[highlight_content]

कर्णपर्वम् अध्यायः 33-49

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

033-अध्यायः

सञ्जय उवाच||

विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत् |

रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः ||१||

नानायुधसहस्राणि प्रेषितान्यरिभिर्वृषः |

छित्त्वा बाणशतैरुग्रैस्तानविध्यदसम्भ्रमः ||२||

निचकर्त शिरांस्येषां बाहूनूरूंश्च सर्वशः |

ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः ||३||

द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः |

अभ्यर्दयञ्जिघांसन्तः पत्तयः कर्णमाहवे ||४||

ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः |

पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा ||५||

एवं योधशतान्याजौ सहस्राण्ययुतानि च |

हतानीयुर्महीं देहैर्यशसापूरयन्दिशः ||६||

अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम् |

रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधैरिव ||७||

स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम् |

मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा ||८||

स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः |

नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा ||९||

ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम् |

अब्रवीत्परवीरघ्नः क्रोधसंरक्तलोचनः ||१०||

कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः शृणु |

सदा स्पर्धसि सङ्ग्रामे फल्गुनेन यशस्विना ||११||

तथास्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः ||११||

यद्बलं यच्च ते वीर्यं प्रद्वेषो यश्च पाण्डुषु |

तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः ||१२||

युद्धश्रद्धां स तेऽद्याहं विनेष्यामि महाहवे ||१२||

एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा |

सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैः शितैः ||१३||

तं सूतपुत्रो नवभिः प्रत्यविध्यदरिंदमः |

वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत ||१४||

ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः |

जघान समरे शूरः शरैः संनतपर्वभिः ||१५||

तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः |

रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू ||१६||

युधिष्ठिरः पुनः कर्णमविध्यत्त्रिंशता शरैः |

सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत् ||१७||

शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम् |

तांश्चास्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः ||१८||

ततः प्रहस्याधिरथिर्विधुन्वानः स कार्मुकम् |

भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन्मुदा ||१९||

ततः प्रवीराः पाण्डूनामभ्यधावन्युधिष्ठिरम् |

सूतपुत्रात्परीप्सन्तः कर्णमभ्यर्दयञ्शरैः ||२०||

सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च |

धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ||२१||

यमौ च भीमसेनश्च शिशुपालस्य चात्मजः |

कारूषा मत्स्यशेषाश्च केकयाः काशिकोसलाः ||२२||

एते च त्वरिता वीरा वसुषेणमवारयन् ||२२||

जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः |

वराहकर्णैर्नाराचैर्नालीकैर्निशितैः शरैः ||२३||

वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः ||२३||

नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिनः |

सर्वतोऽभ्याद्रवन्कर्णं परिवार्य जिघांसया ||२४||

स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः |

उदैरयद्ब्राह्ममस्त्रं शरैः सम्पूरयन्दिशः ||२५||

ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः |

निर्दहन्पाण्डववनं चारु पर्यचरद्रणे ||२६||

स संवार्य महास्त्राणि महेष्वासो महात्मनाम् |

प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम् ||२७||

ततः सन्धाय नवतिं निमेषान्नतपर्वणाम् |

बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः ||२८||

तद्वर्म हेमविकृतं रराज निपतत्तदा |

सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा ||२९||

तदङ्गं पुरुषेन्द्रस्य भ्रष्टवर्म व्यरोचत |

रत्नैरलङ्कृतं दिव्यैर्व्यभ्रं निशि यथा नभः ||३०||

स विवर्मा शरैः पार्थो रुधिरेण समुक्षितः |

क्रुद्धः सर्वायसीं शक्तिं चिक्षेपाधिरथिं प्रति ||३१||

तां ज्वलन्तीमिवाकाशे शरैश्चिच्छेद सप्तभिः |

सा छिन्ना भूमिमपतन्महेष्वासस्य सायकैः ||३२||

ततो बाह्वोर्ललाटे च हृदि चैव युधिष्ठिरः |

चतुर्भिस्तोमरैः कर्णं ताडयित्वा मुदानदत् ||३३||

उद्भिन्नरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन् |

ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम् ||३४||

इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत् ||३४||

एवं पार्थो व्यपायात्स निहतप्रार्ष्टिसारथिः |

अशक्नुवन्प्रमुखतः स्थातुं कर्णस्य दुर्मनाः ||३५||

तमभिद्रुत्य राधेयः स्कन्धं संस्पृश्य पाणिना |

अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम् ||३६||

कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः |

प्रजह्यात्समरे शत्रून्प्राणान्रक्षन्महाहवे ||३७||

न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः |

ब्राह्मे बले भवान्युक्तः स्वाध्याये यज्ञकर्मणि ||३८||

मा स्म युध्यस्व कौन्तेय मा च वीरान्समासदः |

मा चैनानप्रियं ब्रूहि मा च व्रज महारणम् ||३९||

एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः |

न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम् ||४०||

ततः प्रायाद्द्रुतं राजन्व्रीडन्निव जनेश्वरः ||४०||

अथ प्रयान्तं राजानमन्वयुस्ते तदाच्युतम् |

चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः ||४१||

द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ ||४१||

ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम् |

कुरुभिः सहितो वीरैः पृष्ठगैः पृष्ठमन्वयात् ||४२||

शङ्खभेरीनिनादैश्च कार्मुकाणां च निस्वनैः |

बभूव धार्तराष्ट्राणां सिंहनादरवस्तदा ||४३||

युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरः |

श्रुतकीर्तेर्महाराज दृष्टवान्कर्णविक्रमम् ||४४||

काल्यमानं बलं दृष्ट्वा धर्मराजो युधिष्ठिरः |

तान्योधानब्रवीत्क्रुद्धो हतैनं वै सहस्रशः ||४५||

ततो राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः |

भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन् ||४६||

अभवत्तुमुलः शब्दो योधानां तत्र भारत |

हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस्ततः ||४७||

उत्तिष्ठत प्रहरत प्रैताभिपततेति च |

इति ब्रुवाणा अन्योन्यं जघ्नुर्योधा रणाजिरे ||४८||

अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे |

समावृत्तैर्नरवरैर्निघ्नद्भिरितरेतरम् ||४९||

विपताकाध्वजच्छत्रा व्यश्वसूतायुधा रणे |

व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणा हतेश्वराः ||५०||

प्रवराणीव शैलानां शिखराणि द्विपोत्तमाः |

सारोहा निहताः पेतुर्वज्रभिन्ना इवाद्रयः ||५१||

छिन्नभिन्नविपर्यस्तैर्वर्मालङ्कारविग्रहैः |

सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः ||५२||

विप्रविद्धायुधाङ्गाश्च द्विरदाश्वरथैर्हताः |

प्रतिवीरैश्च संमर्दे पत्तिसङ्घाः सहस्रशः ||५३||

विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः |

शिरोभिर्युद्धशौण्डानां सर्वतः संस्तृता मही ||५४||

तथा तु वितते व्योम्नि निस्वनं शुश्रुवुर्जनाः |

विमानैरप्सरःसङ्घैर्गीतवादित्रनिस्वनैः ||५५||

हतान्कृत्तानभिमुखान्वीरान्वीरैः सहस्रशः |

आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः ||५६||

तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया |

प्रहृष्टमनसः शूराः क्षिप्रं जग्मुः परस्परम् ||५७||

रथिनो रथिभिः सार्धं चित्रं युयुधुराहवे |

पत्तयः पत्तिभिर्नागा नागैः सह हयैर्हयाः ||५८||

एवं प्रवृत्ते सङ्ग्रामे गजवाजिजनक्षये |

सैन्ये च रजसा व्याप्ते स्वे स्वाञ्जघ्नुः परे परान् ||५९||

कचाकचि बभौ युद्धं दन्तादन्ति नखानखि |

मुष्टियुद्धं नियुद्धं च देहपाप्मविनाशनम् ||६०||

तथा वर्तति सङ्ग्रामे गजवाजिजनक्षये |

नराश्वगजदेहेभ्यः प्रसृता लोहितापगा ||६१||

नराश्वगजदेहान्सा व्युवाह पतितान्बहून् ||६१||

नराश्वगजसम्बाधे नराश्वगजसादिनाम् |

लोहितोदा महाघोरा नदी लोहितकर्दमा ||६२||

नराश्वगजदेहान्सा वहन्ती भीरुभीषणी ||६२||

तस्याः परमपारं च व्रजन्ति विजयैषिणः |

गाधेन च प्लवन्तश्च निमज्ज्योन्मज्ज्य चापरे ||६३||

ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः |

सस्नुस्तस्यां पपुश्चासृङ्मम्लुश्च भरतर्षभ ||६४||

रथानश्वान्नरान्नागानायुधाभरणानि च |

वसनान्यथ वर्माणि हन्यमानान्हतानपि ||६५||

भूमिं खं द्यां दिशश्चैव प्रायः पश्याम लोहितम् ||६५||

लोहितस्य तु गन्धेन स्पर्शेन च रसेन च |

रूपेण चातिरिक्तेन शब्देन च विसर्पता ||६६||

विषादः सुमहानासीत्प्रायः सैन्यस्य भारत ||६६||

तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव |

भूयः समाद्रवन्वीराः सात्यकिप्रमुखा रथाः ||६७||

तेषामापततां वेगमविषह्य महात्मनाम् |

पुत्राणां ते महत्सैन्यमासीद्राजन्पराङ्मुखम् ||६८||

तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम् |

विध्वस्तचर्मकवचं प्रविद्धायुधकार्मुकम् ||६९||

व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः |

सिंहार्दितं महारण्ये यथा गजकुलं तथा ||७०||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

034-अध्यायः

सञ्जय उवाच||

तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम् |

क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत ||१||

ततः पक्षात्प्रपक्षाच्च प्रपक्षैश्चापि दक्षिणात् |

उदस्तशस्त्राः कुरवो भीममभ्यद्रवन्रणे ||२||

कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान् |

हंसवर्णान्हयाग्र्यांस्तान्प्रैषीद्यत्र वृकोदरम् ||३||

ते प्रेषिता महाराज शल्येनाहवशोभिना |

भीमसेनरथं प्राप्य समसज्जन्त वाजिनः ||४||

दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः |

मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ ||५||

सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम् |

एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम् ||६||

संशयान्महतो मुक्तं कथञ्चित्प्रेक्षतो मम ||६||

अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदः |

दुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना ||७||

अन्तमद्य करिष्यामि तस्य दुःखस्य पार्षत |

हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति ||८||

सङ्ग्रामेण सुघोरेण सत्यमेतद्ब्रवीमि वः ||८||

राजानमद्य भवतां न्यासभूतं ददामि वै |

अस्य संरक्षणे सर्वे यतध्वं विगतज्वराः ||९||

एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति |

सिंहनादेन महता सर्वाः संनादयन्दिशः ||१०||

दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम् |

सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः ||११||

पश्य कर्ण महाबाहुं क्रुद्धं पाण्डवनन्दनम् |

दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम् ||१२||

ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन |

अभिमन्यौ हते कर्ण राक्षसे वा घटोत्कचे ||१३||

त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे |

बिभर्ति यादृशं रूपं कालाग्निसदृशं शुभम् ||१४||

इति ब्रुवति राधेयं मद्राणामीश्वरे नृप |

अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः ||१५||

तथागतं तु सम्प्रेक्ष्य भीमं युद्धाभिनन्दिनम् |

अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव ||१६||

यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर |

भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः ||१७||

एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः |

निरपेक्षः शरीरे च प्राणतश्च बलाधिकः ||१८||

अज्ञातवासं वसता विराटनगरे तदा |

द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात् ||१९||

गूढभावं समाश्रित्य कीचकः सगणो हतः ||१९||

सोऽद्य सङ्ग्रामशिरसि संनद्धः क्रोधमूर्च्छितः |

किङ्करोद्यतदण्डेन मृत्युनापि व्रजेद्रणम् ||२०||

चिरकालाभिलषितो ममायं तु मनोरथः |

अर्जुनं समरे हन्यां मां वा हन्याद्धनञ्जयः ||२१||

स मे कदाचिदद्यैव भवेद्भीमसमागमात् ||२१||

निहते भीमसेने तु यदि वा विरथीकृते |

अभियास्यति मां पार्थस्तन्मे साधु भविष्यति ||२२||

अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं सम्प्रधारय ||२२||

एतच्छ्रुत्वा तु वचनं राधेयस्य महात्मनः |

उवाच वचनं शल्यः सूतपुत्रं तथागतम् ||२३||

अभियासि महाबाहो भीमसेनं महाबलम् |

निरस्य भीमसेनं तु ततः प्राप्स्यसि फल्गुनम् ||२४||

यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः |

स वै सम्पत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते ||२५||

एवमुक्ते ततः कर्णः शल्यं पुनरभाषत |

हन्ताहमर्जुनं सङ्ख्ये मां वा हन्ता धनञ्जयः ||२६||

युद्धे मनः समाधाय याहि याहीत्यचोदयत् ||२६||

ततः प्रायाद्रथेनाशु शल्यस्तत्र विशां पते |

यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम् ||२७||

ततस्तूर्यनिनादश्च भेरीणां च महास्वनः |

उदतिष्ठत राजेन्द्र कर्णभीमसमागमे ||२८||

भीमसेनोऽथ सङ्क्रुद्धस्तव सैन्यं दुरासदम् |

नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली ||२९||

स संनिपातस्तुमुलो भीमरूपो विशां पते |

आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ||३०||

ततो मुहूर्ताद्राजेन्द्र पाण्डवः कर्णमाद्रवत् ||३०||

तमापतन्तं सम्प्रेक्ष्य कर्णो वैकर्तनो वृषः |

आजघानोरसि क्रुद्धो नाराचेन स्तनान्तरे ||३१||

पुनश्चैनममेयात्मा शरवर्षैरवाकिरत् ||३१||

स विद्धः सूतपुत्रेण छादयामास पत्रिभिः |

विव्याध निशितैः कर्ण नवभिर्नतपर्वभिः ||३२||

तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिणा |

अथ तं छिन्नधन्वानमभ्यविध्यत्स्तनान्तरे ||३३||

नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना ||३३||

सोऽन्यत्कार्मुकमादाय सूतपुत्रं वृकोदरः |

राजन्मर्मसु मर्मज्ञो विद्ध्वा सुनिशितैः शरैः ||३४||

ननाद बलवन्नादं कम्पयन्निव रोदसी ||३४||

तं कर्णः पञ्चविंशत्या नाराचानां समार्दयत् |

मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम् ||३५||

ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः |

संरम्भामर्षताम्राक्षः सूतपुत्रवधेच्छया ||३६||

स कार्मुके महावेगं भारसाधनमुत्तमम् |

गिरीणामपि भेत्तारं सायकं समयोजयत् ||३७||

विकृष्य बलवच्चापमा कर्णादतिमारुतिः |

तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया ||३८||

स विसृष्टो बलवता बाणो वज्राशनिस्वनः |

अदारयद्रणे कर्णं वज्रवेग इवाचलम् ||३९||

स भीमसेनाभिहतो सूतपुत्रः कुरूद्वह |

निषसाद रथोपस्थे विसञ्ज्ञः पृतनापतिः ||४०||

ततो मद्राधिपो दृष्ट्वा विसञ्ज्ञं सूतनन्दनम् |

अपोवाह रथेनाजौ कर्णमाहवशोभिनम् ||४१||

ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम् |

व्यद्रावयद्भीमसेनो यथेन्द्रो दानवीं चमूम् ||४२||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

035-अध्यायः

धृतराष्ट्र उवाच||

सुदुष्करमिदं कर्म कृतं भीमेन सञ्जय |

येन कर्णो महाबाहू रथोपस्थे निपातितः ||१||

कर्णो ह्येको रणे हन्ता सृञ्जयान्पाण्डवैः सह |

इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः ||२||

पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे |

ततः परं किमकरोत्पुत्रो दुर्योधनो मम ||३||

सञ्जय उवाच||

विभ्रान्तं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे |

महत्या सेनया राजन्सोदर्यान्समभाषत ||४||

शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत |

भीमसेनभयागाधे मज्जन्तं व्यसनार्णवे ||५||

ते तु राज्ञा समादिष्टा भीमसेनजिघांसवः |

अभ्यवर्तन्त सङ्क्रुद्धाः पतङ्गा इव पावकम् ||६||

श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः |

निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ ||७||

दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ |

धनुर्ग्राहो दुर्मदश्च तथा सत्त्वसमः सहः ||८||

एते रथैः परिवृता वीर्यवन्तो महाबलाः |

भीमसेनं समासाद्य समन्तात्पर्यवारयन् ||९||

ते व्यमुञ्चञ्शरव्रातान्नानालिङ्गान्समन्ततः ||९||

स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः |

तेषामापततां क्षिप्रं सुतानां ते नराधिप ||१०||

रथैः पञ्चाशता सार्धं पञ्चाशन्न्यहनद्रथान् ||१०||

विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः |

सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तदा ||११||

भीमेन च महाराज स पपात हतो भुवि ||११||

तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतः प्रभो |

अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् ||१२||

ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे |

जहार समरे प्राणान्भीमो भीमपराक्रमः ||१३||

तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ |

विकटश्च समश्चोभौ देवगर्भसमौ नृप ||१४||

ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् |

नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि ||१५||

हाहाकारस्ततस्तीव्रः सम्बभूव जनेश्वर |

वध्यमानेषु ते राजंस्तदा पुत्रेषु धन्विषु ||१६||

तेषां संलुलिते सैन्ये भीमसेनो महाबलः |

नन्दोपनन्दौ समरे प्रापयद्यमसादनम् ||१७||

ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः |

भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् ||१८||

पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रो महामनाः |

हंसवर्णान्हयान्भूयः प्राहिणोद्यत्र पाण्डवः ||१९||

ते प्रेषिता महाराज मद्रराजेन वाजिनः |

भीमसेनरथं प्राप्य समसज्जन्त वेगिताः ||२०||

स संनिपातस्तुमुलो घोररूपो विशां पते |

आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ||२१||

दृष्ट्वा मम महाराज तौ समेतौ महारथौ |

आसीद्बुद्धिः कथं नूनमेतदद्य भविष्यति ||२२||

ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव |

विरथं भीमकर्माणं भीमं कर्णश्चकार ह ||२३||

विरथो भरतश्रेष्ठः प्रहसन्ननिलोपमः |

गदाहस्तो महाबाहुरपतत्स्यन्दनोत्तमात् ||२४||

नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः |

व्यधमत्सहसा भीमः क्रुद्धरूपः परन्तपः ||२५||

दन्तवेष्टेषु नेत्रेषु कम्भेषु स कटेषु च |

मर्मस्वपि च मर्मज्ञो निनदन्व्यधमद्भृशम् ||२६||

ततस्ते प्राद्रवन्भीताः प्रतीपं प्रहिताः पुनः |

महामात्रैस्तमावव्रुर्मेघा इव दिवाकरम् ||२७||

तान्स सप्तशतान्नागान्सारोहायुधकेतनान् |

भूमिष्ठो गदया जघ्ने शरन्मेघानिवानिलः ||२८||

ततः सुबलपुत्रस्य नागानतिबलान्पुनः |

पोथयामास कौन्तेयो द्वापञ्चाशतमाहवे ||२९||

तथा रथशतं साग्रं पत्तींश्च शतशोऽपरान् |

न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम् ||३०||

प्रताप्यमानं सूर्येण भीमेन च महात्मना |

तव सैन्यं सञ्चुकोच चर्म वह्निगतं यथा ||३१||

ते भीमभयसन्त्रस्तास्तावका भरतर्षभ |

विहाय समरे भीमं दुद्रुवुर्वै दिशो दश ||३२||

रथाः पञ्चशताश्चान्ये ह्रादिनश्चर्मवर्मिणः |

भीममभ्यद्रवंस्तूर्णं शरपूगैः समन्ततः ||३३||

तान्ससूतरथान्सर्वान्सपताकाध्वजायुधान् |

पोथयामास गदया भीमो विष्णुरिवासुरान् ||३४||

ततः शकुनिनिर्दिष्टाः सादिनः शूरसंमताः |

त्रिसाहस्रा ययुर्भीमं शक्त्यृष्टिप्रासपाणयः ||३५||

तान्प्रत्युद्गम्य यवनानश्वारोहान्वरारिहा |

विचरन्विविधान्मार्गान्घातयामास पोथयन् ||३६||

तेषामासीन्महाञ्शब्दस्ताडितानां च सार्वशः |

असिभिश्छिद्यमानानां नडानामिव भारत ||३७||

एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान् |

हत्वान्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात् ||३८||

कर्णोऽपि समरे राजन्धर्मपुत्रमरिंदमम् |

शरैः प्रच्छादयामास सारथिं चाप्यपातयत् ||३९||

ततः सम्प्रद्रुतं सङ्ख्ये रथं दृष्ट्वा महारथः |

अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः ||४०||

राजानमभि धावन्तं शरैरावृत्य रोदसी |

क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः ||४१||

संनिवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः |

भीमं प्रच्छादयामास समन्तान्निशितैः शरैः ||४२||

भीमसेनरथव्यग्रं कर्णं भारत सात्यकिः |

अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात् ||४३||

अभ्यवर्तत कर्णस्तमर्दितोऽपि शरैर्भृशम् ||४३||

तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् |

विसृजन्तौ शरांश्चित्रान्विभ्राजेतां मनस्विनौ ||४४||

ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम् |

क्रौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत ||४५||

नैव सूर्यप्रभां खं वा न दिशः प्रदिशः कुतः |

प्राज्ञासिष्म वयं ताभ्यां शरैर्मुक्तैः सहस्रशः ||४६||

मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः |

हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा ||४७||

सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम् |

संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः ||४८||

तेषामापततां शब्दस्तीव्र आसीद्विशां पते |

उद्धूतानां यथा वृष्ट्या सागराणां भयावहः ||४९||

ते सेने भृशसंविग्ने दृष्ट्वान्योन्यं महारणे |

हर्षेण महता युक्ते परिगृह्य परस्परम् ||५०||

ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे |

यादृशं न कदाचिद्धि दृष्टपूर्वं न च श्रुतम् ||५१||

बलौघस्तु समासाद्य बलौघं सहसा रणे |

उपासर्पत वेगेन जलौघ इव सागरम् ||५२||

आसीन्निनादः सुमहान्बलौघानां परस्परम् |

गर्जतां सागरौघाणां यथा स्यान्निस्वनो महान् ||५३||

ते तु सेने समासाद्य वेगवत्यौ परस्परम् |

एकीभावमनुप्राप्ते नद्याविव समागमे ||५४||

ततः प्रववृते युद्धं घोररूपं विशां पते |

कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः ||५५||

कुरूणां गर्जतां तत्र अविच्छेदकृता गिरः |

श्रूयन्ते विविधा राजन्नामान्युद्दिश्य भारत ||५६||

यस्य यद्धि रणे न्यङ्गं पितृतो मातृतोऽपि वा |

कर्मतः शीलतो वापि स तच्छ्रावयते युधि ||५७||

तान्दृष्ट्वा समरे शूरांस्तर्जयानान्परस्परम् |

अभवन्मे मती राजन्नैषामस्तीति जीवितम् ||५८||

तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम् |

अभवन्मे भयं तीव्रं कथमेतद्भविष्यति ||५९||

ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः |

ततक्षुः सायकैस्तीक्ष्णैर्निघ्नन्तो हि परस्परम् ||६०||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

036-अध्यायः

सञ्जय उवाच||

क्षत्रियास्ते महाराज परस्परवधैषिणः |

अन्योन्यं समरे जघ्नुः कृतवैराः परस्परम् ||१||

रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः |

गजौघाश्च महाराज संसक्ताः स्म परस्परम् ||२||

गदानां परिघाणां च कणपानां च सर्पताम् |

प्रासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः ||३||

सम्पातं चान्वपश्याम सङ्ग्रामे भृशदारुणे |

शलभा इव सम्पेतुः समन्ताच्छरवृष्टयः ||४||

नागा नागान्समासाद्य व्यधमन्त परस्परम् |

हया हयांश्च समरे रथिनो रथिनस्तथा ||५||

पत्तयः पत्तिसङ्घैश्च हयसङ्घैर्हयास्तथा ||५||

पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च |

नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप ||६||

पततां तत्र शूराणां क्रोशतां च परस्परम् |

घोरमायोधनं जज्ञे पशूनां वैशसं यथा ||७||

रुधिरेण समास्तीर्णा भाति भारत मेदिनी |

शक्रगोपगणाकीर्णा प्रावृषीव यथा धरा ||८||

यथा वा वाससी शुक्ले महारजनरञ्जिते |

बिभृयाद्युवतिः श्यामा तद्वदासीद्वसुन्धरा ||९||

मांसशोणितचित्रेव शातकौम्भमयीव च ||९||

छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह |

कुण्डलानां प्रविद्धानां भूषणानां च भारत ||१०||

निष्काणामधिसूत्राणां शरीराणां च धन्विनाम् |

वर्मणां सपताकानां सङ्घास्तत्रापतन्भुवि ||११||

गजान्गजाः समासाद्य विषाणाग्रैरदारयन् |

विषाणाभिहतास्ते च भ्राजन्ते द्विरदा यथा ||१२||

रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव |

यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः ||१३||

तोमरान्गजिभिर्मुक्तान्प्रतीपानास्थितान्बहून् |

हस्तैर्विचेरुस्ते नागा बभञ्जुश्चापरे तथा ||१४||

नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः |

हिमागमे महाराज व्यभ्रा इव महीधराः ||१५||

शरैः कनकपुङ्खैस्तु चिता रेजुर्गजोत्तमाः |

उल्काभिः सम्प्रदीप्ताग्राः पर्वता इव मारिष ||१६||

केचिदभ्याहता नागा नागैर्नगनिभा भुवि |

निपेतुः समरे तस्मिन्पक्षवन्त इवाद्रयः ||१७||

अपरे प्राद्रवन्नागाः शल्यार्ता व्रणपीडिताः |

प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे ||१८||

निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान् |

मम्लुश्च बहवो राजंश्चुकूजुश्चापरे तथा ||१९||

हयाश्च निहता बाणैः स्वर्णभाण्डपरिच्छदाः |

निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश ||२०||

अपरे कृष्यमाणाश्च विवेष्टन्तो महीतले |

भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः ||२१||

नरास्तु निहता भूमौ कूजन्तस्तत्र मारिष |

दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान् ||२२||

धावमानान्परांश्चैव दृष्ट्वान्ये तत्र भारत |

गोत्रनामानि ख्यातानि शशंसुरितरेतरम् ||२३||

तेषां छिन्ना महाराज भुजाः कनकभूषणाः |

उद्वेष्टन्ते विवेष्टन्ते पतन्ते चोत्पतन्ति च ||२४||

निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशः |

वेगांश्चान्ये रणे चक्रुः स्फुरन्त इव पन्नगाः ||२५||

ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशां पते |

लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव ||२६||

वर्तमाने तथा घोरे सङ्कुले सर्वतोदिशम् |

अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् ||२७||

भौमेन रजसा कीर्णे शस्त्रसम्पातसङ्कुले |

नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृते ||२८||

तथा तदभवद्युद्धं घोररूपं भयानकम् |

शोणितोदा महानद्यः प्रसस्रुस्तत्र चासकृत् ||२९||

शीर्षपाषाणसञ्छन्नाः केशशैवलशाद्वलाः |

अस्थिसङ्घातसङ्कीर्णा धनुःशरवरोत्तमाः ||३०||

मांसकर्दमपङ्काश्च शोणितौघाः सुदारुणाः |

नदीः प्रवर्तयामासुर्यमराष्ट्रविवर्धनीः ||३१||

ता नद्यो घोररूपाश्च नयन्त्यो यमसादनम् |

अवगाढा मज्जयन्त्यः क्षत्रस्याजनयन्भयम् ||३२||

क्रव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह |

घोरमायोधनं जज्ञे प्रेतराजपुरोपमम् ||३३||

उत्थितान्यगणेयानि कबन्धानि समन्ततः |

नृत्यन्ति वै भूतगणाः सन्तृप्ता मांसशोणितैः ||३४||

पीत्वा च शोणितं तत्र वसां पीत्वा च भारत |

मेदोमज्जावसातृप्तास्तृप्ता मांसस्य चैव हि ||३५||

धावमानाश्च दृश्यन्ते काकगृध्रबलास्तथा ||३५||

शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम् |

योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत् ||३६||

शरशक्तिसमाकीर्णे क्रव्यादगणसङ्कुले |

व्यचरन्त गणैः शूराः ख्यापयन्तः स्वपौरुषम् ||३७||

अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत |

पितृनामानि च रणे गोत्रनामानि चाभितः ||३८||

श्रावयन्तो हि बहवस्तत्र योधा विशां पते |

अन्योन्यमवमृद्नन्तः शक्तितोमरपट्टिशैः ||३९||

वर्तमाने तदा युद्धे घोररूपे सुदारुणे |

व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे ||४०||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

037-अध्यायः

सञ्जय उवाच||

वर्तमाने तदा युद्धे क्षत्रियाणां निमज्जने |

गाण्डीवस्य महान्घोषः शुश्रुवे युधि मारिष ||१||

संशप्तकानां कदनमकरोद्यत्र पाण्डवः |

कोसलानां तथा राजन्नारायणबलस्य च ||२||

संशप्तकास्तु समरे शरवृष्टिं समन्ततः |

अपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः ||३||

तां वृष्टिं सहसा राजंस्तरसा धारयन्प्रभुः |

व्यगाहत रणे पार्थो विनिघ्नन्रथिनां वरः ||४||

निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैः |

आससाद रणे पार्थः सुशर्माणं महारथम् ||५||

स तस्य शरवर्षाणि ववर्ष रथिनां वरः |

तथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः ||६||

सुशर्मा तु ततः पार्थं विद्ध्वा नवभिराशुगैः |

जनार्दनं त्रिभिर्बाणैरभ्यहन्दक्षिणे भुजे ||७||

ततोऽपरेण भल्लेन केतुं विव्याध मारिष ||७||

स वानरवरो राजन्विश्वकर्मकृतो महान् |

ननाद सुमहन्नादं भीषयन्वै ननर्द च ||८||

कपेस्तु निनदं श्रुत्वा सन्त्रस्ता तव वाहिनी |

भयं विपुलमादाय निश्चेष्टा समपद्यत ||९||

ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृप |

नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम् ||१०||

प्रतिलभ्य ततः सञ्ज्ञां योधास्ते कुरुसत्तम |

अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव ||११||

परिवव्रुस्तदा सर्वे पाण्डवस्य महारथम् ||११||

ते हयान्रथचक्रे च रथेषाश्चापि भारत |

निगृह्य बलवत्तूर्णं सिंहनादमथानदन् ||१२||

अपरे जगृहुश्चैव केशवस्य महाभुजौ |

पार्थमन्ये महाराज रथस्थं जगृहुर्मुदा ||१३||

केशवस्तु तदा बाहू विधुन्वन्रणमूर्धनि |

पातयामास तान्सर्वान्दुष्टहस्तीव हस्तिनः ||१४||

ततः क्रुद्धो रणे पार्थः संवृतस्तैर्महारथैः |

निगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम् ||१५||

रथारूढांश्च सुबहून्पदातींश्चाप्यपातयत् ||१५||

आसन्नांश्च ततो योधाञ्शरैरासन्नयोधिभिः |

च्यावयामास समरे केशवं चेदमब्रवीत् ||१६||

पश्य कृष्ण महाबाहो संशप्तकगणान्मया |

कुर्वाणान्दारुणं कर्म वध्यमानान्सहस्रशः ||१७||

रथबन्धमिमं घोरं पृथिव्यां नास्ति कश्चन |

यः सहेत पुमाँल्लोके मदन्यो यदुपुङ्गव ||१८||

इत्येवमुक्त्वा बीभत्सुर्देवदत्तमथाधमत् |

पाञ्चजन्यं च कृष्णोऽपि पूरयन्निव रोदसी ||१९||

तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी |

सञ्चचाल महाराज वित्रस्ता चाभवद्भृशम् ||२०||

पदबन्धं ततश्चक्रे पाण्डवः परवीरहा |

नागमस्त्रं महाराज सम्प्रोदीर्य मुहुर्मुहुः ||२१||

यानुद्दिश्य रणे पार्थः पदबन्धं चकार ह |

ते बद्धाः पदबन्धेन पाण्डवेन महात्मना ||२२||

निश्चेष्टा अभवन्राजन्नश्मसारमया इव ||२२||

निश्चेष्टांस्तु ततो योधानवधीत्पाण्डुनन्दनः |

यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा ||२३||

ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम् |

आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः ||२४||

ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम् |

सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः ||२५||

ततः सुपर्णाः सम्पेतुर्भक्षयन्तो भुजङ्गमान् |

ते वै विदुद्रुवुर्नागा दृष्ट्वा तान्खचरान्नृप ||२६||

बभौ बलं तद्विमुक्तं पदबन्धाद्विशां पते |

मेघवृन्दाद्यथा मुक्तो भास्करस्तापयन्प्रजाः ||२७||

विप्रमुक्तास्तु ते योधाः फल्गुनस्य रथं प्रति |

ससृजुर्बाणसङ्घांश्च शस्त्रसङ्घांश्च मारिष ||२८||

तां महास्त्रमयीं वृष्टिं सञ्छिद्य शरवृष्टिभिः |

व्यवातिष्ठत्ततो योधान्वासविः परवीरहा ||२९||

सुशर्मा तु ततो राजन्बाणेनानतपर्वणा |

अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिभिः शरैः ||३०||

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ||३०||

प्रतिलभ्य ततः सञ्ज्ञां श्वेताश्वः कृष्णसारथिः |

ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे त्वरान्वितः ||३१||

ततो बाणसहस्राणि समुत्पन्नानि मारिष ||३१||

सर्वदिक्षु व्यदृश्यन्त सूदयन्तो नृप द्विपान् |

हयान्रथांश्च समरे शस्त्रैः शतसहस्रशः ||३२||

वध्यमाने ततः सैन्ये विपुला भीः समाविशत् |

संशप्तकगणानां च गोपालानां च भारत ||३३||

न हि कश्चित्पुमांस्तत्र योऽर्जुनं प्रत्ययुध्यत ||३३||

पश्यतां तत्र वीराणामहन्यत महद्बलम् |

हन्यमानमपश्यंश्च निश्चेष्टाः स्म पराक्रमे ||३४||

अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे |

व्यभ्राजत रणे राजन्विधूमोऽग्निरिव ज्वलन् ||३५||

चतुर्दश सहस्राणि यानि शिष्टानि भारत |

रथानामयुतं चैव त्रिसाहस्राश्च दन्तिनः ||३६||

ततः संशप्तका भूयः परिवव्रुर्धनञ्जयम् |

मर्तव्यमिति निश्चित्य जयं वापि निवर्तनम् ||३७||

तत्र युद्धं महद्ध्यासीत्तावकानां विशां पते |

शूरेण बलिना सार्धं पाण्डवेन किरीटिना ||३८||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

038-अध्यायः

सञ्जय उवाच||

कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष |

उलूकः सौबलश्चैव राजा च सह सोदरैः ||१||

सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम् |

समुज्जिहीर्षुर्वेगेन भिन्नां नावमिवार्णवे ||२||

ततो युद्धमतीवासीन्मुहूर्तमिव भारत |

भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ||३||

कृपेण शरवर्षाणि विप्रमुक्तानि संयुगे |

सृञ्जयाः शातयामासुः शलभानां व्रजा इव ||४||

शिखण्डी तु ततः क्रुद्धो गौतमं त्वरितो ययौ |

ववर्ष शरवर्षाणि समन्तादेव ब्राह्मणे ||५||

कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित् |

शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः ||६||

ततः शिखण्डी कुपीतः शरैः सप्तभिराहवे |

कृपं विव्याध सुभृशं कङ्कपत्रैरजिह्मगैः ||७||

ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः |

व्यश्वसूतरथं चक्रे पार्षतं तु द्विजोत्तमः ||८||

हताश्वात्तु ततो यानादवप्लुत्य महारथः |

चर्मखड्गे च सङ्गृह्य सत्वरं ब्राह्मणं ययौ ||९||

तमापतन्तं सहसा शरैः संनतपर्वभिः |

छादयामास समरे तदद्भुतमिवाभवत् ||१०||

तत्राद्भुतमपश्याम शिलानां प्लवनं यथा |

निश्चेष्टो यद्रणे राजञ्शिखण्डी समतिष्ठत ||११||

कृपेण छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम् |

प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः ||१२||

धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति |

प्रतिजग्राह वेगेन कृतवर्मा महारथः ||१३||

युधिष्ठिरमथायान्तं शारद्वतरथं प्रति |

सपुत्रं सहसेनं च द्रोणपुत्रो न्यवारयत् ||१४||

नकुलं सहदेवं च त्वरमाणौ महारथौ |

प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन् ||१५||

भीमसेनं करूषांश्च केकयान्सहसृञ्जयान् |

कर्णो वैकर्तनो युद्धे वारयामास भारत ||१६||

शिखण्डिनस्ततो बाणान्कृपः शारद्वतो युधि |

प्राहिणोत्त्वरया युक्तो दिधक्षुरिव मारिष ||१७||

ताञ्शरान्प्रेषितांस्तेन समन्ताद्धेमभूषणान् |

चिच्छेद खड्गमाविध्य भ्रामयंश्च पुनः पुनः ||१८||

शतचन्द्रं ततश्चर्म गौतमः पार्षतस्य ह |

व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः ||१९||

स विचर्मा महाराज खड्गपाणिरुपाद्रवत् |

कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः ||२०||

शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलम् |

चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ ||२१||

विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः |

अभ्यापतदमेयात्मा गौतमस्य रथं प्रति ||२२||

दृष्ट्वाविषह्यं तं युद्धे ब्राह्मणं चरितव्रतम् |

अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम ||२३||

सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः |

विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः ||२४||

अथास्य सशरं चापं पुनश्चिच्छेद मारिष |

सारथिं च शरेणास्य भृशं मर्मण्यताडयत् ||२५||

गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम् |

सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत् ||२६||

स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे |

भूमिचाले यथा वृक्षश्चलत्याकम्पितो भृशम् ||२७||

चलतस्तस्य कायात्तु शिरो ज्वलितकुण्डलम् |

सोष्णीषं सशिरस्त्राणं क्षुरप्रेणान्वपातयत् ||२८||

तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम् |

ततोऽस्य कायो वसुधां पश्चात्प्राप तदा च्युतः ||२९||

तस्मिन्हते महाराज त्रस्तास्तस्य पदानुगाः |

गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश ||३०||

धृष्टद्युम्नं तु समरे संनिवार्य महाबलः |

कृतवर्माब्रवीद्धृष्टस्तिष्ठ तिष्ठेति पार्षतम् ||३१||

तदभूत्तुमुलं युद्धं वृष्णिपार्षतयो रणे |

आमिषार्थे यथा युद्धं श्येनयोर्गृद्धयोर्नृप ||३२||

धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः |

आजघानोरसि क्रुद्धः पीडयन्हृदिकात्मजम् ||३३||

कृतवर्मा तु समरे पार्षतेन दृढाहतः |

पार्षतं सरथं साश्वं छादयामास सायकैः ||३४||

सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते |

मेघैरिव परिच्छन्नो भास्करो जलदागमे ||३५||

विधूय तं बाणगणं शरैः कनकभूषणैः |

व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः ||३६||

ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम् |

कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः ||३७||

तामापतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम् |

शरैरनेकसाहस्रैर्हार्दिक्यो व्यधमद्युधि ||३८||

दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम् |

कृतवर्माणमभ्येत्य वारयामास पार्षतः ||३९||

सारथिं चास्य तरसा प्राहिणोद्यमसादनम् |

भल्लेन शितधारेण स हतः प्रापतद्रथात् ||४०||

धृष्टद्युम्नस्तु बलवाञ्जित्वा शत्रुं महारथम् |

कौरवान्समरे तूर्णं वारयामास सायकैः ||४१||

ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन् |

सिंहनादरवं कृत्वा ततो युद्धमवर्तत ||४२||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

039-अध्यायः

सञ्जय उवाच||

द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम् |

द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत् ||१||

किरन्निषुगणान्घोरान्स्वर्णपुङ्खाञ्शिलाशितान् |

दर्शयन्विविधान्मार्गाञ्शिक्षार्थं लघुहस्तवत् ||२||

ततः खं पूरयामास शरैर्दिव्यास्त्रमन्त्रितैः |

युधिष्ठिरं च समरे पर्यवारयदस्त्रवित् ||३||

द्रौणायनिशरच्छन्नं न प्राज्ञायत किञ्चन |

बाणभूतमभूत्सर्वमायोधनशिरो हि तत् ||४||

बाणजालं दिविष्ठं तत्स्वर्णजालविभूषितम् |

शुशुभे भरतश्रेष्ठ वितानमिव विष्ठितम् ||५||

तेन छन्ने रणे राजन्बाणजालेन भास्वता |

अभ्रच्छायेव सञ्जज्ञे बाणरुद्धे नभस्तले ||६||

तत्राश्चर्यमपश्याम बाणभूते तथाविधे |

न स्म सम्पतते भूमौ दृष्ट्वा द्रौणेः पराक्रमम् ||७||

लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः |

व्यस्मयन्त महाराज न चैनं प्रतिवीक्षितुम् ||८||

शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम् ||८||

सात्यकिर्यतमानस्तु धर्मराजश्च पाण्डवः |

तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम् ||९||

वध्यमाने ततः सैन्ये द्रौपदेया महारथाः |

सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि सङ्गताः ||१०||

त्यक्त्वा मृत्युभयं घोरं द्रौणायनिमुपाद्रवन् ||१०||

सात्यकिः पञ्चविंशत्या द्रौणिं विद्ध्वा शिलामुखैः |

पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः ||११||

युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः |

श्रुतकर्मा त्रिभिर्बाणैः श्रुतकीर्तिस्तु सप्तभिः ||१२||

सुतसोमश्च नवभिः शतानीकश्च सप्तभिः |

अन्ये च बहवः शूरा विव्यधुस्तं समन्ततः ||१३||

सोऽतिक्रुद्धस्ततो राजन्नाशीविष इव श्वसन् |

सात्यकिं पञ्चविंशत्या प्राविध्यत शिलाशितैः ||१४||

श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः |

अष्टभिः श्रुतकर्माणं प्रतिविन्ध्यं त्रिभिः शरैः ||१५||

शतानीकं च नवभिर्धर्मपुत्रं च सप्तभिः ||१५||

अथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत् |

श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः ||१६||

अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः |

द्रौणायनिं त्रिभिर्विद्ध्वा विव्याधान्यैः शितैः शरैः ||१७||

ततो द्रौणिर्महाराज शरवर्षेण भारत |

छादयामास तत्सैन्यं समन्ताच्च शरैर्नृपान् ||१८||

ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम् |

द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः ||१९||

ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः |

द्रौणिं विव्याध सप्तत्या बाह्वोरुरसि चार्दयत् ||२०||

सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे |

अर्धचन्द्रेण तीक्ष्णेन धनुश्छित्त्वानदद्भृशम् ||२१||

छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः |

सारथिं पातयामास शैनेयस्य रथाद्द्रुतम् ||२२||

अथान्यद्धनुरादाय द्रोणपुत्रः प्रतापवान् |

शैनेयं शरवर्षेण छादयामास भारत ||२३||

तस्याश्वाः प्रद्रुताः सङ्ख्ये पतिते रथसारथौ |

तत्र तत्रैव धावन्तः समदृश्यन्त भारत ||२४||

युधिष्ठिरपुरोगास्ते द्रौणिं शस्त्रभृतां वरम् |

अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्शरान् ||२५||

आगच्छमानांस्तान्दृष्ट्वा रौद्ररूपान्परन्तपः |

प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे ||२६||

ततः शरशतज्वालः सेनाकक्षं महारथः |

द्रौणिर्ददाह समरे कक्षमग्निर्यथा वने ||२७||

तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम् |

चुक्षुभे भरतश्रेष्ठ तिमिनेव नदीमुखम् ||२८||

दृष्ट्वा ते च महाराज द्रोणपुत्रपराक्रमम् |

निहतान्मेनिरे सर्वान्पाण्डून्द्रोणसुतेन वै ||२९||

युधिष्ठिरस्तु त्वरितो द्रौणिं श्लिष्य महारथम् |

अब्रवीद्द्रोणपुत्रं तु रोषामर्षसमन्वितः ||३०||

नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता |

यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि ||३१||

ब्राह्मणेन तपः कार्यं दानमध्ययनं तथा |

क्षत्रियेण धनुर्नाम्यं स भवान्ब्राह्मणब्रुवः ||३२||

मिषतस्ते महाबाहो जेष्यामि युधि कौरवान् |

कुरुष्व समरे कर्म ब्रह्मबन्धुरसि ध्रुवम् ||३३||

एवमुक्तो महाराज द्रोणपुत्रः स्मयन्निव |

युक्तत्वं तच्च सञ्चिन्त्य नोत्तरं किञ्चिदब्रवीत् ||३४||

अनुक्त्वा च ततः किञ्चिच्छरवर्षेण पाण्डवम् |

छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः ||३५||

सञ्छाद्यमानस्तु तदा द्रोणपुत्रेण मारिष |

पार्थोऽपयातः शीघ्रं वै विहाय महतीं चमूम् ||३६||

अपयाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे |

द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः ||३७||

ततो युधिष्ठिरो राजा त्यक्त्वा द्रौणिं महाहवे |

प्रययौ तावकं सैन्यं युक्तः क्रूराय कर्मणे ||३८||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

040-अध्यायः

सञ्जय उवाच||

भीमसेनं सपाञ्चाल्यं चेदिकेकयसंवृतम् |

वैकर्तनः स्वयं रुद्ध्वा वारयामास सायकैः ||१||

ततस्तु चेदिकारूषान्सृञ्जयांश्च महारथान् |

कर्णो जघान सङ्क्रुद्धो भीमसेनस्य पश्यतः ||२||

भीमसेनस्ततः कर्णं विहाय रथसत्तमम् |

प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन् ||३||

सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा |

सृञ्जयांश्च महेष्वासान्निजघान सहस्रशः ||४||

संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः |

पाञ्चालेषु तथा कर्णः क्षयं चक्रूर्महारथाः ||५||

ते क्षत्रिया दह्यमानास्त्रिभिस्तैः पावकोपमैः |

जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव ||६||

ततो दुर्योधनः क्रुद्धो नकुलं नवभिः शरैः |

विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः ||७||

ततः पुनरमेयात्मा तव पुत्रो जनाधिपः |

क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम् ||८||

नकुलस्तु ततः क्रुद्धस्तव पुत्रं त्रिसप्तभिः |

जघान समरे राजन्सहदेवश्च पञ्चभिः ||९||

तावुभौ भरतश्रेष्ठौ श्रेष्ठौ सर्वधनुष्मताम् |

विव्याधोरसि सङ्क्रुद्धः पञ्चभिः पञ्चभिः शरैः ||१०||

ततोऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत |

यमयोः प्रहसन्राजन्विव्याधैव च सप्तभिः ||११||

तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे |

प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि ||१२||

ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं नृप |

शरैर्ववर्षतुर्घोरैर्महामेघौ यथाचलम् ||१३||

ततः क्रुद्धो महाराज तव पुत्रो महारथः |

पाण्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः ||१४||

धनुर्मण्डलमेवास्य दृश्यते युधि भारत |

सायकाश्चैव दृश्यन्ते निश्चरन्तः समन्ततः ||१५||

तस्य सायकसञ्छन्नौ चकाशेतां च पाण्डवौ |

मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ हतप्रभौ ||१६||

ते तु बाणा महाराज हेमपुङ्खाः शिलाशिताः |

आच्छादयन्दिशः सर्वाः सूर्यस्येवांशवस्तदा ||१७||

बाणभूते ततस्तस्मिन्सञ्छन्ने च नभस्तले |

यमाभ्यां ददृशे रूपं कालान्तकयमोपमम् ||१८||

पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः |

मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे ||१९||

ततः सेनापती राजन्पाण्डवस्य महात्मनः |

पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः ||२०||

माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ |

धृष्टद्युम्नस्तव सुतं ताडयामास सायकैः ||२१||

तमविध्यदमेयात्मा तव पुत्रोऽत्यमर्षणः |

पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभ ||२२||

ततः पुनरमेयात्मा पुत्रस्ते पृथिवीपते |

विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च ||२३||

अथास्य सशरं चापं हस्तावापं च मारिष |

क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे ||२४||

तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः |

अन्यदादत्त वेगेन धनुर्भारसहं नवम् ||२५||

प्रज्वलन्निव वेगेन संरम्भाद्रुधिरेक्षणः |

अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः ||२६||

स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव |

जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यवासृजत् ||२७||

ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः |

विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः ||२८||

सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत |

वसन्ते पुष्पशबलः सपुष्प इव किंशुकः ||२९||

स छिन्नवर्मा नाराचैः प्रहारैर्जर्जरच्छविः |

धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम् ||३०||

अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः |

सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्दयत् ||३१||

तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः |

प्रफुल्लं चम्पकं यद्वद्भ्रमरा मधुलिप्सवः ||३२||

तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महामनाः |

अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ||३३||

ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः |

धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम् ||३४||

रथं सोपस्करं छत्रं शक्तिं खड्गं गदां ध्वजम् |

भल्लैश्चिच्छेद नवभिः पुत्रस्य तव पार्षतः ||३५||

तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम् |

ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ||३६||

दुर्योधनं तु विरथं छिन्नसर्वायुधं रणे |

भ्रातरः पर्यरक्षन्त सोदर्या भरतर्षभ ||३७||

तमारोप्य रथे राजन्दण्डधारो जनाधिपम् |

अपोवाह च सम्भ्रान्तो धृष्टद्युम्नस्य पश्यतः ||३८||

कर्णस्तु सात्यकिं जित्वा राजगृद्धी महाबलः |

द्रोणहन्तारमुग्रेषुं ससाराभिमुखं रणे ||३९||

तं पृष्ठतोऽभ्ययात्तूर्णं शैनेयो वितुदञ्शरैः |

वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः ||४०||

स भारत महानासीद्योधानां सुमहात्मनाम् |

कर्णपार्षतयोर्मध्ये त्वदीयानां महारणः ||४१||

न पाण्डवानां नास्माकं योधः कश्चित्पराङ्मुखः |

प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ ||४२||

तस्मिन्क्षणे नरश्रेष्ठ गजवाजिनरक्षयः |

प्रादुरासीदुभयतो राजन्मध्यङ्गतेऽहनि ||४३||

पाञ्चालास्तु महाराज त्वरिता विजिगीषवः |

सर्वतोऽभ्यद्रवन्कर्णं पतत्रिण इव द्रुमम् ||४४||

तेषामाधिरथिः क्रुद्धो यतमानान्मनस्विनः |

विचिन्वन्नेव बाणाग्रैः समासादयदग्रतः ||४५||

व्याघ्रकेतुं सुशर्माणं शङ्कुं चोग्रं धनञ्जयम् |

शुक्लं च रोचमानं च सिंहसेनं च दुर्जयम् ||४६||

ते वीरा रथवेगेन परिवव्रुर्नरोत्तमम् |

सृजन्तं सायकान्क्रुद्धं कर्णमाहवशोभिनम् ||४७||

युध्यमानांस्तु ताञ्शूरान्मनुजेन्द्रः प्रतापवान् |

अष्टाभिरष्टौ राधेयो न्यहनन्निशितैः शरैः ||४८||

अथापरान्महाराज सूतपुत्रः प्रतापवान् |

जघान बहुसाहस्रान्योधान्युद्धविशारदः ||४९||

विष्णुं च विष्णुकर्माणं देवापिं भद्रमेव च |

दण्डं च समरे राजंश्चित्रं चित्रायुधं हरिम् ||५०||

सिंहकेतुं रोचमानं शलभं च महारथम् |

निजघान सुसङ्क्रुद्धश्चेदीनां च महारथान् ||५१||

तेषामाददतः प्राणानासीदाधिरथेर्वपुः |

शोणिताभ्युक्षिताङ्गस्य रुद्रस्येवोर्जितं महत् ||५२||

तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः |

सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम् ||५३||

निपेतुरुर्व्यां समरे कर्णसायकपीडिताः |

कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः ||५४||

गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः |

रथैश्चावगतैर्मार्गे पर्यस्तीर्यत मेदिनी ||५५||

नैव भीष्मो न च द्रोणो नाप्यन्ये युधि तावकाः |

चक्रुः स्म तादृशं कर्म यादृशं वै कृतं रणे ||५६||

सूतपुत्रेण नागेषु रथेषु च हयेषु च |

नरेषु च नरव्याघ्र कृतं स्म कदनं महत् ||५७||

मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन् |

पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत् ||५८||

यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः |

पाञ्चालानां रथव्रातान्कर्णो द्रावयते तथा ||५९||

सिंहास्यं च यथा प्राप्य न जीवन्ति मृगाः क्वचित् |

तथा कर्णमनुप्राप्य न जीवन्ति महारथाः ||६०||

वैश्वानरं यथा दीप्तं दह्यन्ते प्राप्य वै जनाः |

कर्णाग्निना रणे तद्वद्दग्धा भारत सृञ्जयाः ||६१||

कर्णेन चेदिष्वेकेन पाञ्चालेषु च भारत |

विश्राव्य नाम निहता बहवः शूरसंमताः ||६२||

मम चासीन्मनुष्येन्द्र दृष्ट्वा कर्णस्य विक्रमम् |

नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि ||६३||

पाञ्चालान्विधमन्सङ्ख्ये सूतपुत्रः प्रतापवान् |

अभ्यधावत सङ्क्रुद्धो धर्मपुत्रं युधिष्ठिरम् ||६४||

धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च मारिष |

परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः ||६५||

शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा |

जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः ||६६||

एते पुरोगमा भूत्वा धृष्टद्युम्नस्य संयुगे |

कर्णमस्यन्तमिष्वस्त्रैर्विचेरुरमितौजसः ||६७||

तांस्तत्राधिरथिः सङ्ख्ये चेदिपाञ्चालपाण्डवान् |

एको बहूनभ्यपतद्गरुत्मन्पन्नगानिव ||६८||

भीमसेनस्तु सङ्क्रुद्धः कुरून्मद्रान्सकेकयान् |

एकः सङ्ख्ये महेष्वासो योधयन्बह्वशोभत ||६९||

तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः |

प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम् ||७०||

वाजिनश्च हतारोहाः पत्तयश्च गतासवः |

शेरते युधि निर्भिन्ना वमन्तो रुधिरं बहु ||७१||

सहस्रशश्च रथिनः पतिताः पतितायुधाः |

अक्षताः समदृश्यन्त भीमाद्भीता गतासवः ||७२||

रथिभिर्वाजिभिः सूतैः पत्तिभिश्च तथा गजैः |

भीमसेनशरच्छिन्नैरास्तीर्णा वसुधाभवत् ||७३||

तत्स्तम्भितमिवातिष्ठद्भीमसेनबलार्दितम् |

दुर्योधनबलं राजन्निरुत्साहं कृतव्रणम् ||७४||

निश्चेष्टं तुमुले दीनं बभौ तस्मिन्महारणे |

प्रसन्नसलिलः काले यथा स्यात्सागरो नृप ||७५||

मन्युवीर्यबलोपेतं बलात्पर्यवरोपितम् |

अभवत्तव पुत्रस्य तत्सैन्यमिषुभिस्तदा ||७६||

रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह ||७६||

सूतपुत्रो रणे क्रुद्धः पाण्डवानामनीकिनीम् |

भीमसेनः कुरूंश्चापि द्रावयन्बह्वशोभत ||७७||

वर्तमाने तथा रौद्रे सङ्ग्रामेऽद्भुतदर्शने |

निहत्य पृतनामध्ये संशप्तकगणान्बहून् ||७८||

अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत् |

प्रभग्नं बलमेतद्धि योत्स्यमानं जनार्दन ||७९||

एते धावन्ति सगणाः संशप्तकमहारथाः |

अपारयन्तो मद्बाणान्सिंहशब्दान्मृगा इव ||८०||

दीर्यते च महत्सैन्यं सृञ्जयानां महारणे |

हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः ||८१||

दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः ||८१||

न च कर्णं रणे शक्ता जेतुमन्ये महारथाः |

जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे ||८२||

तत्र याहि यतः कर्णो द्रावयत्येष नो बलम् |

वर्जयित्वा रणे याहि सूतपुत्रं महारथम् |

श्रमो मा बाधते कृष्ण यथा वा तव रोचते ||८४||

एतच्छ्रुत्वा महाराज गोविन्दः प्रहसन्निव |

अब्रवीदर्जुनं तूर्णं कौरवाञ्जहि पाण्डव ||८५||

ततस्तव महत्सैन्यं गोविन्दप्रेरिता हयाः |

हंसवर्णाः प्रविविशुर्वहन्तः कृष्णपाण्डवौ ||८६||

केशवप्रहितैरश्वैः श्वेतैः काञ्चनभूषणैः |

प्रविशद्भिस्तव बलं चतुर्दिशमभिद्यत ||८७||

तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनौ |

क्रुद्धौ संरम्भरक्ताक्षौ व्यभ्राजेतां महाद्युती ||८८||

युद्धशौण्डौ समाहूतावरिभिस्तौ रणाध्वरम् |

यज्वभिर्विधिनाहूतौ मखे देवाविवाश्विनौ ||८९||

क्रुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौ बभूवतुः |

तलशब्देन रुषितौ यथा नागौ महाहवे ||९०||

विगाहन्स रथानीकमश्वसङ्घांश्च फल्गुनः |

व्यचरत्पृतनामध्ये पाशहस्त इवान्तकः ||९१||

तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत |

संशप्तकगणान्भूयः पुत्रस्ते समचोदयत् ||९२||

ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः |

चतुर्दशसहस्रैश्च तुरगाणां महाहवे ||९३||

द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम् |

शूराणां नामलब्धानां विदितानां समन्ततः ||९४||

अभ्यवर्तन्त तौ वीरौ छादयन्तो महारथाः ||९४||

स छाद्यमानः समरे शरैः परबलार्दनः |

दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः ||९५||

निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत् ||९५||

ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः |

निरन्तरमिवाकाशमासीन्नुन्नैः किरीटिना ||९६||

किरीटिभुजनिर्मुक्तैः सम्पतद्भिर्महाशरैः |

समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो ||९७||

रुक्मपुङ्खान्प्रसन्नाग्राञ्शरान्संनतपर्वणः |

अदर्शयदमेयात्मा दिक्षु सर्वासु पाण्डवः ||९८||

हत्वा दश सहस्राणि पार्थिवानां महारथः |

संशप्तकानां कौन्तेयः प्रपक्षं त्वरितोऽभ्ययात् ||९९||

प्रपक्षं स समासाद्य पार्थः काम्बोजरक्षितम् |

प्रममाथ बलाद्बाणैर्दानवानिव वासवः ||१००||

प्रचिच्छेदाशु भल्लैश्च द्विषतामाततायिनाम् |

शस्त्रपाणींस्तथा बाहूंस्तथापि च शिरांस्युत ||१०१||

अङ्गाङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्क्षितौ |

विष्वग्वाताभिसम्भग्ना बहुशाखा इव द्रुमाः ||१०२||

हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम् |

सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत् ||१०३||

अस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ |

पूर्णचन्द्राभवक्त्रं च क्षुरेणाभ्यहनच्छिरः ||१०४||

स पपात ततो वाहात्स्वलोहितपरिस्रवः |

मनःशिलागिरेः शृङ्गं वज्रेणेवावदारितम् ||१०५||

सुदक्षिणादवरजं काम्बोजं ददृशुर्हतम् |

प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम् ||१०६||

काञ्चनस्तम्भसङ्काशं भिन्नं हेमगिरिं यथा ||१०६||

ततोऽभवत्पुनर्युद्धं घोरमद्भुतदर्शनम् |

नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम् ||१०७||

एतेष्वावर्जितैरश्वैः काम्बोजैर्यवनैः शकैः |

शोणिताक्तैस्तदा रक्तं सर्वमासीद्विशां पते ||१०८||

रथै रथाश्वसूतैश्च हतारोहैश्च वाजिभिः |

द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः ||१०९||

अन्योन्येन महाराज कृतो घोरो जनक्षयः ||१०९||

तस्मिन्प्रपक्षे पक्षे च वध्यमाने महात्मना |

अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिराययौ ||११०||

विधुन्वानो महच्चापं कार्तस्वरविभूषितम् |

आददानः शरान्घोरान्स्वरश्मीनिव भास्करः ||१११||

तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः |

सञ्छादितौ रथस्थौ तावुभौ कृष्णधनञ्जयौ ||११२||

ततः शरशतैस्तीक्ष्णैर्भारद्वाजः प्रतापवान् |

निश्चेष्टौ तावुभौ चक्रे युद्धे माधवपाण्डवौ ||११३||

हाहाकृतमभूत्सर्वं जङ्गमं स्थावरं तथा |

चराचरस्य गोप्तारौ दृष्ट्वा सञ्छादितौ शरैः ||११४||

सिद्धचारणसङ्घाश्च सम्पेतुर्वै समन्ततः |

चिन्तयन्तो भवेदद्य लोकानां स्वस्त्यपीत्यह ||११५||

न मया तादृशो राजन्दृष्टपूर्वः पराक्रमः |

सञ्जज्ञे यादृशो द्रौणेः कृष्णौ सञ्छादयिष्यतः ||११६||

द्रौणेस्तु धनुषः शब्दमहितत्रासनं रणे |

अश्रौषं बहुशो राजन्सिंहस्य नदतो यथा ||११७||

ज्या चास्य चरतो युद्धे सव्यदक्षिणमस्यतः |

विद्युदम्बुदमध्यस्था भ्राजमानेव साभवत् ||११८||

स तथा क्षिप्रकारी च दृढहस्तश्च पाण्डवः |

संमोहं परमं गत्वा प्रैक्षत द्रोणजं ततः ||११९||

स विक्रमं हृतं मेने आत्मनः सुमहात्मना |

तथास्य समरे राजन्वपुरासीत्सुदुर्दृशम् ||१२०||

द्रौणिपाण्डवयोरेवं वर्तमाने महारणे |

वर्धमाने च राजेन्द्र द्रोणपुत्रे महाबले ||१२१||

हीयमाने च कौन्तेये कृष्णं रोषः समभ्ययात् ||१२१||

स रोषान्निःश्वसन्राजन्निर्दहन्निव चक्षुषा |

द्रौणिं ह्यपश्यत्सङ्ग्रामे फल्गुनं च मुहुर्मुहुः ||१२२||

ततः क्रुद्धोऽब्रवीत्कृष्णः पार्थं सप्रणयं तदा |

अत्यद्भुतमिदं पार्थ तव पश्यामि संयुगे ||१२३||

अतिशेते हि यत्र त्वा द्रोणपुत्रोऽद्य भारत ||१२३||

कच्चित्ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन |

कच्चित्कुशलिनौ बाहू कच्चिद्वीर्यं तदेव ते ||१२४||

एवमुक्तस्तु कृष्णेन क्षिप्त्वा भल्लांश्चतुर्दश |

त्वरमाणस्त्वराकाले द्रौणेर्धनुरथाच्छिनत् ||१२५||

ध्वजं छत्रं पताकां च रथं शक्तिं गदां तथा ||१२५||

जत्रुदेशे च सुभृशं वत्सदन्तैरताडयत् |

स मूर्च्छां परमां गत्वा ध्वजयष्टिं समाश्रितः ||१२६||

तं विसञ्ज्ञं महाराज किरीटिभयपीडितम् |

अपोवाह रणात्सूतो रक्षमाणो धनञ्जयात् ||१२७||

एतस्मिन्नेव काले तु विजयः शत्रुतापनः |

न्यवधीत्तावकं सैन्यं शतशोऽथ सहस्रशः ||१२८||

पश्यतस्तव पुत्रस्य तस्य वीरस्य भारत ||१२८||

एवमेष क्षयो वृत्तस्तावकानां परैः सह |

क्रूरो विशसनो घोरो राजन्दुर्मन्त्रिते तव ||१२९||

संशप्तकांश्च कौन्तेयः कुरूंश्चापि वृकोदरः |

वसुषेणं च पाञ्चालः कृत्स्नेन व्यधमद्रणे ||१३०||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

041-अध्यायः

सञ्जय उवाच||

त्वरमाणः पुनः कृष्णः पार्थमभ्यवदच्छनैः |

पश्य कौरव्य राजानमपयातांश्च पाण्डवान् ||१||

कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम् |

असौ भीमो महेष्वासः संनिवृत्तो रणं प्रति ||२||

तमेतेऽनु निवर्तन्ते धृष्टद्युम्नपुरोगमाः |

पाञ्चालानां सृञ्जयानां पाण्डवानां च यन्मुखम् ||३||

निवृत्तैश्च तथा पार्थैर्भग्नं शत्रुबलं महत् ||३||

कौरवान्द्रवतो ह्येष कर्णो धारयतेऽर्जुन |

अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः ||४||

असौ गच्छति कौरव्य द्रौणिरस्त्रभृतां वरः |

तमेष प्रद्रुतः सङ्ख्ये धृष्टद्युम्नो महारथः ||५||

सर्वं व्याचष्ट दुर्धर्षो वासुदेवः किरीटिने |

ततो राजन्प्रादुरासीन्महाघोरो महारणः ||६||

सिंहनादरवाश्चात्र प्रादुरासन्समागमे |

उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम् ||७||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

042-अध्यायः

सञ्जय उवाच||

ततः पुनः समाजग्मुरभीताः कुरुसृञ्जयाः |

युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम् ||१||

ततः प्रववृते भीमः सङ्ग्रामो लोमहर्षणः |

कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ||२||

तस्मिन्प्रवृत्ते सङ्ग्रामे तुमुले शोणितोदके |

संशप्तकेषु शूरेषु किञ्चिच्छिष्टेषु भारत ||३||

धृष्टद्युम्नो महाराज सहितः सर्वराजभिः |

कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः ||४||

आगच्छमानांस्तान्सङ्ख्ये प्रहृष्टान्विजयैषिणः |

दधारैको रणे कर्णो जलौघानिव पर्वतः ||५||

तमासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः |

यथाचलं समासाद्य जलौघाः सर्वतोदिशम् ||६||

तयोरासीन्महाराज सङ्ग्रामो लोमहर्षणः ||६||

धृष्टद्युम्नस्तु राधेयं शरेण नतपर्वणा |

ताडयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ||७||

विजयं तु धनुःश्रेष्ठं विधुन्वानो महारथः |

पार्षतस्य धनुश्छित्त्वा शरानाशीविषोपमान् ||८||

ताडयामास सङ्क्रुद्धः पार्षतं नवभिः शरैः ||८||

ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः |

शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ ||९||

तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः |

अन्यद्धनुरुपादाय शरांश्चाशीविषोपमान् ||१०||

कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः ||१०||

तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम् |

द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः ||११||

तस्य कर्णो महाराज शरं कनकभूषणम् |

प्रेषयामास सङ्क्रुद्धो मृत्युदण्डमिवापरम् ||१२||

तमापतन्तं सहसा घोररूपं विशां पते |

चिच्छेद सप्तधा राजञ्शैनेयः कृतहस्तवत् ||१३||

दृष्ट्वा विनिहितं बाणं शरैः कर्णो विशां पते |

सात्यकिं शरवर्षेण समन्तात्पर्यवारयत् ||१४||

विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः |

तं प्रत्यविध्यच्छैनेयः शरैर्हेमविभूषितैः ||१५||

ततो युद्धमतीवासीच्चक्षुःश्रोत्रभयावहम् |

राजन्घोरं च चित्रं च प्रेक्षणीयं समन्ततः ||१६||

सर्वेषां तत्र भूतानां लोमहर्षो व्यजायत |

तद्दृष्ट्वा समरे कर्म कर्णशैनेययोर्नृप ||१७||

एतस्मिन्नन्तरे द्रौणिरभ्ययात्सुमहाबलम् |

पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् ||१८||

अभ्यभाषत सङ्क्रुद्धो द्रौणिर्दूरे धनञ्जये |

तिष्ठ तिष्ठाद्य ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे ||१९||

इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः |

पार्षतं छादयामास घोररूपैः सुतेजनैः ||२०||

यतमानं परं शक्त्या यतमानो महारथः ||२०||

यथा हि समरे द्रौणिः पार्षतं वीक्ष्य मारिष |

तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा ||२१||

नातिहृष्टमना भूत्वा मन्यते मृत्युमात्मनः ||२१||

द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे स्थितम् |

क्रोधेन निःश्वसन्वीरः पार्षतं समुपाद्रवत् ||२२||

तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् ||२२||

अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान् |

धृष्टद्युम्नं समीपस्थं त्वरमाणो विशां पते ||२३||

पाञ्चालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे ||२३||

पापं हि यत्त्वया कर्म घ्नता द्रोणं पुरा कृतम् |

अद्य त्वा पत्स्यते तद्वै यथा ह्यकुशलं तथा ||२४||

अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे |

नापक्रमसि वा मूढ सत्यमेतद्ब्रवीमि ते ||२५||

एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् |

प्रतिवाक्यं स एवासिर्मामको दास्यते तव ||२६||

येनैव ते पितुर्दत्तं यतमानस्य संयुगे ||२६||

यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः |

त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात् ||२७||

एवमुक्त्वा महाराज सेनापतिरमर्षणः |

निशितेनाथ बाणेन द्रौणिं विव्याध पार्षतः ||२८||

ततो द्रोणिः सुसङ्क्रुद्धः शरैः संनतपर्वभिः |

प्राच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे ||२९||

नैवान्तरिक्षं न दिशो नैव योधाः समन्ततः |

दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः ||३०||

तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम् |

शरैः सञ्छादयामास सूतपुत्रस्य पश्यतः ||३१||

राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः |

द्रौपदेयान्युधामन्युं सात्यकिं च महारथम् ||३२||

एकः स वारयामास प्रेक्षणीयः समन्ततः ||३२||

धृष्टद्युम्नोऽपि समरे द्रौणेश्चिच्छेद कार्मुकम् |

तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् ||३३||

वेगवत्समरे घोरं शरांश्चाशीविषोपमान् ||३३||

स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् |

हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः ||३४||

स छिन्नधन्वा विरथो हताश्वो हतसारथिः |

खड्गमादत्त विपुलं शतचन्द्रं च भानुमत् ||३५||

द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः |

चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः ||३६||

रथादनवरूढस्य तदद्भुतमिवाभवत् ||३६||

धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम् |

शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम् ||३७||

नातरद्भरतश्रेष्ठ यतमानो महारथः ||३७||

तस्यान्तमिषुभी राजन्यदा द्रौणिर्न जग्मिवान् |

अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात् ||३८||

आसीदाद्रवतो राजन्वेगस्तस्य महात्मनः |

गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम् ||३९||

एतस्मिन्नेव काले तु माधवोऽर्जुनमब्रवीत् |

पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति ||४०||

यत्नं करोति विपुलं हन्याच्चैनमसंशयम् ||४०||

तं मोचय महाबाहो पार्षतं शत्रुतापनम् |

द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा ||४१||

एवमुक्त्वा महाराज वासुदेवः प्रतापवान् |

प्रैषयत्तत्र तुरगान्यत्र द्रौणिर्व्यवस्थितः ||४२||

ते हयाश्चन्द्रसङ्काशाः केशवेन प्रचोदिताः |

पिबन्त इव तद्व्योम जग्मुर्द्रौणिरथं प्रति ||४३||

दृष्ट्वायान्तौ महावीर्यावुभौ कृष्णधनञ्जयौ |

धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः ||४४||

विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर |

शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महाबलः ||४५||

ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम् |

द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः ||४६||

स विध्वस्तैः शरैर्घोरैर्द्रोणपुत्रः प्रतापवान् |

रथमारुरुहे वीरो धनञ्जयशरार्दितः ||४७||

प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः ||४७||

एतस्मिन्नन्तरे वीरः सहदेवो जनाधिप |

अपोवाह रथेनाजौ पार्षतं शत्रुतापनम् ||४८||

अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः |

तं द्रोणपुत्रः सङ्क्रुद्धो बाह्वोरुरसि चार्दयत् ||४९||

क्रोधितस्तु रणे पार्थो नाराचं कालसंमितम् |

द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम् ||५०||

स ब्राह्मणस्यांसदेशे निपपात महाद्युतिः ||५०||

स विह्वलो महाराज शरवेगेन संयुगे |

निषसाद रथोपस्थे वैक्लव्यं च परं ययौ ||५१||

ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः |

अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुर्मुहुः ||५२||

द्वैरथं चापि पार्थेन कामयानो महारणे ||५२||

तं तु हित्वा हतं वीरं सारथिः शत्रुकर्शनम् |

अपोवाह रथेनाजौ त्वरमाणो रणाजिरात् ||५३||

अथोत्क्रुष्टं महाराज पाञ्चालैर्जितकाशिभिः |

मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम् ||५४||

वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः |

सिंहनादश्च सञ्जज्ञे दृष्ट्वा घोरं महाद्भुतम् ||५५||

एवं कृत्वाब्रवीत्पार्थो वासुदेवं धनञ्जयः |

याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम ||५६||

ततः प्रयातो दाशार्हः श्रुत्वा पाण्डवभाषितम् |

रथेनातिपताकेन मनोमारुतरंहसा ||५७||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

043-अध्यायः

सञ्जय उवाच||

एतस्मिन्नन्तरे कृष्णः पार्थं वचनमब्रवीत् |

दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम् ||१||

एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः |

जिघांसुभिर्महेष्वासैर्द्रुतं पार्थानुसर्यते ||२||

तथानुयान्ति संरब्धाः पाञ्चाला युद्धदुर्मदाः |

युधिष्ठिरं महात्मानं परीप्सन्तो महाजवाः ||३||

एष दुर्योधनः पार्थ रथानीकेन दंशितः |

राजा सर्वस्य लोकस्य राजानमनुधावति ||४||

जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली |

आशीविषसमस्पर्शैः सर्वयुद्धविशारदैः ||५||

एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः |

युधिष्ठिरं धार्तराष्ट्रा रत्नोत्तममिवार्थिनः ||६||

पश्य सात्वतभीमाभ्यां निरुद्धाधिष्ठितः प्रभुः |

जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवावशाः ||७||

एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम् |

समुद्रमिव वार्योघाः प्रावृट्काले महारथाः ||८||

नदन्तः सिंहनादांश्च धमन्तश्चापि वारिजान् |

बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च ||९||

मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम् |

हुतमग्नौ च भद्रं ते दुर्योधनवशं गतम् ||१०||

यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव |

नास्य शक्रोऽपि मुच्येत सम्प्राप्तो बाणगोचरम् ||११||

दुर्योधनस्य शूरस्य द्रौणेः शारद्वतस्य च |

कर्णस्य चेषुवेगो वै पर्वतानपि दारयेत् ||१२||

दुर्योधनस्य शूरस्य शरौघाञ्शीघ्रमस्यतः |

सङ्क्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे ||१३||

कर्णेन च कृतो राजा विमुखः शत्रुतापनः |

बलवाँल्लघुहस्तश्च कृती युद्धविशारदः ||१४||

राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे |

सहितो धृतराष्ट्रस्य पुत्रैः शूरो महात्मभिः ||१५||

तस्यैवं युध्यमानस्य सङ्ग्रामे संयतात्मनः |

अन्यैरपि च पार्थस्य हृतं वर्म महारथैः ||१६||

उपवासकृशो राजा भृशं भरतसत्तम |

ब्राह्मे बले स्थितो ह्येष न क्षत्रेऽतिबले विभो ||१७||

न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः |

यद्भीमसेनः सहते सिंहनादममर्षणः ||१८||

नर्दतां धार्तराष्ट्राणां पुनः पुनररिंदम |

धमतां च महाशङ्खान्सङ्ग्रामे जितकाशिनाम् ||१९||

युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ |

सञ्चोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान् ||२०||

स्थूणाकर्णेन्द्रजालेन पार्थ पाशुपतेन च |

प्रच्छादयन्तो राजानमनुयान्ति महारथाः ||२१||

आतुरो मे मतो राजा संनिषेव्यश्च भारत ||२१||

यथैनमनुवर्तन्ते पाञ्चालाः सह पाण्डवैः |

त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः ||२२||

मज्जन्तमिव पाताले बलिनोऽप्युज्जिहीर्षवः ||२२||

न केतुर्दृश्यते राज्ञः कर्णेन निहतः शरैः |

पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः ||२३||

धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो |

पाञ्चालानां च सर्वेषां चेदीनां चैव भारत ||२४||

एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम् |

शरैर्विध्वंसयति वै नलिनीमिव कुञ्जरः ||२५||

एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन |

पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः ||२६||

एते भारत मातङ्गाः कर्णेनाभिहता रणे |

आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश ||२७||

रथानां द्रवतां वृन्दं पश्य पार्थ समन्ततः |

द्राव्यमाणं रणे चैव कर्णेनामित्रकर्शिना ||२८||

हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह |

रथस्थं सूतपुत्रस्य केतुं केतुमतां वर ||२९||

असौ धावति राधेयो भीमसेनरथं प्रति |

किरञ्शरशतानीव विनिघ्नंस्तव वाहिनीम् ||३०||

एतान्पश्य च पाञ्चालान्द्राव्यमाणान्महात्मना |

शक्रेणेव यथा दैत्यान्हन्यमानान्महाहवे ||३१||

एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान् |

दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः ||३२||

पश्य पार्थ धनुः श्रेष्ठं विकर्षन्साधु शोभते |

शत्रूञ्जित्वा यथा शक्रो देवसङ्घैः समावृतः ||३३||

एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम् |

त्रासयन्तो रणे पार्थान्सृञ्जयांश्च सहस्रशः ||३४||

एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे |

अभिभाषति राधेयः सर्वसैन्यानि मानदः ||३५||

अभिद्रवत गच्छध्वं द्रुतं द्रवत कौरवाः |

यथा जीवन्न वः कश्चिन्मुच्यते युधि सृञ्जयः ||३६||

तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः |

एवमुक्त्वा ययावेष पृष्ठतो विकिरञ्शरैः ||३७||

पश्य कर्णं रणे पार्थ श्वेतच्छविविराजितम् |

उदयं पर्वतं यद्वच्छोभयन्वै दिवाकरः ||३८||

पूर्णचन्द्रनिकाशेन मूर्ध्नि छत्रेण भारत |

ध्रियमाणेन समरे तथा शतशलाकिना ||३९||

एष त्वां प्रेक्षते कर्णः सकटाक्षो विशां पते |

उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे ||४०||

पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः |

शरांश्चाशीविषाकारान्विसृजन्तं महाबलम् ||४१||

असौ निवृत्तो राधेयो दृश्यते वानरध्वज |

वधाय चात्मनोऽभ्येति दीपस्य शलभो यथा ||४२||

कर्णमेकाकिनं दृष्ट्वा रथानीकेन भारत |

रिरक्षिषुः सुसंयत्तो धार्तराष्ट्रोऽभिवर्तते ||४३||

सार्वैः सहैभिर्दुष्टात्मा वध्य एष प्रयत्नतः |

त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता ||४४||

आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ |

कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे ||४५||

प्रतिपद्यस्व राधेयं प्राप्तकालमनन्तरम् |

आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम् ||४६||

पञ्च ह्येतानि मुख्यानां रथानां रथसत्तम |

शतान्यायान्ति वेगेन बलिनां भीमतेजसाम् ||४७||

पञ्च नागसहस्राणि द्विगुणा वाजिनस्तथा |

अभिसंहत्य कौन्तेय पदातिप्रयुतानि च ||४८||

अन्योन्यरक्षितं वीर बलं त्वामभिवर्तते ||४८||

सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना |

उत्तमं यत्नमास्थाय प्रत्येहि भरतर्षभ ||४९||

असौ कर्णः सुसंरब्धः पाञ्चालानभिधावति |

केतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रति ||५०||

समुच्छेत्स्यति पाञ्चालानिति मन्ये परन्तप ||५०||

आचक्षे ते प्रियं पार्थ तदेवं भरतर्षभ |

राजा जीवति कौरव्यो धर्मपुत्रो युधिष्ठिरः ||५१||

असौ भिमो महाबाहुः संनिवृत्तश्चमूमुखे |

वृतः सृञ्जयसैन्येन सात्यकेन च भारत ||५२||

वध्यन्त एते समरे कौरवा निशितैः शरैः |

भीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः ||५३||

सेना हि धार्तराष्ट्रस्य विमुखा चाभवद्रणात् |

विप्रधावति वेगेन भीमस्य निहता शरैः ||५४||

विपन्नसस्येव मही रुधिरेण समुक्षिता |

भारती भरतश्रेष्ठ सेना कृपणदर्शना ||५५||

निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम् |

आशीविषमिव क्रुद्धं तस्माद्द्रवति वाहिनी ||५६||

पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः |

पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन ||५७||

सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः |

केतवो विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते ||५८||

रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः |

नानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः ||५९||

निर्मनुष्यान्गजानश्वान्रथांश्चैव धनञ्जय |

समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः ||६०||

मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात् |

बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिंदम ||६१||

एते नदन्ति पाञ्चाला धमन्त्यपि च वारिजान् |

अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान् ||६२||

पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि परन्तप |

धार्तराष्ट्रान्विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान् ||६३||

सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः |

पाञ्चालैर्मानसादेत्य हंसैर्गङ्गेव वेगितैः ||६४||

सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणे |

कृपकर्णादयो वीरा ऋषभाणामिवर्षभाः ||६५||

सुनिमग्नांश्च भीमास्त्रैर्धार्तराष्ट्रान्महारथान् |

धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः ||६६||

विषण्णभूयिष्ठरथा धार्तराष्ट्री महाचमूः ||६६||

पश्य भीमेन नाराचैश्छिन्ना नागाः पतन्त्यमी |

वज्रिवज्राहतानीव शिखराणि महीभृताम् ||६७||

भीमसेनस्य निर्विद्धा बाणैः संनतपर्वभिः |

स्वान्यनीकानि मृद्नन्तो द्रवन्त्येते महागजाः ||६८||

नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम् |

नदतोऽर्जुन सङ्ग्रामे वीरस्य जितकाशिनः ||६९||

एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम् |

जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः ||७०||

सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतः |

तीक्ष्णैरग्निशिखाप्रख्यैर्नाराचैर्दशभिर्हतः ||७१||

हत्वैनं पुनरायाति नागानन्यान्प्रहारिणः |

पश्य नीलाम्बुदनिभान्महामात्रैरधिष्ठितान् ||७२||

शक्तितोमरसङ्काशैर्विनिघ्नन्तं वृकोदरम् ||७२||

सप्त सप्त च नागांस्तान्वैजयन्तीश्च सध्वजाः |

निहत्य निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते ||७३||

दशभिर्दशभिश्चैको नाराचैर्निहतो गजः ||७३||

न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा |

पुरंदरसमे क्रुद्धे निवृत्ते भरतर्षभे ||७४||

अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य संहताः |

क्रुद्धेन नरसिंहेन भीमसेनेन वारिताः ||७५||

सञ्जय उवाच||

भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् |

अर्जुनो व्यधमच्छिष्टानहितान्निशितैः शरैः ||७६||

ते वध्यमानाः समरे संशप्तकगणाः प्रभो |

शक्रस्यातिथितां गत्वा विशोका ह्यभवन्मुदा ||७७||

पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः |

जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम् ||७८||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

044-अध्यायः

धृतराष्ट्र उवाच||

निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे |

वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः ||१||

द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः |

किमकुर्वन्त कुरवस्तन्ममाचक्ष्व सञ्जय ||२||

सञ्जय उवाच||

दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान् |

क्रोधरक्तेक्षणो राजन्भीमसेनमुपाद्रवत् ||३||

तावकं च बलं दृष्ट्वा भीमसेनात्पराङ्मुखम् |

यत्नेन महता राजन्पर्यवस्थापयद्बली ||४||

व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम् |

प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान् ||५||

प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः |

धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान् ||६||

भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः |

धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः ||७||

पाञ्चालाश्च नरव्याघ्राः समन्तात्तव वाहिनीम् |

अभ्यद्रवन्त सङ्क्रुद्धाः समरे जितकाशिनः ||८||

तथैव तावका राजन्पाण्डवानामनीकिनीम् |

अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः ||९||

रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् |

बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम् ||१०||

शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव |

दुःशासनं महाराज महत्या सेनया वृतम् ||११||

नकुलो वृषसेनं च चित्रसेनं युधिष्ठिरः |

उलूकं समरे राजन्सहदेवः समभ्ययात् ||१२||

सात्यकिः शकुनिं चापि भीमसेनश्च कौरवान् |

अर्जुनं च रणे यत्तं द्रोणपुत्रो महारथः ||१३||

युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे |

कृतवर्मा च बलवानुत्तमौजसमाद्रवत् ||१४||

भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष |

सहानीकान्महाबाहुरेक एवाभ्यवारयत् ||१५||

शिखण्डी च ततः कर्णं विचरन्तमभीतवत् |

भीष्महन्ता महाराज वारयामास पत्रिभिः ||१६||

प्रतिरब्धस्ततः कर्णो रोषात्प्रस्फुरिताधरः |

शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्ये व्यताडयत् ||१७||

धारयंस्तु स तान्बाणाञ्शिखण्डी बह्वशोभत |

राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः ||१८||

सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे |

कर्णं विव्याध समरे नवत्या निशितैः शरैः ||१९||

तस्य कर्णो हयान्हत्वा सारथिं च त्रिभिः शरैः |

उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः ||२०||

हताश्वात्तु ततो यानादवप्लुत्य महारथः |

शक्तिं चिक्षेप कर्णाय सङ्क्रुद्धः शत्रुतापनः ||२१||

तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः |

शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः ||२२||

कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः |

अपयातस्ततस्तूर्णं शिखण्डी जयतां वरः ||२३||

ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत् |

तूलराशिं समासाद्य यथा वायुर्महाजवः ||२४||

धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः |

दुःशासनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ||२५||

तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष |

शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा ||२६||

धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः |

दुःशासनाय सङ्क्रुद्धः प्रेषयामास भारत ||२७||

आपतन्तं महावेगं धृष्टद्युम्नसमीरितम् |

शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशां पते ||२८||

अथापरैः सप्तदशैर्भल्लैः कनकभूषणैः |

धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्दयत् ||२९||

ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष |

क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः ||३०||

अथान्यद्धनुरादाय पुत्रस्ते भरतर्षभ |

धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत् ||३१||

तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः |

व्यहसन्त रणे योधाः सिद्धाश्चाप्सरसां गणाः ||३२||

ततः प्रववृते युद्धं तावकानां परैः सह |

घोरं प्राणभृतां काले घोररूपं परन्तप ||३३||

नकुलं वृषसेनस्तु विद्ध्वा पञ्चभिरायसैः |

पितुः समीपे तिष्ठन्तं त्रिभिरन्यैरविध्यत ||३४||

नकुलस्तु ततः क्रुद्धो वृषसेनं स्मयन्निव |

नाराचेन सुतीक्ष्णेन विव्याध हृदये दृढम् ||३५||

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः |

शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः ||३६||

ततः शरसहस्रेण तावुभौ पुरुषर्षभौ |

अन्योन्यमाच्छादयतामथाभज्यत वाहिनी ||३७||

दृष्ट्वा तु प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः |

निवारयामास बलादनुपत्य विशां पते ||३८||

निवृत्ते तु ततः कर्णे नकुलः कौरवान्ययौ ||३८||

कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु |

जुगोप चक्रं त्वरितं राधेयस्यैव मारिष ||३९||

उलूकस्तु रणे क्रुद्धः सहदेवेन वारितः |

तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान् ||४०||

सारथिं प्रेषयामास यमस्य सदनं प्रति ||४०||

उलूकस्तु ततो यानादवप्लुत्य विशां पते |

त्रिगर्तानां बलं पूर्णं जगाम पितृनन्दनः ||४१||

सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः |

ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव ||४२||

सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान् |

विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम् ||४३||

अथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत |

सारथिं च महाराज त्रिभिरेव समार्दयत् ||४४||

अथास्य वाहांस्त्वरितः शरैर्निन्ये यमक्षयम् ||४४||

ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ |

आरुरोह रथं तूर्णमुलूकस्य महारथः ||४५||

अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः ||४५||

सात्यकिस्तु रणे राजंस्तावकानामनीकिनीम् |

अभिदुद्राव वेगेन ततोऽनीकमभिद्यत ||४६||

शैनेयशरनुन्नं तु ततः सैन्यं विशां पते |

भेजे दश दिशस्तूर्णं न्यपतच्च गतासुवत् ||४७||

भीमसेनं तव सुतो वारयामास संयुगे |

तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम् ||४८||

चक्रे लोकेश्वरं तत्र तेनातुष्यन्त चारणाः ||४८||

ततोऽपायान्नृपस्तत्र भीमसेनस्य गोचरात् |

कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत् ||४९||

तत्र रावो महानासीद्भीममेकं जिघांसताम् ||४९||

युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छिदे |

अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः ||५०||

युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ |

ततोऽपायाद्रथेनैव युधामन्युर्महारथः ||५१||

उत्तमौजास्तु हार्दिक्यं शरैर्भीमपराक्रमम् |

छादयामास सहसा मेघो वृष्ट्या यथाचलम् ||५२||

तद्युद्धं सुमहच्चासीद्घोररूपं परन्तप |

यादृशं न मया युद्धं दृष्टपूर्वं विशां पते ||५३||

कृतवर्मा ततो राजन्नुत्तमौजसमाहवे |

हृदि विव्याध स तदा रथोपस्थ उपाविशत् ||५४||

सारथिस्तमपोवाह रथेन रथिनां वरम् |

ततस्तु सत्वरं राजन्पाण्डुसैन्यमुपाद्रवत् ||५५||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

045-अध्यायः

सञ्जय उवाच||

द्रौणिस्तु रथवंशेन महता परिवारितः |

आपतत्सहसा राजन्यत्र राजा व्यवस्थितः ||१||

तमापतन्तं सहसा शूरः शौरिसहायवान् |

दधार सहसा पार्थो वेलेव मकरालयम् ||२||

ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान् |

अर्जुनं वासुदेवं च छादयामास पत्रिभिः ||३||

अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः |

विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा ||४||

अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव |

तदस्त्रं ब्राह्मणो युद्धे वारयामास भारत ||५||

यद्यद्धि व्याक्षिपद्युद्धे पाण्डवोऽस्त्रं जिघांसया |

तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत् ||६||

अस्त्रयुद्धे ततो राजन्वर्तमाने भयावहे |

अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् ||७||

स दिशो विदिशश्चैव छादयित्वा विजिह्मगैः |

वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे ||८||

ततोऽर्जुनो हयान्हत्वा सर्वांस्तस्य महात्मनः |

चकार समरे भूमिं शोणितौघतरङ्गिणीम् ||९||

निहता रथिनः पेतुः पार्थचापच्युतैः शरैः |

हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः ||१०||

तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः |

अवाकिरद्रणे कृष्णं समन्तान्निशितैः शरैः ||११||

ततोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा |

वक्षोदेशे समासाद्य ताडयामास संयुगे ||१२||

सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत |

आदत्त परिघं घोरं द्रौणेश्चैनमवाक्षिपत् ||१३||

तमापतन्तं परिघं कार्तस्वरविभूषितम् |

द्रौणिश्चिच्छेद सहसा तत उच्चुक्रुशुर्जनाः ||१४||

सोऽनेकधापतद्भूमौ भारद्वाजस्य सायकैः |

विशीर्णः पर्वतो राजन्यथा स्यान्मातरिश्वना ||१५||

ततोऽर्जुनो रणे द्रौणिं विव्याध दशभिः शरैः |

सारथिं चास्य भल्लेन रथनीडादपाहरत् ||१६||

स सङ्गृह्य स्वयं वाहान्कृष्णौ प्राच्छादयच्छरैः |

तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम् ||१७||

अयच्छत्तुरगान्यच्च फल्गुनं चाप्ययोधयत् |

तदस्य समरे राजन्सर्वे योधा अपूजयन् ||१८||

यदा त्वग्रस्यत रणे द्रोणपुत्रेण फल्गुनः |

ततो रश्मीन्रथाश्वानां क्षुरप्रैश्चिच्छिदे जयः ||१९||

प्राद्रवंस्तुरगास्ते तु शरवेगप्रबाधिताः |

ततोऽभून्निनदो भूयस्तव सैन्यस्य भारत ||२०||

पाण्डवास्तु जयं लब्ध्वा तव सैन्यमुपाद्रवन् |

समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः ||२१||

पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः |

पुनः पुनरथो वीरैरभज्यत जयोद्धतैः ||२२||

पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम् |

शकुनेः सौबलेयस्य कर्णस्य च महात्मनः ||२३||

वार्यमाणा महासेना पुत्रैस्तव जनेश्वर |

नावतिष्ठत सङ्ग्रामे ताड्यमाना समन्ततः ||२४||

ततो योधैर्महाराज पलायद्भिस्ततस्ततः |

अभवद्व्याकुलं भीतैः पुत्राणां ते महद्बलम् ||२५||

तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः |

नावतिष्ठत सा सेना वध्यमाना महात्मभिः ||२६||

अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः |

धार्तराष्ट्रबलं दृष्ट्वा द्रवमाणं समन्ततः ||२७||

ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव |

पश्य कर्ण यथा सेना पाण्डवैरर्दिता भृशम् ||२८||

त्वयि तिष्ठति सन्त्रासात्पलायति समन्ततः |

एतज्ज्ञात्वा महाबाहो कुरु प्राप्तमरिंदम ||२९||

सहस्राणि च योधानां त्वामेव पुरुषर्षभ |

क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः ||३०||

एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत् |

मद्रराजमिदं वाक्यमब्रवीत्सूतनन्दनः ||३१||

पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर |

अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह ||३२||

वाहयाश्वान्नरव्याघ्र भद्रेणैव जनेश्वर ||३२||

एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान् |

प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् ||३३||

सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः ||३३||

संनिवार्य च योधान्स्वान्सत्येन शपथेन च |

प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः ||३४||

ततो राजन्सहस्राणि प्रयुतान्यर्बुदानि च |

कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे ||३५||

ज्वलितैस्तैर्महाघोरैः कङ्कबर्हिणवाजितैः |

सञ्छन्ना पाण्डवी सेना न प्राज्ञायत किञ्चन ||३६||

हाहाकारो महानासीत्पाञ्चालानां विशां पते |

पीडितानां बलवता भार्गवास्त्रेण संयुगे ||३७||

निपतद्भिर्गजै राजन्नरैश्चापि सहस्रशः |

रथैश्चापि नरव्याघ्र हयैश्चापि समन्ततः ||३८||

प्राकम्पत मही राजन्निहतैस्तैस्ततस्ततः |

व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् ||३९||

कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः |

दहञ्शत्रून्नरव्याघ्र शुशुभे स परन्तपः ||४०||

ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह |

तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः ||४१||

चुक्रुशुस्ते नरव्याघ्र यथाप्राग्वा नरोत्तमाः ||४१||

तेषां तु क्रोशतां श्रुत्वा भीतानां रणमूर्धनि |

धावतां च दिशो राजन्वित्रस्तानां समन्ततः ||४२||

आर्तनादो महांस्तत्र प्रेतानामिव सम्प्लवे ||४२||

वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष |

वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि ||४३||

ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः |

अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर्मुहुः ||४४||

प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः ||४४||

अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धनञ्जयः |

भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम् ||४५||

पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम् |

नैतदस्त्रं हि समरे शक्यं हन्तुं कथञ्चन ||४६||

सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे |

अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम् ||४७||

सुतीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः |

न च पश्यामि समरे कर्णस्य प्रपलायितम् ||४८||

जीवन्प्राप्नोति पुरुषः सङ्ख्ये जयपराजयौ |

जितस्य तु हृषीकेश वध एव कुतो जयः ||४९||

ततो जनार्दनः प्रायाद्द्रष्टुमिच्छन्युधिष्ठिरम् |

श्रमेण ग्राहयिष्यंश्च कर्णं युद्धेन मारिष ||५०||

अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः |

तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि ||५१||

ततो धनञ्जयो द्रष्टुं राजानं बाणपीडितम् |

रथेन प्रययौ क्षिप्रं सङ्ग्रामे केशवाज्ञया ||५२||

गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया |

सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम् ||५३||

युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत |

दुःसहं वज्रिणा सङ्ख्ये पराजिग्ये भृगोः सुतम् ||५४||

द्रौणिं पराजित्य ततोग्रधन्वा; कृत्वा महद्दुष्करमार्यकर्म |

आलोकयामास ततः स्वसैन्यं; धनञ्जयः शत्रुभिरप्रधृष्यः ||५५||

स युध्यमानः पृतनामुखस्था; ञ्शूराञ्शूरो हर्षयन्सव्यसाची |

पूर्वापदानैः प्रथितैः प्रशंस; न्स्थिरांश्चकारात्मरथाननीके ||५६||

अपश्यमानस्तु किरीटमाली; युधि ज्येष्ठं भ्रातरमाजमीढम् |

उवाच भीमं तरसाभ्युपेत्य; राज्ञः प्रवृत्तिस्त्विह केति राजन् ||५७||

भीम उवाच||

अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः |

कर्णबाणविभुग्नाङ्गो यदि जीवेत्कथञ्चन ||५८||

अर्जुन उवाच||

तस्माद्भवाञ्शीघ्रमितः प्रयातु; राज्ञः प्रवृत्त्यै कुरुसत्तमस्य |

नूनं हि विद्धोऽतिभृशं पृषत्कैः; कर्णेन राजा शिबिरं गतोऽसौ ||५९||

यः सम्प्रहारे निशि सम्प्रवृत्ते; द्रोणेन विद्धोऽतिभृशं तरस्वी |

तस्थौ च तत्रापि जयप्रतीक्षो; द्रोणेन यावन्न हतः किलासीत् ||६०||

स संशयं गमितः पाण्डवाग्र्यः; सङ्ख्येऽद्य कर्णेन महानुभावः |

ज्ञातुं प्रयाह्याशु तमद्य भीम; स्थास्याम्यहं शत्रुगणान्निरुध्य ||६१||

भीम उवाच||

त्वमेव जानीहि महानुभाव; राज्ञः प्रवृत्तिं भरतर्षभस्य |

अहं हि यद्यर्जुन यामि तत्र; वक्ष्यन्ति मां भीत इति प्रवीराः ||६२||

ततोऽब्रवीदर्जुनो भीमसेनं; संशप्तकाः प्रत्यनीकं स्थिता मे |

एतानहत्वा न मया तु शक्य; मितोऽपयातुं रिपुसङ्घगोष्ठात् ||६३||

अथाब्रवीदर्जुनं भीमसेनः; स्ववीर्यमाश्रित्य कुरुप्रवीर |

संशप्तकान्प्रतियोत्स्यामि सङ्ख्ये; सर्वानहं याहि धनञ्जयेति ||६४||

तद्भीमसेनस्य वचो निशम्य; सुदुर्वचं भ्रातुरमित्रमध्ये |

द्रष्टुं कुरुश्रेष्ठमभिप्रयातुं; प्रोवाच वृष्णिप्रवरं तदानीम् ||६५||

चोदयाश्वान्हृषीकेश विगाह्यैतं रथार्णवम् |

अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव ||६६||

ततो हयान्सर्वदाशार्हमुख्यः; प्राचोदयद्भीममुवाच चेदम् |

नैतच्चित्रं तव कर्माद्य वीर; यास्यामहे जहि भीमारिसङ्घान् ||६७||

ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः |

शीघ्राच्छीघ्रतरं राजन्वाजिभिर्गरुडोपमैः ||६८||

प्रत्यनीके व्यवस्थाप्य भीमसेनमरिंदमम् |

संदिश्य चैव राजेन्द्र युद्धं प्रति वृकोदरम् ||६९||

ततस्तु गत्वा पुरुषप्रवीरौ; राजानमासाद्य शयानमेकम् |

रथादुभौ प्रत्यवरुह्य तस्मा; द्ववन्दतुर्धर्मराजस्य पादौ ||७०||

तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ पुरुषर्षभ |

मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम् ||७१||

तावभ्यनन्दद्राजा हि विवस्वानश्विनाविव |

हते महासुरे जम्भे शक्रविष्णू यथा गुरुः ||७२||

मन्यमानो हतं कर्णं धर्मराजो युधिष्ठिरः |

हर्षगद्गदया वाचा प्रीतः प्राह परन्तपौ ||७३||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

046-अध्यायः

सञ्जय उवाच||

महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौ |

हतमाधिरथिं मेने सङ्ख्ये गाण्डीवधन्वना ||१||

तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना |

स्मितपूर्वममित्रघ्नः पूजयन्भरतर्षभ ||२||

युधिष्ठिर उवाच||

स्वागतं देवकीपुत्र स्वागतं ते धनञ्जय |

प्रियं मे दर्शनं बाढं युवयोरच्युतार्जुनौ ||३||

अक्षताभ्यामरिष्टाभ्यां कथं युध्य महारथम् |

आशीविषसमं युद्धे सर्वशस्त्रविशारदम् ||४||

अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च |

रक्षितं वृषसेनेन सुषेणेन च धन्विना ||५||

अनुज्ञातं महावीर्यं रमेणास्त्रेषु दुर्जयम् |

त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे ||६||

हन्तारमरिसैन्यानाममित्रगणमर्दनम् |

दुर्योधनहिते युक्तमस्मद्युद्धाय चोद्यतम् ||७||

अप्रधृष्यं महायुद्धे देवैरपि सवासवैः |

अनलानिलयोस्तुल्यं तेजसा च बलेन च ||८||

पातालमिव गम्भीरं सुहृदानन्दवर्धनम् |

अन्तकाभममित्राणां कर्णं हत्वा महाहवे ||९||

दिष्ट्या युवामनुप्राप्तौ जित्वासुरमिवामरौ ||९||

तेन युद्धमदीनेन मया ह्यद्याच्युतार्जुनौ |

कुपितेनान्तकेनेव प्रजाः सर्वा जिघांसता ||१०||

तेन केतुश्च मे छिन्नो हतौ च पार्ष्णिसारथी |

हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः ||११||

धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः |

पश्यतां द्रौपदेयानां पाञ्चालानां च सर्वशः ||१२||

एताञ्जित्वा महावीर्यान्कर्णः शत्रुगणान्बहून् |

जितवान्मां महाबाहो यतमानं महारणे ||१३||

अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु |

तत्र तत्र युधां श्रेष्ठः परिभूय न संशयः ||१४||

भीमसेनप्रभावात्तु यज्जीवामि धनञ्जय |

बहुनात्र किमुक्तेन नाहं तत्सोढुमुत्सहे ||१५||

त्रयोदशाहं वर्षाणि यस्माद्भीतो धनञ्जय |

न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित् ||१६||

तस्य द्वेषेण संयुक्तः परिदह्ये धनञ्जय |

आत्मनो मरणं जानन्वाध्रीणस इव द्विपः ||१७||

यस्यायमगमत्कालश्चिन्तयानस्य मे विभो |

कथं शक्यो मया कर्णो युद्धे क्षपयितुं भवेत् ||१८||

जाग्रत्स्वपंश्च कौन्तेय कर्णमेव सदा ह्यहम् |

पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत् ||१९||

यत्र यत्र हि गच्छामि कर्णाद्भीतो धनञ्जय |

तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम् ||२०||

सोऽहं तेनैव वीरेण समरेष्वपलायिना |

सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः ||२१||

को नु मे जीवितेनार्थो राज्येनार्थोऽथ वा पुनः |

ममैवं धिक्कृतस्येह कर्णेनाहवशोभिना ||२२||

न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे |

तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात् ||२३||

तत्त्वा पृच्छामि कौन्तेय यथा ह्यकुशलस्तथा |

तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णस्त्वया हतः ||२४||

शक्रवीर्यसमो युद्धे यमतुल्यपराक्रमः |

रामतुल्यस्तथास्त्रे यः स कथं वै निषूदितः ||२५||

महारथः समाख्यातः सर्वयुद्धविशारदः |

धनुर्धराणां प्रवरः सर्वेषामेकपूरुषः ||२६||

पूजितो धृतराष्ट्रेण सपुत्रेण विशां पते |

सदा त्वदर्थं राधेयः स कथं निहतस्त्वया ||२७||

धृतराष्ट्रो हि योधेषु सर्वेष्वेव सदार्जुन |

तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः ||२८||

स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः |

तं ममाचक्ष्व बीभत्सो यथा कर्णो हतस्त्वया ||२९||

सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम् |

त्वया पुरुषशार्दूल शार्दूलेन यथा रुरोः ||३०||

यः पर्युपासीत्प्रदिशो दिशश्च; त्वां सूतपुत्रः समरे परीप्सन् |

दित्सुः कर्णः समरे हस्तिपूगं; स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः ||३१||

त्वया रणे निहतः सूतपुत्रः; कच्चिच्छेते भूमितले दुरात्मा |

कच्चित्प्रियं मे परमं त्वयाद्य; कृतं रणे सूतपुत्रं निहत्य ||३२||

यः सर्वतः पर्यपतत्त्वदर्थे; मदान्वितो गर्वितः सूतपुत्रः |

स शूरमानी समरे समेत्य; कच्चित्त्वया निहतः संयुगेऽद्य ||३३||

रौक्मं रथं हस्तिवरैश्च युक्तं; रथं दित्सुर्यः परेभ्यस्त्वदर्थे |

सदा रणे स्पर्धते यः स पापः; कच्चित्त्वया निहतस्तात युद्धे ||३४||

योऽसौ नित्यं शूरमदेन मत्तो; विकत्थते संसदि कौरवाणाम् |

प्रियोऽत्यर्थं तस्य सुयोधनस्य; कच्चित्स पापो निहतस्त्वयाद्य ||३५||

कच्चित्समागम्य धनुःप्रमुक्तै; स्त्वत्प्रेषितैर्लोहितार्थैर्विहङ्गैः |

शेतेऽद्य पापः स विभिन्नगात्रः; कच्चिद्भग्नो धार्तराष्ट्रस्य बाहुः ||३६||

योऽसौ सदा श्लाघते राजमध्ये; दुर्योधनं हर्षयन्दर्पपूर्णः |

अहं हन्ता फल्गुनस्येति मोहा; त्कच्चिद्धतस्तस्य न वै तथा रथः ||३७||

नाहं पादौ धावयिष्ये कदा चि; द्यावत्स्थितः पार्थ इत्यल्पबुद्धिः |

व्रतं तस्यैतत्सर्वदा शक्रसूनो; कच्चित्त्वया निहतः सोऽद्य कर्णः ||३८||

योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः; कर्णः सभायां कुरुवीरमध्ये |

किं पाण्डवांस्त्वं न जहासि कृष्णे; सुदुर्बलान्पतितान्हीनसत्त्वान् ||३९||

यत्तत्कर्णः प्रत्यजानात्त्वदर्थे; नाहत्वाहं सह कृष्णेन पार्थम् |

इहोपयातेति स पापबुद्धिः; कच्चिच्छेते शरसम्भिन्नगात्रः ||४०||

कच्चित्सङ्ग्रामे विदितो वा तदायं; समागमः सृञ्जयकौरवाणाम् |

यत्रावस्थामीदृशीं प्रापितोऽहं; कच्चित्त्वया सोऽद्य हतः समेत्य ||४१||

कच्चित्त्वया तस्य सुमन्दबुद्धे; र्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः |

सकुण्डलं भानुमदुत्तमाङ्गं; कायात्प्रकृत्तं युधि सव्यसाचिन् ||४२||

यत्तन्मया बाणसमर्पितेन; ध्यातोऽसि कर्णस्य वधाय वीर |

तन्मे त्वया कच्चिदमोघमद्य; ध्यातं कृतं कर्णनिपातनेन ||४३||

यद्दर्पपूर्णः स सुयोधनोऽस्मा; नवेक्षते कर्णसमाश्रयेण |

कच्चित्त्वया सोऽद्य समाश्रयोऽस्य; भग्नः पराक्रम्य सुयोधनस्य ||४४||

यो नः पुरा षण्ढतिलानवोच; त्सभामध्ये पार्थिवानां समक्षम् |

स दुर्मतिः कच्चिदुपेत्य सङ्ख्ये; त्वया हतः सूतपुत्रोऽत्यमर्षी ||४५||

यः सूतपुत्रः प्रहसन्दुरात्मा; पुराब्रवीन्निर्जितां सौबलेन |

स्वयं प्रसह्यानय याज्ञसेनी; मपीह कच्चित्स हतस्त्वयाद्य ||४६||

यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां; पितामहं व्याक्षिपदल्पचेताः |

सङ्ख्यायमानोऽर्धरथः स कच्चि; त्त्वया हतोऽद्याधिरथिर्दुरात्मा ||४७||

अमर्षणं निकृतिसमीरणेरितं; हृदि श्रितं ज्वलनमिमं सदा मम |

हतो मया सोऽद्य समेत्य पापधी; रिति ब्रुवन्प्रशमय मेऽद्य फल्गुन ||४८||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

047-अध्यायः

सञ्जय उवाच||

तद्धर्मशीलस्य वचो निशम्य; राज्ञः क्रुद्धस्याधिरथौ महात्मा |

उवाच दुर्धर्षमदीनसत्त्वं; युधिष्ठिरं जिष्णुरनन्तवीर्यः ||१||

संशप्तकैर्युध्यमानस्य मेऽद्य; सेनाग्रयायी कुरुसैन्यस्य राजन् |

आशीविषाभान्खगमान्प्रमुञ्च; न्द्रौणिः पुरस्तात्सहसा व्यतिष्ठत् ||२||

दृष्ट्वा रथं मेघनिभं ममेम; मम्बष्ठसेना मरणे व्यतिष्ठत् |

तेषामहं पञ्च शतानि हत्वा; ततो द्रौणिमगमं पार्थिवाग्र्य ||३||

ततोऽपरान्बाणसङ्घाननेका; नाकर्णपूर्णायतविप्रमुक्तान् |

ससर्ज शिक्षास्त्रबलप्रयत्नै; स्तथा यथा प्रावृषि कालमेघः ||४||

नैवाददानं न च संदधानं; जानीमहे कतरेणास्यतीति |

वामेन वा यदि वा दक्षिणेन; स द्रोणपुत्रः समरे पर्यवर्तत् ||५||

अविध्यन्मां पञ्चभिर्द्रोणपुत्रः; शितैः शरैः पञ्चभिर्वासुदेवम् |

अहं तु तं त्रिंशता वज्रकल्पैः; समार्दयं निमिषस्यान्तरेण ||६||

स विक्षरन्रुधिरं सर्वगात्रै; रथानीकं सूतसूनोर्विवेश |

मयाभिभूतः सैनिकानां प्रबर्हा; नसावपश्यन्रुधिरेण प्रदिग्धान् ||७||

ततोऽभिभूतं युधि वीक्ष्य सैन्यं; विध्वस्तयोधं द्रुतवाजिनागम् |

पञ्चाशता रथमुख्यैः समेतः; कर्णस्त्वरन्मामुपायात्प्रमाथी ||८||

तान्सूदयित्वाहमपास्य कर्णं; द्रष्टुं भवन्तं त्वरयाभियातः |

सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णा; द्गन्धाद्गावः केसरिणो यथैव ||९||

महाझषस्येव मुखं प्रपन्नाः; प्रभद्रकाः कर्णमभि द्रवन्ति |

मृत्योरास्यं व्यात्तमिवान्वपद्य; न्प्रभद्रकाः कर्णमासाद्य राजन् ||१०||

आयाहि पश्याद्य युयुत्समानं; मां सूतपुत्रं च वृतौ जयाय |

षट्साहस्रा भारत राजपुत्राः; स्वर्गाय लोकाय रथा निमग्नाः ||११||

समेत्याहं सूतपुत्रेण सङ्ख्ये; वृत्रेण वज्रीव नरेन्द्रमुख्य |

योत्स्ये भृशं भारत सूतपुत्र; मस्मिन्सङ्ग्रामे यदि वै दृश्यतेऽद्य ||१२||

कर्णं न चेदद्य निहन्मि राज; न्सबान्धवं युध्यमानं प्रसह्य |

प्रतिश्रुत्याकुर्वतां वै गतिर्या; कष्टां गच्छेयं तामहं राजसिंह ||१३||

आमन्त्रये त्वां ब्रूहि जयं रणे मे; पुरा भीमं धार्तराष्ट्रा ग्रसन्ते |

सौतिं हनिष्यामि नरेन्द्रसिंह; सैन्यं तथा शत्रुगणांश्च सर्वान् ||१४||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

048-अध्यायः

युधिष्ठिरार्जुनयोः विवादः

कृष्णकृतम् सांत्वनम्

सञ्जय उवाच||

श्रुत्वा कर्णं कल्यमुदारवीर्यं; क्रुद्धः पार्थः फल्गुनस्यामितौजाः |

धनञ्जयं वाक्यमुवाच चेदं; युधिष्ठिरः कर्णशराभितप्तः ||१||

इदं यदि द्वैतवने ह्यवक्ष्यः; कर्णं योद्धुं न प्रसहे नृपेति |

वयं तदा प्राप्तकालानि सर्वे; वृत्तान्युपैष्याम तदैव पार्थ ||२||

मयि प्रतिश्रुत्य वधं हि तस्य; बलस्य चाप्तस्य तथैव वीर |

आनीय नः शत्रुमध्यं स कस्मा; त्समुत्क्षिप्य स्थण्डिले प्रत्यपिंष्ठाः ||३||

अन्वाशिष्म वयमर्जुन त्वयि; यियासवो बहु कल्याणमिष्टम् |

तन्नः सर्वं विफलं राजपुत्र; फलार्थिनां निचुल इवातिपुष्पः ||४||

प्रच्छादितं बडिशमिवामिषेण; प्रच्छादितो गवय इवापवाचा |

अनर्थकं मे दर्शितवानसि त्वं; राज्यार्थिनो राज्यरूपं विनाशम् ||५||

यत्तत्पृथां वागुवाचान्तरिक्षे; सप्ताहजाते त्वयि मन्दबुद्धौ |

जातः पुत्रो वासवविक्रमोऽयं; सर्वाञ्शूराञ्शात्रवाञ्जेष्यतीति ||६||

अयं जेता खाण्डवे देवसङ्घा; न्सर्वाणि भूतान्यपि चोत्तमौजाः |

अयं जेता मद्रकलिङ्गकेकया; नयं कुरून्हन्ति च राजमध्ये ||७||

अस्मात्परो न भविता धनुर्धरो; न वै भूतः कश्चन जातु जेता |

इच्छन्नार्यः सर्वभूतानि कुर्या; द्वशे वशी सर्वसमाप्तविद्यः ||८||

कान्त्या शशाङ्कस्य जवेन वायोः; स्थैर्येण मेरोः क्षमया पृथिव्याः |

सूर्यस्य भासा धनदस्य लक्ष्म्या; शौर्येण शक्रस्य बलेन विष्णोः ||९||

तुल्यो महात्मा तव कुन्ति पुत्रो; जातोऽदितेर्विष्णुरिवारिहन्ता |

स्वेषां जयाय द्विषतां वधाय; ख्यातोऽमितौजाः कुलतन्तुकर्ता ||१०||

इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि; तपस्विनां शृण्वतां वागुवाच |

एवंविधं त्वां तच्च नाभूत्तवाद्य; देवा हि नूनमनृतं वदन्ति ||११||

तथापरेषामृषिसत्तमानां; श्रुत्वा गिरं पूजयतां सदैव |

न संनतिं प्रैमि सुयोधनस्य; न त्वा जानाम्याधिरथेर्भयार्तम् ||१२||

त्वष्ट्रा कृतं वाहमकूजनाक्षं; शुभं समास्थाय कपिध्वजं त्वम् |

खड्गं गृहीत्वा हेमचित्रं समिद्धं; धनुश्चेदं गाण्डिवं तालमात्रम् ||१३||

स केशवेनोह्यमानः कथं नु; कर्णाद्भीतो व्यपयातोऽसि पार्थ ||१३||

धनुश्चैतत्केशवाय प्रदाय; यन्ताभविष्यस्त्वं रणे चेद्दुरात्मन् |

ततोऽहनिष्यत्केशवः कर्णमुग्रं; मरुत्पतिर्वृत्रमिवात्तवज्रः ||१४||

मासेऽपतिष्यः पञ्चमे त्वं प्रकृच्छ्रे; न वा गर्भोऽप्यभविष्यः पृथायाः |

तत्ते श्रमो राजपुत्राभविष्य; न्न सङ्ग्रामादपयातुं दुरात्मन् ||१५||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

049-अध्यायः

सञ्जय उवाच||

युधिष्ठिरेणैवमुक्तः कौन्तेयः श्वेतवाहनः |

असिं जग्राह सङ्क्रुद्धो जिघांसुर्भरतर्षभम् ||१||

तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवस्तदा |

उवाच किमिदं पार्थ गृहीतः खड्ग इत्युत ||२||

नेह पश्यामि योद्धव्यं तव किञ्चिद्धनञ्जय |

ते ध्वस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता ||३||

अपयातोऽसि कौन्तेय राजा द्रष्टव्य इत्यपि |

स राजा भवता दृष्टः कुशली च युधिष्ठिरः ||४||

तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् |

हर्षकाले तु सम्प्राप्ते कस्मात्त्वा मन्युराविशत् ||५||

न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह |

कस्माद्भवान्महाखड्गं परिगृह्णाति सत्वरम् ||६||

तत्त्वा पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम् |

परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम ||७||

एवमुक्तस्तु कृष्णेन प्रेक्षमाणो युधिष्ठिरम् |

अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन् ||८||

दद गाण्डीवमन्यस्मा इति मां योऽभिचोदयेत् |

छिन्द्यामहं शिरस्तस्य इत्युपांशुव्रतं मम ||९||

तदुक्तोऽहमदीनात्मन्राज्ञामितपराक्रम |

समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे ||१०||

तस्मादेनं वधिष्यामि राजानं धर्मभीरुकम् |

प्रतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम् ||११||

एतदर्थं मया खड्गो गृहीतो यदुनन्दन ||११||

सोऽहं युधिष्ठिरं हत्वा सत्येऽप्यानृण्यतां गतः |

विशोको विज्वरश्चापि भविष्यामि जनार्दन ||१२||

किं वा त्वं मन्यसे प्राप्तमस्मिन्काले समुत्थिते |

त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् ||१३||

तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् ||१३||

कृष्ण उवाच||

इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया |

अकाले पुरुषव्याघ्र संरम्भक्रिययानया ||१४||

न हि धर्मविभागज्ञः कुर्यादेवं धनञ्जय ||१४||

अकार्याणां च कार्याणां संयोगं यः करोति वै |

कार्याणामक्रियाणां च स पार्थ पुरुषाधमः ||१५||

अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः |

समासविस्तरविदां न तेषां वेत्थ निश्चयम् ||१६||

अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये |

अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु ||१७||

न हि कार्यमकार्यं वा सुखं ज्ञातुं कथञ्चन |

श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे ||१८||

अविज्ञानाद्भवान्यच्च धर्मं रक्षति धर्मवित् |

प्राणिनां हि वधं पार्थ धार्मिको नावबुध्यते ||१९||

प्राणिनामवधस्तात सर्वज्यायान्मतो मम |

अनृतं तु भवेद्वाच्यं न च हिंस्यात्कथञ्चन ||२०||

स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् |

हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव ||२१||

अयुध्यमानस्य वधस्तथाशस्त्रस्य भारत |

पराङ्मुखस्य द्रवतः शरणं वाभिगच्छतः ||२२||

कृताञ्जलेः प्रपन्नस्य न वधः पूज्यते बुधैः ||२२||

त्वया चैव व्रतं पार्थ बालेनैव कृतं पुरा |

तस्मादधर्मसंयुक्तं मौढ्यात्कर्म व्यवस्यसि ||२३||

स गुरुं पार्थ कस्मात्त्वं हन्या धर्ममनुस्मरन् |

असम्प्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयाम् ||२४||

इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ |

यद्ब्रूयात्तव भीष्मो वा धर्मज्ञो वा युधिष्ठिरः ||२५||

विदुरो वा तथा क्षत्ता कुन्ती वापि यशस्विनी |

तत्ते वक्ष्यामि तत्त्वेन तन्निबोध धनञ्जय ||२६||

सत्यस्य वचनं साधु न सत्याद्विद्यते परम् |

तत्त्वेनैतत्सुदुर्ज्ञेयं यस्य सत्यमनुष्ठितम् ||२७||

भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् |

सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् ||२८||

प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् |

यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ||२९||

तादृशं पश्यते बालो यस्य सत्यमनुष्ठितम् |

सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ||३०||

किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः |

सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ||३१||

किमाश्चर्यं पुनर्मूढो धर्मकामोऽप्यपण्डितः |

सुमहत्प्राप्नुयात्पापमापगामिव कौशिकः ||३२||

अर्जुन उवाच||

आचक्ष्व भगवन्नेतद्यथा विद्यामहं तथा |

बलाकान्धाभिसम्बद्धं नदीनां कौशिकस्य च ||३३||

कृष्ण उवाच||

मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत |

यात्रार्थं पुत्रदारस्य मृगान्हन्ति न कामतः ||३४||

सोऽन्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान् |

स्वधर्मनिरतो नित्यं सत्यवागनसूयकः ||३५||

स कदाचिन्मृगाँल्लिप्सुर्नान्वविन्दत्प्रयत्नवान् |

अथापश्यत्स पीतोदं श्वापदं घ्राणचक्षुषम् ||३६||

अदृष्टपूर्वमपि तत्सत्त्वं तेन हतं तदा |

अन्वेव च ततो व्योम्नः पुष्पवर्षमवापतत् ||३७||

अप्सरोगीतवादित्रैर्नादितं च मनोरमम् |

विमानमागमत्स्वर्गान्मृगव्याधनिनीषया ||३८||

तद्भूतं सर्वभूतानामभावाय किलार्जुन |

तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयम्भुवा ||३९||

तद्धत्वा सर्वभूतानामभावकृतनिश्चयम् |

ततो बलाकः स्वरगादेवं धर्मः सुदुर्विदः ||४०||

कौशिकोऽप्यभवद्विप्रस्तपस्वी न बहुश्रुतः |

नदीनां सङ्गमे ग्रामाददूरे स किलावसत् ||४१||

सत्यं मया सदा वाच्यमिति तस्याभवद्व्रतम् |

सत्यवादीति विख्यातः स तदासीद्धनञ्जय ||४२||

अथ दस्युभयात्केचित्तदा तद्वनमाविशन् |

दस्यवोऽपि गताः क्रूरा व्यमार्गन्त प्रयत्नतः ||४३||

अथ कौशिकमभ्येत्य प्राहुस्तं सत्यवादिनम् |

कतमेन पथा याता भगवन्बहवो जनाः ||४४||

सत्येन पृष्टः प्रब्रूहि यदि तान्वेत्थ शंस नः ||४४||

स पृष्टः कौशिकः सत्यं वचनं तानुवाच ह |

बहुवृक्षलतागुल्ममेतद्वनमुपाश्रिताः ||४५||

ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः ||४५||

तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः |

गतः सुकष्टं नरकं सूक्ष्मधर्मेष्वकोविदः ||४६||

अप्रभूतश्रुतो मूढो धर्माणामविभागवित् ||४६||

वृद्धानपृष्ट्वा संदेहं महच्छ्वभ्रमितोऽर्हति |

तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति ||४७||

दुष्करं परमज्ञानं तर्केणात्र व्यवस्यति |

श्रुतिर्धर्म इति ह्येके वदन्ति बहवो जनाः ||४८||

न त्वेतत्प्रतिसूयामि न हि सर्वं विधीयते |

प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् ||४९||

धारणाद्धर्ममित्याहुर्धर्मो धारयति प्रजाः |

यः स्याद्धारणसंयुक्तः स धर्म इति निश्चयः ||५०||

येऽन्यायेन जिहीर्षन्तो जना इच्छन्ति कर्हिचित् |

अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन ||५१||

अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजतः |

श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् ||५२||

प्राणात्यये विवाहे वा सर्वज्ञातिधनक्षये |

नर्मण्यभिप्रवृत्ते वा प्रवक्तव्यं मृषा भवेत् ||५३||

अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः ||५३||

यः स्तेनैः सह सम्बन्धान्मुच्यते शपथैरपि |

श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम् ||५४||

न च तेभ्यो धनं देयं शक्ये सति कथञ्चन |

पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ||५५||

तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत् ||५५||

एष ते लक्षणोद्देशः समुद्दिष्टो यथाविधि |

एतच्छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः ||५६||

अर्जुन उवाच||

यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः |

हितं चैव यथास्माकं तथैतद्वचनं तव ||५७||

भवान्मातृसमोऽस्माकं तथा पितृसमोऽपि च |

गतिश्च परमा कृष्ण तेन ते वाक्यमद्भुतम् ||५८||

न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित् |

तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम् ||५९||

अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् |

तस्मिन्समयसंयोगे ब्रूहि किञ्चिदनुग्रहम् ||६०||

इदं चापरमत्रैव शृणु हृत्स्थं विवक्षितम् ||६०||

जानासि दाशार्ह मम व्रतं त्वं; यो मां ब्रूयात्कश्चन मानुषेषु |

अन्यस्मै त्वं गाण्डिवं देहि पार्थ; यस्त्वत्तोऽस्त्रैर्भविता वा विशिष्टः ||६१||

हन्यामहं केशव तं प्रसह्य; भीमो हन्यात्तूबरकेति चोक्तः |

तन्मे राजा प्रोक्तवांस्ते समक्षं; धनुर्देहीत्यसकृद्वृष्णिसिंह ||६२||

तं हत्वा चेत्केशव जीवलोके; स्थाता कालं नाहमप्यल्पमात्रम् |

सा च प्रतिज्ञा मम लोकप्रबुद्धा; भवेत्सत्या धर्मभृतां वरिष्ठ ||६३||

यथा जीवेत्पाण्डवोऽहं च कृष्ण; तथा बुद्धिं दातुमद्यार्हसि त्वम् ||६३||

वासुदेव उवाच||

राजा श्रान्तो जगतो विक्षतश्च; कर्णेन सङ्ख्ये निशितैर्बाणसङ्घैः |

तस्मात्पार्थ त्वां परुषाण्यवोच; त्कर्णे द्यूतं ह्यद्य रणे निबद्धम् ||६४||

तस्मिन्हते कुरवो निर्जिताः स्यु; रेवम्बुद्धिः पार्थिवो धर्मपुत्रः |

यदावमानं लभते महान्तं; तदा जीवन्मृत इत्युच्यते सः ||६५||

तन्मानितः पार्थिवोऽयं सदैव; त्वया सभीमेन तथा यमाभ्याम् |

वृद्धैश्च लोके पुरुषप्रवीरै; स्तस्यावमानं कलया त्वं प्रयुङ्क्ष्व ||६६||

त्वमित्यत्रभवन्तं त्वं ब्रूहि पार्थ युधिष्ठिरम् |

त्वमित्युक्तो हि निहतो गुरुर्भवति भारत ||६७||

एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे |

अधर्मयुक्तं संयोगं कुरुष्वैवं कुरूद्वह ||६८||

अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः |

अविचार्यैव कार्यैषा श्रेयःकामैर्नरैः सदा ||६९||

वधो ह्ययं पाण्डव धर्मराज्ञ; स्त्वत्तो युक्तो वेत्स्यते चैवमेषः |

ततोऽस्य पादावभिवाद्य पश्चा; च्छमं ब्रूयाः सान्त्वपूर्वं च पार्थम् ||७०||

भ्राता प्राज्ञस्तव कोपं न जातु; कुर्याद्राजा कञ्चन पाण्डवेयः |

मुक्तोऽनृताद्भ्रातृवधाच्च पार्थ; हृष्टः कर्णं त्वं जहि सूतपुत्रम् ||७१||

सञ्जय उवाच||

इत्येवमुक्तस्तु जनार्दनेन; पार्थः प्रशस्याथ सुहृद्वधं तम् |

ततोऽब्रवीदर्जुनो धर्मराज; मनुक्तपूर्वं परुषं प्रसह्य ||७२||

मा त्वं राजन्व्याहर व्याहरत्सु; न तिष्ठसे क्रोशमात्रे रणार्धे |

भीमस्तु मामर्हति गर्हणाय; यो युध्यते सर्वयोधप्रवीरः ||७३||

काले हि शत्रून्प्रतिपीड्य सङ्ख्ये; हत्वा च शूरान्पृथिवीपतींस्तान् |

यः कुञ्जराणामधिकं सहस्रं; हत्वानदत्तुमुलं सिंहनादम् ||७४||

सुदुष्करं कर्म करोति वीरः; कर्तुं यथा नार्हसि त्वं कदाचित् |

रथादवप्लुत्य गदां परामृशं; स्तया निहन्त्यश्वनरद्विपान्रणे ||७५||

वरासिना वाजिरथाश्वकुञ्जरां; स्तथा रथाङ्गैर्धनुषा च हन्त्यरीन् |

प्रमृद्य पद्भ्यामहितान्निहन्ति यः; पुनश्च दोर्भ्यां शतमन्युविक्रमः ||७६||

महाबलो वैश्रवणान्तकोपमः; प्रसह्य हन्ता द्विषतां यथार्हम् |

स भीमसेनोऽर्हति गर्हणां मे; न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः ||७७||

महारथान्नागवरान्हयांश्च; पदातिमुख्यानपि च प्रमथ्य |

एको भीमो धार्तराष्ट्रेषु मग्नः; स मामुपालब्धुमरिंदमोऽर्हति ||७८||

कलिङ्गवङ्गाङ्गनिषादमागधा; न्सदामदान्नीलबलाहकोपमान् |

निहन्ति यः शत्रुगणाननेकशः; स माभिवक्तुं प्रभवत्यनागसम् ||७९||

सुयुक्तमास्थाय रथं हि काले; धनुर्विकर्षञ्शरपूर्णमुष्टिः |

सृजत्यसौ शरवर्षाणि वीरो; महाहवे मेघ इवाम्बुधाराः ||८०||

बलं तु वाचि द्विजसत्तमानां; क्षात्रं बुधा बाहुबलं वदन्ति |

त्वं वाग्बलो भारत निष्ठुरश्च; त्वमेव मां वेत्सि यथाविधोऽहम् ||८१||

यतामि नित्यं तव कर्तुमिष्टं; दारैः सुतैर्जीवितेनात्मना च |

एवं च मां वाग्विशिखैर्निहंसि; त्वत्तः सुखं न वयं विद्म किञ्चित् ||८२||

अवामंस्था मां द्रौपदीतल्पसंस्थो; महारथान्प्रतिहन्मि त्वदर्थे |

तेनातिशङ्की भारत निष्ठुरोऽसि; त्वत्तः सुखं नाभिजानामि किञ्चित् ||८३||

प्रोक्तः स्वयं सत्यसन्धेन मृत्यु; स्तव प्रियार्थं नरदेव युद्धे |

वीरः शिखण्डी द्रौपदोऽसौ महात्मा; मयाभिगुप्तेन हतश्च तेन ||८४||

न चाभिनन्दामि तवाधिराज्यं; यतस्त्वमक्षेष्वहिताय सक्तः |

स्वयं कृत्वा पापमनार्यजुष्ट; मेभिर्युद्धे तर्तुमिच्छस्यरींस्तु ||८५||

अक्षेषु दोषा बहवो विधर्माः; श्रुतास्त्वया सहदेवोऽब्रवीद्यान् |

तान्नैषि सन्तर्तुमसाधुजुष्टा; न्येन स्म सर्वे निरयं प्रपन्नाः ||८६||

त्वं देविता त्वत्कृते राज्यनाश; स्त्वत्सम्भवं व्यसनं नो नरेन्द्र |

मास्मान्क्रूरैर्वाक्प्रतोदैस्तुद त्वं; भूयो राजन्कोपयन्नल्पभाग्यान् ||८७||

एता वाचः परुषाः सव्यसाची; स्थिरप्रज्ञं श्रावयित्वा ततक्ष |

तदानुतेपे सुरराजपुत्रो; विनिःश्वसंश्चाप्यसिमुद्बबर्ह ||८८||

तमाह कृष्णः किमिदं पुनर्भवा; न्विकोशमाकाशनिभं करोत्यसिम् |

प्रब्रूहि सत्यं पुनरुत्तरं विधे; र्वचः प्रवक्ष्याम्यहमर्थसिद्धये ||८९||

इत्येव पृष्टः पुरुषोत्तमेन; सुदुःखितः केशवमाह वाक्यम् |

अहं हनिष्ये स्वशरीरमेव; प्रसह्य येनाहितमाचरं वै ||९०||

निशम्य तत्पार्थवचोऽब्रवीदिदं; धनञ्जयं धर्मभृतां वरिष्ठः |

प्रब्रूहि पार्थ स्वगुणानिहात्मन; स्तथा स्वहार्दं भवतीह सद्यः ||९१||

तथास्तु कृष्णेत्यभिनन्द्य वाक्यं; धनञ्जयः प्राह धनुर्विनाम्य |

युधिष्ठिरं धर्मभृतां वरिष्ठं; शृणुष्व राजन्निति शक्रसूनुः ||९२||

न मादृशोऽन्यो नरदेव विद्यते; धनुर्धरो देवमृते पिनाकिनम् |

अहं हि तेनानुमतो महात्मना; क्षणेन हन्यां सचराचरं जगत् ||९३||

मया हि राजन्सदिगीश्वरा दिशो; विजित्य सर्वा भवतः कृता वशे |

स राजसूयश्च समाप्तदक्षिणः; सभा च दिव्या भवतो ममौजसा ||९४||

पाणौ पृषत्का लिखिता ममेमे; धनुश्च सङ्ख्ये विततं सबाणम् |

पादौ च मे सशरौ सहध्वजौ; न मादृशं युद्धगतं जयन्ति ||९५||

हता उदीच्या निहताः प्रतीच्याः; प्राच्या निरस्ता दाक्षिणात्या विशस्ताः |

संशप्तकानां किञ्चिदेवावशिष्टं; सर्वस्य सैन्यस्य हतं मयार्धम् ||९६||

शेते मया निहता भारती च; चमू राजन्देवचमूप्रकाशा |

ये नास्त्रज्ञास्तानहं हन्मि शस्त्रै; स्तस्माल्लोकं नेह करोमि भस्मसात् ||९७||

इत्येवमुक्त्वा पुनराह पार्थो; युधिष्ठिरं धर्मभृतां वरिष्ठम् |

अप्यपुत्रा तेन राधा भवित्री; कुन्ती मया वा तदृतं विद्धि राजन् ||९८||

प्रसीद राजन्क्षम यन्मयोक्तं; काले भवान्वेत्स्यति तन्नमस्ते ||९८||

प्रसाद्य राजानममित्रसाहं; स्थितोऽब्रवीच्चैनमभिप्रपन्नः |

याम्येष भीमं समरात्प्रमोक्तुं; सर्वात्मना सूतपुत्रं च हन्तुम् ||९९||

तव प्रियार्थं मम जीवितं हि; ब्रवीमि सत्यं तदवेहि राजन् |

इति प्रायादुपसङ्गृह्य पादौ; समुत्थितो दीप्ततेजाः किरीटी ||१००||

नेदं चिरात्क्षिप्रमिदं भविष्य; त्यावर्ततेऽसावभियामि चैनम् ||१००||

एतच्छ्रुत्वा पाण्डवो धर्मराजो; भ्रातुर्वाक्यं परुषं फल्गुनस्य |

उत्थाय तस्माच्छयनादुवाच; पार्थं ततो दुःखपरीतचेताः ||१०१||

कृतं मया पार्थ यथा न साधु; येन प्राप्तं व्यसनं वः सुघोरम् |

तस्माच्छिरश्छिन्द्धि ममेदमद्य; कुलान्तकस्याधमपूरुषस्य ||१०२||

पापस्य पापव्यसनान्वितस्य; विमूढबुद्धेरलसस्य भीरोः |

वृद्धावमन्तुः परुषस्य चैव; किं ते चिरं मामनुवृत्य रूक्षम् ||१०३||

गच्छाम्यहं वनमेवाद्य पापः; सुखं भवान्वर्ततां मद्विहीनः |

योग्यो राजा भीमसेनो महात्मा; क्लीबस्य वा मम किं राज्यकृत्यम् ||१०४||

न चास्मि शक्तः परुषाणि सोढुं; पुनस्तवेमानि रुषान्वितस्य |

भीमोऽस्तु राजा मम जीवितेन; किं कार्यमद्यावमतस्य वीर ||१०५||

इत्येवमुक्त्वा सहसोत्पपात; राजा ततस्तच्छयनं विहाय |

इयेष निर्गन्तुमथो वनाय; तं वासुदेवः प्रणतोऽभ्युवाच ||१०६||

राजन्विदितमेतत्ते यथा गाण्डीवधन्वनः |

प्रतिज्ञा सत्यसन्धस्य गाण्डीवं प्रति विश्रुता ||१०७||

ब्रूयाद्य एवं गाण्डीवं देह्यन्यस्मै त्वमित्युत |

स वध्योऽस्य पुमाँल्लोके त्वया चोक्तोऽयमीदृशम् ||१०८||

अतः सत्यां प्रतिज्ञां तां पार्थेन परिरक्षता |

मच्छन्दादवमानोऽयं कृतस्तव महीपते ||१०९||

गुरूणामवमानो हि वध इत्यभिधीयते ||१०९||

तस्मात्त्वं वै महाबाहो मम पार्थस्य चोभयोः |

व्यतिक्रममिमं राजन्सङ्क्षमस्वार्जुनं प्रति ||११०||

शरणं त्वां महाराज प्रपन्नौ स्व उभावपि |

क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः ||१११||

राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम् |

सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम् ||११२||

यस्येच्छसि वधं तस्य गतमेवाद्य जीवितम् ||११२||

इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः |

ससम्भ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा ||११३||

कृताञ्जलिमिदं वाक्यमुवाचानन्तरं वचः ||११३||

एवमेतद्यथात्थ त्वमस्त्येषोऽतिक्रमो मम |

अनुनीतोऽस्मि गोविन्द तारितश्चाद्य माधव ||११४||

मोक्षिता व्यसनाद्घोराद्वयमद्य त्वयाच्युत ||११४||

भवन्तं नाथमासाद्य आवां व्यसनसागरात् |

घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ ||११५||

त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम् |

समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत ||११६||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.