

हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ||४८||

विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते |

न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ||४९||

धर्म एतानारुजति यथा नद्यनुकूलजान् ||४९||

ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते |

ते सत्यमाहुर्धर्मं च न्याय्यं च भरतर्षभ ||५०||

शक्यं किमन्यद्वक्तुं ते दानादन्यज्जनेश्वर |

ब्रुवन्तु वा महीपालाः सभायां ये समासते ||५१||

धर्मार्थौ सम्प्रधार्यैव यदि सत्यं ब्रवीम्यहम् ||५१||

प्रमुञ्चेमान्मृत्युपाशात्क्षत्रियान्क्षत्रियर्षभ |

प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः ||५२||

पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् |

ततः सपुत्रः सिद्धार्थो भुङ्क्ष्व भोगान्परन्तप ||५३||

अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा |

सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप ||५४||

दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः |

इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः ||५५||

स तत्र निवसन्सर्वान्वशमानीय पार्थिवान् |

त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत ||५६||

तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता |

राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः ||५७||

स तामवस्थां सम्प्राप्य कृष्णां प्रेक्ष्य सभागताम् |

क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः ||५८||

अहं तु तव तेषां च श्रेय इच्छामि भारत |

धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः ||५९||

अनर्थमर्थं मन्वाना अर्थं वानर्थमात्मनः |

लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशां पते ||६०||

स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाः |

यत्ते पथ्यतमं राजंस्तस्मिंस्तिष्ठ परन्तप ||६१||

तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन् |

न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः ||६२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

094-अध्यायः

वैशम्पायन उवाच||

तस्मिन्नभिहिते वाक्ये केशवेन महात्मना |

स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः ||१||

कः स्विदुत्तरमेतस्माद्वक्तुमुत्सहते पुमान् |

इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः ||२||

तथा तेषु च सर्वेषु तूष्णीम्भूतेषु राजसु |

जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि ||३||

इमामेकोपमां राजञ्शृणु सत्यामशङ्कितः |

तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे ||४||

राजा दम्भोद्भवो नाम सार्वभौमः पुराभवत् |

अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम् ||५||

स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान् |

ब्राह्मणान्क्षत्रियांश्चैव पृच्छन्नास्ते महारथः ||६||

अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि |

शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत् ||७||

इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम् |

दर्पेण महता मत्तः कञ्चिदन्यमचिन्तयन् ||८||

तं स्म वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः |

प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः ||९||

प्रतिषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान् |

अभिमानी श्रिया मत्तस्तमूचुर्ब्राह्मणास्तदा ||१०||

तपस्विनो महात्मानो वेदव्रतसमन्विताः |

उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः ||११||

अनेकजननं सख्यं ययोः पुरुषसिंहयोः |

तयोस्त्वं न समो राजन्भवितासि कदाचन ||१२||

एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान् |

क्व तौ वीरौ क्वजन्मानौ किङ्कर्माणौ च कौ च तौ ||१३||

ब्राह्मणा ऊचुः||

नरो नारायणश्चैव तापसाविति नः श्रुतम् |

आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव ||१४||

श्रूयते तौ महात्मानौ नरनारायणावुभौ |

तपो घोरमनिर्देश्यं तप्येते गन्धमादने ||१५||

राम उवाच||

स राजा महतीं सेनां योजयित्वा षडङ्गिनीम् |

अमृष्यमाणः सम्प्रायाद्यत्र तावपराजितौ ||१६||

स गत्वा विषमं घोरं पर्वतं गन्धमादनम् |

मृगयाणोऽन्वगच्छत्तौ तापसावपराजितौ ||१७||

तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसन्ततौ |

शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ ||१८||

अभिगम्योपसङ्गृह्य पर्यपृच्छदनामयम् ||१८||

तमर्चित्वा मूलफलैरासनेनोदकेन च |

न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति ||१९||

दम्भोद्भव उवाच||

बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः |

भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम् ||२०||

आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति ||२०||

नरनारायणावूचतुः||

अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम |

न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः ||२१||

अन्यत्र युद्धमाकाङ्क्ष्व बहवः क्षत्रियाः क्षितौ ||२१||

राम उवाच||

उच्यमानस्तथापि स्म भूय एवाभ्यभाषत |

पुनः पुनः क्षम्यमाणः सान्त्व्यमानश्च भारत ||२२||

दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ ||२२||

ततो नरस्त्विषीकाणां मुष्टिमादाय कौरव |

अब्रवीदेहि युध्यस्व युद्धकामुक क्षत्रिय ||२३||

सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम् |

अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् ||२४||

दम्भोद्भव उवाच||

यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे |

एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः ||२५||

राम उवाच||

इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् |

दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः ||२६||

तस्य तानस्यतो घोरानिषून्परतनुच्छिदः |

कदर्थीकृत्य स मुनिरिषीकाभिरपानुदत् ||२७||

ततोऽस्मै प्रासृजद्घोरमैषीकमपराजितः |

अस्त्रमप्रतिसन्धेयं तदद्भुतमिवाभवत् ||२८||

तेषामक्षीणि कर्णांश्च नस्तकांश्चैव मायया |

निमित्तवेधी स मुनिरिषीकाभिः समर्पयत् ||२९||

स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् |

पादयोर्न्यपतद्राजा स्वस्ति मेऽस्त्विति चाब्रवीत् ||३०||

तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम् |

ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः ||३१||

मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित्कदाचन |

अल्पीयांसं विशिष्टं वा तत्ते राजन्परं हितम् ||३२||

कृतप्रज्ञो वीतलोभो निरहङ्कार आत्मवान् |

दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव ||३३||

अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः |

कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम् ||३४||

ततो राजा तयोः पादावभिवाद्य महात्मनोः |

प्रत्याजगाम स्वपुरं धर्मं चैवाचिनोद्भृशम् ||३५||

सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा |

ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत् ||३६||

तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते |

तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनञ्जयम् ||३७||

काकुदीकं शुकं नाकमक्षिसन्तर्जनं तथा |

सन्तानं नर्तनं घोरमास्यमोदकमष्टमम् ||३८||

एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः |

उन्मत्ताश्च विचेष्टन्ते नष्टसञ्ज्ञा विचेतसः ||३९||

स्वपन्ते च प्लवन्ते च छर्दयन्ति च मानवाः |

मूत्रयन्ते च सततं रुदन्ति च हसन्ति च ||४०||

असङ्ख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः |

त्वमेव भूयो जानासि कुन्तीपुत्रं धनञ्जयम् ||४१||

नरनारायणौ यौ तौ तावेवार्जुनकेशवौ |

विजानीहि महाराज प्रवीरौ पुरुषर्षभौ ||४२||

यद्येतदेवं जानासि न च मामतिशङ्कसे |

आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः ||४३||

अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति |

प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः ||४४||

भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि |

तत्तथैवास्तु भद्रं ते स्वार्थमेवानुचिन्तय ||४५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

095-अध्यायः

वैशम्पायन उवाच||

जामदग्न्यवचः श्रुत्वा कण्वोऽपि भगवानृषिः |

दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ||१||

अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः |

तथैव भगवन्तौ तौ नरनारायणावृषी ||२||

आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः |

अजय्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः ||३||

निमित्तमरणास्त्वन्ये चन्द्रसूर्यौ मही जलम् |

वायुरग्निस्तथाकाशं ग्रहास्तारागणास्तथा ||४||

ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा |

क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः ||५||

मुहूर्तमरणास्त्वन्ये मानुषा मृगपक्षिणः |

तिर्यग्योन्यश्च ये चान्ये जीवलोकचराः स्मृताः ||६||

भूयिष्ठेन तु राजानः श्रियं भुक्त्वायुषः क्षये |

मरणं प्रतिगच्छन्ति भोक्तुं सुकृतदुष्कृतम् ||७||

स भवान्धर्मपुत्रेण शमं कर्तुमिहार्हति |

पाण्डवाः कुरवश्चैव पालयन्तु वसुन्धराम् ||८||

बलवानहमित्येव न मन्तव्यं सुयोधन |

बलवन्तो हि बलिभिर्दृश्यन्ते पुरुषर्षभ ||९||

न बलं बलिनां मध्ये बलं भवति कौरव |

बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः ||१०||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

मातलेर्दातुकामस्य कन्यां मृगयतो वरम् ||११||

मतस्त्रैलोक्यराजस्य मातलिर्नाम सारथिः |

तस्यैकैव कुले कन्या रूपतो लोकविश्रुता ||१२||

गुणकेशीति विख्याता नाम्ना सा देवरूपिणी |

श्रिया च वपुषा चैव स्त्रियोऽन्याः सातिरिच्यते ||१३||

तस्याः प्रदानसमयं मातलिः सह भार्यया |

ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन् ||१४||

धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम् |

नराणामृद्धसत्त्वानां कुले कन्याप्ररोहणम् ||१५||

मातुः कुलं पितृकुलं यत्र चैव प्रदीयते |

कुलत्रयं संशयितं कुरुते कन्यका सताम् ||१६||

देवमानुषलोकौ द्वौ मानसेनैव चक्षुषा |

अवगाह्यैव विचितौ न च मे रोचते वरः ||१७||

न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान् |

अरोचयं वरकृते तथैव बहुलानृषीन् ||१८||

भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया |

मातलिर्नागलोकाय चकार गमने मतिम् ||१९||

न मे देवमनुष्येषु गुणकेश्याः समो वरः |

रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम् ||२०||

इत्यामन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम् |

कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम् ||२१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

096-अध्यायः

कण्व उवाच||

मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा |

वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया ||१||

नारदोऽथाब्रवीदेनं क्व भवान्गन्तुमुद्यतः |

स्वेन वा सूत कार्येण शासनाद्वा शतक्रतोः ||२||

मातलिर्नारदेनैवं सम्पृष्टः पथि गच्छता |

यथावत्सर्वमाचष्ट स्वकार्यं वरुणं प्रति ||३||

तमुवाचाथ स मुनिर्गच्छावः सहिताविति |

सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः ||४||

अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातलम् |

दृष्ट्वा तत्र वरं कञ्चिद्रोचयिष्याव मातले ||५||

अवगाह्य ततो भूमिमुभौ मातलिनारदौ |

ददृशाते महात्मानौ लोकपालमपां पतिम् ||६||

तत्र देवर्षिसदृशीं पूजां प्राप स नारदः |

महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत ||७||

तावुभौ प्रीतमनसौ कार्यवत्तां निवेद्य ह |

वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः ||८||

नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम् |

जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः ||९||

नारद उवाच||

दृष्टस्ते वरुणस्तात पुत्रपौत्रसमावृतः |

पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत् ||१०||

एष पुत्रो महाप्राज्ञो वरुणस्येह गोपतेः |

एष तं शीलवृत्तेन शौचेन च विशिष्यते ||११||

एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः |

रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः ||१२||

ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम् |

आदित्यस्यैव गोः पुत्रो ज्येष्ठः पुत्रः कृतः स्मृतः ||१३||

भवनं पश्य वारुण्या यदेतत्सर्वकाञ्चनम् |

यां प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे ||१४||

एतानि हृतराज्यानां दैतेयानां स्म मातले |

दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत ||१५||

अक्षयाणि किलैतानि विवर्तन्ते स्म मातले |

अनुभावप्रयुक्तानि सुरैरवजितानि ह ||१६||

अत्र राक्षसजात्यश्च भूतजात्यश्च मातले |

दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः ||१७||

अग्निरेष महार्चिष्माञ्जागर्ति वरुणह्रदे |

वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता ||१८||

एष गाण्डीमयश्चापो लोकसंहारसम्भृतः |

रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः ||१९||

एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम् |

सहस्रशतसङ्ख्येन प्राणेन सततं ध्रुवम् ||२०||

अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु |

सृष्टः प्रथमजो दण्डो ब्रह्मणा ब्रह्मवादिना ||२१||

एतच्छत्रं नरेन्द्राणां महच्छक्रेण भाषितम् |

पुत्राः सलिलराजस्य धारयन्ति महोदयम् ||२२||

एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम् |

सर्वतः सलिलं शीतं जीमूत इव वर्षति ||२३||

एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम् |

तमसा मूर्छितं याति येन नार्छति दर्शनम् ||२४||

बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले |

तव कार्योपरोधस्तु तस्माद्गच्छाव माचिरम् ||२५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

097-अध्यायः

नारद उवाच||

एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरम् |

पातालमिति विख्यातं दैत्यदानवसेवितम् ||१||

इदमद्भिः समं प्राप्ता ये केचिद्ध्रुवजङ्गमाः |

प्रविशन्तो महानादं नदन्ति भयपीडिताः ||२||

अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः |

व्यापारेण धृतात्मानं निबद्धं समबुध्यत ||३||

अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः |

अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते ||४||

अत्र दिव्यं हयशिरः काले पर्वणि पर्वणि |

उत्तिष्ठति सुवर्णाभं वार्भिरापूरयञ्जगत् ||५||

यस्मादत्र समग्रास्ताः पतन्ति जलमूर्तयः |

तस्मात्पातालमित्येतत्ख्यायते पुरमुत्तमम् ||६||

ऐरावतोऽस्मात्सलिलं गृहीत्वा जगतो हितः |

मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति ||७||

अत्र नानाविधाकारास्तिमयो नैकरूपिणः |

अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः ||८||

अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः |

मृता दिवसतः सूत पुनर्जीवन्ति ते निशि ||९||

उदये नित्यशश्चात्र चन्द्रमा रश्मिभिर्वृतः |

अमृतं स्पृश्य संस्पर्शात्सञ्जीवयति देहिनः ||१०||

अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः |

दैतेया निवसन्ति स्म वासवेन हृतश्रियः ||११||

अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः |

भूतये सर्वभूतानामचरत्तप उत्तमम् ||१२||

अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः |

त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः ||१३||

यत्रतत्रशयो नित्यं येनकेनचिदाशितः |

येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते ||१४||

ऐरावतो नागराजो वामनः कुमुदोऽञ्जनः |

प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः ||१५||

पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः |

वरयिष्याव तं गत्वा यत्नमास्थाय मातले ||१६||

अण्डमेतज्जले न्यस्तं दीप्यमानमिव श्रिया |

आ प्रजानां निसर्गाद्वै नोद्भिद्यति न सर्पति ||१७||

नास्य जातिं निसर्गं वा कथ्यमानं शृणोमि वै |

पितरं मातरं वापि नास्य जानाति कश्चन ||१८||

अतः किल महानग्निरन्तकाले समुत्थितः |

धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम् ||१९||

कण्व उवाच||

मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम् |

न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम् ||२०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

098-अध्यायः

नारद उवाच||

हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत् |

दैत्यानां दानवानां च मायाशतविचारिणाम् ||१||

अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा |

मयेन मनसा सृष्टं पातालतलमाश्रितम् ||२||

अत्र मायासहस्राणि विकुर्वाणा महौजसः |

दानवा निवसन्ति स्म शूरा दत्तवराः पुरा ||३||

नैते शक्रेण नान्येन वरुणेन यमेन वा |

शक्यन्ते वशमानेतुं तथैव धनदेन च ||४||

असुराः कालखञ्जाश्च तथा विष्णुपदोद्भवाः |

नैरृता यातुधानाश्च ब्रह्मवेदोद्भवाश्च ये ||५||

दंष्ट्रिणो भीमरूपाश्च निवसन्त्यात्मरक्षिणः |

मायावीर्योपसम्पन्ना निवसन्त्यात्मरक्षिणः ||६||

निवातकवचा नाम दानवा युद्धदुर्मदाः |

जानासि च यथा शक्रो नैताञ्शक्नोति बाधितुम् ||७||

बहुशो मातले त्वं च तव पुत्रश्च गोमुखः |

निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः ||८||

पश्य वेश्मानि रौक्माणि मातले राजतानि च |

कर्मणा विधियुक्तेन युक्तान्युपगतानि च ||९||

वैडूर्यहरितानीव प्रवालरुचिराणि च |

अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च ||१०||

पार्थिवानीव चाभान्ति पुनर्नगमयानि च |

शैलानीव च दृश्यन्ते तारकाणीव चाप्युत ||११||

सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च |

मणिजालविचित्राणि प्रांशूनि निबिडानि च ||१२||

नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस्तथा |

गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च ||१३||

आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत |

रत्नवन्ति महार्हाणि भाजनान्यासनानि च ||१४||

जलदाभांस्तथा शैलांस्तोयप्रस्रवणान्वितान् |

कामपुष्पफलांश्चैव पादपान्कामचारिणः ||१५||

मातले कश्चिदत्रापि रुचितस्ते वरो भवेत् |

अथ वान्यां दिशं भूमेर्गच्छाव यदि मन्यसे ||१६||

कण्व उवाच||

मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम् |

देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम् ||१७||

नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः |

अरिपक्षेण सम्बन्धं रोचयिष्याम्यहं कथम् ||१८||

अन्यत्र साधु गच्छावो द्रष्टुं नार्हामि दानवान् |

जानामि तु तथात्मानं दित्सात्मकमलं यथा ||१९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

099-अध्यायः

नारद उवाच||

अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम् |

विक्रमे गमने भारे नैषामस्ति परिश्रमः ||१||

वैनतेयसुतैः सूत षड्भिस्ततमिदं कुलम् |

सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा ||२||

सुरूपपक्षिराजेन सुबलेन च मातले |

वर्धितानि प्रसूत्या वै विनताकुलकर्तृभिः ||३||

पक्षिराजाभिजात्यानां सहस्राणि शतानि च |

कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः ||४||

सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः |

सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत ||५||

कर्मणा क्षत्रियाश्चैते निर्घृणा भोगिभोजिनः |

ज्ञातिसङ्क्षयकर्तृत्वाद्ब्राह्मण्यं न लभन्ति वै ||६||

नामानि चैषां वक्ष्यामि यथा प्राधान्यतः शृणु |

मातले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम् ||७||

दैवतं विष्णुरेतेषां विष्णुरेव परायणम् |

हृदि चैषां सदा विष्णुर्विष्णुरेव गतिः सदा ||८||

सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः |

अनलश्चानिलश्चैव विशालाक्षोऽथ कुण्डली ||९||

काश्यपिर्ध्वजविष्कम्भो वैनतेयोऽथ वामनः |

वातवेगो दिशाचक्षुर्निमेषो निमिषस्तथा ||१०||

त्रिवारः सप्तवारश्च वाल्मीकिर्द्वीपकस्तथा |

दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेसरः ||११||

सुमुखः सुखकेतुश्च चित्रबर्हस्तथानघः |

मेघकृत्कुमुदो दक्षः सर्पान्तः सोमभोजनः ||१२||

गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः |

विष्णुधन्वा कुमारश्च परिबर्हो हरिस्तथा ||१३||

सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च |

मलयो मातरिश्वा च निशाकरदिवाकरौ ||१४||

एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः |

प्राधान्यतोऽथ यशसा कीर्तिताः प्राणतश्च ते ||१५||

यद्यत्र न रुचिः काचिदेहि गच्छाव मातले |

तं नयिष्यामि देशं त्वां रुचिं यत्रोपलप्स्यसे ||१६||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

100-अध्यायः

नारद उवाच||

इदं रसातलं नाम सप्तमं पृथिवीतलम् |

यत्रास्ते सुरभिर्माता गवाममृतसम्भवा ||१||

क्षरन्ती सततं क्षीरं पृथिवीसारसम्भवम् |

षण्णां रसानां सारेण रसमेकमनुत्तमम् ||२||

अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा |

पितामहस्य वदनादुदतिष्ठदनिन्दिता ||३||

यस्याः क्षीरस्य धाराया निपतन्त्या महीतले |

ह्रदः कृतः क्षीरनिधिः पवित्रं परमुत्तमम् ||४||

पुष्पितस्येव फेनस्य पर्यन्तमनुवेष्टितम् |

पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः ||५||

फेनपा नाम नाम्ना ते फेनाहाराश्च मातले |

उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः ||६||

अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले |

निवसन्ति दिशापाल्यो धारयन्त्यो दिशः स्मृताः ||७||

पूर्वां दिशं धारयते सुरूपा नाम सौरभी |

दक्षिणां हंसका नाम धारयत्यपरां दिशम् ||८||

पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया |

महानुभावया नित्यं मातले विश्वरूपया ||९||

सर्वकामदुघा नाम धेनुर्धारयते दिशम् |

उत्तरां मातले धर्म्यां तथैलविलसञ्ज्ञिताम् ||१०||

आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे |

मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः ||११||

उद्धृता वारुणी लक्ष्मीरमृतं चापि मातले |

उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम् ||१२||

सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम् |

अमृतं चामृताशेषु सुरभिः क्षरते पयः ||१३||

अत्र गाथा पुरा गीता रसातलनिवासिभिः |

पौराणी श्रूयते लोके गीयते या मनीषिभिः ||१४||

न नागलोके न स्वर्गे न विमाने त्रिविष्टपे |

परिवासः सुखस्तादृग्रसातलतले यथा ||१५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

101-अध्यायः

नारद उवाच||

इयं भोगवती नाम पुरी वासुकिपालिता |

यादृशी देवराजस्य पुरीवर्यामरावती ||१||

एष शेषः स्थितो नागो येनेयं धार्यते सदा |

तपसा लोकमुख्येन प्रभावमहता मही ||२||

श्वेतोच्चयनिभाकारो नानाविधविभूषणः |

सहस्रं धारयन्मूर्ध्नां ज्वालाजिह्वो महाबलः ||३||

इह नानाविधाकारा नानाविधविभूषणाः |

सुरसायाः सुता नागा निवसन्ति गतव्यथाः ||४||

मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः |

सहस्रसङ्ख्या बलिनः सर्वे रौद्राः स्वभावतः ||५||

सहस्रशिरसः केचित्केचित्पञ्चशताननाः |

शतशीर्षास्तथा केचित्केचित्त्रिशिरसोऽपि च ||६||

द्विपञ्चशिरसः केचित्केचित्सप्तमुखास्तथा |

महाभोगा महाकायाः पर्वताभोगभोगिनः ||७||

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च |

नागानामेकवंशानां यथाश्रेष्ठांस्तु मे शृणु ||८||

वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जयौ |

कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ ||९||

बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः |

वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा ||१०||

आर्यको नन्दकश्चैव तथा कलशपोतकौ |

कैलासकः पिञ्जरको नागश्चैरावतस्तथा ||११||

सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ |

आप्तः कोटनकश्चैव शिखी निष्ठूरिकस्तथा ||१२||

तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः |

द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः ||१३||

करवीरः पीठरकः संवृत्तो वृत्त एव च |

पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः ||१४||

दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः |

कौरव्यो धृतराष्ट्रश्च कुमारः कुशकस्तथा ||१५||

विरजा धारणश्चैव सुबाहुर्मुखरो जयः |

बधिरान्धौ विकुण्डश्च विरसः सुरसस्तथा ||१६||

एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः |

मातले पश्य यद्यत्र कश्चित्ते रोचते वरः ||१७||

कण्व उवाच||

मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै |

पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् ||१८||

स्थितो य एष पुरतः कौरव्यस्यार्यकस्य च |

द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः ||१९||

कः पिता जननी चास्य कतमस्यैष भोगिनः |

वंशस्य कस्यैष महान्केतुभूत इव स्थितः ||२०||

प्रणिधानेन धैर्येण रूपेण वयसा च मे |

मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः ||२१||

मातलिं प्रीतिमनसं दृष्ट्वा सुमुखदर्शनात् |

निवेदयामास तदा माहात्म्यं जन्म कर्म च ||२२||

ऐरावतकुले जातः सुमुखो नाम नागराट् |

आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च ||२३||

एतस्य हि पिता नागश्चिकुरो नाम मातले |

नचिराद्वैनतेयेन पञ्चत्वमुपपादितः ||२४||

ततोऽब्रवीत्प्रीतमना मातलिर्नारदं वचः |

एष मे रुचितस्तात जामाता भुजगोत्तमः ||२५||

क्रियतामत्र यत्नो हि प्रीतिमानस्म्यनेन वै |

अस्य नागपतेर्दातुं प्रियां दुहितरं मुने ||२६||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

102-अध्यायः

नारद उवाच||

सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत् |

शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली ||१||

शक्रस्यायं सखा चैव मन्त्री सारथिरेव च |

अल्पान्तरप्रभावश्च वासवेन रणे रणे ||२||

अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् |

देवासुरेषु युद्धेषु मनसैव नियच्छति ||३||

अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः |

अनेन प्रहृते पूर्वं बलभित्प्रहरत्युत ||४||

अस्य कन्या वरारोहा रूपेणासदृशी भुवि |

सत्त्वशीलगुणोपेता गुणकेशीति विश्रुता ||५||

तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते |

सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः ||६||

यदि ते रोचते सौम्य भुजगोत्तम माचिरम् |

क्रियतामार्यक क्षिप्रं बुद्धिः कन्याप्रतिग्रहे ||७||

यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः |

कुले तव तथैवास्तु गुणकेशी सुमध्यमा ||८||

पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु |

सदृशीं प्रतिरूपस्य वासवस्य शचीमिव ||९||

पितृहीनमपि ह्येनं गुणतो वरयामहे |

बहुमानाच्च भवतस्तथैवैरावतस्य च ||१०||

सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः ||१०||

अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः |

मातलेस्तस्य संमानं कर्तुमर्हो भवानपि ||११||

कण्व उवाच||

स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः |

व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते ||१२||

न मे नैतद्बहुमतं देवर्षे वचनं तव |

सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत् ||१३||

कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने |

अस्य देहकरस्तात मम पुत्रो महाद्युते ||१४||

भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम् ||१४||

पुनरेव च तेनोक्तं वैनतेयेन गच्छता |

मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो ||१५||

ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम् |

तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै ||१६||

मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया |

जामातृभावेन वृतः सुमुखस्तव पुत्रजः ||१७||

सोऽयं मया च सहितो नारदेन च पन्नगः |

त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् ||१८||

शेषेणैवास्य कार्येण प्रज्ञास्याम्यहमायुषः |

सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम ||१९||

सुमुखश्च मया सार्धं देवेशमभिगच्छतु |

कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजङ्गम ||२०||

ततस्ते सुमुखं गृह्य सर्व एव महौजसः |

ददृशुः शक्रमासीनं देवराजं महाद्युतिम् ||२१||

सङ्गत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः |

ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति ||२२||

ततः पुरंदरं विष्णुरुवाच भुवनेश्वरम् |

अमृतं दीयतामस्मै क्रियताममरैः समः ||२३||

मातलिर्नारदश्चैव सुमुखश्चैव वासव |

लभन्तां भवतः कामात्काममेतं यथेप्सितम् ||२४||

पुरंदरोऽथ सञ्चिन्त्य वैनतेयपराक्रमम् |

विष्णुमेवाब्रवीदेनं भवानेव ददात्विति ||२५||

विष्णुरुवाच||

ईशस्त्वमसि लोकानां चराणामचराश्च ये |

त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो ||२६||

कण्व उवाच||

प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम् |

न त्वेनममृतप्राशं चकार बलवृत्रहा ||२७||

लब्ध्वा वरं तु सुमुखः सुमुखः सम्बभूव ह |

कृतदारो यथाकामं जगाम च गृहान्प्रति ||२८||

नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ |

प्रतिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् ||२९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

103-अध्यायः

कण्व उवाच||

गरुडस्तत्तु शुश्राव यथावृत्तं महाबलः |

आयुःप्रदानं शक्रेण कृतं नागस्य भारत ||१||

पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः |

सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् ||२||

गरुड उवाच||

भगवन्किमवज्ञानात्क्षुधां प्रति भये मम |

कामकारवरं दत्त्वा पुनश्चलितवानसि ||३||

निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे |

आहारो विहितो धात्रा किमर्थं वार्यते त्वया ||४||

वृतश्चैष महानागः स्थापितः समयश्च मे |

अनेन च मया देव भर्तव्यः प्रसवो महान् ||५||

एतस्मिंस्त्वन्यथाभूते नान्यं हिंसितुमुत्सहे |

क्रीडसे कामकारेण देवराज यथेच्छकम् ||६||

सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम |

ये च भृत्या मम गृहे प्रीतिमान्भव वासव ||७||

एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन् |

त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः ||८||

त्वयि तिष्ठति देवेश न विष्णुः कारणं मम |

त्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम् ||९||

ममापि दक्षस्य सुता जननी कश्यपः पिता |

अहमप्युत्सहे लोकान्समस्तान्वोढुमञ्जसा ||१०||

असह्यं सर्वभूतानां ममापि विपुलं बलम् |

मयापि सुमहत्कर्म कृतं दैतेयविग्रहे ||११||

श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः |

प्रसभः कालकाक्षश्च मयापि दितिजा हताः ||१२||

यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम् |

वहामि चैवानुजं ते तेन मामवमन्यसे ||१३||

कोऽन्यो भारसहो ह्यस्ति कोऽन्योऽस्ति बलवत्तरः |

मया योऽहं विशिष्टः सन्वहामीमं सबान्धवम् ||१४||

अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः |

तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव ||१५||

अदित्यां य इमे जाता बलविक्रमशालिनः |

त्वमेषां किल सर्वेषां विशेषाद्बलवत्तरः ||१६||

सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः |

विमृश त्वं शनैस्तात को न्वत्र बलवानिति ||१७||

कण्व उवाच||

तस्य तद्वचनं श्रुत्वा खगस्योदर्कदारुणम् |

अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् ||१८||

गरुत्मन्मन्यसेऽऽत्मानं बलवन्तं सुदुर्बलम् |

अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज ||१९||

त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे |

अहमेवात्मनात्मानं वहामि त्वां च धारये ||२०||

इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह |

यद्येनं धारयस्येकं सफलं ते विकत्थितम् ||२१||

ततः स भगवांस्तस्य स्कन्धे बाहुं समासजत् |

निपपात स भारार्तो विह्वलो नष्टचेतनः ||२२||

यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह |

एकस्या देहशाखायास्तावद्भारममन्यत ||२३||

न त्वेनं पीडयामास बलेन बलवत्तरः |

ततो हि जीवितं तस्य न व्यनीनशदच्युतः ||२४||

विपक्षः स्रस्तकायश्च विचेता विह्वलः खगः |

मुमोच पत्राणि तदा गुरुभारप्रपीडितः ||२५||

स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः |

विचेता विह्वलो दीनः किञ्चिद्वचनमब्रवीत् ||२६||

भगवँल्लोकसारस्य सदृशेन वपुष्मता |

भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले ||२७||

क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः |

बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः ||२८||

न विज्ञातं बलं देव मया ते परमं विभो |

तेन मन्याम्यहं वीर्यमात्मनोऽसदृशं परैः ||२९||

ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः |

मैवं भूय इति स्नेहात्तदा चैनमुवाच ह ||३०||

तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे |

नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक ||३१||

भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः |

धनञ्जयश्चेन्द्रसुतो न हन्यातां तु कं रणे ||३२||

विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ |

एते देवास्त्वया केन हेतुना शक्यमीक्षितुम् ||३३||

तदलं ते विरोधेन शमं गच्छ नृपात्मज |

वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि ||३४||

प्रत्यक्षो ह्यस्य सर्वस्य नारदोऽयं महातपाः |

माहात्म्यं यत्तदा विष्णोर्योऽयं चक्रगदाधरः ||३५||

वैशम्पायन उवाच||

दुर्योधनस्तु तच्छ्रुत्वा निःश्वसन्भृकुटीमुखः |

राधेयमभिसम्प्रेक्ष्य जहास स्वनवत्तदा ||३६||

कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः |

ऊरुं गजकराकारं ताडयन्निदमब्रवीत् ||३७||

यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः |

तथा महर्षे वर्तामि किं प्रलापः करिष्यति ||३८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

104-अध्यायः

गालवचरितम्

जनमेजय उवाच||

अनर्थे जातनिर्बन्धं परार्थे लोभमोहितम् |

अनार्यकेष्वभिरतं मरणे कृतनिश्चयम् ||१||

ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम् |

सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम् ||२||

कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः |

सौहृदाद्वा सुहृत्स्निग्धो भगवान्वा पितामहः ||३||

वैशम्पायन उवाच||

उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम् |

उक्तं बहुविधं चैव नारदेनापि तच्छृणु ||४||

नारद उवाच||

दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् |

तिष्ठते हि सुहृद्यत्र न बन्धुस्तत्र तिष्ठति ||५||

श्रोतव्यमपि पश्यामि सुहृदां कुरुनन्दन |

न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः ||६||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

यथा निर्बन्धतः प्राप्तो गालवेन पराजयः ||७||

विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा |

अभ्यगच्छत्स्वयं भूत्वा वसिष्ठो भगवानृषिः ||८||

सप्तर्षीणामन्यतमं वेषमास्थाय भारत |

बुभुक्षुः क्षुधितो राजन्नाश्रमं कौशिकस्य ह ||९||

विश्वामित्रोऽथ सम्भ्रान्तः श्रपयामास वै चरुम् |

परमान्नस्य यत्नेन न च स प्रत्यपालयत् ||१०||

अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिः |

अथ गृह्यान्नमत्युष्णं विश्वामित्रोऽभ्युपागमत् ||११||

भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान्ययौ |

विश्वामित्रस्ततो राजन्स्थित एव महाद्युतिः ||१२||

भक्तं प्रगृह्य मूर्ध्ना तद्बाहुभ्यां पार्श्वतोऽगमत् |

स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः ||१३||

तस्य शुश्रूषणे यत्नमकरोद्गालवो मुनिः |

गौरवाद्बहुमानाच्च हार्देन प्रियकाम्यया ||१४||

अथ वर्षशते पूर्णे धर्मः पुनरुपागमत् |

वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया ||१५||

स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा |

तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता ||१६||

प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम् |

भुक्त्वा प्रीतोऽस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः ||१७||

क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः |

धर्मस्य वचनात्प्रीतो विश्वामित्रस्तदाभवत् ||१८||

विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः |

शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच तम् ||१९||

अनुज्ञातो मया वत्स यथेष्टं गच्छ गालव ||१९||

इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम् |

प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् ||२०||

दक्षिणां कां प्रयच्छामि भवते गुरुकर्मणि |

दक्षिणाभिरुपेतं हि कर्म सिध्यति मानवम् ||२१||

दक्षिणानां हि सृष्टानामपवर्गेण भुज्यते |

स्वर्गे क्रतुफलं सद्भिर्दक्षिणा शान्तिरुच्यते ||२२||

किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति ||२२||

जानमानस्तु भगवाञ्जितः शुश्रूषणेन च |

विश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत् ||२३||

असकृद्गच्छ गच्छेति विश्वामित्रेण भाषितः |

किं ददानीति बहुशो गालवः प्रत्यभाषत ||२४||

निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः |

किञ्चिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम् ||२५||

एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे |

हयानां चन्द्रशुभ्राणां गच्छ गालव माचिरम् ||२६||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

105-अध्यायः

नारद उवाच||

एवमुक्तस्तदा तेन विश्वामित्रेण धीमता |

नास्ते न शेते नाहारं कुरुते गालवस्तदा ||१||

त्वगस्थिभूतो हरिणश्चिन्ताशोकपरायणः |

शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना ||२||

कुतः पुष्टानि मित्राणि कुतोऽर्थाः सञ्चयः कुतः |

हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम ||३||

कुतो मे भोजनश्रद्धा सुखश्रद्धा कुतश्च मे |

श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे ||४||

अहं पारं समुद्रस्य पृथिव्या वा परं परात् |

गत्वात्मानं विमुञ्चामि किं फलं जीवितेन मे ||५||

अधनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः |

ऋणं धारयमाणस्य कुतः सुखमनीहया ||६||

सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् |

प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ||७||

प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः |

मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति ||८||

न रूपमनृतस्यास्ति नानृतस्यास्ति सन्ततिः |

नानृतस्याधिपत्यं च कुत एव गतिः शुभा ||९||

कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् |

अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ||१०||

न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम् |

पापो ध्रुवमवाप्नोति विनाशं नाशयन्कृतम् ||११||

सोऽहं पापः कृतघ्नश्च कृपणश्चानृतोऽपि च |

गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम् ||१२||

सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् ||१२||

अर्थना न मया काचित्कृतपूर्वा दिवौकसाम् |

मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे ||१३||

अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम् |

विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम् ||१४||

भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान् |

प्रयतो द्रष्टुमिच्छामि महायोगिनमव्ययम् ||१५||

एवमुक्ते सखा तस्य गरुडो विनतात्मजः |

दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया ||१६||

सुहृद्भवान्मम मतः सुहृदां च मतः सुहृत् |

ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति ||१७||

विभवश्चास्ति मे विप्र वासवावरजो द्विज |

पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे ||१८||

स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् |

देशं पारं पृथिव्या वा गच्छ गालव माचिरम् ||१९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

106-अध्यायः

सुपर्ण उवाच||

अनुशिष्टोऽस्मि देवेन गालवाज्ञातयोनिना |

ब्रूहि कामनुसंयामि द्रष्टुं प्रथमतो दिशम् ||१||

पूर्वां वा दक्षिणां वाहमथ वा पश्चिमां दिशम् |

उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव ||२||

यस्यामुदयते पूर्वं सर्वलोकप्रभावनः |

सविता यत्र सन्ध्यायां साध्यानां वर्तते तपः ||३||

यस्यां पूर्वं मतिर्जाता यया व्याप्तमिदं जगत् |

चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः ||४||

हुतं यतोमुखैर्हव्यं सर्पते सर्वतोदिशम् |

एतद्द्वारं द्विजश्रेष्ठ दिवसस्य तथाध्वनः ||५||

यत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः |

यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसम्भवाः ||६||

यतोमूला सुराणां श्रीर्यत्र शक्रोऽभ्यषिच्यत |

सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम् ||७||

एतस्मात्कारणाद्ब्रह्मन्पूर्वेत्येषा दिगुच्यते |

यस्मात्पूर्वतरे काले पूर्वमेषावृता सुरैः ||८||

अत एव च पूर्वेषां पूर्वामाशामवेक्षताम् |

पूर्वकार्याणि कार्याणि दैवानि सुखमीप्सता ||९||

अत्र वेदाञ्जगौ पूर्वं भगवाँल्लोकभावनः |

अत्रैवोक्ता सवित्रासीत्सावित्री ब्रह्मवादिषु ||१०||

अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम |

अत्र लब्धवरैः सोमः सुरैः क्रतुषु पीयते ||११||

अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते |

अत्र पातालमाश्रित्य वरुणः श्रियमाप च ||१२||

अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ |

सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते ||१३||

ओङ्कारस्यात्र जायन्ते सूतयो दशतीर्दश |

पिबन्ति मुनयो यत्र हविर्धाने स्म सोमपाः ||१४||

प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने |

शक्रेण यत्र भागार्थे दैवतेषु प्रकल्पिताः ||१५||

अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये |

उदयंस्तान्हि सर्वान्वै क्रोधाद्धन्ति विभावसुः ||१६||

एतद्द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च |

एष पूर्वो दिशाभागो विशावैनं यदीच्छसि ||१७||

प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः |

ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम् ||१८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

107-अध्यायः

सुपर्ण उवाच||

इयं विवस्वता पूर्वं श्रौतेन विधिना किल |

गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यतेऽथ दिक् ||१||

अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः |

अत्रोष्मपानां देवानां निवासः श्रूयते द्विज ||२||

अत्र विश्वे सदा देवाः पितृभिः सार्धमासते |

इज्यमानाः स्म लोकेषु सम्प्राप्तास्तुल्यभागताम् ||३||

एतद्द्वितीयं धर्मस्य द्वारमाचक्षते द्विज |

त्रुटिशो लवशश्चात्र गण्यते कालनिश्चयः ||४||

अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा |

तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः ||५||

अत्र धर्मश्च सत्यं च कर्म चात्र निशाम्यते |

गतिरेषा द्विजश्रेष्ठ कर्मणात्मावसादिनः ||६||

एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते |

वृता त्वनवबोधेन सुखं तेन न गम्यते ||७||

नैरृतानां सहस्राणि बहून्यत्र द्विजर्षभ |

सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः ||८||

अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च |

गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा द्विज ||९||

अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः |

गतदारो गतामात्यो गतराज्यो वनं गतः ||१०||

अत्र सावर्णिना चैव यवक्रीतात्मजेन च |

मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते ||११||

अत्र राक्षसराजेन पौलस्त्येन महात्मना |

रावणेन तपश्चीर्त्वा सुरेभ्योऽमरता वृता ||१२||

अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमीयिवान् |

अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा ||१३||

अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव |

अत्र वैतरणी नाम नदी वितरणैर्वृता ||१४||

अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते ||१४||

अत्रावृत्तो दिनकरः क्षरते सुरसं पयः |

काष्ठां चासाद्य धानिष्ठां हिममुत्सृजते पुनः ||१५||

अत्राहं गालव पुरा क्षुधार्तः परिचिन्तयन् |

लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ ||१६||

अत्र शक्रधनुर्नाम सूर्याज्जातो महानृषिः |

विदुर्यं कपिलं देवं येनात्ताः सगरात्मजाः ||१७||

अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः |

अधीत्य सखिलान्वेदानालभन्ते यमक्षयम् ||१८||

अत्र भोगवती नाम पुरी वासुकिपालिता |

तक्षकेण च नागेन तथैवैरावतेन च ||१९||

अत्र निर्याणकालेषु तमः सम्प्राप्यते महत् |

अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना ||२०||

एष तस्यापि ते मार्गः परितापस्य गालव |

ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु वा मम ||२१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

108-अध्यायः

सुपर्ण उवाच||

इयं दिग्दयिता राज्ञो वरुणस्य तु गोपतेः |

सदा सलिलराजस्य प्रतिष्ठा चादिरेव च ||१||

अत्र पश्चादहः सूर्यो विसर्जयति भाः स्वयम् |

पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम ||२||

यादसामत्र राज्येन सलिलस्य च गुप्तये |

कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत् ||३||

अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् |

जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा ||४||

अत्र पश्चात्कृता दैत्या वायुना संयतास्तदा |

निःश्वसन्तो महानागैरर्दिताः सुषुपुर्द्विज ||५||

अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः |

अस्तो नाम यतः सन्ध्या पश्चिमा प्रतिसर्पति ||६||

अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये |

जायते जीवलोकस्य हर्तुमर्धमिवायुषः ||७||

अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् |

विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः ||८||

अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् |

अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते ||९||

अत्र काञ्चनशैलस्य काञ्चनाम्बुवहस्य च |

उदधेस्तीरमासाद्य सुरभिः क्षरते पयः ||१०||

अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते |

स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः ||११||

सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः |

अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः ||१२||

अत्र ध्वजवती नाम कुमारी हरिमेधसः |

आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात् ||१३||

अत्र वायुस्तथा वह्निरापः खं चैव गालव |

आह्निकं चैव नैशं च दुःखस्पर्शं विमुञ्चति ||१४||

अतः प्रभृति सूर्यस्य तिर्यगावर्तते गतिः ||१४||

अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम् |

अष्टाविंशतिरात्रं च चङ्क्रम्य सह भानुना ||१५||

निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः ||१५||

अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः |

अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणाश्रयाः ||१६||

अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् |

अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम् ||१७||

अत्रानलसखस्यापि पवनस्य निवेशनम् |

महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम् ||१८||

एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः |

ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम ||१९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

109-अध्यायः

सुपर्ण उवाच||

यस्मादुत्तार्यते पापाद्यस्मान्निःश्रेयसोऽश्नुते |

तस्मादुत्तारणफलादुत्तरेत्युच्यते बुधैः ||१||

उत्तरस्य हिरण्यस्य परिवापस्य गालव |

मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः ||२||

अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ |

नासौम्यो नाविधेयात्मा नाधर्म्यो वसते जनः ||३||

अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः |

बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः ||४||

अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः |

अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत ||५||

अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम् |

प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम ||६||

अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया |

अत्र कामश्च रोषश्च शैलश्चोमा च सम्बभुः ||७||

अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव |

आधिपत्येन कैलासे धनदोऽप्यभिषेचितः ||८||

अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः |

अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ ||९||

अत्र सौगन्धिकवनं नैरृतैरभिरक्ष्यते |

शाड्वलं कदलीस्कन्धमत्र सन्तानका नगाः ||१०||

अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम् |

विमानान्यनुरूपाणि कामभोग्यानि गालव ||११||

अत्र ते ऋषयः सप्त देवी चारुन्धती तथा |

अत्र तिष्ठति वै स्वातिरत्रास्या उदयः स्मृतः ||१२||

अत्र यज्ञं समारुह्य ध्रुवं स्थाता पितामहः |

ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः ||१३||

अत्र गायन्तिकाद्वारं रक्षन्ति द्विजसत्तमाः |

धामा नाम महात्मानो मुनयः सत्यवादिनः ||१४||

न तेषां ज्ञायते सूतिर्नाकृतिर्न तपश्चितम् |

परिवर्तसहस्राणि कामभोग्यानि गालव ||१५||

यथा यथा प्रविशति तस्मात्परतरं नरः |

तथा तथा द्विजश्रेष्ठ प्रविलीयति गालव ||१६||

न तत्केनचिदन्येन गतपूर्वं द्विजर्षभ |

ऋते नारायणं देवं नरं वा जिष्णुमव्ययम् ||१७||

अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत् |

अत्र विद्युत्प्रभा नाम जज्ञिरेऽप्सरसो दश ||१८||

अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् |

त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम् ||१९||

अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं द्विजोत्तम |

उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः ||२०||

जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः |

साक्षाद्धैमवतः पुण्यो विमलः कमलाकरः ||२१||

ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत् |

वव्रे वनं महर्षिः स जैमूतं तद्वनं ततः ||२२||

अत्र नित्यं दिशापालाः सायं प्रातर्द्विजर्षभ |

कस्य कार्यं किमिति वै परिक्रोशन्ति गालव ||२३||

एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा |

उत्तरेति परिख्याता सर्वकर्मसु चोत्तरा ||२४||

एता विस्तरशस्तात तव सङ्कीर्तिता दिशः |

चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि ||२५||

उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः |

पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज ||२६||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

110-अध्यायः

गालव उवाच||

गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज |

नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी ||१||

पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता |

दैवतानां हि सांनिध्यमत्र कीर्तितवानसि ||२||

अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः |

इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम् ||३||

भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज ||३||

नारद उवाच||

तमाह विनतासूनुरारोहस्वेति वै द्विजम् |

आरुरोहाथ स मुनिर्गरुडं गालवस्तदा ||४||

गालव उवाच||

क्रममाणस्य ते रूपं दृश्यते पन्नगाशन |

भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः ||५||

पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम् |

प्रस्थितानामिव समं पश्यामीह गतिं खग ||६||

ससागरवनामुर्वीं सशैलवनकाननाम् |

आकर्षन्निव चाभासि पक्षवातेन खेचर ||७||

समीननागनक्रं च खमिवारोप्यते जलम् |

वायुना चैव महता पक्षवातेन चानिशम् ||८||

तुल्यरूपाननान्मत्स्यांस्तिमिमत्स्यांस्तिमिङ्गिलान् |

नागांश्च नरवक्त्रांश्च पश्याम्युन्मथितानिव ||९||

महार्णवस्य च रवैः श्रोत्रे मे बधिरीकृते |

न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम् ||१०||

शनैः साधु भवान्यातु ब्रह्महत्यामनुस्मरन् |

न दृश्यते रविस्तात न दिशो न च खं खग ||११||

तम एव तु पश्यामि शरीरं ते न लक्षये |

मणीव जात्यौ पश्यामि चक्षुषी तेऽहमण्डज ||१२||

शरीरे तु न पश्यामि तव चैवात्मनश्च ह |

पदे पदे तु पश्यामि सलिलादग्निमुत्थितम् ||१३||

स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः |

तन्निवर्त महान्कालो गच्छतो विनतात्मज ||१४||

न मे प्रयोजनं किञ्चिद्गमने पन्नगाशन |

संनिवर्त महावेग न वेगं विषहामि ते ||१५||

गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् |

एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् ||१६||

तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज |

ततोऽयं जीवितत्यागे दृष्टो मार्गो मयात्मनः ||१७||

नैव मेऽस्ति धनं किञ्चिन्न धनेनान्वितः सुहृत् |

न चार्थेनापि महता शक्यमेतद्व्यपोहितुम् ||१८||

नारद उवाच||

एवं बहु च दीनं च ब्रुवाणं गालवं तदा |

प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः ||१९||

नातिप्रज्ञोऽसि विप्रर्षे योऽऽत्मानं त्यक्तुमिच्छसि |

न चापि कृत्रिमः कालः कालो हि परमेश्वरः ||२०||

किमहं पूर्वमेवेह भवता नाभिचोदितः |

उपायोऽत्र महानस्ति येनैतदुपपद्यते ||२१||

तदेष ऋषभो नाम पर्वतः सागरोरसि |

अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव ||२२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

111-अध्यायः

नारद उवाच||

ऋषभस्य ततः शृङ्गे निपत्य द्विजपक्षिणौ |

शाण्डिलीं ब्राह्मणीं तत्र ददृशाते तपोन्विताम् ||१||

अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम् |

तया च स्वागतेनोक्तौ विष्टरे संनिषीदतुः ||२||

सिद्धमन्नं तया क्षिप्रं बलिमन्त्रोपबृंहितम् |

भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावन्नमोहितौ ||३||

मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया |

अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः ||४||

मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः |

गालवस्तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत ||५||

किमिदं भवता प्राप्तमिहागमनजं फलम् |

वासोऽयमिह कालं तु कियन्तं नौ भविष्यति ||६||

किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् |

न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति ||७||

सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज |

इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः ||८||

यत्र देवो महादेवो यत्र विष्णुः सनातनः |

यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति ||९||

सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया |

मयैतन्नाम प्रध्यातं मनसा शोचता किल ||१०||

तदेवं बहुमानात्ते मयेहानीप्सितं कृतम् |

सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि ||११||

सा तौ तदाब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ |

न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज सम्भ्रमम् ||१२||

निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्यहम् |

लोकेभ्यः स परिभ्रश्येद्यो मां निन्देत पापकृत् ||१३||

हीनयालक्षणैः सर्वैस्तथानिन्दितया मया |

आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा ||१४||

आचाराल्लभते धर्ममाचाराल्लभते धनम् |

आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ||१५||

तदायुष्मन्खगपते यथेष्टं गम्यतामितः |

न च ते गर्हणीयापि गर्हितव्याः स्त्रियः क्वचित् ||१६||

भवितासि यथापूर्वं बलवीर्यसमन्वितः |

बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ ||१७||

अनुज्ञातश्च शाण्डिल्या यथागतमुपागमत् |

नैव चासादयामास तथारूपांस्तुरङ्गमान् ||१८||

विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितम् |

उवाच वदतां श्रेष्ठो वैनतेयस्य संनिधौ ||१९||

यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज |

तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान् ||२०||

प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम् |

यथा संसिध्यते विप्र स मार्गस्तु निशम्यताम् ||२१||

सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम् |

प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान् ||२२||

तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव |

नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयासितुम् ||२३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

112-अध्यायः

नारद उवाच||

अथाह गालवं दीनं सुपर्णः पततां वरः |

निर्मितं वह्निना भूमौ वायुना वैधितं तथा ||१||

यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते ||१||

धत्ते धारयते चेदमेतस्मात्कारणाद्धनम् |

तदेतत्त्रिषु लोकेषु धनं तिष्ठति शाश्वतम् ||२||

नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा |

मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम् ||३||

अजैकपादहिर्बुध्न्यै रक्ष्यते धनदेन च |

एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ ||४||

ऋते च धनमश्वानां नावाप्तिर्विद्यते तव |

अर्थं याचात्र राजानं कञ्चिद्राजर्षिवंशजम् ||५||

अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनौ ||५||

अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा |

अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि ||६||

ययातिर्नाम राजर्षिर्नाहुषः सत्यविक्रमः |

स दास्यति मया चोक्तो भवता चार्थितः स्वयम् ||७||

विभवश्चास्य सुमहानासीद्धनपतेरिव |

एवं स तु धनं विद्वान्दानेनैव व्यशोधयत् ||८||

तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम् |

प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ ||९||

प्रतिगृह्य च सत्कारमर्घादिं भोजनं वरम् |

पृष्टश्चागमने हेतुमुवाच विनतासुतः ||१०||

अयं मे नाहुष सखा गालवस्तपसो निधिः |

विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप ||११||

सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः |

तमाह भगवान्कां ते ददानि गुरुदक्षिणाम् ||१२||

असकृत्तेन चोक्तेन किञ्चिदागतमन्युना |

अयमुक्तः प्रयच्छेति जानता विभवं लघु ||१३||

एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम् |

अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम् ||१४||

गुर्वर्थो दीयतामेष यदि गालव मन्यसे |

इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः ||१५||

सोऽयं शोकेन महता तप्यमानो द्विजर्षभः |

अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः ||१६||

प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः |

कृत्वापवर्गं गुरवे चरिष्यति महत्तपः ||१७||

तपसः संविभागेन भवन्तमपि योक्ष्यते |

स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति ||१८||

यावन्ति रोमाणि हये भवन्ति हि नरेश्वर |

तावतो वाजिदा लोकान्प्राप्नुवन्ति महीपते ||१९||

पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् |

शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम् ||२०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

113-अध्यायः

नारद उवाच||

एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् |

विमृश्यावहितो राजा निश्चित्य च पुनः पुनः ||१||

यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः |

ययातिर्वत्सकाशीश इदं वचनमब्रवीत् ||२||

दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् |

निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ||३||

अतीत्य च नृपानन्यानादित्यकुलसम्भवान् |

मत्सकाशमनुप्राप्तावेतौ बुद्धिमवेक्ष्य च ||४||

अद्य मे सफलं जन्म तारितं चाद्य मे कुलम् |

अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ ||५||

वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा |

न तथा वित्तवानस्मि क्षीणं वित्तं हि मे सखे ||६||

न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग |

न चाशामस्य विप्रर्षेर्वितथां कर्तुमुत्सहे ||७||

तत्तु दास्यामि यत्कार्यमिदं सम्पादयिष्यति |

अभिगम्य हताशो हि निवृत्तो दहते कुलम् ||८||

नातः परं वैनतेय किञ्चित्पापिष्ठमुच्यते |

यथाशानाशनं लोके देहि नास्तीति वा वचः ||९||

हताशो ह्यकृतार्थः सन्हतः सम्भावितो नरः |

हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतोऽर्थिनाम् ||१०||

तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम |

इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी ||११||

सदा देवमनुष्याणामसुराणां च गालव |

काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् ||१२||

अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम् |

किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ||१३||

स भवान्प्रतिगृह्णातु ममेमां माधवीं सुताम् |

अहं दौहित्रवान्स्यां वै वर एष मम प्रभो ||१४||

प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा |

पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ||१५||

उपलब्धमिदं द्वारमश्वानामिति चाण्डजः |

उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् ||१६||

गते पतगराजे तु गालवः सह कन्यया |

चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत् ||१७||

सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् |

अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् ||१८||

कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् |

प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ||१९||

तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् |

कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ||२०||

इयं शुल्केन भार्यार्थे हर्यश्व प्रतिगृह्यताम् |

शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा सम्प्रधार्यताम् ||२१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

114-अध्यायः

नारद उवाच||

हर्यश्वस्त्वब्रवीद्राजा विचिन्त्य बहुधा ततः |

दीर्घमुष्णं च निःश्वस्य प्रजाहेतोर्नृपोत्तमः ||१||

उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु |

गम्भीरा त्रिषु गम्भीरेष्वियं रक्ता च पञ्चसु ||२||

बहुदेवासुरालोका बहुगन्धर्वदर्शना |

बहुलक्षणसम्पन्ना बहुप्रसवधारिणी ||३||

समर्थेयं जनयितुं चक्रवर्तिनमात्मजम् |

ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम ||४||

गालव उवाच||

एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे |

हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम् ||५||

ततस्तव भवित्रीयं पुत्राणां जननी शुभा |

अरणीव हुताशानां योनिरायतलोचना ||६||

नारद उवाच||

एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः |

उवाच गालवं दीनो राजर्षिरृषिसत्तमम् ||७||

द्वे मे शते संनिहिते हयानां यद्विधास्तव |

एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः ||८||

सोऽहमेकमपत्यं वै जनयिष्यामि गालव |

अस्यामेतं भवान्कामं सम्पादयतु मे वरम् ||९||

एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत् |

मम दत्तो वरः कश्चित्केनचिद्ब्रह्मवादिना ||१०||

प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि |

स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान् ||११||

नृपेभ्यो हि चतुर्भ्यस्ते पूर्णान्यष्टौ शतानि वै |

भविष्यन्ति तथा पुत्रा मम चत्वार एव च ||१२||

क्रियतां मम संहारो गुर्वर्थं द्विजसत्तम |

एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज ||१३||

एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा |

हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत् ||१४||

इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम् |

चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम् ||१५||

प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च |

समये देशकाले च लब्धवान्सुतमीप्सितम् ||१६||

ततो वसुमना नाम वसुभ्यो वसुमत्तरः |

वसुप्रख्यो नरपतिः स बभूव वसुप्रदः ||१७||

अथ काले पुनर्धीमान्गालवः प्रत्युपस्थितः |

उपसङ्गम्य चोवाच हर्यश्वं प्रीतिमानसम् ||१८||

जातो नृप सुतस्तेऽयं बालभास्करसंनिभः |

कालो गन्तुं नरश्रेष्ठ भिक्षार्थमपरं नृपम् ||१९||

हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे |

दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः ||२०||

माधवी च पुनर्दीप्तां परित्यज्य नृपश्रियम् |

कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वगात् ||२१||

त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान्द्विजः |

प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम् ||२२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

115-अध्यायः

गालव उवाच||

महावीर्यो महीपालः काशीनामीश्वरः प्रभुः |

दिवोदास इति ख्यातो भैमसेनिर्नराधिपः ||१||

तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः |

धार्मिकः संयमे युक्तः सत्यश्चैव जनेश्वरः ||२||

नारद उवाच||

तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः |

गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत् ||३||

दिवोदास उवाच||

श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज |

काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैतद्द्विजसत्तम ||४||

एतच्च मे बहुमतं यदुत्सृज्य नराधिपान् |

मामेवमुपयातोऽसि भावि चैतदसंशयम् ||५||

स एव विभवोऽस्माकमश्वानामपि गालव |

अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम् ||६||

नारद उवाच||

तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः |

विधिपूर्वं च तां राजा कन्यां प्रतिगृहीतवान् ||७||

रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः |

स्वाहायां च यथा वह्निर्यथा शच्यां स वासवः ||८||

यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः |

वरुणश्च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः ||९||

यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः |

यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः ||१०||

अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया |

च्यवनश्च सुकन्यायां पुलस्त्यः सन्ध्यया यथा ||११||

अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा |

यथा भृगुः पुलोमायामदित्यां कश्यपो यथा ||१२||

रेणुकायां यथार्चीको हैमवत्यां च कौशिकः |

बृहस्पतिश्च तारायां शुक्रश्च शतपर्वया ||१३||

यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः |

ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः ||१४||

तथा तु रममाणस्य दिवोदासस्य भूपतेः |

माधवी जनयामास पुत्रमेकं प्रतर्दनम् ||१५||

अथाजगाम भगवान्दिवोदासं स गालवः |

समये समनुप्राप्ते वचनं चेदमब्रवीत् ||१६||

निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः |

यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते ||१७||

दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम् |

कन्यां निर्यातयामास स्थितः सत्ये महीपतिः ||१८||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.