[highlight_content]

द्रोणपर्वम् अध्यायः 23-50

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

023-अध्यायः

धृतराष्ट्र उवाच||

व्यथयेयुरिमे सेनां देवानामपि संयुगे |

आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः ||१||

सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः |

तस्मिन्नेव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः ||२||

दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी |

अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः ||३||

स एव महतीं सेनां समावर्तयदाहवे |

किमन्यद्दैवसंयोगान्मम पुत्रस्य चाभवत् ||४||

युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः |

स तथाकृष्यते तेन न यथा स्वयमिच्छति ||५||

द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः |

स पुनर्भागधेयेन सहायानुपलब्धवान् ||६||

अर्धं मे केकया लब्धाः काशिकाः कोसलाश्च ये |

चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः ||७||

पृथिवी भूयसी तात मम पार्थस्य नो तथा |

इति मामब्रवीत्सूत मन्दो दुर्योधनस्तदा ||८||

तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः |

निहतः पार्षतेनाजौ किमन्यद्भागधेयतः ||९||

मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम् |

सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान् ||१०||

समनुप्राप्तकृच्छ्रोऽहं संमोहं परमं गतः |

भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे ||११||

यन्मा क्षत्ताब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम् |

दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह ||१२||

नृशंसं तु परं तत्स्यात्त्यक्त्वा दुर्योधनं यदि |

पुत्रशेषं चिकीर्षेयं कृच्छ्रं न मरणं भवेत् ||१३||

यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः |

सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति ||१४||

अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य सञ्जय |

अवशेषं न पश्यामि ककुदे मृदिते सति ||१५||

कथं स्यादवशेषं हि धुर्ययोरभ्यतीतयोः |

यौ नित्यमनुजीवामः क्षमिणौ पुरुषर्षभौ ||१६||

व्यक्तमेव च मे शंस यथा युद्धमवर्तत |

केऽयुध्यन्के व्यपाकर्षन्के क्षुद्राः प्राद्रवन्भयात् ||१७||

धनञ्जयं च मे शंस यद्यच्चक्रे रथर्षभः |

तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च विशेषतः ||१८||

यथासीच्च निवृत्तेषु पाण्डवेषु च सञ्जय |

मम सैन्यावशेषस्य संनिपातः सुदारुणः ||१९||

मामकानां च ये शूराः कांस्तत्र समवारयन् ||१९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

024-अध्यायः

सञ्जय उवाच||

महद्भैरवमासीन्नः संनिवृत्तेषु पाण्डुषु |

दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः ||१||

तैश्चोद्धूतं रजस्तीव्रमवचक्रे चमूं तव |

ततो हतममन्याम द्रोणं दृष्टिपथे हते ||२||

तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः |

दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् ||३||

यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः |

वारयध्वं यथायोगं पाण्डवानामनीकिनीम् ||४||

ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव |

आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम् ||५||

तं बाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे |

तं च भीमोऽतुदद्बाणैस्तदासीत्तुमुलं महत् ||६||

त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः |

बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि ||७||

कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते |

पर्यवारयदायान्तं शूरं समितिशोभनम् ||८||

तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत् |

कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् ||९||

सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम् |

उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत् ||१०||

क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके |

नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत् ||११||

अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत् |

विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः ||१२||

युयुत्सुं पाण्डवार्थाय यतमानं महारथम् |

सुबाहुर्भ्रातरं शूरं यत्तो द्रोणादवारयत् ||१३||

सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ |

युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ ||१४||

राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम् |

वेलेव सागरं क्षुब्धं मद्रराट्समवारयत् ||१५||

तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत् |

मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम् ||१६||

तस्य नानदतः केतुमुच्चकर्त सकार्मुकम् |

क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः ||१७||

तथैव राजा बाह्लीको राजानं द्रुपदं शरैः |

आद्रवन्तं सहानीकं सहानीको न्यवारयत् ||१८||

तद्युद्धमभवद्घोरं वृद्धयोः सहसेनयोः |

यथा महायूथपयोर्द्विपयोः सम्प्रभिन्नयोः ||१९||

विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् |

सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् ||२०||

तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम् |

मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम् ||२१||

नाकुलिं तु शतानीकं भूतकर्मा सभापतिः |

अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् ||२२||

ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः |

चक्रे विबाहुशिरसं भूतकर्माणमाहवे ||२३||

सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम् |

द्रोणायाभिमुखं वीरं विविंशतिरवारयत् ||२४||

सुतसोमस्तु सङ्क्रुद्धः स्वपितृव्यमजिह्मगैः |

विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः ||२५||

अथ भीमरथः शाल्वमाशुगैरायसैः शितैः |

षड्भिः साश्वनियन्तारमनयद्यमसादनम् ||२६||

श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः |

चैत्रसेनिर्महाराज तव पौत्रो न्यवारयत् ||२७||

तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ |

पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् ||२८||

तिष्ठन्तमग्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे |

द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् ||२९||

तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः |

सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् ||३०||

प्रवपन्निव बीजानि बीजकाले नरर्षभ |

द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत् ||३१||

यस्तु शूरतमो राजन्सेनयोरुभयोर्मतः |

तं पटच्चरहन्तारं लक्ष्मणः समवारयत् ||३२||

स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत |

लक्ष्मणे शरजालानि विसृजन्बह्वशोभत ||३३||

विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम् |

पर्यवारयदायान्तं युवानं समरे युवा ||३४||

ततस्तमिषुजालेन याज्ञसेनिः समावृणोत् |

विधूय तद्बाणजालं बभौ तव सुतो बली ||३५||

अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे |

द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् ||३६||

स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः |

सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः ||३७||

दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली |

द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत् ||३८||

स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडयत् |

तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम् ||३९||

कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान् |

द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत् ||४०||

ते चैनं भृशसङ्क्रुद्धाः शरव्रातैरवाकिरन् |

स च तांश्छादयामास शरजालैः पुनः पुनः ||४१||

नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः |

साश्वसूतध्वजरथाः परस्परशराचिताः ||४२||

पुत्रस्ते दुर्जयश्चैव जयश्च विजयश्च ह |

नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन् ||४३||

तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम् |

सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः ||४४||

क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि |

द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः ||४५||

तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत् |

सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ||४६||

राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम् |

चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् ||४७||

तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया |

स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत् ||४८||

वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः |

अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारयत् ||४९||

युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ |

ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः ||५०||

सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम् |

पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन् ||५१||

स सौमदत्तेस्त्वरितश्छित्त्वेष्वसनकेतने |

पुनः पताकां सूतं च छत्रं चापातयद्रथात् ||५२||

अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा |

साश्वसूतध्वजरथं तं चकर्त वरासिना ||५३||

रथं च स्वं समास्थाय धनुरादाय चापरम् |

स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम् ||५४||

मुसलैर्मुद्गरैश्चक्रैर्भिण्डिपालैः परश्वधैः |

पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः ||५५||

आरुजन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन् |

सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः ||५६||

तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः |

राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः ||५७||

तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः |

तादृग्यादृक्पुरा वृत्तं शम्बरामरराजयोः ||५८||

एवं द्वंद्वशतान्यासन्रथवारणवाजिनाम् |

पदातीनां च भद्रं ते तव तेषां च सङ्कुलम् ||५९||

नैतादृशो दृष्टपूर्वः सङ्ग्रामो नैव च श्रुतः |

द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत् ||६०||

इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो |

तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च ||६१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

025-अध्यायः

धृतराष्ट्र उवाच||

तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः |

कथं युयुधिरे पार्था मामकाश्च तरस्विनः ||१||

किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति |

संशप्तका वा पार्थस्य किमकुर्वत सञ्जय ||२||

सञ्जय उवाच||

तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः |

स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः ||३||

स नाग इव नागेन गोवृषेणेव गोवृषः |

समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् ||४||

स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः |

अभिनत्कुञ्जरानीकमचिरेणैव मारिष ||५||

ते गजा गिरिसङ्काशाः क्षरन्तः सर्वतो मदम् |

भीमसेनस्य नाराचैर्विमुखा विमदीकृताः ||६||

विधमेदभ्रजालानि यथा वायुः समन्ततः |

व्यधमत्तान्यनीकानि तथैव पवनात्मजः ||७||

स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत |

भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः ||८||

ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः |

गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः ||९||

तथा गजानां कदनं कुर्वाणमनिलात्मजम् |

क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः ||१०||

ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः |

क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः ||११||

स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् |

नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव ||१२||

तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम् |

भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः ||१३||

दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष |

चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः ||१४||

तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम् |

कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम् ||१५||

तस्य कायं विनिर्भिद्य ममज्ज धरणीतले |

ततः पपात द्विरदो वज्राहत इवाचलः ||१६||

तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः |

शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः ||१७||

तस्मिन्निपतिते वीरे सम्प्राद्रवत सा चमूः |

सम्भ्रान्ताश्वद्विपरथा पदातीनवमृद्नती ||१८||

तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः |

प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् ||१९||

येन नागेन मघवानजयद्दैत्यदानवान् |

स नागप्रवरो भीमं सहसा समुपाद्रवत् ||२०||

श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च |

व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम् ||२१||

ततः सर्वस्य सैन्यस्य नादः समभवन्महान् |

हा हा विनिहतो भीमः कुञ्जरेणेति मारिष ||२२||

तेन नादेन वित्रस्ता पाण्डवानामनीकिनी |

सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः ||२३||

ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् |

भगदत्तं सपाञ्चालः सर्वतः समवारयत् ||२४||

तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः |

अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः ||२५||

स विघातं पृषत्कानामङ्कुशेन समाचरन् |

गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः ||२६||

तदद्भुतमपश्याम भगदत्तस्य संयुगे |

तथा वृद्धस्य चरितं कुञ्जरेण विशां पते ||२७||

ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् |

तिर्यग्यातेन नागेन समदेनाशुगामिना ||२८||

तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः |

सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा ||२९||

प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च |

पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् ||३०||

तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः |

जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् ||३१||

उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः |

रथानीकेन महता सर्वतः पर्यवारयत् ||३२||

स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः |

पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः ||३३||

मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् |

किरतां शरवर्षाणि स नागः पर्यवर्तत ||३४||

ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम् |

प्रेषयामास सहसा युयुधानरथं प्रति ||३५||

शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः |

अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् ||३६||

बृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः |

तस्थौ सात्यकिमासाद्य सम्प्लुतस्तं रथं पुनः ||३७||

स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात् |

निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान् ||३८||

ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः |

तमेकं द्विरदं सङ्ख्ये मेनिरे शतशो नृपाः ||३९||

ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः |

ऐरावतस्थेन यथा देवराजेन दानवाः ||४०||

तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः |

गजवाजिकृतः शब्दः सुमहान्समजायत ||४१||

भगदत्तेन समरे काल्यमानेषु पाण्डुषु |

प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् ||४२||

तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा |

सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः ||४३||

ततस्तमभ्ययात्तूर्णं रुचिपर्वाकृतीसुतः |

समुक्षञ्शरवर्षेण रथस्थोऽन्तकसंनिभः ||४४||

ततो रुचिरपर्वाणं शरेण नतपर्वणा |

सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् ||४५||

तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः |

चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम् ||४६||

त एनं शरधाराभिर्धाराभिरिव तोयदाः |

सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ||४७||

ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः |

प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् ||४८||

सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत् |

पुत्रस्तु तव सम्भ्रान्तः सौभद्रस्याप्लुतो रथम् ||४९||

स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः |

बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् ||५०||

तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः |

त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः ||५१||

सोऽरियत्नार्पितैर्बाणैराचितो द्विरदो बभौ |

संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् ||५२||

नियन्तुः शिल्पयत्नाभ्यां प्रेषितोऽरिशरार्दितः |

परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् ||५३||

गोपाल इव दण्डेन यथा पशुगणान्वने |

आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः ||५४||

क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः |

बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः ||५५||

स नागराजः प्रवराङ्कुशाहतः; पुरा सपक्षोऽद्रिवरो यथा नृप |

भयं तथा रिपुषु समादधद्भृशं; वणिग्गणानां क्षुभितो यथार्णवः ||५६||

ततो ध्वनिर्द्विरदरथाश्वपार्थिवै; र्भयाद्द्रवद्भिर्जनितोऽतिभैरवः |

क्षितिं वियद्द्यां विदिशो दिशस्तथा; समावृणोत्पार्थिव संयुगे तदा ||५७||

स तेन नागप्रवरेण पार्थिवो; भृशं जगाहे द्विषतामनीकिनीम् |

पुरा सुगुप्तां विबुधैरिवाहवे; विरोचनो देववरूथिनीमिव ||५८||

भृशं ववौ ज्वलनसखो वियद्रजः; समावृणोन्मुहुरपि चैव सैनिकान् |

तमेकनागं गणशो यथा गजाः; समन्ततो द्रुतमिव मेनिरे जनाः ||५९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

026-अध्यायः

सञ्जय उवाच||

यन्मां पार्थस्य सङ्ग्रामे कर्माणि परिपृच्छसि |

तच्छृणुष्व महाराज पार्थो यदकरोन्मृधे ||१||

रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम् |

भज्यतां भगदत्तेन कौन्तेयः कृष्णमब्रवीत् ||२||

यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन |

त्वरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः ||३||

इन्द्रादनवरः सङ्ख्ये गजयानविशारदः |

प्रथमो वा द्वितीयो वा पृथिव्यामिति मे मतिः ||४||

स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि |

सर्वशब्दातिगः सङ्ख्ये कृतकर्मा जितक्लमः ||५||

सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ |

स पाण्डवबलं व्यक्तमद्यैको नाशयिष्यति ||६||

न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम् |

त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः ||७||

शक्रसख्याद्द्विपबलैर्वयसा चापि विस्मितम् |

अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् ||८||

वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः |

दार्यते भगदत्तेन यत्र पाण्डववाहिनी ||९||

तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः |

संशप्तकाः समारोहन्सहस्राणि चतुर्दश ||१०||

दशैव तु सहस्राणि त्रिगर्तानां नराधिप |

चत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः ||११||

दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष |

आहूयमानस्य च तैरभवद्धृदयं द्विधा ||१२||

किं नु श्रेयस्करं कर्म भवेदिति विचिन्तयन् |

इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् ||१३||

तस्य बुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वह |

अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा ||१४||

स संनिवृत्तः सहसा कपिप्रवरकेतनः |

एको रथसहस्राणि निहन्तुं वासवी रणे ||१५||

सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः |

अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत् ||१६||

स तु संवर्तयामास द्वैधीभावेन पाण्डवः |

रथेन तु रथाग्र्याणामकरोत्तां मृषा तदा ||१७||

ततः शतसहस्राणि शराणां नतपर्वणाम् |

व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः ||१८||

नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः |

न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः ||१९||

यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनः |

ततस्तान्प्रायशः पार्थो वज्रास्त्रेण निजघ्निवान् ||२०||

शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः |

केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ ||२१||

द्रुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः |

हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः ||२२||

विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः |

सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः ||२३||

सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाः |

सञ्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना ||२४||

बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष |

सञ्छिन्नान्यर्जुनशरैः शिरांस्युर्वीं प्रपेदिरे ||२५||

जज्वालालङ्कृतैः सेना पत्रिभिः प्राणभोजनैः |

नानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने ||२६||

क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव |

धनञ्जयं भूतगणाः साधु साध्वित्यपूजयन् ||२७||

दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः |

विस्मयं परमं गत्वा तलमाहत्य पूजयत् ||२८||

ततः संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताः |

भगदत्ताय याहीति पार्थः कृष्णमचोदयत् ||२९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

027-अध्यायः

सञ्जय उवाच||

यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् |

अप्रैषीद्धेमसञ्छन्नान्द्रोणानीकाय पाण्डुरान् ||१||

तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान् |

सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात् ||२||

ततः श्वेतहयः कृष्णमब्रवीदजितं जयः |

एष मां भ्रातृभिः सार्धं सुशर्माह्वयतेऽच्युत ||३||

दीर्यते चोत्तरेणैतत्सैन्यं नः शत्रुसूदन |

द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् ||४||

किं नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान् |

इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् ||५||

एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् |

येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् ||६||

ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः |

ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ||७||

त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिरायसैः |

साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् ||८||

ततो भुजगसङ्काशां सुशर्मा शक्तिमायसीम् |

चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम् ||९||

शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः |

सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत ||१०||

तं वासवमिवायान्तं भूरिवर्षशरौघिणम् |

राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत् ||११||

ततो धनञ्जयो बाणैस्तत एव महारथान् |

आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः ||१२||

तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः |

नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः ||१३||

संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः |

सुपर्णपातवद्राजन्नायात्प्राग्ज्योतिषं प्रति ||१४||

यत्तदानामयज्जिष्णुर्भरतानामपायिनाम् |

धनुः क्षेमकरं सङ्ख्ये द्विषतामश्रुवर्धनम् ||१५||

तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः |

कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः ||१६||

तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी |

व्यदीर्यत महाराज नौरिवासाद्य पर्वतम् ||१७||

ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम् |

मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये ||१८||

व्यपेतहृदयत्रास आपद्धर्मातिगो रथः |

आर्छत्पार्थो गुरुं भारं सर्वभारसहो युधि ||१९||

यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहायनः |

मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव ||२०||

तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः |

तेन नागेन सहसा धनञ्जयमुपाद्रवत् ||२१||

तं रथेन नरव्याघ्रः प्रत्यगृह्णादभीतवत् |

स संनिपातस्तुमुलो बभूव रथनागयोः ||२२||

कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च |

सङ्ग्रामे चेरतुर्वीरौ भगदत्तधनञ्जयौ ||२३||

ततो जीमूतसङ्काशान्नागादिन्द्र इवाभिभूः |

अभ्यवर्षच्छरौघेण भगदत्तो धनञ्जयम् ||२४||

स चापि शरवर्षं तच्छरवर्षेण वासविः |

अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् ||२५||

ततः प्राग्ज्योतिषो राजा शरवर्षं निवार्य तत् |

शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च भारत ||२६||

ततः स शरजालेन महताभ्यवकीर्य तौ |

चोदयामास तं नागं वधायाच्युतपार्थयोः ||२७||

तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् |

चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः ||२८||

सम्प्राप्तमपि नेयेष परावृत्तं महाद्विपम् |

सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनञ्जयः ||२९||

स तु नागो द्विपरथान्हयांश्चारुज्य मारिष |

प्राहिणोन्मृत्युलोकाय ततोऽक्रुध्यद्धनञ्जयः ||३०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

028-अध्यायः

धृतराष्ट्र उवाच||

तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः |

प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम् ||१||

सञ्जय उवाच||

प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ |

मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे ||२||

तथा हि शरवर्षाणि पातयत्यनिशं प्रभो |

भगदत्तो गजस्कन्धात्कृष्णयोः स्यन्दनस्थयोः ||३||

अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः |

अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः ||४||

अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः |

निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास्ततः ||५||

तस्य पार्थो धनुश्छित्त्वा शरावापं निहत्य च |

लाडयन्निव राजानं भगदत्तमयोधयत् ||६||

सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश |

प्रेरयत्सव्यसाची तांस्त्रिधैकैकमथाच्छिनत् ||७||

ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः |

शरजालेन स बभौ व्यभ्रः पर्वतराडिव ||८||

ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम् |

व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत् ||९||

ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः |

विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वताधिपम् ||१०||

सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः |

भगदत्तस्ततः क्रुद्धः पाण्डवस्य महात्मनः ||११||

व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च |

तैरर्जुनस्य समरे किरीटं परिवर्तितम् ||१२||

परिवृत्तं किरीटं तं यमयन्नेव फल्गुनः |

सुदृष्टः क्रियतां लोक इति राजानमब्रवीत् ||१३||

एवमुक्तस्तु सङ्क्रुद्धः शरवर्षेण पाण्डवम् |

अभ्यवर्षत्सगोविन्दं धनुरादाय भास्वरम् ||१४||

तस्य पार्थो धनुश्छित्त्वा तूणीरान्संनिकृत्य च |

त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत् ||१५||

विद्धस्तथाप्यव्यथितो वैष्णवास्त्रमुदीरयन् |

अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि ||१६||

विसृष्टं भगदत्तेन तदस्त्रं सर्वघातकम् |

उरसा प्रतिजग्राह पार्थं सञ्छाद्य केशवः ||१७||

वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि |

ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत ||१८||

अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन |

इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि ||१९||

यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे |

ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते ||२०||

सबाणः सधनुश्चाहं ससुरासुरमानवान् |

शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव ||२१||

ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः |

शृणु गुह्यमिदं पार्थ यथा वृत्तं पुरानघ ||२२||

चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः |

आत्मानं प्रविभज्येह लोकानां हितमादधे ||२३||

एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता |

अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी ||२४||

अपरा कुरुते कर्म मानुषं लोकमाश्रिता |

शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकाम् ||२५||

यासौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम |

वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा ||२६||

तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा |

प्रायाचत वरं यं मां नरकार्थाय तं शृणु ||२७||

देवानामसुराणां च अवध्यस्तनयोऽस्तु मे |

उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि ||२८||

एवं वरमहं श्रुत्वा जगत्यास्तनये तदा |

अमोघमस्त्रमददं वैष्णवं तदहं पुरा ||२९||

अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे |

नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति ||३०||

अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः |

भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा ||३१||

तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी |

स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः ||३२||

तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम् |

नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष ||३३||

तन्मया त्वत्कृतेनैतदन्यथा व्यपनाशितम् |

वियुक्तं परमास्त्रेण जहि पार्थ महासुरम् ||३४||

वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम् |

यथाहं जघ्निवान्पूर्वं हितार्थं नरकं तथा ||३५||

एवमुक्तस्ततः पार्थः केशवेन महात्मना |

भगदत्तं शितैर्बाणैः सहसा समवाकिरत् ||३६||

ततः पार्थो महाबाहुरसम्भ्रान्तो महामनाः |

कुम्भयोरन्तरे नागं नाराचेन समार्पयत् ||३७||

समासाद्य तु तं नागं बाणो वज्र इवाचलम् |

अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः ||३८||

स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ |

नदन्नार्तस्वरं प्राणानुत्ससर्ज महाद्विपः ||३९||

ततश्चन्द्रार्धबिम्बेन शरेण नतपर्वणा |

बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः ||४०||

स भिन्नहृदयो राजा भगदत्तः किरीटिना |

शरासनं शरांश्चैव गतासुः प्रमुमोच ह ||४१||

शिरसस्तस्य विभ्रष्टः पपात च वराङ्कुशः |

नालताडनविभ्रष्टं पलाशं नलिनादिव ||४२||

स हेममाली तपनीयभाण्डा; त्पपात नागाद्गिरिसंनिकाशात् |

सुपुष्पितो मारुतवेगरुग्णो; महीधराग्रादिव कर्णिकारः ||४३||

निहत्य तं नरपतिमिन्द्रविक्रमं; सखायमिन्द्रस्य तथैन्द्रिराहवे |

ततोऽपरांस्तव जयकाङ्क्षिणो नरा; न्बभञ्ज वायुर्बलवान्द्रुमानिव ||४४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

029-अध्यायः

सञ्जय उवाच||

प्रियमिन्द्रस्य सततं सखायममितौजसम् |

हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत ||१||

ततो गान्धारराजस्य सुतौ परपुरञ्जयौ |

आर्छेतामर्जुनं सङ्ख्ये भ्रातरौ वृषकाचलौ ||२||

तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ |

अविध्येतां महावेगैर्निशितैराशुगैर्भृशम् ||३||

वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम् |

तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः ||४||

ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि |

गान्धारान्व्याकुलांश्चक्रे सौबलप्रमुखान्पुनः ||५||

ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान् |

प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनञ्जयः ||६||

हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः |

आरुरोह रथं भ्रातुरन्यच्च धनुराददे ||७||

तावेकरथमारूढौ भ्रातरौ वृषकाचलौ |

शरवर्षेण बीभत्सुमविध्येतां पुनः पुनः ||८||

स्यालौ तव महात्मानौ राजानौ वृषकाचलौ |

भृशं निजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव ||९||

लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः |

निदाघवार्षिकौ मासौ लोकं घर्माम्बुभिर्यथा ||१०||

तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ |

संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणार्जुनः ||११||

तौ रथात्सिंहसङ्काशौ लोहिताक्षौ महाभुजौ |

गतासू पेततुर्वीरौ सोदर्यावेकलक्षणौ ||१२||

तयोर्देहौ रथाद्भूमिं गतौ बन्धुजनप्रियौ |

यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ ||१३||

दृष्ट्वा विनिहतौ सङ्ख्ये मातुलावपलायिनौ |

भृशं मुमुचुरश्रूणि पुत्रास्तव विशां पते ||१४||

निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः |

कृष्णौ संमोहयन्मायां विदधे शकुनिस्ततः ||१५||

लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः |

गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः ||१६||

सकम्पनर्ष्टिनखरा मुसलानि परश्वधाः |

क्षुराः क्षुरप्रनालीका वत्सदन्तास्त्रिसन्धिनः ||१७||

चक्राणि विशिखाः प्रासा विविधान्यायुधानि च |

प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति ||१८||

खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचिल्लिकाः |

ऋक्षाः सालावृका गृध्राः कपयोऽथ सरीसृपाः ||१९||

विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति |

सङ्क्रुद्धान्यभ्यधावन्त विविधानि वयांसि च ||२०||

ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनञ्जयः |

विसृजन्निषुजालानि सहसा तान्यताडयत् ||२१||

ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः |

विरुवन्तो महारावान्विनेशुः सर्वतो हताः ||२२||

ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति |

तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन् ||२३||

तत्तमोऽस्त्रेण महता ज्योतिषेणार्जुनोऽवधीत् |

हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः ||२४||

अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः |

प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम् ||२५||

एवं बहुविधा मायाः सौबलस्य कृताः कृताः |

जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा ||२६||

तथा हतासु मायासु त्रस्तोऽर्जुनशराहतः |

अपायाज्जवनैरश्वैः शकुनिः प्राकृतो यथा ||२७||

ततोऽर्जुनोऽस्त्रविच्छ्रैष्ठ्यं दर्शयन्नात्मनोऽरिषु |

अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम् ||२८||

सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी |

द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् ||२९||

द्रोणमेवान्वपद्यन्त केचित्तत्र महारथाः |

केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना ||३०||

नापश्याम ततस्त्वेतत्सैन्यं वै तमसावृतम् |

गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया ||३१||

शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निस्वनम् |

गाण्डीवस्य च निर्घोषो व्यतिक्रम्यास्पृशद्दिवम् ||३२||

ततः पुनर्दक्षिणतः सङ्ग्रामश्चित्रयोधिनाम् |

सुयुद्धमर्जुनस्यासीदहं तु द्रोणमन्वगाम् ||३३||

नानाविधान्यनीकानि पुत्राणां तव भारत |

अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ||३४||

तं वासवमिवायान्तं भूरिवर्षशरौघिणम् |

महेष्वासं नरव्याघ्रं नोग्रं कश्चिदवारयत् ||३५||

ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् |

स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः ||३६||

तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः |

शलभा इव सम्पेतुः संवृण्वाना दिशो दश ||३७||

तुरगं रथिनं नागं पदातिमपि मारिष |

विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः ||३८||

न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः |

पृथगेकशरारुग्णा निपेतुस्ते गतासवः ||३९||

हतैर्मनुष्यैस्तुरगैश्च सर्वतः; शराभिवृष्टैर्द्विरदैश्च पातितैः |

तदा श्वगोमायुबडाभिनादितं; विचित्रमायोधशिरो बभूव ह ||४०||

पिता सुतं त्यजति सुहृद्वरं सुहृ; त्तथैव पुत्रः पितरं शरातुरः |

स्वरक्षणे कृतमतयस्तदा जना; स्त्यजन्ति वाहानपि पार्थपीडिताः ||४१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

030-अध्यायः

धृतराष्ट्र उवाच||

तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण सञ्जय |

चलितानां द्रुतानां च कथमासीन्मनो हि वः ||१||

अनीकानां प्रभग्नानां व्यवस्थानमपश्यताम् |

दुष्करं प्रतिसन्धानं तन्ममाचक्ष्व सञ्जय ||२||

सञ्जय उवाच||

तथापि तव पुत्रस्य प्रियकामा विशां पते |

यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः ||३||

समुद्यतेषु शस्त्रेषु सम्प्राप्ते च युधिष्ठिरे |

अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत् ||४||

अन्तरं भीमसेनस्य प्रापतन्नमितौजसः |

सात्यकेश्चैव शूरस्य धृष्टद्युम्नस्य चाभिभो ||५||

द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन् |

मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन् ||६||

द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे |

कुरूणां पाण्डवानां च द्रोणद्यूतमवर्तत ||७||

यं यं स्म भजते द्रोणः पाञ्चालानां रथव्रजम् |

तत्र तत्र स्म पाञ्चाल्यो धृष्टद्युम्नोऽथ धीयते ||८||

यथाभागविपर्यासे सङ्ग्रामे भैरवे सति |

वीराः समासदन्वीरानगच्छन्भीरवः परान् ||९||

अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः |

अकम्पयंस्त्वनीकानि स्मरन्तः क्लेशमात्मनः ||१०||

ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः |

त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे ||११||

अयसामिव सम्पातः शिलानामिव चाभवत् |

दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम् ||१२||

न तु स्मरन्ति सङ्ग्राममपि वृद्धास्तथाविधम् |

दृष्टपूर्वं महाराज श्रुतपूर्वमथापि वा ||१३||

प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने |

प्रवर्तता बलौघेन महता भारपीडिता ||१४||

घूर्णतो हि बलौघस्य दिवं स्तब्ध्वेव निस्वनः |

अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत् ||१५||

समासाद्य तु पाण्डूनामनीकानि सहस्रशः |

द्रोणेन चरता सङ्ख्ये प्रभग्नानि शितैः शरैः ||१६||

तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा |

पर्यवारयदासाद्य द्रोणं सेनापतिः स्वयम् ||१७||

तदद्भुतमभूद्युद्धं द्रोणपाञ्चाल्ययोस्तदा |

नैव तस्योपमा काचित्सम्भवेदिति मे मतिः ||१८||

ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम् |

शरस्फुलिङ्गश्चापार्चिर्दहन्कक्षमिवानलः ||१९||

तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान् |

पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत ||२०||

नील किं बहुभिर्दग्धैस्तव योधैः शरार्चिषा |

मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशुगैः ||२१||

तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् |

व्याकोशपद्माभमुखं नीलो विव्याध सायकैः ||२२||

तेनातिविद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः |

धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत ||२३||

सोत्प्लुत्य स्यन्दनात्तस्मान्नीलश्चर्मवरासिधृक् |

द्रोणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्रिवत् ||२४||

तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम् |

भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ ||२५||

सम्पूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः |

प्रांशुरुत्पलगर्भाभो निहतो न्यपतत्क्षितौ ||२६||

ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला |

आचार्यपुत्रेण हते नीले ज्वलिततेजसि ||२७||

अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः |

कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष ||२८||

दक्षिणेन तु सेनायाः कुरुते कदनं बली |

संशप्तकावशेषस्य नारायणबलस्य च ||२९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

031-अध्यायः

सञ्जय उवाच||

प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः |

सोऽभिनद्बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः ||१||

तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरयस्मयैः |

जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह ||२||

कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः |

षड्भिर्दुर्योधनो राजा तत एनमवाकिरत् ||३||

भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः |

द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः ||४||

दुर्योधनं द्वादशभिर्द्रौणिं चाष्टाभिराशुगैः |

आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे ||५||

तस्मिन्सन्त्यजति प्राणान्मृत्युसाधारणीकृते |

अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत् ||६||

ते ययुर्भीमसेनस्य समीपममितौजसः |

युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ ||७||

ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः |

महेष्वासवरैर्गुप्तं द्रोणानीकं बिभित्सवः ||८||

समापेतुर्महावीर्या भीमप्रभृतयो रथाः |

तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः ||९||

महाबलानतिरथान्वीरान्समरशोभिनः |

बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान्ययुः ||१०||

सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान् |

आसीच्छक्त्यसिसम्पातो युद्धमासीत्परश्वधैः ||११||

निकृष्टमसियुद्धं च बभूव कटुकोदयम् |

कुञ्जराणां च सङ्घातैर्युद्धमासीत्सुदारुणम् ||१२||

अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्षिराः |

नरो बाणेन निर्भिन्नो रथादन्यश्च मारिष ||१३||

तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः |

शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः ||१४||

अपरेऽप्यपराञ्जघ्नुर्वारणाः पतितान्नरान् |

विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून् ||१५||

नरान्त्रैः केचिदपरे विषाणालग्नसंस्रवैः |

बभ्रमुः शतशो नागा मृद्नन्तः शतशो नरान् ||१६||

कांस्यायसतनुत्राणान्नराश्वरथकुञ्जरान् |

पतितान्पोथयां चक्रुर्द्विपाः स्थूलनडानिव ||१७||

गृध्रपत्राधिवासांसि शयनानि नराधिपाः |

ह्रीमन्तः कालसम्पक्वाः सुदुःखान्यधिशेरते ||१८||

हन्ति स्मात्र पिता पुत्रं रथेनाभ्यतिवर्तते |

पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत ||१९||

अक्षो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यां निपातितम् |

युगार्धं छिन्नमादाय प्रदुद्राव तथा हयः ||२०||

सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम् |

गजेनाक्षिप्य बलिना रथः सञ्चूर्णितः क्षितौ ||२१||

रथिना ताडितो नागो नाराचेनापतद्व्यसुः |

सारोहश्चापतद्वाजी गजेनाताडितो भृशम् ||२२||

निर्मर्यादं महद्युद्धमवर्तत सुदारुणम् |

हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि ||२३||

प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः |

इत्येवमुच्चरन्त्यः स्म श्रूयन्ते विविधा गिरः ||२४||

नरस्याश्वस्य नागस्य समसज्जत शोणितम् |

उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत् ||२५||

आसीत्केशपरामर्शो मुष्टियुद्धं च दारुणम् |

नखैर्दन्तैश्च शूराणमद्वीपे द्वीपमिच्छताम् ||२६||

तत्राच्छिद्यत वीरस्य सखड्गो बाहुरुद्यतः |

सधनुश्चापरस्यापि सशरः साङ्कुशस्तथा ||२७||

प्राक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत् |

अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत् ||२८||

शब्दमभ्यद्रवच्चान्यः शब्दादन्योऽद्रवद्भृशम् |

स्वानन्योऽथ परानन्यो जघान निशितैः शरैः ||२९||

गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः |

मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे ||३०||

तथैव रथिनं नागः क्षरन्गिरिरिवारुजत् |

अध्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम् ||३१||

शूरान्प्रहरतो दृष्ट्वा कृतास्त्रान्रुधिरोक्षितान् |

बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान् ||३२||

सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन |

सैन्ये च रजसा ध्वस्ते निर्मर्यादमवर्तत ||३३||

ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन् |

नित्याभित्वरितानेव त्वरयामास पाण्डवान् ||३४||

कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः |

सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति ||३५||

गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत |

इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति ||३६||

ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः |

विन्दानुविन्दाववन्त्यौ शल्यश्चैनानवारयन् ||३७||

ते त्वार्यधर्मसंरब्धा दुर्निवार्या दुरासदाः |

शरार्ता न जुहुर्द्रोणं पाञ्चालाः पाण्डवैः सह ||३८||

ततो द्रोणोऽभिसङ्क्रुद्धो विसृजञ्शतशः शरान् |

चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत् ||३९||

तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष |

वज्रसङ्घातसङ्काशस्त्रासयन्पाण्डवान्बहून् ||४०||

एतस्मिन्नन्तरे जिष्णुर्हत्वा संशप्तकान्बली |

अब्ययात्तत्र यत्र स्म द्रोणः पाण्डून्प्रमर्दति ||४१||

तं शरौघमहावर्तं शोणितोदं महाह्रदम् |

तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः ||४२||

तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः |

दीप्यमानमपश्याम तेजसा वानरध्वजम् ||४३||

संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः |

स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत् ||४४||

प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा |

युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः ||४५||

तेन बाणसहस्रौघैर्गजाश्वरथयोधिनः |

ताड्यमानाः क्षितिं जग्मुर्मुक्तशस्त्राः शरार्दिताः ||४६||

केचिदार्तस्वरं चक्रुर्विनेदुरपरे पुनः |

पार्थबाणहताः केचिन्निपेतुर्विगतासवः ||४७||

तेषामुत्पततां कांश्चित्पतितांश्च पराङ्मुखान् |

न जघानार्जुनो योधान्योधव्रतमनुस्मरन् ||४८||

ते विशीर्णरथाश्वेभाः प्रायशश्च पराङ्मुखाः |

कुरवः कर्ण कर्णेति हा हेति च विचुक्रुशुः ||४९||

तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम् |

मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम् ||५०||

स भारतरथश्रेष्ठः सर्वभारतहर्षणः |

प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वरः ||५१||

तस्य दीप्तशरौघस्य दीप्तचापधरस्य च |

शरौघाञ्शरजालेन विदुधाव धनञ्जयः ||५२||

अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान् ||५२||

धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः |

विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः ||५३||

अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः |

तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः ||५४||

ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव |

रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् ||५५||

ता भुजाग्रैर्महावेगा विसृष्टा भुजगोपमाः |

दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति ||५६||

ता निकृत्य शितैर्बाणैस्त्रिभिस्त्रिभिरजिह्मगैः |

ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान् ||५७||

अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः |

कर्णादवरजं बाणैर्जघान निशितैस्त्रिभिः ||५८||

ततः शत्रुञ्जयं हत्वा पार्थः षड्भिरजिह्मगैः |

जहार सद्यो भल्लेन विपाटस्य शिरो रथात् ||५९||

पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना |

प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः ||६०||

ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत् |

वरासिना कर्णपक्षाञ्जघान दश पञ्च च ||६१||

पुनः स्वरथमास्थाय धनुरादाय चापरम् |

विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः ||६२||

धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम् |

जघान चन्द्रवर्माणं बृहत्क्षत्रं च पौरवम् ||६३||

ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम् |

आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे ||६४||

शैनेयोऽप्यन्यदादाय धनुरिन्द्रायुधद्युति |

सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत् ||६५||

भल्लभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम् |

पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ||६६||

ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः |

निमज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात् ||६७||

धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च |

नकुलः सहदेवश्च सात्यकिं जुगुपू रणे ||६८||

एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम् |

तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः ||६९||

पदातिरथनागाश्वैर्गजाश्वरथपत्तयः |

रथिनो नागपत्त्यश्वै रथपत्ती रथद्विपैः ||७०||

अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह |

संसक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः ||७१||

एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम् |

महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम् ||७२||

ततो हता नररथवाजिकुञ्जरै; रनेकशो द्विपरथवाजिपत्तयः |

गजैर्गजा रथिभिरुदायुधा रथा; हयैर्हयाः पत्तिगणैश्च पत्तयः ||७३||

रथैर्द्विपा द्विरदवरैर्महाहया; हयैर्नरा वररथिभिश्च वाजिनः |

निरस्तजिह्वादशनेक्षणाः क्षितौ; क्षयं गताः प्रमथितवर्मभूषणाः ||७४||

तथा परैर्बहुकरणैर्वरायुधै; र्हता गताः प्रतिभयदर्शनाः क्षितिम् |

विपोथिता हयगजपादताडिता; भृशाकुला रथखुरनेमिभिर्हताः ||७५||

प्रमोदने श्वापदपक्षिरक्षसां; जनक्षये वर्तति तत्र दारुणे |

महाबलास्ते कुपिताः परस्परं; निषूदयन्तः प्रविचेरुरोजसा ||७६||

ततो बले भृशलुलिते परस्परं; निरीक्षमाणे रुधिरौघसम्प्लुते |

दिवाकरेऽस्तङ्गिरिमास्थिते शनै; रुभे प्रयाते शिबिराय भारत ||७७||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

032-अध्यायः-अभिमन्युवधपर्व

सञ्जय उवाच||

पूर्वमस्मासु भग्नेषु फल्गुनेनामितौजसा |

द्रोणे च मोघसङ्कल्पे रक्षिते च युधिष्ठिरे ||१||

सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः |

रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश ||२||

अवहारं ततः कृत्वा भारद्वाजस्य संमते |

लब्धलक्ष्यैः परैर्दीना भृशावहसिता रणे ||३||

श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान् |

केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति ||४||

अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः ||४||

ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत् |

प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः ||५||

शृण्वतां सर्वभूतानां संरब्धो वाक्यकोविदः ||५||

नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम |

तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम् ||६||

इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः |

जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः ||७||

वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि |

आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथञ्चन ||८||

ततोऽप्रीतस्तथोक्तः स भारद्वाजोऽब्रवीन्नृपम् |

नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिये ||९||

ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः |

नालं लोका रणे जेतुं पाल्यमानं किरीटिना ||१०||

विश्वसृग्यत्र गोविन्दः पृतनारिस्तहार्जुनः |

तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः ||११||

सत्यं तु ते ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत् |

अद्यैषां प्रवरं वीरं पातयिष्ये महारथम् ||१२||

तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि |

योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम् ||१३||

न ह्यज्ञातमसाध्यं वा तस्य सङ्ख्येऽस्ति किञ्चन |

तेन ह्युपात्तं बलवत्सर्वज्ञानमितस्ततः ||१४||

द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः |

आह्वयन्नर्जुनं सङ्ख्ये दक्षिणामभितो दिशम् ||१५||

तत्रार्जुनस्याथ परैः सार्धं समभवद्रणः |

तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित् ||१६||

ततो द्रोणेन विहितो राजन्व्यूहो व्यरोचत |

चरन्मध्यंदिने सूर्यः प्रतपन्निव दुर्दृशः ||१७||

तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत |

बिभेद दुर्भिदं सङ्ख्ये चक्रव्यूहमनेकधा ||१८||

स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः |

षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः ||१९||

वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः |

सौभद्रे निहते राजन्नवहारमकुर्वत ||२०||

धृतराष्ट्र उवाच||

पुत्रं पुरुषसिंहस्य सञ्जयाप्राप्तयौवनम् |

रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः ||२१||

दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः |

यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन् ||२२||

बालमत्यन्तसुखिनं विचरन्तमभीतवत् |

कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम् ||२३||

बिभित्सता रथानीकं सौभद्रेणामितौजसा |

विक्रीडितं यथा सङ्ख्ये तन्ममाचक्ष्व सञ्जय ||२४||

सञ्जय उवाच||

यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् |

तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः ||२५||

विक्रीडितं कुमारेण यथानीकं बिभित्सता ||२५||

दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे |

वनौकसामिवारण्ये त्वदीयानामभूद्भयम् ||२६||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

033-अध्यायः

सञ्जय उवाच||

समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः |

सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः ||१||

सत्त्वकर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया |

नैव भूतो न भविता कृष्णतुल्यगुणः पुमान् ||२||

सत्यधर्मपरो दाता विप्रपूजादिभिर्गुणैः |

सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः ||३||

युगान्ते चान्तको राजञ्जामदग्न्यश्च वीर्यवान् |

रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः ||४||

प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः |

उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ ||५||

गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः |

नकुलेऽप्रातिरूप्यं च शौर्यं च नियतानि षट् ||६||

श्रुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः |

सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः ||७||

ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः |

अभिमन्यौ किलैकस्था दृश्यन्ते गुणसञ्चयाः ||८||

युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च |

कर्मभिर्भीमसेनस्य सदृशो भीमकर्मणः ||९||

धनञ्जयस्य रूपेण विक्रमेण श्रुतेन च |

विनयात्सहदेवस्य सदृशो नकुलस्य च ||१०||

धृतराष्ट्र उवाच||

अभिमन्युमहं सूत सौभद्रमपराजितम् |

श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः ||११||

सञ्जय उवाच||

चक्रव्यूहो महाराज आचार्येणाभिकल्पितः |

तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः ||१२||

सङ्घातो राजपुत्राणां सर्वेषामभवत्तदा |

कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः ||१३||

रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः |

सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः ||१४||

तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् |

पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् ||१५||

अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः |

अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः ||१६||

कर्णदुःशासनकृपैर्वृतो राजा महारथैः |

देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः ||१७||

चामरव्यजनाक्षेपैरुदयन्निव भास्करः ||१७||

प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायके |

सिन्धुराजस्तथातिष्ठच्छ्रीमान्मेरुरिवाचलः ||१८||

सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः |

सुतास्तव महाराज त्रिंशत्त्रिदशसंनिभाः ||१९||

गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा |

पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः ||२०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

034-अध्यायः

सञ्जय उवाच||

तदनीकमनाधृष्यं भारद्वाजेन रक्षितम् |

पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः ||१||

सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः |

कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः ||२||

आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान् |

चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः ||३||

युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः |

उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः ||४||

द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान् |

केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः ||५||

एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः |

समभ्यधावन्सहसा भारद्वाजं युयुत्सवः ||६||

समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान् |

असम्भ्रान्तः शरौघेण महता समवारयत् ||७||

महौघाः सलिलस्येव गिरिमासाद्य दुर्भिदम् |

द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः ||८||

पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः |

न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः ||९||

तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम् |

यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह ||१०||

तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः |

बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् ||११||

अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः |

अविषह्यं गुरुं भारं सौभद्रे समवासृजत् ||१२||

वासुदेवादनवरं फल्गुनाच्चामितौजसम् |

अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः ||१३||

एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु |

चक्रव्यूहस्य न वयं विद्म भेदं कथञ्चन ||१४||

त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा |

चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते ||१५||

अभिमन्यो वरं तात याचतां दातुमर्हसि |

पितॄणां मातुलानां च सैन्यानां चैव सर्वशः ||१६||

धनञ्जयो हि नस्तात गर्हयेदेत्य संयुगात् |

क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय ||१७||

अभिमन्युरुवाच||

द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि |

पितॄणां जयमाकाङ्क्षन्नवगाहे भिनद्मि च ||१८||

उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने |

नोत्सहे तु विनिर्गन्तुमहं कस्याञ्चिदापदि ||१९||

युधिष्ठिर उवाच||

भिन्ध्यनीकं युधा श्रेष्ठ द्वारं सञ्जनयस्व नः |

वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि ||२०||

धनञ्जयसमं युद्धे त्वां वयं तात संयुगे |

प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः ||२१||

भीम उवाच||

अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः |

पाञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः ||२२||

सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः |

वयं प्रध्वंसयिष्यामो निघ्नमाना वरान्वरान् ||२३||

अभिमन्युरुवाच||

अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् |

पतङ्ग इव सङ्क्रुद्धो ज्वलितं जातवेदसम् ||२४||

तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः |

मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे ||२५||

शिशुनैकेन सङ्ग्रामे काल्यमानानि सङ्घशः |

अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया ||२६||

युधिष्ठिर उवाच||

एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् |

यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम् ||२७||

रक्षितं पुरुषव्याघ्रैर्महेष्वासैः प्रहारिभिः |

साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः ||२८||

सञ्जय उवाच||

तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत् |

सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय ||२९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

035-अध्यायः

सञ्जय उवाच||

सौभद्रस्तु वचः श्रुत्वा धर्मराजस्य धीमतः |

अचोदयत यन्तारं द्रोणानीकाय भारत ||१||

तेन सञ्चोद्यमानस्तु याहि याहीति सारथिः |

प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः ||२||

अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः |

सम्प्रधार्य क्षमं बुद्ध्या ततस्त्वं योद्धुमर्हसि ||३||

आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः |

अत्यन्तसुखसंवृद्धस्त्वं च युद्धविशारदः ||४||

ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत् |

सारथे को न्वयं द्रोणः समग्रं क्षत्रमेव वा ||५||

ऐरावतगतं शक्रं सहामरगणैरहम् |

योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः ||६||

न ममैतद्द्विषत्सैन्यं कलामर्हति षोडशीम् ||६||

अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज |

पितरं चार्जुनं सङ्ख्ये न भीर्मामुपयास्यति ||७||

ततोऽभिमन्युस्तां वाचं कदर्थीकृत्य सारथेः |

याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम् ||८||

ततः सञ्चोदयामास हयानस्य त्रिहायनान् |

नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् ||९||

ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः |

द्रोणमभ्यद्रवन्राजन्महावेगपराक्रमाः ||१०||

तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः |

अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः ||११||

स कर्णिकारप्रवरोच्छ्रितध्वजः; सुवर्णवर्मार्जुनिरर्जुनाद्वरः |

युयुत्सया द्रोणमुखान्महारथा; न्समासदत्सिंहशिशुर्यथा गजान् ||१२||

ते विंशतिपदे यत्ताः सम्प्रहारं प्रचक्रिरे |

आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव ||१३||

शूराणां युध्यमानानां निघ्नतामितरेतरम् |

सङ्ग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः ||१४||

प्रवर्तमाने सङ्ग्रामे तस्मिन्नतिभयङ्करे |

द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशदार्जुनिः ||१५||

तं प्रविष्टं परान्घ्नन्तं शत्रुमध्ये महाबलम् |

हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः ||१६||

नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः |

हुङ्कारैः सिंहनादैश्च तिष्ठ तिष्ठेति निस्वनैः ||१७||

घोरैर्हलहलाशब्दैर्मा गास्तिष्ठैहि मामिति |

असावहममुत्रेति प्रवदन्तो मुहुर्मुहुः ||१८||

बृंहितैः शिञ्जितैर्हासैः खुरनेमिस्वनैरपि |

संनादयन्तो वसुधामभिदुद्रुवुरार्जुनिम् ||१९||

तेषामापततां वीरः पूर्वं शीघ्रमथो दृढम् |

क्षिप्रास्त्रो न्यवधीद्व्रातान्मर्मज्ञो मर्मभेदिभिः ||२०||

ते हन्यमानाश्च तथा नानालिङ्गैः शितैः शरैः |

अभिपेतुस्तमेवाजौ शलभा इव पावकम् ||२१||

ततस्तेषां शरीरैश्च शरीरावयवैश्च सः |

सन्तस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे ||२२||

बद्धगोधाङ्गुलित्राणान्सशरावरकार्मुकान् |

सासिचर्माङ्कुशाभीशून्सतोमरपरश्वधान् ||२३||

सगुडायोमुखप्रासान्सर्ष्टितोमरपट्टिशान् |

सभिण्डिपालपरिघान्सशक्तिवरकम्पनान् ||२४||

सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान् |

समुद्गरक्षेपणीयान्सपाशपरिघोपलान् ||२५||

सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान् |

सञ्चिच्छेदार्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः ||२६||

तैः स्फुरद्भिर्महाराज शुशुभे लोहितोक्षितैः |

पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष ||२७||

सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः |

संदष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु ||२८||

चारुस्रङ्मुकुटोष्णीषैर्मणिरत्नविराजितैः |

विनालनलिनाकारैर्दिवाकरशशिप्रभैः ||२९||

हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः |

द्विषच्छिरोभिः पृथिवीमवतस्तार फाल्गुणिः ||३०||

गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् |

वीषामुखान्वित्रिवेणून्व्यस्तदण्डकबन्धुरान् ||३१||

विजङ्घकूबराक्षांश्च विनेमीननरानपि |

विचक्रोपस्करोपस्थान्भग्नोपकरणानपि ||३२||

प्रशातितोपकरणान्हतयोधान्सहस्रशः |

शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत ||३३||

पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान् |

तूणान्वर्माण्यथो कक्ष्या ग्रैवेयानथ कम्बलान् ||३४||

घण्टाः शुण्डान्विषाणाग्रान्क्षुरपालान्पदानुगान् |

शरैर्निशितधाराग्रैः शात्रवाणामशातयत् ||३५||

वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् |

स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः ||३६||

स्वारूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः |

विध्वस्तचामरकुथान्विप्रकीर्णप्रकीर्णकान् ||३७||

निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्घनान् |

हतारोहान्भिन्नभाण्डान्क्रव्यादगणमोदनान् ||३८||

निकृत्तवर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान् |

निपातयन्नश्ववरांस्तावकान्सोऽभ्यरोचत ||३९||

एको विष्णुरिवाचिन्त्यः कृत्वा प्राक्कर्म दुष्करम् |

तथा विमथितं तेन त्र्यङ्गं तव बलं महत् ||४०||

व्यहनत्स पदात्योघांस्त्वदीयानेव भारत ||४०||

एवमेकेन तां सेनां सौभद्रेण शितैः शरैः |

भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम् ||४१||

त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश |

संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः ||४२||

पलायनकृतोत्साहा निरुत्साहा द्विषज्जये |

गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः ||४३||

हतान्पुत्रांस्तथा पितॄन्सुहृत्सम्बन्धिबान्धवान् |

प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान् ||४४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

036-अध्यायः

सञ्जय उवाच||

तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा |

दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् ||१||

ततो राजानमावृत्तं सौभद्रं प्रति संयुगे |

दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम् ||२||

पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान् |

तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम् ||३||

ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः |

त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् ||४||

द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः |

बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः ||५||

पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् |

सौभद्रं शरवर्षेण महता समवाकिरन् ||६||

संमोहयित्वा तमथ दुर्योधनममोचयन् |

आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः ||७||

ताञ्शरौघेण महता साश्वसूतान्महारथान् |

विमुखीकृत्य सौभद्रः सिंहनादमथानदत् ||८||

तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः |

नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः ||९||

त एनं कोष्ठकीकृत्य रथवंशेन मारिष |

व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः ||१०||

तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः |

तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् ||११||

ततस्ते कोपितास्तेन शरैराशीविषोपमैः |

परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम् ||१२||

समुद्रमिव पर्यस्तं त्वदीयं तद्बलार्णवम् |

अभिमन्युर्दधारैको वेलेव मकरालयम् ||१३||

शूराणां युध्यमानानां निघ्नतामितरेतरम् |

अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः ||१४||

तस्मिंस्तु घोरे सङ्ग्रामे वर्तमाने भयङ्करे |

दुःसहो नवभिर्बाणैरभिमन्युमविध्यत ||१५||

दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः |

द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः ||१६||

विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः |

बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः ||१७||

भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः |

द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः ||१८||

स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः |

नृत्यन्निव महाराज चापहस्तः प्रतापवान् ||१९||

ततोऽभिमन्युः सङ्क्रुद्धस्ताप्यमानस्तवात्मजैः |

विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् ||२०||

गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः |

दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत् ||२१||

विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत् ||२१||

तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम् |

बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् ||२२||

ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे |

सञ्चचाल बलं सर्वं पलायनपरायणम् ||२३||

ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः |

शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः ||२४||

वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः |

वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः ||२५||

दुर्योधनश्च सङ्क्रुद्धः शरवर्षैरवाकिरन् ||२५||

सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः |

शरमादत्त कर्णाय परकायावभेदनम् ||२६||

तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः |

प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ||२७||

स तेनातिप्रहारेण व्यथितो विह्वलन्निव |

सञ्चचाल रणे कर्णः क्षितिकम्पे यथाचलः ||२८||

अथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् |

कुण्डभेदिं च सङ्क्रुद्धस्त्रिभिस्त्रीनवधीद्बली ||२९||

कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत् |

अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ||३०||

स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः |

विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः ||३१||

शल्यं च बाणवर्षेण समीपस्थमवाकिरत् |

उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् ||३२||

ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः |

शल्यो राजन्रथोपस्थे निषसाद मुमोह च ||३३||

तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना |

सम्प्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः ||३४||

प्रेक्षन्तस्तं महाबाहुं रुक्मपुङ्खैः समावृतम् |

त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव ||३५||

स तु रणयशसाभिपूज्यमानः; पितृसुरचारणसिद्धयक्षसङ्घैः |

अवनितलगतैश्च भूतसङ्घै; रतिविबभौ हुतभुग्यथाज्यसिक्तः ||३६||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

037-अध्यायः

धृतराष्ट्र उवाच||

तथा प्रमथमानं तं महेष्वासमजिह्मगैः |

आर्जुनिं मामकाः सर्वे के त्वेनं समवाकिरन् ||१||

सञ्जय उवाच||

शृणु राजन्कुमारस्य रणे विक्रीडितं महत् |

बिभित्सतो रथानीकं भारद्वाजेन रक्षितम् ||२||

मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे |

शल्यादवरजः क्रुद्धः किरन्बाणान्समभ्ययात् ||३||

स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम् |

उदक्रोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत् ||४||

तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान् |

छत्रं ध्वजं नियन्तारं त्रिवेणुं शम्युपस्करम् ||५||

चक्रे युगेषां तूणीराननुकर्षं च सायकैः |

पताकां चक्रगोप्तारौ सर्वोपकरणानि च ||६||

व्यधमल्लाघवात्तच्च ददृशे नास्य कश्चन ||६||

स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः |

वायुनेव महाचैत्यः सम्भग्नोऽमिततेजसा ||७||

अनुगाश्चास्य वित्रस्ताः प्राद्रवन्सर्वतोदिशम् ||७||

आर्जुनेः कर्म तद्दृष्ट्व प्रणेदुश्च समन्ततः |

नादेन सर्वभूतानि साधु साध्विति भारत ||८||

शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः |

कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम् ||९||

अभ्यवर्तन्त सङ्क्रुद्धा विविधायुधपाणयः |

रथैरश्वैर्गजैश्चान्ये पादातैश्च बलोत्कटाः ||१०||

बाणशब्देन महता खुरनेमिस्वनेन च |

हुङ्कारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः ||११||

ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम् |

ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवतामिति ||१२||

तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव |

यो यः स्म प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः ||१३||

संदर्शयिष्यन्नस्त्राणि चित्राणि च लघूनि च |

आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत ||१४||

वासुदेवादुपात्तं यद्यदस्त्रं च धनञ्जयात् |

अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषयन् ||१५||

दूरमस्यन्गुरुं भारं साधयंश्च पुनः पुनः |

संदधद्विसृजंश्चेषून्निर्विशेषमदृश्यत ||१६||

चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत |

तमो घ्नतः सुदीप्तस्य सवितुर्मण्डलं यथा ||१७||

ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः |

महाशनिमुचः काले पयोदस्येव निस्वनः ||१८||

ह्रीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः |

संमिमानयिषुर्वीरानिष्वासांश्चाप्ययुध्यत ||१९||

मृदुर्भूत्वा महाराज दारुणः समपद्यत |

वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः ||२०||

शरान्विचित्रान्महतो रुक्मपुङ्खाञ्शिलाशितान् |

मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः ||२१||

क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः |

नाराचैरर्धनाराचैर्भल्लैरज्ञलिकैरपि ||२२||

अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः |

ततस्तत्सैन्यमभवद्विमुखं शरपीडितम् ||२३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

038-अध्यायः

धृतराष्ट्र उवाच||

द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च सञ्जय |

मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् ||१||

विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः |

विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह ||२||

सञ्जय उवाच||

हन्त ते सम्प्रवक्ष्यामि विमर्दमतिदारुणम् |

एकस्य च बहूनां च यथासीत्तुमुलो रणः ||३||

अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान् |

रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् ||४||

द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम् |

दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् ||५||

नानानृपान्नृपसुतान्सैन्यानि विविधानि च |

अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् ||६||

निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान् |

अदर्शयत तेजस्वी दिक्षु सर्वासु भारत ||७||

तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः |

समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः ||८||

अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान् |

हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् ||९||

घट्टयन्निव मर्माणि तव पुत्रस्य मारिष |

अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् ||१०||

एष गच्छति सौभद्रः पार्थानामग्रतो युवा |

नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् ||११||

नकुलं सहदेवं च भीमसेनं च पाण्डवम् |

बन्धून्सम्बन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा ||१२||

नास्य युद्धे समं मन्ये कञ्चिदन्यं धनुर्धरम् |

इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति ||१३||

द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः |

आर्जुनिं प्रति सङ्क्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव ||१४||

अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं कृपम् |

दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान् ||१५||

सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः |

अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति ||१६||

न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः |

किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः ||१७||

अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति |

पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् ||१८||

संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः |

आत्मसम्भावितो मूढस्तं प्रमथ्नीत माचिरम् ||१९||

एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः |

संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः ||२०||

दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा |

अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः ||२१||

अहमेनं हनिष्यामि महाराज ब्रवीमि ते |

मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् ||२२||

ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् ||२२||

उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः |

श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ ||२३||

गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः ||२३||

तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः |

एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् ||२४||

तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव |

शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव ||२५||

एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव |

सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् ||२६||

तमभिक्रुद्धमायान्तं तव पुत्रमरिंदमः |

अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत् ||२७||

दुःशासनस्तु सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः |

अयोधयत सौभद्रमभिमन्युश्च तं रणे ||२८||

तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् |

चरमाणावयुध्येतां रथशिक्षाविशारदौ ||२९||

अथ पणवमृदङ्गदुन्दुभीनां; कृकरमहानकभेरिझर्झराणाम् |

निनदमतिभृशं नराः प्रचक्रु; र्लवणजलोद्भवसिंहनादमिश्रम् ||३०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

039-अध्यायः

सञ्जय उवाच||

शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम् |

अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् ||१||

दिष्ट्या पश्यामि सङ्ग्रामे मानिनं शत्रुमागतम् |

निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् ||२||

यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः |

कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः ||३||

जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता ||३||

परवित्तापहारस्य क्रोधस्याप्रशमस्य च |

लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च ||४||

पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम् |

तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम् ||५||

सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते |

शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः ||६||

अद्याहमनृणस्तस्य कोपस्य भविता रणे |

अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः ||७||

अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि |

न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ||८||

एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम् |

संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम् ||९||

तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम् |

अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत् ||१०||

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् |

दुःशासनो महाराज कश्मलं चाविशन्महत् ||११||

सारथिस्त्वरमाणस्तु दुःशासनमचेतसम् |

रणमध्यादपोवाह सौभद्रशरपीडितम् ||१२||

पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम् |

पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् ||१३||

वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः |

प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः ||१४||

पश्यन्तः स्मयमानाश्च सौभद्रस्य विचेष्टितम् |

अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् ||१५||

धर्ममारुतशक्राणामाश्विनोः प्रतिमास्तथा |

धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः ||१६||

सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ |

केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृञ्जयाः ||१७||

पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः |

अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः ||१८||

ततोऽभवन्महद्युद्धं त्वदीयानां परैः सह |

जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् ||१९||

दुर्योधनो महाराज राधेयमिदमब्रवीत् |

पश्य दुःशासनं वीरमभिमन्युवशं गतम् ||२०||

प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे |

सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः ||२१||

ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम् |

अभ्यवर्षत सङ्क्रुद्धः पुत्रस्य हितकृत्तव ||२२||

तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः |

अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे ||२३||

अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः |

अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः ||२४||

तं तदा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे |

आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान् ||२५||

ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुर्भृताम् |

सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् ||२६||

सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् |

समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् ||२७||

स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः |

समरेऽमरसङ्काशः सौभद्रो न व्यषीदत ||२८||

ततः शिलाशितैस्तीक्ष्णैर्भल्लैः संनतपर्वभिः |

छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् ||२९||

स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत् ||२९||

ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः |

सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् ||३०||

तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः |

वादित्राणि च सञ्जघ्नुः सौभद्रं चापि तुष्टुवुः ||३१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

040-अध्यायः

सञ्जय उवाच||

सोऽभिगर्जन्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः |

तयोर्महात्मनोस्तूर्णं रथान्तरमवापतत् ||१||

सोऽविध्यद्दशभिर्बाणैरभिमन्युं दुरासदम् |

सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ||२||

पितृपैतामहं कर्म कुर्वाणमतिमानुषम् |

दृष्ट्वार्दितं शरैः कार्ष्णिं त्वदीया हृषिताभवन् ||३||

तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा |

शिरः प्रच्यावयामास स रथात्प्रापतद्भुवि ||४||

कर्णिकारमिवोद्धूतं वातेन मथितं नगात् |

भ्रातरं निहतं दृष्ट्वा राजन्कर्णो व्यथां ययौ ||५||

विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः |

अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे ||६||

ततस्तद्विततं जालं हस्त्यश्वरथपत्तिमत् |

झषः क्रुद्ध इवाभिन्ददभिमन्युर्महायशाः ||७||

कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना |

अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्यत ||८||

शलभैरिव चाकाशे धाराभिरिव चावृते |

अभिमन्योः शरै राजन्न प्राज्ञायत किञ्चन ||९||

तावकानां तु योधानां वध्यतां निशितैः शरैः |

अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत ||१०||

सौभद्रस्तु ततः शङ्खं प्रध्माप्य पुरुषर्षभः |

शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ ||११||

स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् |

मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत ||१२||

रथनागाश्वमनुजानर्दयन्निशितैः शरैः |

स प्रविश्याकरोद्भूमिं कबन्धगणसङ्कुलाम् ||१३||

सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः |

स्वानेवाभिमुखान्घ्नन्तः प्राद्रवञ्जीवितार्थिनः ||१४||

ते घोरा रौद्रकर्माणो विपाठाः पृथवः शिताः |

निघ्नन्तो रथनागाश्वाञ्जग्मुराशु वसुन्धराम् ||१५||

सायुधाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे |

दृश्यन्ते बाहवश्छिन्ना हेमाभरणभूषिताः ||१६||

शराश्चापानि खड्गाश्च शरीराणि शिरांसि च |

सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः ||१७||

अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः |

अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा रथैः ||१८||

शक्तिचापायुधैश्चापि पतितैश्च महाध्वजैः ||१८||

निहतैः क्षत्रियैरश्वैर्वारणैश्च विशां पते |

अगम्यकल्पा पृथिवी क्षणेनासीत्सुदारुणा ||१९||

वध्यतां राजपुत्राणां क्रन्दतामितरेतरम् |

प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः ||२०||

स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत् ||२०||

सौभद्रश्चाद्रवत्सेनां निघ्नन्नश्वरथद्विपान् |

व्यचरत्स दिशः सर्वाः प्रदिशश्चाहितान्रुजन् ||२१||

तं तदा नानुपश्याम सैन्येन रजसावृतम् |

आददानं गजाश्वानां नृणां चायूंषि भारत ||२२||

क्षणेन भूयोऽपश्याम सूर्यं मध्यंदिने यथा |

अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान् ||२३||

स वासवसमः सङ्ख्ये वासवस्यात्मजात्मजः |

अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत ||२४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

041-अध्यायः

धृतराष्ट्र उवाच||

बालमत्यन्तसुखिनमवार्यबलदर्पितम् |

युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम् ||१||

गाहमानमनीकानि सदश्वैस्तं त्रिहायनैः |

अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्रथी ||२||

सञ्जय उवाच||

युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ |

धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः ||३||

धृष्टकेतुश्च संरब्धो मत्स्याश्चान्वपतन्रणे ||३||

अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः |

तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाभवन् ||४||

ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम् |

जामाता तव तेजस्वी विष्टम्भयिषुराद्रवत् ||५||

सैन्धवस्य महाराज पुत्रो राजा जयद्रथः |

स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत् ||६||

उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन् |

वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरान् ||७||

धृतराष्ट्र उवाच||

अतिभारमहं मन्ये सैन्धवे सञ्जयाहितम् |

यदेकः पाण्डवान्क्रुद्धान्पुत्रगृद्धीनवारयत् ||८||

अत्यद्भुतमिदं मन्ये बलं शौर्यं च सैन्धवे |

तदस्य ब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः ||९||

किं दत्तं हुतमिष्टं वा सुतप्तमथ वा तपः |

सिन्धुराजेन येनैकः क्रुद्धान्पार्थानवारयत् ||१०||

सञ्जय उवाच||

द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः |

मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः ||११||

इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः |

क्षुत्पिपासातपसहः कृशो धमनिसन्ततः ||१२||

देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम् ||१२||

भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम् |

स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् ||१३||

वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि ||१३||

एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः |

उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान् ||१४||

पाण्डवेयानहं सङ्ख्ये भीमवीर्यपराक्रमान् |

एको रणे धारयेयं समस्तानिति भारत ||१५||

एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् |

ददामि ते वरं सौम्य विना पार्थं धनञ्जयम् ||१६||

धारयिष्यसि सङ्ग्रामे चतुरः पाण्डुनन्दनान् |

एवमस्त्विति देवेशमुक्त्वाबुध्यत पार्थिवः ||१७||

स तेन वरदानेन दिव्येनास्त्रबलेन च |

एकः सन्धारयामास पाण्डवानामनीकिनीम् ||१८||

तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत् |

परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् ||१९||

दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमर्पितम् |

उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम् ||२०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

042-अध्यायः

सञ्जय उवाच||

यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् |

शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् ||१||

तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः |

विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः ||२||

गन्धर्वनगराकारं विधिवत्कल्पितं रथम् |

तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् ||३||

श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च |

स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे ||४||

मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् |

वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् ||५||

स विस्फार्य महच्चापं किरन्निषुगणान्बहून् |

तत्खण्डं पूरयामास यद्व्यदारयदार्जुनिः ||६||

स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् |

धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः ||७||

द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम् |

केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ||८||

युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत् |

इषुजालेन महता तदद्भुतमिवाभवत् ||९||

अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् |

चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् ||१०||

अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् |

विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः ||११||

तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः |

धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत् ||१२||

सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम् |

भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष ||१३||

स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात् |

सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी ||१४||

ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः |

सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम् ||१५||

सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा |

तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् ||१६||

सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः |

पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः ||१७||

यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः |

पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम् ||१८||

यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः |

तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत् ||१९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

043-अध्यायः

सञ्जय उवाच||

सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु |

सुघोरमभवद्युद्धं त्वदीयानां परैः सह ||१||

प्रविश्य त्वार्जुनिः सेनां सत्यसन्धो दुरासदाम् |

व्यक्षोभयत तेजस्वी मकरः सागरं यथा ||२||

तं तथा शरवर्षेण क्षोभयन्तमरिंदमम् |

यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः ||३||

तेषां तस्य च संमर्दो दारुणः समपद्यत |

सृजतां शरवर्षाणि प्रसक्तममितौजसाम् ||४||

रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः |

वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् ||५||

तस्य विव्याध बलवाञ्शरैरश्वानजिह्मगैः |

वातायमानैरथ तैरश्वैरपहृतो रणात् ||६||

तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् |

रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः ||७||

तं सिंहमिव सङ्क्रुद्धं प्रमथ्नन्तं शरैररीन् |

आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम् ||८||

सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत् |

अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे ||९||

तमयस्मयवर्माणमिषुणा आशुपातिना |

विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ ||१०||

वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुङ्गवाः |

परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः ||११||

विस्फारयन्तश्चापानि नानारूपाण्यनेकशः |

तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह ||१२||

तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च |

सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः ||१३||

सखड्गाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः |

अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ||१४||

स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः |

वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः ||१५||

अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः |

अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः ||१६||

अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः |

रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही ||१७||

निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः |

जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत ||१८||

दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा |

रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत ||१९||

काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च |

धनुषश्च शराणां च तदपश्याम केवलम् ||२०||

तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम् |

आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम् ||२१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

044-अध्यायः

सञ्जय उवाच||

आददानस्तु शूराणामायूंष्यभवदार्जुनिः |

अन्तकः सर्वभूतानां प्राणान्काल इवागते ||१||

स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली |

अभिमन्युस्तदानीकं लोडयन्बह्वशोभत ||२||

प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः |

सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम् ||३||

सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः |

प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् ||४||

अहं पूर्वमहं पूर्वमिति क्षत्रियपुङ्गवाः |

स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् ||५||

क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम् |

जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे ||६||

ये केचन गतास्तस्य समीपमपलायिनः |

न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः ||७||

महाग्राहगृहीतेव वातवेगभयार्दिता |

समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे ||८||

अथ रुक्मरथो नाम मद्रेश्वरसुतो बली |

त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत् ||९||

अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते |

अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः ||१०||

एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान् |

सुकल्पितेनोह्यमानः स्यन्दनेन विराजता ||११||

सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत् |

त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः ||१२||

स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ |

भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् ||१३||

दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् |

जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना ||१४||

सङ्ग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः |

वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः ||१५||

तालमात्राणि चापानि विकर्षन्तो महारथाः |

आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन् ||१६||

शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः |

दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् ||१७||

छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत् |

वैवस्वतस्य भवनं गतमेनममन्यत ||१८||

सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः |

अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः ||१९||

ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष |

आचितं समपश्याम श्वाविधं शललैरिव ||२०||

स गाढविद्धः क्रुद्धश्च तोत्त्रैर्गज इवार्दितः |

गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत् ||२१||

अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम् |

तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् ||२२||

एकः स शतधा राजन्दृश्यते स्म सहस्रधा |

अलातचक्रवत्सङ्ख्ये क्षिप्रमस्त्राणि दर्शयन् ||२३||

रथचर्यास्त्रमायाभिर्मोहयित्वा परन्तपः |

बिभेद शतधा राजञ्शरीराणि महीक्षिताम् ||२४||

प्राणाः प्राणभृतां सङ्ख्ये प्रेषिता निशितैः शरैः |

राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः ||२५||

धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान् |

शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः ||२६||

चूतारामो यथा भग्नः पञ्चवर्षफलोपगः |

राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम् ||२७||

क्रुद्धाशीविषसङ्काशान्सुकुमारान्सुखोचितान् |

एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् ||२८||

रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान् |

दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः ||२९||

तयोः क्षणमिवापूर्णः सङ्ग्रामः समपद्यत |

अथाभवत्ते विमुखः पुत्रः शरशतार्दितः ||३०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

045-अध्यायः

धृतराष्ट्र उवाच||

यथा वदसि मे सूत एकस्य बहुभिः सह |

सङ्ग्रामं तुमुलं घोरं जयं चैव महात्मनः ||१||

अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम् |

किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः ||२||

दुर्योधनेऽथ विमुखे राजपुत्रशते हते |

सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः ||३||

सञ्जय उवाच||

संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः |

पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ||४||

हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्सम्बन्धिबान्धवान् |

उत्सृज्योत्सृज्य समियुस्त्वरयन्तो हयद्विपान् ||५||

तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः |

कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः ||६||

अभिद्रुताः सुसङ्क्रुद्धाः सौभद्रमपराजितम् |

तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः ||७||

एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः |

इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् ||८||

तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत |

अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः ||९||

तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः |

स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् ||१०||

पौत्रं तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम् |

पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् ||११||

अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् |

आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् ||१२||

लक्ष्मणेन तु सङ्गम्य सौभद्रः परवीरहा |

शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पितः ||१३||

सङ्क्रुद्धो वै महाबाहुर्दण्डाहत इवोरगः |

पौत्रस्तव महाराज तव पौत्रमभाषत ||१४||

सुदृष्टः क्रियतां लोको अमुं लोकं गमिष्यसि |

पश्यतां बान्धवानां त्वां नयामि यमसादनम् ||१५||

एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा |

उद्बबर्ह महाबाहुर्निर्मुक्तोरगसंनिभम् ||१६||

स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् |

सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् ||१७||

लक्ष्मणं निहतं दृष्ट्वा हा हेत्युच्चुक्रुशुर्जनाः ||१७||

ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते |

हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः ||१८||

ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः |

कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ||१९||

स तान्विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः |

वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम् ||२०||

आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः |

कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् ||२१||

तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते ||२१||

ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः |

यथा विवान्नित्यगतिर्जलदाञ्शतशोऽम्बरे ||२२||

ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत् |

अथेतरे संनिवृत्ताः पुनर्द्रोणमुखा रथाः ||२३||

परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः ||२३||

तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमथार्दयत् |

शरौघेणाप्रमेयेण त्वरमाणो जिघांसया ||२४||

सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः |

छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत् ||२५||

कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च |

युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन् ||२६||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

046-अध्यायः

धृतराष्ट्र उवाच||

तथा प्रविष्टं तरुणं सौभद्रमपराजितम् |

कुलानुरूपं कुर्वाणं सङ्ग्रामेष्वपलायिनम् ||१||

आजानेयैः सुबलिभिर्युक्तमश्वैस्त्रिहायनैः |

प्लवमानमिवाकाशे के शूराः समवारयन् ||२||

सञ्जय उवाच||

अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः |

अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः ||३||

तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः |

कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ||४||

दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् |

सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् ||५||

सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः |

तालमात्राणि चापानि विकर्षन्तो महारथाः ||६||

तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान् |

व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा ||७||

द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम् |

अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः ||८||

रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः |

अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः ||९||

स कर्णं कर्णिना कर्णे पीतेन निशितेन च |

फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा ||१०||

पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी |

अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ||११||

ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् |

पुत्राणां तव वीराणां पश्यतामवधीद्बली ||१२||

तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत् |

वरं वरममित्राणामारुजन्तमभीतवत् ||१३||

स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष |

पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः ||१४||

षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः |

उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम् ||१५||

स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः |

प्रत्यविध्यन्महातेजा बलवानपकारिणम् ||१६||

तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत् |

अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे ||१७||

कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश |

बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश ||१८||

तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः |

तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः ||१९||

तं कोसलानामधिपः कर्णिनाताडयद्धृदि |

स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ ||२०||

अथ कोसलराजस्तु विरथः खड्गचर्मधृत् |

इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् ||२१||

स कोसलानां भर्तारं राजपुत्रं बृहद्बलम् |

हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत् ||२२||

बभञ्ज च सहस्राणि दश राजन्महात्मनाम् |

सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् ||२३||

तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे |

विष्टम्भयन्महेष्वासान्योधांस्तव शराम्बुभिः ||२४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

047-अध्यायः

सञ्जय उवाच||

स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः |

शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् ||१||

प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः |

स तैराचितसर्वाङ्गो बह्वशोभत भारत ||२||

कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् |

कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः ||३||

तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ |

बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ ||४||

अथ कर्णस्य सचिवान्षट्शूरांश्चित्रयोधिनः |

साश्वसूतध्वजरथान्सौभद्रो निजघान ह ||५||

अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः |

प्रत्यविध्यदसम्भ्रान्तस्तदद्भुतमिवाभवत् ||६||

मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः |

साश्वं ससूतं तरुणमश्वकेतुमपातयत् ||७||

मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् |

क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान् ||८||

तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान् |

सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् ||९||

ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः |

संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् ||१०||

पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा |

दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे ||११||

एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् |

नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् ||१२||

तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत् |

तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् ||१३||

तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी |

तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम् ||१४||

शत्रुञ्जयं चन्द्रकेतुं मेघवेगं सुवर्चसम् |

सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् ||१५||

तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत् |

सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः ||१६||

अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा |

पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः ||१७||

ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत |

अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति ||१८||

अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम् |

शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत ||१९||

धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते |

संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः ||२०||

आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः |

प्रहर्षयति मा भूयः सौभद्रः परवीरहा ||२१||

अति मा नन्दयत्येष सौभद्रो विचरन्रणे |

अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः ||२२||

अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः |

न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः ||२३||

अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः |

स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना ||२४||

तेजस्विनः कुमारस्य शराः परमदारुणाः |

क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः ||२५||

तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव |

अभेद्यमस्य कवचं युवा चाशुपराक्रमः ||२६||

उपदिष्टा मया अस्य पितुः कवचधारणा |

तामेष निखिलां वेत्ति ध्रुवं परपुरञ्जयः ||२७||

शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः |

अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी ||२८||

एतत्कुरु महेष्वास राधेय यदि शक्यते |

अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु ||२९||

सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः |

विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि ||३०||

तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् |

अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत् ||३१||

अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी |

शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् ||३२||

त्वरमाणास्त्वराकाले विरथं षण्महारथाः |

शरवर्षैरकरुणा बालमेकमवाकिरन् ||३३||

स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् |

खड्गचर्मधरः श्रीमानुत्पपात विहायसम् ||३४||

मार्गैः स कैशिकाद्यैश्च लाघवेन बलेन च |

आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव ||३५||

मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः |

विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः ||३६||

तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम् |

राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम् ||३७||

व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् |

आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत ||३८||

स चक्ररेणूज्ज्वलशोभिताङ्गो; बभावतीवोन्नतचक्रपाणिः |

रणेऽभिमन्युः क्षणदासुभद्रः; स वासुभद्रानुकृतिं प्रकुर्वन् ||३९||

स्रुतरुधिरकृतैकरागवक्त्रो; भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः |

प्रभुरमितबलो रणेऽभिमन्यु; र्नृपवरमध्यगतो भृशं व्यराजत् ||४०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

048-अध्यायः

सञ्जय उवाच||

विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः |

रराजातिरथः सङ्ख्ये जनार्दन इवापरः ||१||

मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम् |

वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि ||२||

तच्चक्रं भृशमुद्विग्नाः सञ्चिच्छिदुरनेकधा |

महारथस्ततः कार्ष्णिः सञ्जग्राह महागदाम् ||३||

विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः |

अभिमन्युर्गदापाणिरश्वत्थामानमाद्रवत् ||४||

स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव |

अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः ||५||

तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी |

शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत ||६||

ततः सुबलदायादं कालकेयमपोथयत् |

जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् ||७||

पुनर्ब्रह्मवसातीयाञ्जघान रथिनो दश |

केकयानां रथान्सप्त हत्वा च दश कुञ्जरान् ||८||

दौःशासनिरथं साश्वं गदया समपोथयत् ||८||

ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष |

अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत् ||९||

तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ |

भ्रातृव्यौ सम्प्रजह्राते पुरेव त्र्यम्बकान्तकौ ||१०||

तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ |

इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परन्तपौ ||११||

दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः |

प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् ||१२||

गदावेगेन महता व्यायामेन च मोहितः |

विचेता न्यपतद्भूमौ सौभद्रः परवीरहा ||१३||

एवं विनिहतो राजन्नेको बहुभिराहवे ||१३||

क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः |

अशोभत हतो वीरो व्याधैर्वनगजो यथा ||१४||

तं तथा पतितं शूरं तावकाः पर्यवारयन् |

दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये ||१५||

विमृद्य तरुशृङ्गाणि संनिवृत्तमिवानिलम् |

अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम् ||१६||

उपप्लुतं यथा सोमं संशुष्कमिव सागरम् |

पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम् ||१७||

तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः |

मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः ||१८||

आसीत्परमको हर्षस्तावकानां विशां पते |

इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् ||१९||

अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते |

दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् ||२०||

द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः |

एकोऽयं निहतः शेते नैष धर्मो मतो हि नः ||२१||

तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी |

द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी ||२२||

रुक्मपुङ्खैश्च सम्पूर्णा रुधिरौघपरिप्लुता |

उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः ||२३||

विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता |

चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः ||२४||

रथाश्वनरनागानामलङ्कारैश्च सुप्रभैः |

खड्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव ||२५||

चापैश्च विशिखैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः |

विविधैरायुधैश्चान्यैः संवृता भूरशोभत ||२६||

वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः |

सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः ||२७||

साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः |

पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः ||२८||

पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः |

ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः ||२९||

पदातिसङ्घैश्च हतैर्विविधायुधभूषणैः |

भीरूणां त्रासजननी घोररूपाभवन्मही ||३०||

तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् |

तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा ||३१||

अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने |

सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः ||३२||

दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते |

अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत् ||३३||

स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः |

संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून् ||३४||

इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः |

धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् ||३५||

युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे बहून् |

पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरन्वगात् ||३६||

हत्वा दशसहस्राणि कौसल्यं च महारथम् |

कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम् ||३७||

रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः |

अवितृप्तः स सङ्ग्रामादशोच्यः पुण्यकर्मकृत् ||३८||

वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः |

निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः ||३९||

निरीक्षमाणास्तु वयं परे चायोधनं शनैः |

अपयाता महाराज ग्लानिं प्राप्ता विचेतसः ||४०||

ततो निशाया दिवसस्य चाशिवः; शिवारुतः सन्धिरवर्तताद्भुतः |

कुशेशयापीडनिभे दिवाकरे; विलम्बमानेऽस्तमुपेत्य पर्वतम् ||४१||

वरासिशक्त्यृष्टिवरूथचर्मणां; विभूषणानां च समाक्षिपन्प्रभाम् |

दिवं च भूमिं च समानयन्निव; प्रियां तनुं भानुरुपैति पावकम् ||४२||

महाभ्रकूटाचलशृङ्गसंनिभै; र्गजैरनेकैरिव वज्रपातितैः |

सवैजयन्त्यङ्कुशवर्मयन्तृभि; र्निपातितैर्निष्टनतीव गौश्चिता ||४३||

हतेश्वरैश्चूर्णितपत्त्युपस्करै; र्हताश्वसूतैर्विपताककेतुभिः |

महारथैर्भूः शुशुभे विचूर्णितैः; पुरैरिवामित्रहतैर्नराधिप ||४४||

रथाश्ववृन्दैः सहसादिभिर्हतैः; प्रविद्धभाण्डाभरणैः पृथग्विधैः |

निरस्तजिह्वादशनान्त्रलोचनै; र्धरा बभौ घोरविरूपदर्शना ||४५||

प्रविद्धवर्माभरणा वरायुधा; विपन्नहस्त्यश्वरथानुगा नराः |

महार्हशय्यास्तरणोचिताः सदा; क्षितावनाथा इव शेरते हताः ||४६||

अतीव हृष्टाः श्वसृगालवायसा; बडाः सुपर्णाश्च वृकास्तरक्षवः |

वयांस्यसृक्पान्यथ रक्षसां गणाः; पिशाचसङ्घाश्च सुदारुणा रणे ||४७||

त्वचो विनिर्भिद्य पिबन्वसामसृ; क्तथैव मज्जां पिशितानि चाश्नुवन् |

वपां विलुम्पन्ति हसन्ति गान्ति च; प्रकर्षमाणाः कुणपान्यनेकशः ||४८||

शरीरसङ्घाटवहा असृग्जला; रथोडुपा कुञ्जरशैलसङ्कटा |

मनुष्यशीर्षोपलमांसकर्दमा; प्रविद्धनानाविधशस्त्रमालिनी ||४९||

महाभया वैतरणीव दुस्तरा; प्रवर्तिता योधवरैस्तदा नदी |

उवाह मध्येन रणाजिरं भृशं; भयावहा जीवमृतप्रवाहिनी ||५०||

पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः; पिशाचसङ्घा विविधाः सुभैरवाः |

सुनन्दिताः प्राणभृतां भयङ्कराः; समानभक्षाः श्वसृगालपक्षिणः ||५१||

तथा तदायोधनमुग्रदर्शनं; निशामुखे पितृपतिराष्ट्रसंनिभम् |

निरीक्षमाणाः शनकैर्जहुर्नराः; समुत्थितारुण्डकुलोपसङ्कुलम् ||५२||

अपेतविध्वस्तमहार्हभूषणं; निपातितं शक्रसमं महारथम् |

रणेऽभिमन्युं ददृशुस्तदा जना; व्यपोढहव्यं सदसीव पावकम् ||५३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

049-अध्यायः

सञ्जय उवाच||

तस्मिंस्तु निहते वीरे सौभद्रे रथयूथपे |

विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः ||१||

उपोपविष्टा राजानं परिवार्य युधिष्ठिरम् |

तदेव दुःखं ध्यायन्तः सौभद्रगतमानसाः ||२||

ततो युधिष्ठिरो राजा विललाप सुदुःखितः |

अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे ||३||

द्रोणानीकमसम्बाधं मम प्रियचिकीर्षया |

भित्त्वा व्यूहं प्रविष्टोऽसौ गोमध्यमिव केसरी ||४||

यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे |

प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः ||५||

अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः |

क्षिप्रं ह्यभिमुखः सङ्क्ये विसञ्ज्ञो विमुखीकृतः ||६||

स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम् |

प्राप्य दौःशासनिं कार्ष्णिर्यातो वैवस्वतक्षयम् ||७||

कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम् |

सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् ||८||

किं स्विद्वयमपेतार्थमश्लिष्टमसमञ्जसम् |

तावुभौ प्रतिवक्ष्यामो हृषीकेशधनञ्जयौ ||९||

अहमेव सुभद्रायाः केशवार्जुनयोरपि |

प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम् ||१०||

न लुब्धो बुध्यते दोषान्मोहाल्लोभः प्रवर्तते |

मधु लिप्सुर्हि नापश्यं प्रपातमिदमीदृशम् ||११||

यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च |

भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः ||१२||

कथं हि बालस्तरुणो युद्धानामविशारदः |

सदश्व इव सम्बाधे विषमे क्षेममर्हति ||१३||

नो चेद्धि वयमप्येनं महीमनुशयीमहि |

बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा ||१४||

अलुब्धो मतिमान्ह्रीमान्क्षमावान्रूपवान्बली |

वपुष्मान्मानकृद्वीरः प्रियः सत्यपरायणः ||१५||

यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः |

निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान् ||१६||

महेन्द्रशत्रवो येन हिरण्यपुरवासिनः |

अक्ष्णोर्निमेषमात्रेण पौलोमाः सगणा हताः ||१७||

परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः |

तस्यास्माभिर्न शकितस्त्रातुमद्यात्मजो भयात् ||१८||

भयं तु सुमहत्प्राप्तं धार्तराष्ट्रं महद्बलम् |

पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति ||१९||

क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयमातुरः |

व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितम् ||२०||

न मे जयः प्रीतिकरो न राज्यं; न चामरत्वं न सुरैः सलोकता |

इमं समीक्ष्याप्रतिवीर्यपौरुषं; निपातितं देववरात्मजात्मजम् ||२१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

050-अध्यायः

सञ्जय उवाच||

तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये |

आदित्येऽस्तङ्गते श्रीमान्सन्ध्याकाल उपस्थिते ||१||

व्यपयातेषु सैन्येषु वासाय भरतर्षभ |

हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः ||२||

प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम् |

गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत ||३||

किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव |

स्पन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाच्युत ||४||

अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति |

भुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासयन्ति माम् ||५||

बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः |

अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम ||६||

वासुदेव उवाच||

व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति |

मा शुचः किञ्चिदेवान्यत्तत्रानिष्टं भविष्यति ||७||

सञ्जय उवाच||

ततः सन्ध्यामुपास्यैव वीरौ वीरावसादने |

कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ ||८||

ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम् |

वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् ||९||

ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा |

बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः ||१०||

नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन |

मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह ||११||

वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह ||११||

मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च |

स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः ||१२||

योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः |

कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् ||१३||

अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव |

न हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् ||१४||

अपि पाञ्चालराजस्य विराटस्य च मानद |

सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत ||१५||

न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह |

रणादायान्तमुचितं प्रत्युद्याति हसन्निव ||१६||

एवं सङ्कथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम् |

ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः ||१७||

दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः |

अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् ||१८||

मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते |

न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ||१९||

मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः |

न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे ||२०||

न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमः |

कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः ||२१||

भित्त्वानीकं महेष्वासः परेषां बहुशो युधि |

कच्चिन्न निहतः शेते सौभद्रः परवीरहा ||२२||

लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु |

उपेन्द्रसदृशं ब्रूत कथमायोधने हतः ||२३||

सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् |

सदा मम प्रियं ब्रूत कथमायोधने हतः ||२४||

वार्ष्णेयीदयितं शूरं मया सततलालितम् |

अम्बायाश्च प्रियं नित्यं कोऽवधीत्कालचोदितः ||२५||

सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः |

विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः ||२६||

सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च |

यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ||२७||

मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम् |

मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम् ||२८||

स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा |

बाल्येऽप्यबालकर्माणं प्रियवाक्यममत्सरम् ||२९||

महोत्साहं महाबाहुं दीर्घराजीवलोचनम् |

भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् ||३०||

कृतज्ञं ज्ञानसम्पन्नं कृतास्त्रमनिवर्तिनम् |

युद्धाभिनन्दिनं नित्यं द्विषतामघवर्धनम् ||३१||

स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम् |

न च पूर्वप्रहर्तारं सङ्ग्रामे नष्टसम्भ्रमम् ||३२||

यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ||३२||

सुललाटं सुकेशान्तं सुभ्र्वक्षिदशनच्छदम् |

अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे ||३३||

तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् |

अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे ||३४||

रूपं चाप्रतिरूपं तत्त्रिदशेष्वपि दुर्लभम् |

अपश्यतोऽद्य वीरस्य का शान्तिर्हृदयस्य मे ||३५||

अभिवादनदक्षं तं पितॄणां वचने रतम् |

नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे ||३६||

सुकुमारः सदा वीरो महार्हशयनोचितः |

भूमावनाथवच्छेते नूनं नाथवतां वरः ||३७||

शयानं समुपासन्ति यं पुरा परमस्त्रियः |

तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः ||३८||

यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः |

बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वरैः ||३९||

छत्रच्छायासमुचितं तस्य तद्वदनं शुभम् |

नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति ||४०||

हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने |

भाग्यहीनस्य कालेन यथा मे नीयसे बलात् ||४१||

साद्य संयमनी नूनं सदा सुकृतिनां गतिः |

स्वभाभिर्भासिता रम्या त्वयात्यर्थं विराजते ||४२||

नूनं वैवस्वतश्च त्वा वरुणश्च प्रियातिथिः |

शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् ||४३||

एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा |

दुःखेन महताविष्टो युधिष्ठिरमपृच्छत ||४४||

कच्चित्स कदनं कृत्वा परेषां पाण्डुनन्दन |

स्वर्गतोऽभिमुखः सङ्ख्ये युध्यमानो नरर्षभः ||४५||

स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः |

असहायः सहायार्थी मामनुध्यातवान्ध्रुवम् ||४६||

पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम् |

इति विप्रलपन्मन्ये नृशंसैर्बहुभिर्हतः ||४७||

अथ वा मत्प्रसूतश्च स्वस्रीयो माधवस्य च |

सुभद्रायां च सम्भूतो नैवं वक्तुमिहार्हति ||४८||

वज्रसारमयं नूनं हृदयं सुदृढं मम |

अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते ||४९||

कथं बाले महेष्वासे नृशंसा मर्मभेदिनः |

स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान् ||५०||

यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति |

उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति ||५१||

नूनं स पतितः शेते धरण्यां रुधिरोक्षितः |

शोभयन्मेदिनीं गात्रैरादित्य इव पातितः ||५२||

रणे विनिहतं श्रुत्वा शोकार्ता वै विनङ्क्ष्यति |

सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती ||५३||

द्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं न्वहम् ||५३||

वज्रसारमयं नूनं हृदयं यन्न यास्यति |

सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् ||५४||

हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः |

युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् ||५५||

अशक्नुवन्तो बीभत्सुं बालं हत्वा महारथाः |

किं नदध्वमधर्मज्ञाः पार्थे वै दृश्यतां बलम् ||५६||

किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे |

सिंहवन्नदत प्रीताः शोककाल उपस्थिते ||५७||

आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः |

अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम् ||५८||

इति तान्प्रति भाषन्वै वैश्यापुत्रो महामतिः |

अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः ||५९||

किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम |

अधक्ष्यं तानहं सर्वांस्तदा क्रूरान्महारथान् ||६०||

निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम् |

मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम् ||६१||

सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् |

क्षत्रियाणां विशेषेण येषां युद्धेन जीविका ||६२||

एषा वै युध्यमानानां शूराणामनिवर्तिनाम् |

विहिता धर्मशास्त्रज्ञैर्गतिर्गतिमतां वर ||६३||

ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनाम् |

गतः पुण्यकृतां लोकानभिमन्युर्न संशयः ||६४||

एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ |

सङ्ग्रामेऽभिमुखा मृत्युं प्रप्नुयामेति मानद ||६५||

स च वीरान्रणे हत्वा राजपुत्रान्महाबलान् |

वीरैराकाङ्क्षितं मृत्युं सम्प्राप्तोऽभिमुखो रणे ||६६||

मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः |

धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः ||६७||

इमे ते भ्रातरः सर्वे दीना भरतसत्तम |

त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव ||६८||

एतांस्त्वं वचसा साम्ना समाश्वासय मानद |

विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि ||६९||

एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा |

ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदान् ||७०||

स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः |

अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा ||७१||

सनागस्यन्दनहयान्द्रक्ष्यध्वं निहतान्मया |

सङ्ग्रामे सानुबन्धांस्तान्मम पुत्रस्य वैरिणः ||७२||

कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् |

सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः ||७३||

यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम |

पुत्रस्य पाण्डुपाञ्चालान्मया गुप्तो भवेत्ततः ||७४||

कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम् |

नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः ||७५||

अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः |

यत्राभिमन्युः समरे पश्यतां वो निपातितः ||७६||

आत्मानमेव गर्हेयं यदहं वः सुदुर्बलान् |

युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्रमान् ||७७||

आहो स्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः |

वाचश्च वक्तुं संसत्सु मम पुत्रमरक्षताम् ||७८||

एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान् |

न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् ||७९||

तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः |

पुत्रशोकाभिसन्तप्तमश्रुपूर्णमुखं तदा ||८०||

नाभिभाष्टुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम् |

अन्यत्र वासुदेवाद्वा ज्येष्टाद्वा पाण्डुनन्दनात् ||८१||

सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ |

बहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः ||८२||

ततस्तं पुत्रशोकेन भृशं पीडितमानसम् |

राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत् ||८३||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.