[highlight_content]

द्रोणपर्वम् अध्यायः 157-164

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

157-अध्यायः

धृतराष्ट्र उवाच||

एकवीरवधे मोघा शक्तिः सूतात्मजे यदा |

कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान् ||१||

तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः |

एकवीरवधे कस्मान्न युद्धे जयमादधत् ||२||

आहूतो न निवर्तेयमिति तस्य महाव्रतम् |

स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः ||३||

ततो द्वैरथमानीय फल्गुनं शक्रदत्तया |

न जघान वृषा कस्मात्तन्ममाचक्ष्व सञ्जय ||४||

नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः |

शत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन् ||५||

या ह्यस्य परमा शक्तिर्जयस्य च परायणम् |

सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे ||६||

कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसा |

तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे ||७||

यथा वराहस्य शुनश्च युध्यतो; स्तयोरभावे श्वपचस्य लाभः |

मन्ये विद्वन्वासुदेवस्य तद्व; द्युद्धे लाभः कर्णहैडिम्बयोर्वै ||८||

घटोत्कचो यदि हन्याद्धि कर्णं; परो लाभः स भवेत्पाण्डवानाम् |

वैकर्तनो वा यदि तं निहन्या; त्तथापि कृत्यं शक्तिनाशात्कृतं स्यात् ||९||

इति प्राज्ञः प्रज्ञयैतद्विचार्य; घटोत्कचं सूतपुत्रेण युद्धे |

अयोधयद्वासुदेवो नृसिंहः; प्रियं कुर्वन्पाण्डवानां हितं च ||१०||

सञ्जय उवाच||

एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप |

नियोजयामास तदा द्वैरथे राक्षसेश्वरम् ||११||

घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः |

अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव ||१२||

तदैव कृतकार्या हि वयं स्याम कुरूद्वह |

न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात् ||१३||

साश्वध्वजरथः सङ्ख्ये धृतराष्ट्र पतेद्भुवि |

विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम् ||१४||

तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव |

जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः ||१५||

सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम् |

हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः ||१६||

धृतराष्ट्र उवाच||

विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः |

यस्यैष समतिक्रान्तो वधोपायो जयं प्रति ||१७||

तवापि समतिक्रान्तमेतद्गावल्गणे कथम् |

एतमर्थं महाबुद्धे यत्त्वया नावबोधितः ||१८||

सञ्जय उवाच||

दुर्योधनस्य शकुनेर्मम दुःशासनस्य च |

रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना ||१९||

श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनञ्जयम् |

प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः ||२०||

अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः |

स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम् ||२१||

कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः |

शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसञ्ज्ञिताः ||२२||

कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः |

कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः ||२३||

तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज |

कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा ||२४||

हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम् |

कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः ||२५||

यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनो महात्मा |

ननु तव वसुधा नरेन्द्र सर्वा; सगिरिसमुद्रवना वशं व्रजेत ||२६||

सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे |

अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत ||२७||

अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः |

न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे ||२८||

अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतः |

अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो ||२९||

ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः |

पप्रच्छ रथशार्दूल कर्णं प्रति महारथम् ||३०||

अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रम |

किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा ||३१||

वासुदेव उवाच||

दुःषासनश्च कर्णश्च शकुनिश्च ससैन्धवः |

सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः ||३२||

कर्ण कर्ण महेष्वास रणेऽमितपराक्रम |

नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर ||३३||

ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनञ्जयात् |

स हि तेषामतियशा देवानामिव वासवः ||३४||

तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जयैः सह |

भविष्यन्ति गतात्मानः सुरा इव निरग्नयः ||३५||

तथेति च प्रतिज्ञातं कर्णेन शिनिपुङ्गव |

हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः ||३६||

अहमेव तु राधेयं मोहयामि युधां वर |

यतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने ||३७||

फल्गुनस्य हि तां मृत्युमवगम्य युयुत्सतः |

न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर ||३८||

घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुङ्गव |

मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनञ्जयम् ||३९||

न पिता न च मे माता न यूयं भ्रातरस्तथा |

न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे ||४०||

त्रैलोक्यराज्याद्यत्किञ्चिद्भवेदन्यत्सुदुर्लभम् |

नेच्छेयं सात्वताहं तद्विना पार्थं धनञ्जयम् ||४१||

अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत् |

मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनञ्जयम् ||४२||

अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः |

न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम् ||४३||

सञ्जय उवाच||

इति सात्यकये प्राह तदा देवकिनन्दनः |

धनञ्जयहिते युक्तस्तत्प्रिये सततं रतः ||४४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

158-अध्यायः

धृतराष्ट्र उवाच||

कर्णदुर्योधनादीनां शकुनेः सौबलस्य च |

अपनीतं महत्तात तव चैव विशेषतः ||१||

यदाजानीत तां शक्तिमेकघ्नीं सततं रणे |

अनिवार्यामसह्यां च देवैरपि सवासवैः ||२||

सा किमर्थं न कर्णेन प्रवृत्ते समरे पुरा |

न देवकीसुते मुक्ता फल्गुने वापि सञ्जय ||३||

सञ्जय उवाच||

सङ्ग्रामाद्विनिवृत्तानां सर्वेषां नो विशां पते |

रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत ||४||

प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा |

शक्तिरेषा विमोक्तव्या कर्ण कर्णेति नित्यशः ||५||

ततः प्रभातसमये राजन्कर्णस्य दैवतैः |

अन्येषां चैव योधानां सा बुद्धिर्नश्यते पुनः ||६||

दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया |

न जघान रणे पार्थं कृष्णं वा देवकीसुतम् ||७||

तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता |

दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान् ||८||

कृष्णे वा देवकीपुत्रे मोहितो देवमायया |

पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो ||९||

धृतराष्ट्र उवाच||

दैवेनैव हता यूयं स्वबुद्ध्या केशवस्य च |

गता हि वासवी हत्वा तृणभूतं घटोत्कचम् ||१०||

कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः |

अनेन दुष्प्रणीतेन गता वैवस्वतक्षयम् ||११||

भूय एव तु मे शंस यथा युद्धमवर्तत |

कुरूणां पाण्डवानां च हैडिम्बे निहते तदा ||१२||

ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः |

सृञ्जयाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम् ||१३||

सौमदत्तेर्वधाद्द्रोणमायस्तं सैन्धवस्य च |

अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् ||१४||

जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् |

कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जयाः ||१५||

आचार्यं ये च तेऽरक्षन्दुर्योधनपुरोगमाः |

द्रौणिकर्णकृपास्तात तेऽप्यकुर्वन्किमाहवे ||१६||

भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ |

समार्छन्मामका युद्धे कथं सञ्जय शंस मे ||१७||

सिन्धुराजवधेनेमे घटोत्कचवधेन ते |

अमर्षिताः सुसङ्क्रुद्धा रणं चक्रुः कथं निशि ||१८||

सञ्जय उवाच||

हते घटोत्कचे राजन्कर्णेन निशि राक्षसे |

प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु ||१९||

आपतत्सु च वेगेन वध्यमाने बलेऽपि च |

विगाढायां रजन्यां च राजा दैन्यं परं गतः ||२०||

अब्रवीच्च महाबाहुर्भीमसेनं परन्तपः |

आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम् ||२१||

हैडिम्बस्याभिघातेन मोहो मामाविशन्महान् ||२१||

एवं भीमं समादिश्य स्वरथे समुपाविशत् |

अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनः पुनः ||२२||

कश्मलं प्राविशद्घोरं दृष्ट्वा कर्णस्य विक्रमम् ||२२||

तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत् |

मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते ||२३||

वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे ||२३||

उत्तिष्ठ राजन्युध्यस्व वह गुर्वीं धुरं विभो |

त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत् ||२४||

श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः |

विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत् ||२५||

विदिता ते महाबाहो धर्माणां परमा गतिः |

ब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते ||२६||

अस्माकं हि वनस्थानां हैडिम्बेन महात्मना |

बालेनापि सता तेन कृतं साह्यं जनार्दन ||२७||

अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम् |

असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः ||२८||

उषितश्च सहास्माभिर्यावन्नासीद्धनञ्जयः ||२८||

गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः |

पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना ||२९||

आरम्भाच्चैव युद्धानां यदेष कृतवान्प्रभो |

मदर्थं दुष्करं कर्म कृतं तेन महात्मना ||३०||

स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन |

सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे ||३१||

भक्तश्च मे महाबाहुः प्रियोऽस्याहं प्रियश्च मे |

येन विन्दामि वार्ष्णेय कश्मलं शोकतापितः ||३२||

पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः |

द्रोणकर्णौ च संयत्तौ पश्य युद्धे महारथौ ||३३||

निशीथे पाण्डवं सैन्यमाभ्यां पश्य प्रमर्दितम् |

गजाभ्यामिव मत्ताभ्यां यथा नडवनं महत् ||३४||

अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव |

चित्रास्त्रतां च पार्थस्य विक्रमन्ते स्म कौरवाः ||३५||

एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः |

निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे ||३६||

कथमस्मासु जीवत्सु त्वयि चैव जनार्दन |

हैडिम्बः प्राप्तवान्मृत्युं सूतपुत्रेण सङ्गतः ||३७||

कदर्थीकृत्य नः सर्वान्पश्यतः सव्यसाचिनः |

निहतो राक्षसः कृष्ण भैमसेनिर्महाबलः ||३८||

यदाभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः |

नासीत्तत्र रणे कृष्ण सव्यसाची महारथः ||३९||

निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मना |

निमित्तमभवद्द्रोणः सपुत्रस्तत्र कर्मणि ||४०||

उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम् |

व्यायच्छतश्च खड्गेन द्विधा खड्गं चकार ह ||४१||

व्यसने वर्तमानस्य कृतवर्मा नृशंसवत् |

अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी ||४२||

तथेतरे महेष्वासाः सौभद्रं युध्यपातयन् ||४२||

अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना |

सैन्धवो यादवश्रेष्ठ तच्च नातिप्रियं मम ||४३||

यदि शत्रुवधे न्याय्यो भवेत्कर्तुं च पाण्डवैः |

द्रोणकर्णौ रणे पूर्वं हन्तव्याविति मे मतिः ||४४||

एतौ मूलं हि दुःखानामस्माकं पुरुषर्षभ |

एतौ रणे समासाद्य पराश्वस्तः सुयोधनः ||४५||

यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः |

तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम् ||४६||

अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः |

ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया ||४७||

भीमसेनो महाबाहुर्द्रोणानीकेन सङ्गतः ||४७||

एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः |

स विस्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम् ||४८||

ततो रथसहस्रेण गजानां च शतैस्त्रिभिः |

वाजिभिः पञ्चसाहस्रैस्त्रिसाहस्रैः प्रभद्रकैः ||४९||

वृतः शिखण्डी त्वरितो राजानं पृष्ठतोऽन्वयात् ||४९||

ततो भेरीः समाजघ्नुः शङ्खान्दध्मुश्च दंशिताः |

पाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः ||५०||

ततोऽब्रवीन्महाबाहुर्वासुदेवो धनञ्जयम् |

एष प्रयाति त्वरितो क्रोधाविष्टो युधिष्ठिरः ||५१||

जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते ||५१||

एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत् |

दूरं च यातं राजानमन्वगच्छज्जनार्दनः ||५२||

तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया |

शोकोपहतसङ्कल्पं दह्यमानमिवाग्निना ||५३||

अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम् ||५३||

कर्णमासाद्य सङ्ग्रामे दिष्ट्या जीवति फल्गुनः |

सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः ||५४||

न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तं भरतर्षभ |

सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः ||५५||

वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः |

वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर ||५६||

ततो भवेत्ते व्यसनं घोरं भरतसत्तम |

दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद ||५७||

वासवीं कारणं कृत्वा कालेनापहतो ह्यसौ |

तवैव कारणाद्रक्षो निहतं तात संयुगे ||५८||

मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः |

प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर ||५९||

भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः |

कौरवान्समरे राजन्नभियुध्यस्व भारत ||६०||

पञ्चमे दिवसे चैव पृथिवी ते भविष्यति ||६०||

नित्यं च पुरुषव्याघ्र धर्ममेव विचिन्तय |

आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव ||६१||

सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः |

इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत ||६२||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

159-अध्यायः

सञ्जय उवाच||

घटोत्कचे तु निहते सूतपुत्रेण तां निशाम् |

दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः ||१||

दृष्ट्व भीमेन महतीं वार्यमाणां चमूं तव |

धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय ||२||

त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात् |

सशरः कवची खड्गी धन्वी च परतापनः ||३||

अभिद्रव रणे हृष्टो न च ते भीः कथञ्चन ||३||

जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधनः |

अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः ||४||

नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः |

द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ ||५||

सात्यकिः केकयाश्चैव पाण्डवश्च धनञ्जयः |

अभिद्रवन्तु वेगेन भारद्वाजवधेप्सया ||६||

तथैव रथिनः सर्वे हस्त्यश्वं यच्च किञ्चन |

पादाताश्च रणे द्रोणं प्रापयन्तु महारथम् ||७||

तथाज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना |

अभ्यद्रवन्त वेगेन कुम्भयोनिं युयुत्सया ||८||

आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान् |

प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः ||९||

ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान् |

अभ्यद्रवत्सुसङ्क्रुद्ध इच्छन्द्रोणस्य जीवितम् ||१०||

ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम् |

पाण्डवानां कुरूणां च गर्जतामितरेतरम् ||११||

निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे |

नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः ||१२||

त्रियामा रजनी चैषा घोररूपा भयानका |

सहस्रयामप्रतिमा बभूव प्राणहारिणी ||१३||

वध्यतां च तथा तेषां क्षतानां च विशेषतः ||१३||

अहो रात्रिः समाजज्ञे निद्रान्धानां विशेषतः |

सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः ||१४||

तव चैव परेषां च गतास्त्रा विगतेषवः ||१४||

ते तथा पारयन्तश्च ह्रीमन्तश्च विशेषतः |

स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम् ||१५||

शस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः |

गजेष्वन्ये रथेष्वन्ये हयेष्वन्ये च भारत ||१६||

निद्रान्धा नो बुबुधिरे काञ्चिच्चेष्टां नराधिपाः |

तेऽन्योन्यं समरे योधाः प्रेषयन्त यमक्षयम् ||१७||

स्वप्नायमानास्त्वपरे परानिति विचेतसः |

आत्मानं समरे जघ्नुः स्वानेव च परानपि ||१८||

नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे |

योद्धव्यमिति तिष्ठन्तो निद्रासंसक्तलोचनाः ||१९||

संमर्द्यान्ये रणे केचिन्निद्रान्धाश्च परस्परम् |

जघ्नुः शूरा रणे राजंस्तस्मिंस्तमसि दारुणे ||२०||

हन्यमानं तथात्मानं परेभ्यो बहवो जनाः |

नाभ्यजानन्त समरे निद्रया मोहिता भृशम् ||२१||

तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः |

उवाच वाक्यं बीभत्सुरुच्चैः संनादयन्दिशः ||२२||

श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः |

तमसा चावृते सैन्ये रजसा बहुलेन च ||२३||

ते यूयं यदि मन्यध्वमुपारमत सैनिकाः |

निमीलयत चात्रैव रणभूमौ मुहूर्तकम् ||२४||

ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः |

संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः ||२५||

तद्वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते |

अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन् ||२६||

चुक्रुशुः कर्ण कर्णेति राजन्दुर्योधनेति च |

उपारमत पाण्डूनां विरता हि वरूथिनी ||२७||

तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः |

उपारमत पाण्डूनां सेना तव च भारत ||२८||

तामस्य वाचं देवाश्च ऋषयश्च महात्मनः |

सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजयन् ||२९||

तत्सम्पूज्य वचोऽक्रूरं सर्वसैन्यानि भारत |

मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ ||३०||

सा तु सम्प्राप्य विश्रामं ध्वजिनी तव भारत |

सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत् ||३१||

त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ |

धर्मस्त्वयि महाबाहो दया भूतेषु चानघ ||३२||

यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते |

मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि ||३३||

इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः |

निद्रया समवाक्षिप्तास्तूष्णीमासन्विशां पते ||३४||

अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे |

गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ ||३५||

सायुधाः सगदाश्चैव सखड्गाः सपरश्वधाः |

सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक् ||३६||

गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुरूषितैः |

निद्रान्धा वसुधां चक्रुर्घ्राणनिःश्वासशीतलाम् ||३७||

गजाः शुशुभिरे तत्र निःश्वसन्तो महीतले |

विशीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः ||३८||

समां च विषमां चक्रुः खुराग्रैर्विक्षतां महीम् |

हयाः काञ्चनयोक्त्राश्च केसरालम्बिभिर्युगैः ||३९||

सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः ||३९||

तत्तथा निद्रया भग्नमवाचमस्वपद्बलम् |

कुशलैरिव विन्यस्तं पटे चित्रमिवाद्भुतम् ||४०||

ते क्षत्रियाः कुण्डलिनो युवानः; परस्परं सायकविक्षताङ्गाः |

कुम्भेषु लीनाः सुषुपुर्गजानां; कुचेषु लग्ना इव कामिनीनाम् ||४१||

ततः कुमुदनाथेन कामिनीगण्डपाण्डुना |

नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ||४२||

ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः |

अरुणं दर्शयामास ग्रसञ्ज्योतिःप्रभं प्रभुः ||४३||

अरुणस्य तु तस्यानु जातरूपसमप्रभम् |

रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत् ||४४||

उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः |

पर्यगच्छञ्शनैः सर्वा दिशः खं च क्षितिं तथा ||४५||

ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत् |

अप्रख्यमप्रकाशं च जगामाशु तमस्तथा ||४६||

प्रतिप्रकाशिते लोके दिवाभूते निशाकरे |

विचेरुर्न विचेरुश्च राजन्नक्तञ्चरास्ततः ||४७||

बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः |

बुबुधे शतपत्राणां वनं महदिवाम्भसि ||४८||

यथा चन्द्रोदयोद्धूतः क्षुभितः सागरो भवेत् |

तथा चन्द्रोदयोद्धूतः स बभूव बलार्णवः ||४९||

ततः प्रववृते युद्धं पुनरेव विशां पते |

लोके लोकविनाशाय परं लोकमभीप्सताम् ||५०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

160-अध्यायः

सञ्जय उवाच||

ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत् |

अमर्षवशमापन्नो जनयन्हर्षतेजसी ||१||

न मर्षणीयाः सङ्ग्रामे विश्रमन्तः श्रमान्विताः |

सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः ||२||

तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया |

त एते परिविश्रान्ताः पाण्डवा बलवत्तराः ||३||

सर्वथा परिहीनाः स्म तेजसा च बलेन च |

भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः ||४||

दिव्यान्यस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्यपि |

तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः ||५||

न पाण्डवेया न वयं नान्ये लोके धनुर्धराः |

युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते ||६||

ससुरासुरगन्धर्वानिमाँल्लोकान्द्विजोत्तम |

सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः ||७||

स भवान्मर्षयत्येनांस्त्वत्तो भीतान्विशेषतः |

शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् ||८||

एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते |

समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः ||९||

स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे |

अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना ||१०||

अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः ||१०||

यद्भवान्मन्यते चापि शुभं वा यदि वाशुभम् |

तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा ||११||

निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम् |

विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे ||१२||

मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे |

तस्य वीर्यं महाबाहो शृणु सत्येन कौरव ||१३||

तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः |

उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम् ||१४||

खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः |

सायकैर्वारितश्चापि वर्षमाणो महात्मना ||१५||

यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः |

निहताः पुरुषेन्द्रेण तच्चापि विदितं तव ||१६||

गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः |

यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना ||१७||

निवातकवचाश्चापि देवानां शत्रवस्तथा |

सुरैरवध्याः सङ्ग्रामे तेन वीरेण निर्जिताः ||१८||

दानवानां सहस्राणि हिरण्यपुरवासिनाम् |

विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् ||१९||

प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव |

क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते ||२०||

तं तथाभिप्रशंसन्तमर्जुनं कुपितस्तदा |

द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् ||२१||

अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे |

हनिष्यामोऽर्जुनं सङ्ख्ये द्वैधीकृत्याद्य भारतीम् ||२२||

तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव |

अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत् ||२३||

को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा |

अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम् ||२४||

तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः |

नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् ||२५||

मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत |

युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् ||२६||

त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चयः |

श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि ||२७||

गच्छ त्वमपि कौन्तेयमात्मार्थेभ्यो हि माचिरम् |

त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि ||२८||

इमान्किं पार्थिवान्सर्वान्घातयिष्यस्यनागसः |

त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम् ||२९||

एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः |

दूर्द्यूतदेवी गान्धारिः प्रयात्वर्जुनमाहवे ||३०||

एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः |

देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् ||३१||

त्वया कथितमत्यन्तं कर्णेन सह हृष्टवत् |

असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः ||३२||

अहं च तात कर्णश्च भ्राता दुःशासनश्च मे |

पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः ||३३||

इति ते कत्थमानस्य श्रुतं संसदि संसदि |

अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह ||३४||

एष ते पाण्डवः शत्रुरविषह्योऽग्रतः स्थितः |

क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् ||३५||

दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम् |

कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् ||३६||

इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे |

द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा ||३७||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

161-अध्यायः

सञ्जय उवाच||

त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत |

कुरूणां पाण्डवानां च संहृष्टानां विशां पते ||१||

अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः |

अरुणोऽभ्युदयां चक्रे ताम्रीकुर्वन्निवाम्बरम् ||२||

ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् |

अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः ||३||

द्वैधीभूतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत् |

सपत्नान्सव्यतः कुर्मि सव्यसाचिन्निमान्कुरून् ||४||

स माधवमनुज्ञाय कुरुष्वेति धनञ्जयः |

द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत ||५||

अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरञ्जयः |

आजिशीर्षगतं दृष्ट्वा भीमसेनं समासदत् ||६||

भीम उवाच||

अर्जुनार्जुन बीभत्सो शृणु मे तत्त्वतो वचः |

यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ||७||

अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे |

असम्भावितरूपः सन्नानृशंस्यं करिष्यसि ||८||

सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि |

भिन्ध्यनीकं युधां श्रेष्ठ सव्यसाचिन्निमान्कुरु ||९||

सञ्जय उवाच||

स सव्यसाची भीमेन चोदितः केशवेन च |

कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत् ||१०||

तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान् |

पराक्रान्तं पराक्रम्य यतन्तः क्षत्रियर्षभाः ||११||

नाशक्नुवन्वारयितुं वर्धमानमिवानलम् ||११||

अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः |

अभ्यवर्षञ्शरव्रातैः कुन्तीपुत्रं धनञ्जयम् ||१२||

तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः |

कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत् ||१३||

अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनञ्जयः |

सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः ||१४||

उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च |

तमश्च घोरं शब्दश्च तदा समभवन्महान् ||१५||

न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथा गते |

सैन्येन रजसा मूढं सर्वमन्धमिवाभवत् ||१६||

नैव ते न वयं राजन्प्रज्ञासिष्म परस्परम् |

उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः ||१७||

विरथा रथिनो राजन्समासाद्य परस्परम् |

केषेशु समसज्जन्त कवचेषु भुजेषु च ||१८||

हताश्वा हतसूताश्च निश्चेष्टा रथिनस्तदा |

जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः ||१९||

हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः |

गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः ||२०||

ततस्त्वभ्यवसृत्यैव सङ्ग्रामादुत्तरां दिशम् |

अतिष्ठदाहवे द्रोणो विधूम इव पावकः ||२१||

तमाजिशीर्षादेकान्तमपक्रान्तं निशाम्य तु |

समकम्पन्त सैन्यानि पाण्डवानां विशां पते ||२२||

भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा |

द्रोणं दृष्ट्वारयस्त्रेसुश्चेलुर्मम्लुश्च मारिष ||२३||

आह्वयन्तं परानीकं प्रभिन्नमिव वारणम् |

नैनं शशंसिरे जेतुं दानवा वासवं यथा ||२४||

केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः |

विस्मिताश्चाभवन्केचित्केचिदासन्नमर्षिताः ||२५||

हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः |

अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ||२६||

व्याक्षिपन्नायुधानन्ये ममृदुश्चापरे भुजान् |

अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः ||२७||

पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः |

समसज्जन्त राजेन्द्र समरे भृशवेदनाः ||२८||

ततो विराटद्रुपदौ द्रोणं प्रतिययू रणे |

तथा चरन्तं सङ्ग्रामे भृशं समरदुर्जयम् ||२९||

द्रुपदस्य ततः पौत्रास्त्रय एव विशां पते |

चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि ||३०||

तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः |

त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि ||३१||

ततो द्रोणोऽजयद्युद्धे चेदिकेकयसृञ्जयान् |

मत्स्यांश्चैवाजयत्सर्वान्भारद्वाजो महारथः ||३२||

ततस्तु द्रुपदः क्रोधाच्छरवर्षमवाकिरत् |

द्रोणं प्रति महाराज विराटश्चैव संयुगे ||३३||

ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः |

द्रुपदं च विराटं च प्रैषीद्वैवस्वतक्षयम् ||३४||

हते विराटे द्रुपदे केकयेषु तथैव च |

तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च ||३५||

हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु ||३५||

द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः |

शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः ||३६||

इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु |

द्रोणो यस्याद्य मुच्येत यो वा द्रोणात्पराङ्मुखः ||३७||

इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् |

आयाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा ||३८||

पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्पाण्डवान्यतः ||३८||

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः |

सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे ||३९||

रक्ष्यमाणं तथा द्रोणं समरे तैर्महात्मभिः |

यतमानापि पाञ्चाला न शेकुः प्रतिवीक्षितुम् ||४०||

तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष |

स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभ ||४१||

द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः |

कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम् ||४२||

पितृपुत्रवधं प्राप्य पुमान्कः परिहापयेत् |

विशेषतस्तु शपथं शपित्वा राजसंसदि ||४३||

एष वैश्वानर इव समिद्धः स्वेन तेजसा |

शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा ||४४||

पुरा करोति निःशेषां पाण्डवानामनीकिनीम् |

स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् ||४५||

इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः |

दृढैः पूर्णायतोत्सृष्टैर्द्रावयंस्तव वाहिनीम् ||४६||

धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम् |

आससाद रणे द्रोणं तदासीत्तुमुलं महत् ||४७||

नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् |

यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान् ||४८||

संसक्तानि व्यदृश्यन्त रथवृन्दानि मारिष |

हतानि च विकीर्णानि शरीराणि शरीरिणाम् ||४९||

केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः |

विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतोऽपरे ||५०||

तथा संसक्तयुद्धं तदभवद्भृशदारुणम् |

अथ सन्ध्यागतः सूर्यः क्षणेन समपद्यत ||५१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

162-अध्यायः

सञ्जय उवाच||

ते तथैव महाराज दंशिता रणमूर्धनि |

सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे ||१||

उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे |

प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत ||२||

द्वंद्वानि यानि तत्रासन्संसक्तानि पुरोदयात् |

तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत ||३||

रथैर्हया हयैर्नागाः पादाताश्चापि कुञ्जरैः |

हया हयैः समाजग्मुः पादाताश्च पदातिभिः ||४||

संसक्ताश्च वियुक्ताश्च योधाः संन्यपतन्रणे ||४||

ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा |

क्षुत्पिपासापरीताङ्गा विसञ्ज्ञा बहवोऽभवन् ||५||

शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम् |

विस्फारितविकृष्टानां कार्मुकाणां च कूजताम् ||६||

शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ |

द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम् ||७||

हयानां हेषतां चैव रथानां च निवर्तताम् |

क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् ||८||

विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महास्वनः |

नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः ||९||

भूमावश्रूयत महांस्तदासीत्कृपणं महत् |

पततां पतितानां च पत्त्यश्वरथहस्तिनाम् ||१०||

तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः |

स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वे परांश्च परान्परे ||११||

वीरबाहुविसृष्टाश्च योधेषु च गजेषु च |

असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव ||१२||

उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः |

स एव शब्दस्तद्रूपो वाससां निज्यतामिव ||१३||

अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः |

निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् ||१४||

गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् |

शस्त्रमत्स्यसुसम्पूर्णां मांसशोणितकर्दमाम् ||१५||

आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम् |

नदीं प्रावर्तयन्वीराः परलोकप्रवाहिनीम् ||१६||

शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः |

विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः ||१७||

संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः ||१७||

युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः |

क्रव्यादसङ्घैराकीर्णं मृतैरर्धमृतैरपि ||१८||

नासीद्रथपथस्तत्र सर्वमायोधनं प्रति ||१८||

मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः |

कथञ्चिदवहञ्श्रान्ता वेपमानाः शरार्दिताः ||१९||

कुलसत्त्वबलोपेता वाजिनो वारणोपमाः ||१९||

विह्वलं तत्समुद्भ्रान्तं सभयं भारतातुरम् |

बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ ||२०||

तावेवास्तां निलयनं तावार्तायनमेव च |

तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् ||२१||

आविग्नमभवत्सर्वं कौरवाणां महद्बलम् |

पाञ्चालानां च संसक्तं न प्राज्ञायत किञ्चन ||२२||

अन्तकाक्रीडसदृशे भीरूणां भयवर्धने |

पृथिव्यां राजवंशानामुत्थिते महति क्षये ||२३||

न तत्र कर्णं न द्रोणं नार्जुनं न युधिष्ठिरम् |

न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् ||२४||

न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ |

न कृपं मद्रराजं वा कृतवर्माणमेव च ||२५||

न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा |

पश्याम राजन्संसक्तान्सैन्येन रजसावृतान् ||२६||

सम्भ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते |

द्वितीयामिव सम्प्राप्ताममन्यन्त निशां तदा ||२७||

न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः |

न दिशो न दिवं नोर्वीं न समं विषमं तथा ||२८||

हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान् |

न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः ||२९||

उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च |

प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च ||३०||

तत्र नागा हया योधा रथिनोऽथ पदातयः |

पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः ||३१||

ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा |

पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः ||३२||

दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत |

वृकोदरेण राधेयो भारद्वाजेन चार्जुनः ||३३||

तद्घोरं महदाश्चर्यं सर्वे प्रैक्षन्समन्ततः |

रथर्षभाणामुग्राणां संनिपातममानुषम् ||३४||

रथमार्गैर्विचित्रैश्च विचित्ररथसङ्कुलम् |

अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम् ||३५||

यतमानाः पराक्रान्ताः परस्परजिगीषवः |

जीमूता इव घर्मान्ते शरवर्षैरवाकिरन् ||३६||

ते रथान्सूर्यसङ्काशानास्थिताः पुरुषर्षभाः |

अशोभन्त यथा मेघाः शारदाः समुपस्थिताः ||३७||

स्पर्धिनस्ते महेष्वासाः कृतयत्ना धनुर्धराः |

अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव ||३८||

न नूनं देहभेदोऽस्ति काले तस्मिन्समागते |

यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः ||३९||

बाहुभिश्चरणैश्छिन्नैः शिरोभिश्चारुकुण्डलैः |

कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टिशैः ||४०||

नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः |

अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः ||४१||

चित्रैश्च विविधाकारैः शरीरावरणैरपि |

विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः ||४२||

शून्यैश्च नगराकारैर्हतयोधध्वजै रथैः |

अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः ||४३||

वातायमानैरसकृद्धतवीरैरलङ्कृतैः |

व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः ||४४||

छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः |

हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः ||४५||

उरस्यैर्मणिभिर्निष्कैश्चूडामणिभिरेव च |

आसीदायोधनं तत्र नभस्तारागणैरिव ||४६||

ततो दुर्योधनस्यासीन्नकुलेन समागमः |

अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च ||४७||

अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् |

किरञ्शरशतैर्हृष्टस्तत्र नादो महानभूत् ||४८||

अपसव्यं कृतः सङ्ख्ये भ्रातृव्येनात्यमर्षिणा |

सोऽमर्षितस्तमप्याजौ प्रतिचक्रेऽपसव्यतः ||४९||

ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम् |

न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित् ||५०||

सर्वतो विनिवार्यैनं शरजालेन पीडयन् |

विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् ||५१||

तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव |

संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च ||५२||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

163-अध्यायः

सञ्जय उवाच||

ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् |

रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम् ||१||

तस्यापतत एवाशु भल्लेनामित्रकर्शनः |

माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत् ||२||

नैनं दुःशासनः सूतं नापि कश्चन सैनिकः |

हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् ||३||

यदा त्वसङ्गृहीतत्वात्प्रयान्त्यश्वा यथासुखम् |

ततो दुःशासनः सूतं बुद्धवान्गतचेतसम् ||४||

स हयान्संनिगृह्याजौ स्वयं हयविशारदः |

युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्ठु च ||५||

तदस्यापूजयन्कर्म स्वे परे चैव संयुगे |

हतसूतरथेनाजौ व्यचरद्यदभीतवत् ||६||

सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् |

पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः ||७||

स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम् |

धनुषा कर्म कुर्वंस्तु रश्मीन्स पुनरुत्सृजत् ||८||

छिद्रेषु तेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् |

परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् ||९||

वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितैः |

आकर्णपूर्णैरभ्यघ्नन्बाह्वोरुरसि चानदत् ||१०||

संन्यवर्तत तं कर्णः सङ्घट्टित इवोरगः |

तदभूत्तुमुलं युद्धं भीमराधेययोस्तदा ||११||

तौ वृषाविव सङ्क्रुद्धौ विवृत्तनयनावुभौ |

वेगेन महतान्योन्यं संरब्धावभिपेततुः ||१२||

अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः |

अभिन्नशरपातत्वाद्गदायुद्धमवर्तत ||१३||

गदया भीमसेनस्तु कर्णस्य रथकूबरम् |

बिभेदाशु तदा राजंस्तदद्भुतमिवाभवत् ||१४||

ततो भीमस्य राधेयो गदामादाय वीर्यवान् |

अवासृजद्रथे तां तु बिभेद गदया गदाम् ||१५||

ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम् |

तां शरैर्दशभिः कर्णः सुपुङ्खैः सुसमाहितैः ||१६||

प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् ||१६||

तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः |

पपात सारथिश्चास्य मुमोह गदया हतः ||१७||

स कर्णे सायकानष्टौ व्यसृजत्क्रोधमूर्छितः |

ध्वजे शरासने चैव शरावापे च भारत ||१८||

ततः पुनस्तु राधेयो हयानस्य रथेषुभिः |

ऋष्यवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी ||१९||

स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् |

हरिर्यथा गिरेः शृङ्गं समाक्रामदरिंदमः ||२०||

तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ |

आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि ||२१||

लघुसन्धानयोगाभ्यां रथयोश्च रणेन च |

मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च ||२२||

उपारमन्त ते सर्वे योधास्माकं परे तथा |

अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः ||२३||

विचित्रान्पृतनामध्ये रथमार्गानुदीर्यतः |

अन्योन्यमपसव्यं च कर्तुं वीरौ तदैषतुः ||२४||

पराक्रमं तयोर्योधा ददृशुस्तं सुविस्मिताः ||२४||

तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत् |

आमिषार्थं महाराज गगने श्येनयोरिव ||२५||

यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया |

तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः ||२६||

यदा द्रोणो न शक्नोति पाण्डवस्य विशेषणे |

ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः ||२७||

ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम् |

मुक्तं मुक्तं द्रोणचापात्तज्जघान धनञ्जयः ||२८||

अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः |

ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत् ||२९||

यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया |

तस्यास्त्रस्य विघातार्थं तत्तत्स कुरुतेऽर्जुनः ||३०||

स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि |

अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत् ||३१||

मेने चात्मानमधिकं पृथिव्यामपि भारत |

तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः ||३२||

वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम् |

यतमानोऽर्जुनं प्रीत्या प्रत्यवारयदुत्स्मयन् ||३३||

ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः |

ऋषयः सिद्धसङ्घाश्च व्यतिष्ठन्त दिदृक्षया ||३४||

तदप्सरोभिराकीर्णं यक्षराक्षससङ्कुलम् |

श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा ||३५||

तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः |

द्रोणस्य स्तवसंयुक्ताः पार्थस्य च महात्मनः ||३६||

विसृज्यमानेष्वस्त्रेषु ज्वालयत्सु दिशो दश ||३६||

नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् |

न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम् ||३७||

विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् ||३७||

अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः |

नानयोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित् ||३८||

यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना |

तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते ||३९||

ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे |

शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे ||४०||

नेमौ शक्यौ महेष्वासौ रणे क्षेपयितुं परैः |

इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् ||४१||

इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ |

अन्तर्हितानि भूतानि प्रकाशानि च सङ्घशः ||४२||

ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः |

सन्तापयन्रणे पार्थं भूतान्यन्तर्हितानि च ||४३||

ततश्चचाल पृथिवी सपर्वतवनद्रुमा |

ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः ||४४||

ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः |

सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना ||४५||

ततः पार्थोऽप्यसम्भ्रान्तस्तदस्त्रं प्रतिजघ्निवान् |

ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् ||४६||

यदा न गम्यते पारं तयोरन्यतरस्य वा |

ततः सङ्कुलयुद्धेन तद्युद्धं व्यकुलीकृतम् ||४७||

नाज्ञायत ततः किञ्चित्पुनरेव विशां पते |

प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मृधे ||४८||

शरजालैः समाकीर्णे मेघजालैरिवाम्बरे |

न स्म सम्पतते कश्चिदन्तरिक्षचरस्तदा ||४९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

164-अध्यायः

सञ्जय उवाच||

तस्मिंस्तथा वर्तमाने नराश्वगजसङ्क्षये |

दुःशासनो महाराज धृष्टद्युम्नमयोधयत् ||१||

स तु रुक्मरथासक्तो दुःशासनशरार्दितः |

अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत् ||२||

क्षणेन स रथस्तस्य सध्वजः सहसारथिः |

नादृश्यत महाराज पार्षतस्य शरैश्चितः ||३||

दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः |

नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः ||४||

स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः |

किरञ्शरसहस्राणि द्रोणमेवाभ्ययाद्रणे ||५||

प्रत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम् |

सोदर्याणां त्रयश्चैव त एनं पर्यवारयन् ||६||

तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ |

द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम् ||७||

सम्प्रहारमकुर्वंस्ते सर्वे सप्त महारथाः |

अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः ||८||

शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः |

आर्यं युद्धमकुर्वन्त परस्परजिगीषवः ||९||

शुक्लाभिजनकर्माणो मतिमन्तो जनाधिपाः |

धर्मयुद्धमयुध्यन्त प्रेक्षन्तो गतिमुत्तमाम् ||१०||

न तत्रासीदधर्मिष्ठमशस्त्रं युद्धमेव च |

नात्र कर्णी न नालीको न लिप्तो न च वस्तकः ||११||

न सूची कपिशो नात्र न गवास्थिर्गजास्थिकः |

इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः ||१२||

ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन् |

सुयुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च ||१३||

तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् |

चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह ||१४||

धृष्टद्युम्नस्तु तान्हित्वा तव राजन्रथर्षभान् |

यमाभ्यां वारितान्दृष्ट्वा शीघ्रास्त्रो द्रोणमभ्ययात् ||१५||

निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः |

समसज्जन्त चत्वारो वाताः पर्वतयोरिव ||१६||

द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुङ्गवौ |

समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत ||१७||

दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम् |

यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत् ||१८||

दुर्योधनो महाराज किरञ्शोणितभोजनान् |

तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत ||१९||

तौ परस्परमासाद्य समीपे कुरुमाधवौ |

हसमानौ नृशार्दूलावभीतौ समगच्छताम् ||२०||

बाल्ये वृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ |

अन्योन्यं प्रेक्षमाणौ च हसमानौ पुनः पुनः ||२१||

अथ दुर्योधनो राजा सात्यकिं प्रत्यभाषत |

प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः ||२२||

धिक्क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम् |

धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् ||२३||

यत्त्वं मामभिसन्धत्से त्वां चाहं शिनिपुङ्गव |

त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव ||२४||

स्मरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ |

तानि सर्वाणि जीर्णानि साम्प्रतं नौ रणाजिरे ||२५||

किमन्यत्क्रोधलोभाभ्यां युध्यामि त्वाद्य सात्वत ||२५||

तं तथावादिनं राजन्सात्यकिः प्रत्यभाषत |

प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित् ||२६||

नेयं सभा राजपुत्र न चाचार्यनिवेशनम् |

यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः ||२७||

दुर्योधन उवाच||

क्व सा क्रीडा गतास्माकं बाल्ये वै शिनिपुङ्गव |

क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः ||२८||

किं नु नो विद्यते कृत्यं धनेन धनलिप्सया |

यत्र युध्यामहे सर्वे धनलोभात्समागताः ||२९||

सञ्जय उवाच||

तं तथावादिनं तत्र राजानं माधवोऽब्रवीत् |

एवंवृत्तं सदा क्षत्रं यद्धन्तीह गुरूनपि ||३०||

यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः |

त्वत्कृते सुकृताँल्लोकान्गच्छेयं भरतर्षभ ||३१||

या ते शक्तिर्बलं चैव तत्क्षिप्रं मयि दर्शय |

नेच्छाम्येतदहं द्रष्टुं मित्राणां व्यसनं महत् ||३२||

इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः |

अभ्ययात्तूर्णमव्यग्रो निरपेक्षो विशां पते ||३३||

तमायान्तमभिप्रेक्ष्य प्रत्यगृह्णात्तवात्मजः |

शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव ||३४||

ततः प्रववृते युद्धं कुरुमाधवसिंहयोः |

अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः ||३५||

ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम् |

दुर्योधनः प्रत्यविध्यद्दशभिर्निशितैः शरैः ||३६||

तं सात्यकिः प्रत्यविद्धत्तथैव दशभिः शरैः |

पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह ||३७||

तस्य संदधतश्चेषून्संहितेषुं च कार्मुकम् |

अच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाभ्यवीवृषत् ||३८||

स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरम् |

दुर्योधनो महाराज दाशार्हशरपीडितः ||३९||

समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् |

विसृजन्निषुजालानि युयुधानरथं प्रति ||४०||

तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति |

प्रततं व्यसृजद्राजंस्तत्सङ्कुलमवर्तत ||४१||

तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च समन्ततः |

अग्नेरिव महाकक्षे शब्दः समभवन्महान् ||४२||

तत्राभ्यधिकमालक्ष्य माधवं रथसत्तमम् |

क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव ||४३||

न तु तं मर्षयामास भीमसेनो महाबलः |

अभ्ययात्त्वरितः कर्णं विसृजन्सायकान्बहून् ||४४||

तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव |

धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः ||४५||

भीमसेनस्तु सङ्क्रुद्धो गदामादाय पाण्डवः |

ध्वजं धनुश्च सूतं च संममर्दाहवे रिपोः ||४६||

अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत |

विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे ||४७||

सङ्कुले वर्तमाने तु राजा धर्मसुतोऽब्रवीत् |

पाञ्चालानां नरव्याघ्रान्मत्स्यानां च नरर्षभान् ||४८||

ये नः प्राणाः शिरो ये नो ये नो योधा महाबलाः |

त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः ||४९||

किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः |

तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः ||५०||

क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः |

जयन्तो वध्यमाना वा गतिमिष्टां गमिष्यथ ||५१||

जित्वा च बहुभिर्यज्ञैर्यक्ष्यध्वं भूरिदक्षिणैः |

हता वा देवसाद्भूत्वा लोकान्प्राप्स्यथ पुष्कलान् ||५२||

ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः |

चतुर्धा वहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः ||५३||

पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्बहुभिः शरैः |

भीमसेनपुरोगाश्च एकतः पर्यवारयन् ||५४||

आसंस्तु पाण्डुपुत्राणां त्रयोऽजिह्मा महारथाः |

यमौ च भीमसेनश्च प्राक्रोशन्त धनञ्जयम् ||५५||

अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद |

तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम् ||५६||

कौरवेयांस्ततः पार्थः सहसा समुपाद्रवत् |

पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान् ||५७||

पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत् |

यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा ||५८||

द्रोणास्त्रेण महाराज वध्यमानाः परे युधि |

नात्रसन्त रणे द्रोणात्सत्त्ववन्तो महारथाः ||५९||

वध्यमाना महाराज पाञ्चालाः सृञ्जयास्तथा |

द्रोणमेवाभ्ययुर्युद्धे मोहयन्तो महारथम् ||६०||

तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः |

अभवद्भैरवो नादो वध्यतां शरशक्तिभिः ||६१||

वध्यमानेषु सङ्ग्रामे पाञ्चालेषु महात्मना |

उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत् ||६२||

दृष्ट्वाश्वनरसङ्घानां विपुलं च क्षयं युधि |

पाण्डवेया महाराज नाशंसुर्विजयं तदा ||६३||

कच्चिद्द्रोणो न नः सर्वान्क्षपयेत्परमास्त्रवित् |

समिद्धः शिशिरापाये दहन्कक्षमिवानलः ||६४||

न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम् |

न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित् ||६५||

त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान् |

मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत् ||६६||

नैष युद्धेन सङ्ग्रामे जेतुं शक्यः कथञ्चन |

अपि वृत्रहणा युद्धे रथयूथपयूथपः ||६७||

आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डव |

यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ||६८||

अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम |

तं हतं संयुगे कश्चिदस्मै शंसतु मानवः ||६९||

एतन्नारोचयद्राजन्कुन्तीपुत्रो धनञ्जयः |

अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः ||७०||

ततो भीमो महाबाहुरनीके स्वे महागजम् |

जघान गदया राजन्नश्वत्थामानमित्युत ||७१||

भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे |

अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह ||७२||

अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत् |

कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा ||७३||

भीमसेनवचः श्रुत्वा द्रोणस्तत्परमप्रियम् |

मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि ||७४||

शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै |

हतः स इति च श्रुत्वा नैव धैर्यादकम्पत ||७५||

स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत् |

अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः ||७६||

स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः |

अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम् ||७७||

तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः |

तथा चरन्तं सङ्ग्रामे सर्वतो व्यकिरञ्शरैः ||७८||

ततः प्रादुष्करोद्द्रोणो ब्राह्ममस्त्रं परन्तपः |

वधाय तेषां शूराणां पाञ्चालानाममर्षितः ||७९||

ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसोमकान् |

शिरांस्यपातयच्चापि पाञ्चालानां महामृधे ||८०||

तथैव परिघाकारान्बाहून्कनकभूषणान् ||८०||

ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः |

मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः ||८१||

कुञ्जराणां च पततां हयौघानां च भारत |

अगम्यरूपा पृथिवी मांसशोणितकर्दमा ||८२||

हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान् |

अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् ||८३||

तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान् |

वसुदानस्य भल्लेन शिरः कायादपाहरत् ||८४||

पुनः पञ्चशतान्मत्स्यान्षट्सहस्रांश्च सृञ्जयान् |

हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः ||८५||

क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम् |

ऋषयोऽभ्यागमंस्तूर्णं हव्यवाहपुरोगमाः ||८६||

विश्वामित्रो जमदग्निर्भारद्वाजोऽथ गौतमः |

वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः ||८७||

सिकताः पृश्नयो गर्गा बालखिल्या मरीचिपाः |

भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः ||८८||

त एनमब्रुवन्सर्वे द्रोणमाहवशोभिनम् |

अधर्मतः कृतं युद्धं समयो निधनस्य ते ||८९||

न्यस्यायुधं रणे द्रोण समेत्यास्मानवस्थितान् |

नातः क्रूरतरं कर्म पुनः कर्तुं त्वमर्हसि ||९०||

वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च |

ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते ||९१||

न्यस्यायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते |

परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे ||९२||

इति तेषां वचः श्रुत्वा भीमसेनवचश्च तत् |

धृष्टद्युम्नं च सम्प्रेक्ष्य रणे स विमनाभवत् ||९३||

स दह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम् |

अहतं वा हतं वेति पप्रच्छ सुतमात्मनः ||९४||

स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम् |

त्रयाणामपि लोकानामैश्वर्यार्थे कथञ्चन ||९५||

तस्मात्तं परिपप्रच्छ नान्यं कञ्चिद्विशेषतः |

तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे ||९६||

ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधां पतिम् |

द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत् ||९७||

यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः |

सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति ||९८||

स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं भवेत् |

अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः ||९९||

तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम् |

श्रुत्वैव तं महाराज वधोपायं महात्मनः ||१००||

गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः |

अश्वत्थामेति विख्यातो गजः शक्रगजोपमः ||१०१||

निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम् |

अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति ||१०२||

नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः |

स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः ||१०३||

द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम् |

त्वयोक्तो नैष युध्येत जातु राजन्द्विजर्षभः ||१०४||

सत्यवान्हि नृलोकेऽस्मिन्भवान्ख्यातो जनाधिप ||१०४||

तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः |

भावित्वाच्च महाराज वक्तुं समुपचक्रमे ||१०५||

तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः |

अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत ||१०६||

तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुल उत्तरः |

बभूवैवं तु तेनोक्ते तस्य वाहास्पृशन्महीम् ||१०७||

युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः |

पुत्रव्यसनसन्तप्तो निराशो जीवितेऽभवत् ||१०८||

आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम् |

ऋषिवाक्यं च मन्वानः श्रुत्वा च निहतं सुतम् ||१०९||

विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च |

योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिंदम ||११०||

तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् |

पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत् ||१११||

य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे |

लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात् ||११२||

स धनुर्जैत्रमादाय घोरं जलदनिस्वनम् |

दृढज्यमजरं दिव्यं शरांश्चाशीविषोपमान् ||११३||

संदधे कार्मुके तस्मिञ्शरमाशीविषोपमम् |

द्रोणं जिघांसुः पाञ्चाल्यो महाज्वालमिवानलम् ||११४||

तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे |

द्योततो भास्करस्येव घनान्ते परिवेशिनः ||११५||

पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः |

अन्तकालमिव प्राप्तं मेनिरे वीक्ष्य सैनिकाः ||११६||

तमिषुं संहितं तेन भारद्वाजः प्रतापवान् |

दृष्ट्वामन्यत देहस्य कालपर्यायमागतम् ||११७||

ततः स यत्नमातिष्ठदाचार्यस्तस्य वारणे |

न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः ||११८||

तस्य त्वहानि चत्वारि क्षपा चैकास्यतो गता |

तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः ||११९||

स शरक्षयमासाद्य पुत्रशोकेन चार्दितः |

विविधानां च दिव्यानामस्त्राणामप्रसन्नताम् ||१२०||

उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचोदितः |

तेजसा प्रेर्यमाणश्च युयुधे सोऽतिमानुषम् ||१२१||

अथान्यत्स समादाय दिव्यमाङ्गिरसं धनुः |

शरांश्च ब्रह्मदण्डाभान्धृष्टद्युम्नमयोधयत् ||१२२||

ततस्तं शरवर्षेण महता समवाकिरत् |

व्यशातयच्च सङ्क्रुद्धो धृष्टद्युम्नममर्षणः ||१२३||

तं शरं शतधा चास्य द्रोणश्चिच्छेद सायकैः |

ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत् ||१२४||

धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम् |

शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे ||१२५||

सोऽतिविद्धो महेष्वासः सम्भ्रान्त इव संयुगे |

भल्लेन शितधारेण चिच्छेदास्य महद्धनुः ||१२६||

यच्चास्य बाणं विकृतं धनूंषि च विशां पते |

सर्वं सञ्छिद्य दुर्धर्षो गदां खड्गमथापि च ||१२७||

धृष्टद्युम्नं ततोऽविध्यन्नवभिर्निशितैः शरैः |

जीवितान्तकरैः क्रुद्धः क्रुद्धरूपं परन्तपः ||१२८||

धृष्टद्युम्नरथस्याश्वान्स्वरथाश्वैर्महारथः |

अमिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन् ||१२९||

ते मिश्रा बह्वशोभन्त जवना वातरंहसः |

पारावतसवर्णाश्च शोणाश्च भरतर्षभ ||१३०||

यथा सविद्युतो मेघा नदन्तो जलदागमे |

तथा रेजुर्महाराज मिश्रिता रणमूर्धनि ||१३१||

ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च |

प्रणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः ||१३२||

स छिन्नधन्वा विरथो हताश्वो हतसारथिः |

उत्तमामापदं प्राप्य गदां वीरः परामृशत् ||१३३||

तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः |

निजघान शरैर्द्रोणः क्रुद्धः सत्यपराक्रमः ||१३४||

तां दृष्ट्वा तु नरव्याघ्रो द्रोणेन निहतां शरैः |

विमलं खड्गमादत्त शतचन्द्रं च भानुमत् ||१३५||

असंशयं तथाभूते पाञ्चाल्यः साध्वमन्यत |

वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः ||१३६||

ततः स्वरथनीडस्थः स्वरथस्य रथेषया |

अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत् ||१३७||

चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः |

इयेष वक्षो भेत्तुं च भारद्वाजस्य संयुगे ||१३८||

सोऽतिष्ठद्युगमध्ये वै युगसंनहनेषु च |

शोणानां जघनार्धेषु तत्सैन्याः समपूजयन् ||१३९||

तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः |

नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत् ||१४०||

क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः |

तद्वदासीदभीसारो द्रोणं प्रार्थयतो रणे ||१४१||

तस्याश्वान्रथशक्त्यासौ तदा क्रुद्धः पराक्रमी |

सर्वानेकैकशो द्रोणः कपोताभानजीघनत् ||१४२||

ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः |

शोणाश्च पर्यमुच्यन्त रथबन्धाद्विशां पते ||१४३||

तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः |

नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः ||१४४||

विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः |

द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम् ||१४५||

तस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः |

यथा रूपं परं विष्णोर्हिरण्यकशिपोर्वधे ||१४६||

सोऽचरद्विविधान्मार्गान्प्रकारानेकविंशतिम् |

भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ||१४७||

परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन् |

सम्पातं समुदीर्णं च दर्शयामास पार्षतः ||१४८||

ततः शरसहस्रेण शतचन्द्रमपातयत् |

खड्गं चर्म च सम्बाधे धृष्टद्युम्नस्य स द्विजः ||१४९||

ते तु वैतस्तिका नाम शरा ह्यासन्नघातिनः |

निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः ||१५०||

शारद्वतस्य पार्थस्य द्रौणेर्वैकर्तनस्य च |

प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च ते शराः ||१५१||

अथास्येषुं समाधत्त दृढं परमसंशितम् |

अन्तेवासिनमाचार्यो जिघांसुः पुत्रसंमितम् ||१५२||

तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुङ्गवः |

पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः ||१५३||

ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ||१५३||

चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम् |

द्रोणकर्णान्तरगतं कृपस्यापि च भारत ||१५४||

अपश्येतां महात्मानौ विष्वक्सेनधनञ्जयौ ||१५४||

अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति |

दिव्यान्यस्त्राणि सर्वेषां युधि निघ्नन्तमच्युतम् ||१५५||

अभिपत्य ततः सेनां विष्वक्सेनधनञ्जयौ ||१५५||

धनञ्जयस्ततः कृष्णमब्रवीत्पश्य केशव |

आचार्यवरमुख्यानां मध्ये क्रीडन्मधूद्वहः ||१५६||

आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः |

माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम् ||१५७||

यच्छिक्षयानुद्धतः सन्रणे चरति सात्यकिः |

महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः ||१५८||

तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः |

अजय्यं समरे दृष्ट्वा साधु साध्विति सात्वतम् ||१५९||

योधाश्चोभयतः सर्वे कर्मभिः समपूजयन् ||१५९||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.