[highlight_content]

भीष्मपर्वम् अध्यायः 93-105

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

093-अध्यायः

नवमयुद्धदिवसः

सञ्जय उवाच||

ततो दुर्योधनो राजा शकुनिश्चापि सौबलः |

दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ||१||

समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम् |

कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति ||२||

ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः |

सूतपुत्रं समाभाष्य सौबलं च महाबलम् ||३||

द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे |

न पार्थान्प्रतिबाधन्ते न जाने तत्र कारणम् ||४||

अवध्यमानास्ते चापि क्षपयन्ति बलं मम |

सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे ||५||

निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि |

सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् ||६||

तमब्रवीन्महाराज सूतपुत्रो नराधिपम् |

मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव ||७||

भीष्मः शान्तनवस्तूर्णमपयातु महारणात् |

निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत ||८||

अहं पार्थान्हनिष्यामि सनितान्सर्वसोमकैः |

पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप ||९||

पाण्डवेषु दयां राजन्सदा भीष्मः करोति वै |

अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् ||१०||

अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः |

स कथं पाण्डवान्युद्धे जेष्यते तात सङ्गतान् ||११||

स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति |

अनुमान्य रणे भीष्मं शस्त्रं न्यासय भारत ||१२||

न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् |

मयैकेन रणे राजन्ससुहृद्गणबान्धवान् ||१३||

एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव |

अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः ||१४||

अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः |

दुःशासन तथा क्षिप्रं सर्वमेवोपपादय ||१५||

एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः |

अनुमान्य रणे भीष्ममितोऽहं द्विपदां वरम् ||१६||

आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिंदम |

ततस्त्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम् ||१७||

निष्पपात ततस्तूर्णं पुत्रस्तव विशां पते |

सहितो भ्रातृभिः सर्वैर्देवैरिव शतक्रतुः ||१८||

ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् |

आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा ||१९||

अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृपः |

धार्तराष्ट्रो महाराज विबभौ स महेन्द्रवत् ||२०||

भाण्डीपुष्पनिकाशेन तपनीयनिभेन च |

अनुलिप्तः परार्ध्येन चन्दनेन सुगन्धिना ||२१||

अरजोम्बरसंवीतः सिंहखेलगतिर्नृपः |

शुशुभे विमलार्चिष्मञ्शरदीव दिवाकरः ||२२||

तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति |

अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः ||२३||

भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् ||२३||

हयानन्ये समारुह्य गजानन्ये च भारत |

रथैरन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः ||२४||

आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः |

प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि ||२५||

सम्पूज्यमानः कुरुभिः कौरवाणां महारथः |

प्रययौ सदनं राजन्गाङ्गेयस्य यशस्विनः ||२६||

अन्वीयमानः सहितैः सोदरैः सर्वतो नृपः ||२६||

दक्षिणं दक्षिणः काले सम्भृत्य स्वभुजं तदा |

हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम् ||२७||

प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतोदिशम् |

शुश्राव मधुरा वाचो नानादेशनिवासिनाम् ||२८||

संस्तूयमानः सूतैश्च मागधैश्च महायशाः |

पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः ||२९||

प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचनैः |

परिवव्रुर्महात्मानं प्रज्वलद्भिः समन्ततः ||३०||

स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः |

शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः ||३१||

कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः |

प्रोत्सारयन्तः शनकैस्तं जनं सर्वतोदिशम् ||३२||

सम्प्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् |

अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः ||३३||

अभिवाद्य ततो भीष्मं निषण्णः परमासने |

काञ्चने सर्वतोभद्रे स्पर्ध्यास्तरणसंवृते ||३४||

उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः ||३४||

त्वां वयं समुपाश्रित्य संयुगे शत्रुसूदन |

उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् ||३५||

किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् |

तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो ||३६||

जहि पाण्डुसुतान्वीरान्महेन्द्र इव दानवान् ||३६||

पूर्वमुक्तं महाबाहो निहनिष्यामि सोमकान् |

पाञ्चालान्पाण्डवैः सार्धं करूषांश्चेति भारत ||३७||

तद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् |

सोमकांश्च महेष्वासान्सत्यवाग्भव भारत ||३८||

दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो |

मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् ||३९||

अनुजानीहि समरे कर्णमाहवशोभिनम् |

स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् ||४०||

एतावदुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव |

नोवाच वचनं किञ्चिद्भीष्मं भीमपराक्रमम् ||४१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

094-अध्यायः

सञ्जय उवाच||

वाक्षल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः |

दुःखेन महताविष्टो नोवाचाप्रियमण्वपि ||१||

स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः |

श्वसमानो यथा नागः प्रणुन्नो वै शलाकया ||२||

उद्वृत्य चक्षुषी कोपान्निर्दहन्निव भारत |

सदेवासुरगन्धर्वं लोकं लोकविदां वरः ||३||

अब्रवीत्तव पुत्रं तु सामपूर्वमिदं वचः ||३||

किं नु दुर्योधनैवं मां वाक्षल्यैरुपविध्यसि |

घटमानं यथाशक्ति कुर्वाणं च तव प्रियम् ||४||

जुह्वानं समरे प्राणांस्तवैव हितकाम्यया ||४||

यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् |

पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् ||५||

यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा |

अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् ||६||

द्रवमाणेषु शूरेषु सोदरेषु तथाभिभो |

सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् ||७||

यच्च नः सहितान्सर्वान्विराटनगरे तदा |

एक एव समुद्यातः पर्याप्तं तन्निदर्शनम् ||८||

द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे |

कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम् ||९||

वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् ||९||

निवातकवचान्युद्धे वासवेनापि दुर्जयान् |

जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् ||१०||

को हि शक्तो रणे जेतुं पाण्डवं रभसं रणे |

त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन ||११||

मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान् |

तथा त्वमपि गान्धारे विपरीतानि पश्यसि ||१२||

स्वयं वैरं महत्कृत्वा पाण्डवैः सहसृञ्जयैः |

युध्यस्व तानद्य रणे पश्यामः पुरुषो भव ||१३||

अहं तु सोमकान्सर्वान्सपाञ्चालान्समागतान् |

निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् ||१४||

तैर्वाहं निहतः सङ्ख्ये गमिष्ये यमसादनम् |

तान्वा निहत्य सङ्ग्रामे प्रीतिं दास्यामि वै तव ||१५||

पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि |

वरदानात्पुमाञ्जातः सैषा वै स्त्री शिखण्डिनी ||१६||

तामहं न हनिष्यामि प्राणत्यागेऽपि भारत |

यासौ प्राङ्निर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी ||१७||

सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम् |

यज्जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी ||१८||

एवमुक्तस्तव सुतो निर्जगाम जनेश्वर |

अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम् ||१९||

आगम्य तु ततो राजा विसृज्य च महाजनम् |

प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयङ्करः ||२०||

प्रविष्टः स निशां तां च गमयामास पार्थिवः ||२०||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

095-अध्यायः

सञ्जय उवाच||

प्रभातायां तु शर्वर्यां प्रातरुत्थाय वै नृपः |

राज्ञः समाज्ञापयत सेनां योजयतेति ह ||१||

अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान् ||१||

दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु |

मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः ||२||

निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम् |

दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे ||३||

इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् |

दुर्योधनो महाराज दुःशासनमचोदयत् ||४||

दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः |

द्वात्रिंशत्त्वमनीकानि सर्वाण्येवाभिचोदय ||५||

इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम् |

पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः ||६||

तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् |

स नो गुप्तः सुखाय स्याद्धन्यात्पार्थांश्च संयुगे ||७||

अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् |

स्त्रीपूर्वको ह्यसौ जातस्तस्माद्वर्ज्यो रणे मया ||८||

लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया |

राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा ||९||

नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथञ्चन |

हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते ||१०||

अयं स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः |

उद्योगे कथितं यत्तत्तथा जाता शिखण्डिनी ||११||

कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत |

तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथञ्चन ||१२||

युद्धे तु क्षत्रियांस्तात पाण्डवानां जयैषिणः |

सर्वानन्यान्हनिष्यामि सम्प्राप्तान्बाणगोचरान् ||१३||

एवं मां भरतश्रेष्ठो गाङ्गेयः प्राह शास्त्रवित् |

तत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम् ||१४||

अरक्ष्यमाणं हि वृको हन्यात्सिंहं महावने |

मा वृकेणेव शार्दूलं घातयेम शिखण्डिना ||१५||

मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः |

यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः ||१६||

एतच्छ्रुत्वा तु राजानो दुर्योधनवचस्तदा |

सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् ||१७||

पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा |

कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् ||१८||

तै रथैश्च सुसंयुक्तैर्दन्तिभिश्च महारथाः |

परिवार्य रणे भीष्मं दंशिताः समवस्थिताः ||१९||

यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम् |

सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् ||२०||

ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् |

सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् ||२१||

गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः ||२१||

स रक्ष्यमाणः पार्थेन तथास्माभिर्विवर्जितः |

यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु ||२२||

भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव |

भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह ||२३||

भीष्मं तु रथवंशेन दृष्ट्वा तमभिसंवृतम् |

अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह ||२४||

शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखेऽनघ |

स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताहमप्युत ||२५||

ततः शान्तनवो भीष्मो निर्ययौ सेनया सह |

व्यूहं चाव्यूहत महत्सर्वतोभद्रमाहवे ||२६||

कृपश्च कृतवर्मा च शैब्यश्चैव महारथः |

शकुनिः सैन्धवश्चैव काम्बोजश्च सुदक्षिणः ||२७||

भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत |

अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः ||२८||

द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष |

दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः ||२९||

अश्वत्थामा सोमदत्त आवन्त्यौ च महारथौ |

महत्या सेनया युक्ता वामं पक्षमपालयन् ||३०||

दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः |

व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत ||३१||

अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः |

पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ ||३२||

एवमेते तदा व्यूहं कृत्वा भारत तावकाः |

संनद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः ||३३||

तथा युधिष्ठिरो राजा भीमसेनश्च पाण्डवः |

नकुलः सहदेवश्च माद्रीपुत्रावुभावपि ||३४||

अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः ||३४||

धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः |

स्थिताः सैन्येन महता परानीकविनाशनाः ||३५||

शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः |

चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् ||३६||

स्थिता रणे महाराज महत्या सेनया वृताः ||३६||

अभिमन्युर्महेष्वासो द्रुपदश्च महारथः |

केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः ||३७||

एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् |

पाण्डवाः समरे शूराः स्थिता युद्धाय मारिष ||३८||

तावकास्तु रणे यत्ताः सहसेना नराधिपाः |

अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाग्रतो नृप ||३९||

तथैव पाण्डवा राजन्भीमसेनपुरोगमाः |

भीष्मं युद्धपरिप्रेप्सुं सङ्ग्रामे विजिगीषवः ||४०||

क्ष्वेडाः किलिकिलाशब्दान्क्रकचान्गोविषाणिकाः |

भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान् ||४१||

पाण्डवा अभ्यधावन्त नदन्तो भैरवान्रवान् ||४१||

भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः |

उत्क्रुष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः ||४२||

वयं प्रतिनदन्तस्तानभ्यगच्छाम सत्वराः |

सहसैवाभिसङ्क्रुद्धास्तदासीत्तुमुलं महत् ||४३||

ततोऽन्योन्यं प्रधावन्तः सम्प्रहारं प्रचक्रिरे |

ततः शब्देन महता प्रचकम्पे वसुन्धरा ||४४||

पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः |

सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत ||४५||

ववुश्च तुमुला वाताः शंसन्तः सुमहद्भयम् |

घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे ||४६||

वेदयन्त्यो महाराज महद्वैशसमागतम् ||४६||

दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च |

रुधिरेण समुन्मिश्रमस्थिवर्षं तथैव च ||४७||

रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम् |

सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशां पते ||४८||

अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ |

रक्षसां पुरुषादानां नदतां भैरवान्रवान् ||४९||

सम्पतन्तः स्म दृश्यन्ते गोमायुबकवायसाः |

श्वानश्च विविधैर्नादैर्भषन्तस्तत्र तस्थिरे ||५०||

ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् |

निपेतुः सहसा भूमौ वेदयाना महद्भयम् ||५१||

महान्त्यनीकानि महासमुच्छ्रये; समागमे पाण्डवधार्तराष्ट्रयोः |

प्रकाशिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वायुना ||५२||

नरेन्द्रनागाश्वसमाकुलाना; मभ्यायतीनामशिवे मुहूर्ते |

बभूव घोषस्तुमुलश्चमूनां; वातोद्धुतानामिव सागराणाम् ||५३||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

096-अध्यायः

सञ्जय उवाच||

अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः |

अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ||१||

विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः ||१||

न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् |

शस्त्रौघिणं गाहमानं सेनासागरमक्षयम् ||२||

निवारयितुमप्याजौ त्वदीयाः कुरुपुङ्गवाः ||२||

तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः |

क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ||३||

यमदण्डोपमान्घोराञ्ज्वलनाशीविषोपमान् |

सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ||४||

रथिनं च रथात्तूर्णं हयपृष्ठाच्च सादिनम् |

गजारोहांश्च सगजान्पातयामास फाल्गुनिः ||५||

तस्य तत्कुर्वतः कर्म महत्सङ्ख्येऽद्भुतं नृपाः |

पूजयां चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ||६||

तान्यनीकानि सौभद्रो द्रावयन्बह्वशोभत |

तूलराशिमिवाधूय मारुतः सर्वतोदिशम् ||७||

तेन विद्राव्यमाणानि तव सैन्यानि भारत |

त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः ||८||

विद्राव्य सर्वसैन्यानि तावकानि नरोत्तमः |

अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ||९||

न चैनं तावकाः सर्वे विषेहुररिघातिनम् |

प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः ||१०||

प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः |

अदृश्यत महेष्वासः सवज्र इव वज्रभृत् ||११||

हेमपृष्ठं धनुश्चास्य ददृशे चरतो दिशः |

तोयदेषु यथा राजन्भ्राजमानाः शतह्वदाः ||१२||

शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे |

वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ||१३||

तथैव चरतस्तस्य सौभद्रस्य महात्मनः |

रथेन मेघघोषेण ददृशुर्नान्तरं जनाः ||१४||

मोहयित्वा कृपं द्रोणं द्रौणिं च स बृहद्बलम् |

सैन्धवं च महेष्वासं व्यचरल्लघु सुष्ठु च ||१५||

मण्डलीकृतमेवास्य धनुः पश्याम मारिष |

सूर्यमण्डलसङ्काशं तपतस्तव वाहिनीम् ||१६||

तं दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तं शरार्चिभिः |

द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ||१७||

तेनार्दिता महाराज भारती सा महाचमूः |

बभ्राम तत्र तत्रैव योषिन्मदवशादिव ||१८||

द्रावयित्वा च तत्सैन्यं कम्पयित्वा महारथान् |

नन्दयामास सुहृदो मयं जित्वेव वासवः ||१९||

तेन विद्राव्यमाणानि तव सैन्यानि संयुगे |

चक्रुरार्तस्वरं घोरं पर्जन्यनिनदोपमम् ||२०||

तं श्रुत्वा निनदं घोरं तव सैन्यस्य मारिष |

मारुतोद्धूतवेगस्य समुद्रस्येव पर्वणि ||२१||

दुर्योधनस्तदा राजा आर्श्यशृङ्गिमभाषत ||२१||

एष कार्ष्णिर्महेष्वासो द्वितीय इव फल्गुनः |

चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव ||२२||

तस्य नान्यं प्रपश्यामि संयुगे भेषजं महत् |

ऋते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम् ||२३||

स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे |

वयं पार्थान्हनिष्यामो भीष्मद्रोणपुरःसराः ||२४||

स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् |

प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् ||२५||

नर्दमानो महानादं प्रावृषीव बलाहकः ||२५||

तस्य शब्देन महता पाण्डवानां महद्बलम् |

प्राचलत्सर्वतो राजन्पूर्यमाण इवार्णवः ||२६||

बहवश्च नरा राजंस्तस्य नादेन भीषिताः |

प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले ||२७||

कार्ष्णिश्चापि मुदा युक्तः प्रगृहीतशरासनः |

नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ||२८||

ततः स राक्षसः क्रुद्धः सम्प्राप्यैवार्जुनिं रणे |

नातिदूरे स्थितस्तस्य द्रावयामास वै चमूम् ||२९||

सा वध्यमाना समरे पाण्डवानां महाचमूः |

प्रत्युद्ययौ रणे रक्षो देवसेना यथा बलिम् ||३०||

विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष |

रक्षसा घोररूपेण वध्यमानस्य संयुगे ||३१||

ततः शरसहस्रैस्तां पाण्डवानां महाचमूम् |

व्यद्रावयद्रणे रक्षो दर्शयद्वै पराक्रमम् ||३२||

सा वध्यमाना च तथा पाण्डवानामनीकिनी |

रक्षसा घोररूपेण प्रदुद्राव रणे भयात् ||३३||

तां प्रमृद्य ततः सेनां पद्मिनीं वारणो यथा |

ततोऽभिदुद्राव रणे द्रौपदेयान्महाबलान् ||३४||

ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः |

राक्षसं दुद्रुवुः सर्वे ग्रहाः पञ्च यथा रविम् ||३५||

वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः |

यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ||३६||

प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः |

सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः ||३७||

स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः |

मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् ||३८||

विषक्तैः स शरैश्चापि तपनीयपरिच्छदैः |

आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः ||३९||

ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे |

विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः ||४०||

स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव |

अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे ||४१||

सोऽतिविद्धो महाराज मुहूर्तमथ मारिष |

प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ||४२||

प्रतिलभ्य ततः सञ्ज्ञां क्रोधेन द्विगुणीकृतः |

चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च ||४३||

एकैकं च त्रिभिर्बाणैराजघान स्मयन्निव |

अलम्बुसो रथोपस्थे नृत्यन्निव महारथः ||४४||

त्वरमाणश्च सङ्क्रुद्धो हयांस्तेषां महात्मनाम् |

जघान राक्षसः क्रुद्धः सारथींश्च महाबलः ||४५||

बिभेद च सुसंहृष्टः पुनश्चैनान्सुसंशितैः |

शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः ||४६||

विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः |

अभिदुद्राव वेगेन हन्तुकामो निशाचरः ||४७||

तानर्दितान्रणे तेन राक्षसेन दुरात्मना |

दृष्ट्वार्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत् ||४८||

तयोः समभवद्युद्धं वृत्रवासवयोरिव |

ददृशुस्तावकाः सर्वे पाण्डवाश्च महारथाः ||४९||

तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् |

महाबलौ महाराज क्रोधसंरक्तलोचनौ ||५०||

परस्परमवेक्षेतां कालानलसमौ युधि ||५०||

तयोः समागमो घोरो बभूव कटुकोदयः |

यथा देवासुरे युद्धे शक्रशम्बरयोरिव ||५१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

097-अध्यायः

धृतराष्ट्र उवाच||

आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम् |

अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय ||१||

आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा |

तन्ममाचक्ष्व तत्त्वेन यथा वृत्तं स्म संयुगे ||२||

धनञ्जयश्च किं चक्रे मम सैन्येषु सञ्जय |

भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः ||३||

नकुलः सहदेवो वा सात्यकिर्वा महारथः |

एतदाचक्ष्व मे सर्वं कुशलो ह्यसि सञ्जय ||४||

सञ्जय उवाच||

हन्त तेऽहं प्रवक्ष्यामि सङ्ग्रामं लोमहर्षणम् |

यथाभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ||५||

अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः |

नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् ||६||

तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः |

अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत् ||७||

अलम्बुसस्तु समरे अभिमन्युं महारथम् |

विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ||८||

अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ||८||

सौभद्रोऽपि रणे राजन्सिंहवद्विनदन्मुहुः |

आर्श्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम् ||९||

ततः समेयतुः सङ्ख्ये त्वरितौ नरराक्षसौ |

रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ ||१०||

मायावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश्च फाल्गुनिः ||१०||

ततः कार्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः |

आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याध पञ्चभिः ||११||

अलम्बुसोऽपि सङ्क्रुद्धः कार्ष्णिं नवभिराशुगैः |

हृदि विव्याध वेगेन तोत्त्रैरिव महाद्विपम् ||१२||

ततः शरसहस्रेण क्षिप्रकारी निशाचरः |

अर्जुनस्य सुतं सङ्ख्ये पीडयामास भारत ||१३||

अभिमन्युस्ततः क्रुद्धो नवतिं नतपर्वणाम् |

चिक्षेप निशितान्बाणान्राक्षसस्य महोरसि ||१४||

ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मणि |

स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ||१५||

पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ||१५||

स धारयञ्शरान्हेमपुङ्खानपि महाबलः |

विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ||१६||

ततः क्रुद्धो महाराज आर्श्यशृङ्गिर्महाबलः |

महेन्द्रप्रतिमं कार्ष्णिं छादयामास पत्रिभिः ||१७||

तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः |

अभिमन्युं विनिर्भिद्य प्राविशन्धरणीतलम् ||१८||

तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः |

अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् ||१९||

सौभद्रस्तु रणे रक्षः शरैः संनतपर्वभिः |

चक्रे विमुखमासाद्य मयं शक्र इवाहवे ||२०||

विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा |

प्रादुश्चक्रे महामायां तामसीं परतापनः ||२१||

ततस्ते तमसा सर्वे हृता ह्यासन्महीतले |

नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ||२२||

अभिमन्युश्च तद्दृष्ट्वा घोररूपं महत्तमः |

प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः ||२३||

ततः प्रकाशमभवज्जगत्सर्वं महीपते |

तां चापि जघ्निवान्मायां राक्षसस्य दुरात्मनः ||२४||

सङ्क्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः |

छादयामास समरे शरैः संनतपर्वभिः ||२५||

बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा |

सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः ||२६||

हतमायं ततो रक्षो वध्यमानं च सायकैः |

रथं तत्रैव सन्त्यज्य प्राद्रवन्महतो भयात् ||२७||

तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे |

आर्जुनिः समरे सैन्यं तावकं संममर्द ह ||२८||

मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ||२८||

ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम् |

महता रथवंशेन सौभद्रं पर्यवारयत् ||२९||

कोष्ठकीकृत्य तं वीरं धार्तराष्ट्रा महारथाः |

एकं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ||३०||

स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः |

सदृशो वासुदेवस्य विक्रमेण बलेन च ||३१||

उभयोः सदृशं कर्म स पितुर्मातुलस्य च |

रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ||३२||

ततो धनञ्जयो राजन्विनिघ्नंस्तव सैनिकान् |

आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ||३३||

तथैव समरे राजन्पिता देवव्रतस्तव |

आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ||३४||

ततः सरथनागाश्वाः पुत्रास्तव विशां पते |

परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ||३५||

तथैव पाण्डवा राजन्परिवार्य धनञ्जयम् |

रणाय महते युक्ता दंशिता भरतर्षभ ||३६||

शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् |

अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ||३७||

पत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः |

पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् ||३८||

गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः |

हृदि विव्याध सङ्क्रुद्धः कङ्कपत्रपरिच्छदैः ||३९||

शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः |

गौतमान्तकरं घोरं समादत्त शिलीमुखम् ||४०||

तमापतन्तं वेगेन शक्राशनिसमद्युतिम् |

द्विधा चिच्छेद सङ्क्रुद्धो द्रौणिः परमकोपनः ||४१||

समुत्सृज्याथ शैनेयो गौतमं रथिनां वरम् |

अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ||४२||

तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत |

अथैनं छिन्नधन्वानं ताडयामास सायकैः ||४३||

सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् |

द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ||४४||

स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः |

निषसाद रथोपस्थे ध्वजयष्टिमुपाश्रितः ||४५||

प्रतिलभ्य ततः सञ्ज्ञां द्रोणपुत्रः प्रतापवान् |

वार्ष्णेयं समरे क्रुद्धो नाराचेन समर्दयत् ||४६||

शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् |

वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा ||४७||

ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम् |

चिच्छेद समरे द्रौणिः सिंहनादं ननाद च ||४८||

पुनश्चैनं शरैर्घोरैश्छादयामास भारत |

निदाघान्ते महाराज यथा मेघो दिवाकरम् ||४९||

सात्यकिश्च महाराज शरजालं निहत्य तत् |

द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा ||५०||

तापयामास च द्रौणिं शैनेयः परवीरहा |

विमुक्तो मेघजालेन यथैव तपनस्तथा ||५१||

शराणां च सहस्रेण पुनरेनं समुद्यतम् |

सात्यकिश्छादयामास ननाद च महाबलः ||५२||

दृष्ट्वा पुत्रं तथा ग्रस्तं राहुणेव निशाकरम् |

अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ||५३||

विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे |

परीप्सन्स्वसुतं राजन्वार्ष्णेयेनाभितापितम् ||५४||

सात्यकिस्तु रणे जित्वा गुरुपुत्रं महारथम् |

द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ||५५||

तदन्तरममेयात्मा कौन्तेयः श्वेतवाहनः |

अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ||५६||

ततो द्रोणश्च पार्थश्च समेयातां महामृधे |

यथा बुधश्च शुक्रश्च महाराज नभस्तले ||५७||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

098-अध्यायः

धृतराष्ट्र उवाच||

कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः |

समीयतू रणे शूरौ तन्ममाचक्ष्व सञ्जय ||१||

प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः |

आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय ||२||

तावुभौ रथिनौ सङ्ख्ये दृप्तौ सिंहाविवोत्कटौ |

कथं समीयतुर्युद्धे भारद्वाजधनञ्जयौ ||३||

सञ्जय उवाच||

न द्रोणः समरे पार्थं जानीते प्रियमात्मनः |

क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ||४||

न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् |

निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह ||५||

रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः |

नाचिन्तयत तान्बाणान्पार्थचापच्युतान्युधि ||६||

शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे |

प्रजज्वाल च रोषेण गहनेऽग्निरिवोत्थितः ||७||

ततोऽर्जुनं रणे द्रोणः शरैः संनतपर्वभिः |

वारयामास राजेन्द्र नचिरादिव भारत ||८||

ततो दुर्योधनो राजा सुशर्माणमचोदयत् |

द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ||९||

त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् |

छादयामास समरे पार्थं बाणैरयोमुखैः ||१०||

ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे |

हंसा इव महाराज शरत्काले नभस्तले ||११||

ते शराः प्राप्य कौन्तेयं समस्ता विविशुः प्रभो |

फलभारनतं यद्वत्स्वादुवृक्षं विहङ्गमाः ||१२||

अर्जुनस्तु रणे नादं विनद्य रथिनां वरः |

त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ||१३||

ते वध्यमानाः पार्थेन कालेनेव युगक्षये |

पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः ||१४||

मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ||१४||

शरवृष्टिं ततस्तां तु शरवर्षेण पाण्डवः |

प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः ||१५||

तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् |

विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदाम् ||१६||

यदेको वारयामास मारुतोऽभ्रगणानिव |

कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः ||१७||

अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत |

मुमोचास्त्रं महाराज वायव्यं पृतनामुखे ||१८||

प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् |

पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ||१९||

ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् |

शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ||२०||

द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे महामृधे |

प्रशशाम ततो वायुः प्रसन्नाश्चाभवन्दिशः ||२१||

ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् |

निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् ||२२||

ततो दुर्योधनो राजा कृपश्च रथिनां वरः |

अश्वत्थामा ततः शल्यः काम्बोजश्च सुदक्षिणः ||२३||

विन्दानुविन्दावावन्त्यौ बाह्लिकश्च सबाह्लिकः |

महता रथवंशेन पार्थस्यावारयन्दिशः ||२४||

तथैव भगदत्तश्च श्रुतायुश्च महाबलः |

गजानीकेन भीमस्य ताववारयतां दिशः ||२५||

भूरिश्रवाः शलश्चैव सौबलश्च विशां पते |

शरौघैर्विविधैस्तूर्णं माद्रीपुत्राववारयन् ||२६||

भीष्मस्तु सहितः सर्वैर्धार्तराष्ट्रस्य सैनिकैः |

युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् ||२७||

आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः |

लेलिहन्सृक्किणी वीरो मृगराडिव कानने ||२८||

ततस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे |

अवप्लुत्य रथात्तूर्णं तव सैन्यमभीषयत् ||२९||

तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः |

परिवव्रू रणे यत्ता भीमसेनं समन्ततः ||३०||

गजमध्यमनुप्राप्तः पाण्डवश्च व्यराजत |

मेघजालस्य महतो यथा मध्यगतो रविः ||३१||

व्यधमत्स गजानीकं गदया पाण्डवर्षभः |

महाभ्रजालमतुलं मातरिश्वेव सन्ततम् ||३२||

ते वध्यमाना बलिना भीमसेनेन दन्तिनः |

आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ||३३||

बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः |

फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ||३४||

विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् |

विषाणेन च तेनैव कुम्भेऽभ्याहत्य दन्तिनम् ||३५||

पातयामास समरे दण्डहस्त इवान्तकः ||३५||

शोणिताक्तां गदां बिभ्रन्मेदोमज्जाकृतच्छविः |

कृताङ्गदः शोणितेन रुद्रवत्प्रत्यदृश्यत ||३६||

एवं ते वध्यमानास्तु हतशेषा महागजाः |

प्राद्रवन्त दिशो राजन्विमृद्नन्तः स्वकं बलम् ||३७||

द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ |

दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ||३८||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

099-अध्यायः

सञ्जय उवाच||

मध्याह्ने तु महाराज सङ्ग्रामः समपद्यत |

लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ||१||

गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् |

व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः ||२||

संममर्द च तत्सैन्यं पिता देवव्रतस्तव |

धान्यानामिव लूनानां प्रकरं गोगणा इव ||३||

धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा |

भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ||४||

धृष्टद्युम्नं ततो विद्ध्वा विराटं च त्रिभिः शरैः |

द्रुपदस्य च नाराचं प्रेषयामास भारत ||५||

तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना |

चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ||६||

शिखण्डी तं च विव्याध भरतानां पितामहम् |

स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ||७||

धृष्टद्युम्नस्तु समरे क्रोधादग्निरिव ज्वलन् |

पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ||८||

द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः |

शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ||९||

सोऽतिविद्धो महाराज भीष्मः सङ्ख्ये महात्मभिः |

वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ||१०||

तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः |

द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ||११||

सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः |

सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ||१२||

ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः |

केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ||१३||

अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरहितेप्सया |

रिरक्षिषन्तः पाञ्चाल्यं धृष्टद्युम्नमुखन्रणे ||१४||

तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः |

प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ||१५||

तत्रासीत्सुमहद्युद्धं तव तेषां च सङ्कुलम् |

नराश्वरथनागानां यमराष्ट्रविवर्धनम् ||१६||

रथी रथिनमासाद्य प्राहिणोद्यमसादनम् |

तथेतरान्समासाद्य नरनागाश्वसादिनः ||१७||

अनयन्परलोकाय शरैः संनतपर्वभिः |

अस्त्रैश्च विविधैर्घोरैस्तत्र तत्र विशां पते ||१८||

रथाश्च रथिभिर्हीना हतसारथयस्तथा |

विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ||१९||

मर्दमाना नरान्राजन्हयांश्च सुबहून्रणे |

वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ||२०||

रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः |

कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषिताः ||२१||

देवपुत्रसमा रूपे शौर्ये शक्रसमा युधि |

ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम् ||२२||

सर्वलोकेश्वराः शूरास्तत्र तत्र विशां पते |

विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ||२३||

दन्तिनश्च नरश्रेष्ठ विहीना वरसादिभिः |

मृद्नन्तः स्वान्यनीकानि सम्पेतुः सर्वशब्दगाः ||२४||

वर्मभिश्चामरैश्छत्रैः पताकाभिश्च मारिष |

कक्ष्याभिरथ तोत्त्रैश्च घण्टाभिस्तोमरैस्तथा ||२५||

विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश |

नगमेघप्रतीकाशैर्जलदोदयनिस्वनैः ||२६||

तथैव दन्तिभिर्हीनान्गजारोहान्विशां पते |

प्रधावन्तोऽन्वपश्याम तव तेषां च सङ्कुले ||२७||

नानादेशसमुत्थांश्च तुरगान्हेमभूषितान् |

वातायमानानद्राक्षं शतशोऽथ सहस्रशः ||२८||

अश्वारोहान्हतैरश्वैर्गृहीतासीन्समन्ततः |

द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ||२९||

गजो गजं समासाद्य द्रवमाणं महारणे |

ययौ विमृद्नंस्तरसा पदातीन्वाजिनस्तथा ||३०||

तथैव च रथान्राजन्संममर्द रणे गजः |

रथश्चैव समासाद्य पदातिं तुरगं तथा ||३१||

व्यमृद्नात्समरे राजंस्तुरगांश्च नरान्रणे |

एवं ते बहुधा राजन्प्रमृद्नन्तः परस्परम् ||३२||

तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये |

प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ||३३||

अस्थिसञ्चयसङ्घाटा केशशैवलशाद्वला |

रथह्रदा शरावर्ता हयमीना दुरासदा ||३४||

शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला |

कवचोष्णीषफेनाढ्या धनुर्द्वीपासिकच्छपा ||३५||

पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी |

क्रव्यादसङ्घसङ्कीर्णा यमराष्ट्रविवर्धिनी ||३६||

तां नदीं क्षत्रियाः शूरा हयनागरथप्लवैः |

प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महाहवे ||३७||

अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान् |

यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ||३८||

प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत् |

दुर्योधनापराधेन क्षयं गच्छन्ति कौरवाः ||३९||

गुणवत्सु कथं द्वेषं धार्तराष्ट्रो जनेश्वरः |

कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ||४०||

एवं बहुविधा वाचः श्रूयन्ते स्मात्र भारत |

पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ||४१||

ता निशम्य तदा वाचः सर्वयोधैरुदाहृताः |

आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ||४२||

भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत |

युध्यध्वमनहङ्काराः किं चिरं कुरुथेति च ||४३||

ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह |

अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ||४४||

यत्पुरा न निगृह्णीषे वार्यमाणो महात्मभिः |

वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम् ||४५||

न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः |

रक्षन्ति समरे प्राणान्कौरवा वा विशां पते ||४६||

एतस्मात्कारणाद्घोरो वर्तते स्म जनक्षयः |

दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ||४७||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

100-अध्यायः

सञ्जय उवाच||

अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखान्नृपान् |

अनयत्प्रेतराजस्य भवनं सायकैः शितैः ||१||

सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे |

वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ||२||

तान्निवार्य शरौघेण शक्रसूनुर्महारथः |

सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् ||३||

ते वध्यमानाः पार्थेन कालेनेव युगक्षये |

व्यद्रवन्त रणे राजन्भये जाते महारथाः ||४||

उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष |

गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश ||५||

अपरे तुद्यमानास्तु वाजिनागरथा रणात् |

त्वरया परया युक्ताः प्राद्रवन्त विशां पते ||६||

पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे |

निरपेक्षा व्यधावन्त तेन तेन स्म भारत ||७||

वार्यमाणाः स्म बहुशस्त्रैगर्तेन सुशर्मणा |

तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे ||८||

तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव |

पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम् ||९||

सर्वोद्योगेन महता धनञ्जयमुपाद्रवत् |

त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते ||१०||

स एकः समरे तस्थौ किरन्बहुविधाञ्शरान् |

भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः ||११||

तथैव पण्डवा राजन्सर्वोद्योगेन दंशिताः |

प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः ||१२||

जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः |

हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः ||१३||

ततस्तालध्वजः शूरः पाण्डवानामनीकिनीम् |

छादयामास समरे शरैः संनतपर्वभिः ||१४||

एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सह |

अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे ||१५||

सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिरायसैः |

अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः ||१६||

तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः |

पुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः ||१७||

भीमसेनस्तु राजानं बाह्लिकं प्रपितामहम् |

विद्ध्वानदन्महानादं शार्दूल इव कानने ||१८||

आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः |

चित्रसेनं त्रिभिर्बाणैर्विव्याध हृदये भृशम् ||१९||

समागतौ तौ तु रणे महामात्रौ व्यरोचताम् |

यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ||२०||

तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः |

ननाद बलवन्नादं सौभद्रः परवीरहा ||२१||

हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः |

आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते ||२२||

द्रोणश्च द्रुपदं विद्ध्वा शरैः संनतपर्वभिः |

सारथिं चास्य विव्याध त्वरमाणः पराक्रमी ||२३||

पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे |

अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् ||२४||

भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम् |

व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः ||२५||

ससम्भ्रमो महाराज संशयं परमं गतः |

अवप्लुत्य ततो वाहाद्बाह्लिकः पुरुषोत्तमः ||२६||

आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः ||२६||

सात्यकिः कृतवर्माणं वारयित्वा महारथः |

शरैर्बहुविधै राजन्नाससाद पितामहम् ||२७||

स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः |

ननर्तेव रथोपस्थे विधुन्वानो महद्धनुः ||२८||

तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः |

हेमचित्रां महावेगां नागकन्योपमां शुभाम् ||२९||

तामापतन्तीं सहसा मृत्युकल्पां सुतेजनाम् |

ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः ||३०||

अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा |

न्यपतद्धरणीपृष्ठे महोल्केव गतप्रभा ||३१||

वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम् |

वेगवद्गृह्य चिक्षेप पितामहरथं प्रति ||३२||

वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे |

अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् ||३३||

तामापतन्तीं सहसा द्विधा चिच्छेद भारत |

क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले ||३४||

छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः |

आजघानोरसि क्रुद्धः प्रहसञ्शत्रुकर्शनः ||३५||

ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज |

परिवव्रू रणे भीष्मं माधवत्राणकारणात् ||३६||

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् |

पाण्डवानां कुरूणां च समरे विजयैषिणाम् ||३७||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

101-अध्यायः

सञ्जय उवाच||

दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम् |

यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ||१||

दुर्योधनो महाराज दुःशासनमभाषत |

एष शूरो महेष्वासो भीष्मः शत्रुनिषूदनः ||२||

छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ |

तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः ||३||

रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः |

निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह ||४||

तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् |

गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं पितामहः ||५||

स भवान्सर्वसैन्येन परिवार्य पितामहम् |

समरे दुष्करं कर्म कुर्वाणं परिरक्षतु ||६||

एवमुक्तस्तु समरे पुत्रो दुःशासनस्तव |

परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ||७||

ततः शतसहस्रेण हयानां सुबलात्मजः |

विमलप्रासहस्तानामृष्टितोमरधारिणाम् ||८||

दर्पितानां सुवेगानां बलस्थानां पताकिनाम् |

शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ||९||

नकुलं सहदेवं च धर्मराजं च पाण्डवम् |

न्यवारयन्नरश्रेष्ठं परिवार्य समन्ततः ||१०||

ततो दुर्योधनो राजा शूराणां हयसादिनाम् |

अयुतं प्रेषयामास पाण्डवानां निवारणे ||११||

तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे |

खुराहता धरा राजंश्चकम्पे च ननाद च ||१२||

खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा |

महावंशवनस्येव दह्यमानस्य पर्वते ||१३||

उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः |

दिवाकरपथं प्राप्य छादयामास भास्करम् ||१४||

वेगवद्भिर्हयैस्तैस्तु क्षोभितं पाण्डवं बलम् |

निपतद्भिर्महावेगैर्हंसैरिव महत्सरः ||१५||

हेषतां चैव शब्देन न प्राज्ञायत किञ्चन ||१५||

ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ |

प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् ||१६||

उद्वृत्तस्य महाराज प्रावृट्कालेन पूर्यतः |

पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः ||१७||

ततस्ते रथिनो राजञ्शरैः संनतपर्वभिः |

न्यकृन्तन्नुत्तमाङ्गानि कायेभ्यो हयसादिनाम् ||१८||

ते निपेतुर्महाराज निहता दृढधन्विभिः |

नागैरिव महानागा यथा स्युर्गिरिगह्वरे ||१९||

तेऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः |

न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश ||२०||

अत्यासन्ना हयारोहा ऋष्टिभिर्भरतर्षभ |

अच्छिनन्नुत्तमाङ्गानि फलानीव महाद्रुमात् ||२१||

ससादिनो हया राजंस्तत्र तत्र निषूदिताः |

पतिताः पात्यमानाश्च शतशोऽथ सहस्रशः ||२२||

वध्यमाना हयास्ते तु प्राद्रवन्त भयार्दिताः |

यथा सिंहान्समासाद्य मृगाः प्राणपरायणाः ||२३||

पाण्डवास्तु महाराज जित्वा शत्रून्महाहवे |

दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे ||२४||

ततो दुर्योधनो दृष्ट्वा दीनं सैन्यमवस्थितम् |

अब्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः ||२५||

एष पाण्डुसुतो ज्येष्ठो जित्वा मातुल मामकान् |

पश्यतां नो महाबाहो सेनां द्रावयते बली ||२६||

तं वारय महाबाहो वेलेव मकरालयम् |

त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः ||२७||

पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान् |

प्रययौ रथवंशेन यत्र राजा युधिष्ठिरः ||२८||

तदापतद्वै सहसा शल्यस्य सुमहद्बलम् |

महौघवेगं समरे वारयामास पाण्डवः ||२९||

मद्रराजं च समरे धर्मराजो महारथः |

दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे ||३०||

नकुलः सहदेवश्च त्रिभिस्त्रिभिरजिह्मगैः ||३०||

मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः |

युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः ||३१||

माद्रीपुत्रौ च संरब्धौ द्वाभ्यां द्वाभ्यामताडयत् ||३१||

ततो भीमो महाबाहुर्दृष्ट्वा राजानमाहवे |

मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा ||३२||

अभ्यद्रवत सङ्ग्रामे युधिष्ठिरममित्रजित् ||३२||

ततो युद्धं महाघोरं प्रावर्तत सुदारुणम् |

अपरां दिशमास्थाय द्योतमाने दिवाकरे ||३३||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

102-अध्यायः

सञ्जय उवाच||

ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः |

आजघान रणे पार्थान्सहसेनान्समन्ततः ||१||

भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः |

नकुलं च त्रिभिर्बाणैः सहदेवं च सप्तभिः ||२||

युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत् |

धृष्टद्युम्नं ततो विद्ध्वा विननाद महाबलः ||३||

तं द्वादशार्धैर्नकुलो माधवश्च त्रिभिः शरैः |

धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च पञ्चभिः ||४||

युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् ||४||

द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत |

एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः ||५||

तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः |

तोत्त्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम् ||६||

सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः |

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ||७||

सङ्ग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः ||७||

तथैवान्ये वध्यमानाः पाण्डवेयैर्महात्मभिः |

पाण्डवानभ्यवर्तन्त विविधायुधपाणयः ||८||

तथैव पाण्डवा राजन्परिवव्रुः पितामहम् ||८||

स समन्तात्परिवृतो रथौघैरपराजितः |

गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् ||९||

रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः |

शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् ||१०||

सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः |

कर्णिनालीकनाराचैश्छादयामास तद्बलम् ||११||

अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः |

मुण्डतालवनानीव चकार स रथव्रजान् ||१२||

निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे |

अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः ||१३||

तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः |

निशम्य सर्वभूतानि समकम्पन्त भारत ||१४||

अमोघा ह्यपतन्बाणाः पितुस्ते भरतर्षभ |

नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ||१५||

हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः |

अपश्याम महाराज ह्रियमाणान्रणाजिरे ||१६||

चेदिकाशिकरूषाणां सहस्राणि चतुर्दश |

महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ||१७||

अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः ||१७||

सङ्ग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् |

निमग्नाः परलोकाय सवाजिरथकुञ्जराः ||१८||

भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च सर्वशः |

अपश्याम रथान्राजञ्शतशोऽथ सहस्रशः ||१९||

सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः |

शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशां पते ||२०||

गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः |

अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष ||२१||

बाहुभिः कार्मुकैः खड्गैः शिरोभिश्च सकुण्डलैः |

तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः ||२२||

चापैश्च बहुधा छिन्नैः समास्तीर्यत मेदिनी ||२२||

हतारोहा गजा राजन्हयाश्च हतसादिनः |

परिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः ||२३||

यतमानाश्च ते वीरा द्रवमाणान्महारथान् |

नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ||२४||

महेन्द्रसमवीर्येण वध्यमाना महाचमूः |

अभज्यत महाराज न च द्वौ सह धावतः ||२५||

आविद्धरथनागाश्वं पतितध्वजकूबरम् |

अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ||२६||

जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा |

प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ||२७||

विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः |

प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत ||२८||

तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथकुञ्जरम् |

ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ||२९||

प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः |

उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ||३०||

अयं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्तव |

प्रहरास्मै नरव्याघ्र न चेन्मोहात्प्रमुह्यसे ||३१||

यत्पुरा कथितं वीर त्वया राज्ञां समागमे |

विराटनगरे पार्थ सञ्जयस्य समीपतः ||३२||

भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् |

सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ||३३||

इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम |

क्षत्रधर्ममनुस्मृत्य युध्यस्व भरतर्षभ ||३४||

इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः |

अकाम इव बीभत्सुरिदं वचनमब्रवीत् ||३५||

अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् |

दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् ||३६||

चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव |

पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ||३७||

ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः |

यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव ||३८||

ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् |

दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे ||३९||

ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः |

धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् ||४०||

क्षणेन स रथस्तस्य सहयः सहसारथिः |

शरवर्षेण महता न प्राज्ञायत किञ्चन ||४१||

वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सात्वतः |

चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः ||४२||

ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् |

पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः ||४३||

स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः |

निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ||४४||

विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् |

अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ||४५||

तस्य तत्पूजयामास लाघवं शन्तनोः सुतः |

साधु पार्थ महाबाहो साधु कुन्तीसुतेति च ||४६||

समाभाष्यैनमपरं प्रगृह्य रुचिरं धनुः |

मुमोच समरे भीष्मः शरान्पार्थरथं प्रति ||४७||

अदर्शयद्वासुदेवो हययाने परं बलम् |

मोघान्कुर्वञ्शरांस्तस्य मण्डलानि विदर्शयन् ||४८||

शुशुभाते नरव्याघ्रौ भीष्मपार्थौ शरक्षतौ |

गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ ||४९||

वासुदेवस्तु सम्प्रेक्ष्य पार्थस्य मृदुयुद्धताम् |

भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ||५०||

प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः |

वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ||५१||

युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले |

नामृष्यत महाबाहुर्माधवः परवीरहा ||५२||

उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष |

क्रुद्धो नाम महायोगी प्रचस्कन्द महारथात् ||५३||

अभिदुद्राव भीष्मं स भुजप्रहरणो बली ||५३||

प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः |

दारयन्निव पद्भ्यां स जगतीं जगतीश्वरः ||५४||

क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः |

ग्रसन्निव च चेतांसि तावकानां महाहवे ||५५||

दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यन्तमाहवे |

हतो भीष्मो हतो भीष्म इति तत्र स्म सैनिकाः ||५६||

क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयान्नराः ||५६||

पीतकौशेयसंवीतो मणिश्यामो जनार्दनः |

शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः ||५७||

स सिंह इव मातङ्गं यूथर्षभ इवर्षभम् |

अभिदुद्राव तेजस्वी विनदन्यादवर्षभः ||५८||

तमापतन्तं सम्प्रेक्ष्य पुण्डरीकाक्षमाहवे |

असम्भ्रमं रणे भीष्मो विचकर्ष महद्धनुः ||५९||

उवाच चैनं गोविन्दमसम्भ्रान्तेन चेतसा ||५९||

एह्येहि पुण्डरीकाक्ष देवदेव नमोऽस्तु ते |

मामद्य सात्वतश्रेष्ठ पातयस्व महाहवे ||६०||

त्वया हि देव सङ्ग्रामे हतस्यापि ममानघ |

श्रेय एव परं कृष्ण लोकेऽमुष्मिन्निहैव च ||६१||

सम्भावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे ||६१||

अन्वगेव ततः पार्थस्तमनुद्रुत्य केशवम् |

निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै ||६२||

निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः |

जगाम चैनमादाय वेगेन पुरुषोत्तमः ||६३||

पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा |

निजघ्राह हृषीकेशं कथञ्चिद्दशमे पदे ||६४||

तत एनमुवाचार्तः क्रोधपर्याकुलेक्षणम् |

निःश्वसन्तं यथा नागमर्जुनः परवीरहा ||६५||

निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि |

यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव ||६६||

मिथ्यावादीति लोकस्त्वां कथयिष्यति माधव |

ममैष भारः सर्वो हि हनिष्यामि यतव्रतम् ||६७||

शपे माधव सख्येन सत्येन सुकृतेन च |

अन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन ||६८||

अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम् |

तारापतिमिवापूर्णमन्तकाले यदृच्छया ||६९||

माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः |

नकिञ्चिदुक्त्वा सक्रोध आरुरोह रथं पुनः ||७०||

तौ रथस्थौ नरव्याघ्रौ भीष्मः शान्तनवः पुनः |

ववर्ष शरवर्षेण मेघो वृष्ट्या यथाचलौ ||७१||

प्राणांश्चादत्त योधानां पिता देवव्रतस्तव |

गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये ||७२||

यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः |

तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता ||७३||

हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः |

निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे ||७४||

मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा ||७४||

ते वध्यमाना भीष्मेण कालेनेव युगक्षये |

वीक्षां चक्रुर्महाराज पाण्डवा भयपीडिताः ||७५||

त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव |

पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे ||७६||

महारथं भारत दुष्प्रधर्षं; शरौघिणं प्रतपन्तं नरेन्द्रान् |

भीष्मं न शेकुः प्रतिवीक्षितुं ते; शरार्चिषं सूर्यमिवातपन्तम् ||७७||

विमृद्नतस्तस्य तु पाण्डुसेना; मस्तं जगामाथ सहस्ररश्मिः |

ततो बलानां श्रमकर्शितानां; मनोऽवहारं प्रति सम्बभूव ||७८||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

103-अध्यायः

दशमयुद्धदिवसः

सञ्जय उवाच||

युध्यतामेव तेषां तु भास्करेऽस्तमुपागते |

सन्ध्या समभवद्घोरा नापश्याम ततो रणम् ||१||

ततो युधिष्ठिरो राजा सन्ध्यां संदृश्य भारत |

वध्यमानं बलं चापि भीष्मेणामित्रघातिना ||२||

मुक्तशस्त्रं परावृत्तं पलायनपरायणम् |

भीष्मं च युधि संरब्धमनुयान्तं महारथान् ||३||

सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान् |

चिन्तयित्वा चिरं ध्यात्वा अवहारमरोचयत् ||४||

ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः |

तथैव तव सैन्यानामवहारो ह्यभूत्तदा ||५||

ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः |

न्यविशन्त कुरुश्रेष्ठ सङ्ग्रामे क्षतविक्षताः ||६||

भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः |

नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः ||७||

भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयैः |

पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत ||८||

न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः |

ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी ||९||

तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह |

सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् ||१०||

आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः |

मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः ||११||

ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप |

वासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह ||१२||

पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम् |

गजं नलवनानीव विमृद्नन्तं बलं मम ||१३||

न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् |

लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् ||१४||

यथा घोरो महानागस्तक्षको वै विषोल्बणः |

तथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्रः प्रतापवान् ||१५||

गृहीतचापः समरे विमुञ्चंश्च शिताञ्शरान् |

शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् ||१६||

वरुणः पाशभृद्वापि सगदो वा धनेश्वरः |

न तु भीष्मः सुसङ्क्रुद्धः शक्यो जेतुं महाहवे ||१७||

सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे |

आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे ||१८||

वनं यास्यामि दुर्धर्ष श्रेयो मे तत्र वै गतम् |

न युद्धं रोचये कृष्ण हन्ति भीष्मो हि नः सदा ||१९||

यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन् |

एकतो मृत्युमभ्येति तथाहं भीष्ममीयिवान् ||२०||

क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी |

भ्रातरश्चैव मे शूराः सायकैर्भृशपीडिताः ||२१||

मत्कृते भ्रातृसौहार्दाद्राज्यात्प्रभ्रंशनं गताः |

परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन ||२२||

जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् |

जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् ||२३||

यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव |

स्वधर्मस्याविरोधेन तदुदाहर केशव ||२४||

एतच्छ्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम् |

प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् ||२५||

धर्मपुत्र विषादं त्वं मा कृथाः सत्यसङ्गर |

यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः ||२६||

अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ |

माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ ||२७||

मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव |

त्वत्प्रयुक्तो ह्यहं राजन्किं न कुर्यां महाहवे ||२८||

हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् |

पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः ||२९||

यदि भीष्मे हते राजञ्जयं पश्यसि पाण्डव |

हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् ||३०||

पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे |

विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात् ||३१||

यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः |

मदर्था भवदर्था ये ये मदीयास्तवैव ते ||३२||

तव भ्राता मम सखा सम्बन्धी शिष्य एव च |

मांसान्युत्कृत्य वै दद्यामर्जुनार्थे महीपते ||३३||

एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् |

एष नः समयस्तात तारयेम परस्परम् ||३४||

स मां नियुङ्क्ष्व राजेन्द्र यावद्द्वीपो भवाम्यहम् ||३४||

प्रतिज्ञातमुपप्लव्ये यत्तत्पार्थेन पूर्वतः |

घातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ ||३५||

परिरक्ष्यं च मम तद्वचः पार्थस्य धीमतः |

अनुज्ञातं तु पार्थेन मया कार्यं न संशयः ||३६||

अथ वा फल्गुनस्यैष भारः परिमितो रणे |

निहनिष्यति सङ्ग्रामे भीष्मं परपुरञ्जयम् ||३७||

अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः |

त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः ||३८||

निहन्यादर्जुनः सङ्ख्ये किमु भीष्मं नराधिप ||३८||

विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवितः |

भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते ||३९||

युधिष्ठिर उवाच||

एवमेतन्महाबाहो यथा वदसि माधव |

सर्वे ह्येते न पर्याप्तास्तव वेगनिवारणे ||४०||

नियतं समवाप्स्यामि सर्वमेव यथेप्सितम् |

यस्य मे पुरुषव्याघ्र भवान्नाथो महाबलः ||४१||

सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर |

त्वया नाथेन गोविन्द किमु भीष्मं महाहवे ||४२||

न तु त्वामनृतं कर्तुमुत्सहे स्वार्थगौरवात् |

अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव ||४३||

समयस्तु कृतः कश्चिद्भीष्मेण मम माधव |

मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथञ्चन ||४४||

दुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो ||४४||

स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव |

तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः ||४५||

भवता सहिताः सर्वे पृच्छामो मधुसूदन ||४५||

तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् |

रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम् ||४६||

स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन |

यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे ||४७||

स नो जयस्य दाता च मन्त्रस्य च धृतव्रतः |

बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् ||४८||

तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव |

पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम् ||४९||

सञ्जय उवाच||

ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् |

रोचते मे महाबाहो सततं तव भाषितम् ||५०||

देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् |

गम्यतां स वधोपायं प्रष्टुं सागरगासुतः ||५१||

वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः ||५१||

ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् |

प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव ||५२||

स नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान् ||५२||

एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज |

जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् ||५३||

विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति ||५३||

प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे |

पूजयन्तो महाराज पाण्डवा भरतर्षभ ||५४||

प्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः ||५४||

तानुवाच महाबाहुर्भीष्मः कुरुपितामहः |

स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय ||५५||

स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा ||५५||

किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनम् |

सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करम् ||५६||

तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः |

उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः ||५७||

कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि |

प्रजानां सङ्क्षयो न स्यात्कथं तन्मे वदाभिभो ||५८||

भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः |

भवन्तं समरे राजन्विषहेम कथं वयम् ||५९||

न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह |

मण्डलेनैव धनुषा सदा दृश्योऽसि संयुगे ||६०||

नाददानं संदधानं विकर्षन्तं धनुर्न च |

पश्यामस्त्वा महाबाहो रथे सूर्यमिव स्थितम् ||६१||

नराश्वरथनागानां हन्तारं परवीरहन् |

क इवोत्सहते हन्तुं त्वां पुमान्भरतर्षभ ||६२||

वर्षता शरवर्षाणि महान्ति पुरुषोत्तम |

क्षयं नीता हि पृतना भवता महती मम ||६३||

यथा युधि जयेयं त्वां यथा राज्यं भवेन्मम |

भवेत्सैन्यस्य वा शान्तिस्तन्मे ब्रूहि पितामह ||६४||

ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज |

न कथञ्चन कौन्तेय मयि जीवति संयुगे ||६५||

युष्मासु दृश्यते वृद्धिः सत्यमेतद्ब्रवीमि वः ||६५||

निर्जिते मयि युद्धे तु ध्रुवं जेष्यथ कौरवान् |

क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् ||६६||

अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् ||६६||

एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् |

हते मयि हतं सर्वं तस्मादेवं विधीयताम् ||६७||

युधिष्ठिर उवाच||

ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि |

भवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम् ||६८||

शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा |

न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः ||६९||

भीष्म उवाच||

सत्यमेतन्महाबाहो यथा वदसि पाण्डव |

नाहं शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरैः ||७०||

आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः |

न्यस्तशस्त्रं तु मां राजन्हन्युर्युधि महारथाः ||७१||

निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे |

द्रवमाणे च भीते च तवास्मीति च वादिनि ||७२||

स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके |

अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रोचते मम ||७३||

इमं च शृणु मे पार्थ सङ्कल्पं पूर्वचिन्तितम् |

अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथञ्चन ||७४||

य एष द्रौपदो राजंस्तव सैन्ये महारथः |

शिखण्डी समराकाङ्क्षी शूरश्च समितिञ्जयः ||७५||

यथाभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वमुपागतः |

जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ||७६||

अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम् |

मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः ||७७||

अमङ्गल्यध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः |

न प्रहर्तुमभीप्सामि गृहीतेषुं कथञ्चन ||७८||

तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः |

शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ ||७९||

न तं पश्यामि लोकेषु यो मां हन्यात्समुद्यतम् |

ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात् ||८०||

एष तस्मात्पुरोधाय कञ्चिदन्यं ममाग्रतः |

मां पातयतु बीभत्सुरेवं ते विजयो भवेत् ||८१||

एतत्कुरुष्व कौन्तेय यथोक्तं वचनं मम |

ततो जेष्यसि सङ्ग्रामे धार्तराष्ट्रान्समागतान् ||८२||

सञ्जय उवाच||

तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति |

अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ||८३||

तथोक्तवति गाङ्गेये परलोकाय दीक्षिते |

अर्जुनो दुःखसन्तप्तः सव्रीडमिदमब्रवीत् ||८४||

गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता |

पितामहेन सङ्ग्रामे कथं योत्स्यामि माधव ||८५||

क्रीडता हि मया बाल्ये वासुदेव महामनाः |

पांसुरूषितगात्रेण महात्मा परुषीकृतः ||८६||

यस्याहमधिरुह्याङ्कं बालः किल गदाग्रज |

तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ||८७||

नाहं तातस्तव पितुस्तातोऽस्मि तव भारत |

इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया ||८८||

कामं वध्यतु मे सैन्यं नाहं योत्स्ये महात्मना |

जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे ||८९||

श्रीकृष्ण उवाच||

प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे |

क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि ||९०||

पातयैनं रथात्पार्थ वज्राहतमिव द्रुमम् |

नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति ||९१||

दिष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते |

हन्ता भीष्मस्य पूर्वेन्द्र इति तन्न तदन्यथा ||९२||

न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् |

त्वदन्यः शक्नुयाद्धन्तुमपि वज्रधरः स्वयम् ||९३||

जहि भीष्मं महाबाहो शृणु चेदं वचो मम |

यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः ||९४||

ज्यायांसमपि चेच्छक्र गुणैरपि समन्वितम् |

आततायिनमामन्त्र्य हन्याद्घातकमागतम् ||९५||

शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय |

योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः ||९६||

अर्जुन उवाच||

शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् |

दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ||९७||

ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम् |

गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः ||९८||

अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः |

शिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यतु ||९९||

श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् |

कन्या ह्येषा पुरा जाता पुरुषः समपद्यत ||१००||

सञ्जय उवाच||

इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः |

शयनानि यथास्वानि भेजिरे पुरुषर्षभाः ||१०१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

104-अध्यायः

धृतराष्ट्र उवाच||

कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे |

पाण्डवाश्च तथा भीष्मं तन्ममाचक्ष्व सञ्जय ||१||

सञ्जय उवाच||

ततः प्रभाते विमले सूर्यस्योदयनं प्रति |

वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ||२||

ध्मायत्सु दधिवर्णेषु जलजेषु समन्ततः |

शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि ||३||

कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् |

शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते ||४||

चक्ररक्षौ ततस्तस्य भीमसेनधनञ्जयौ |

पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ||५||

सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः |

धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ||६||

ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः |

प्रययौ सिंहनादेन नादयन्भरतर्षभ ||७||

विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः |

द्रुपदश्च महाराज ततः पश्चादुपाद्रवत् ||८||

केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् |

जघनं पालयामास पाण्डुसैन्यस्य भारत ||९||

एवं व्यूह्य महत्सैन्यं पाण्डवास्तव वाहिनीम् |

अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा जीवितमात्मनः ||१०||

तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम् |

अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ||११||

पुत्रैस्तव दुराधर्षै रक्षितः सुमहाबलैः |

ततो द्रोणो महेष्वासः पुत्रश्चास्य महारथः ||१२||

भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः |

कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ||१३||

काम्बोजराजो बलवांस्ततः पश्चात्सुदक्षिणः |

मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ||१४||

तथेतरे महेष्वासाः सुशर्मप्रमुखा नृपाः |

जघनं पालयामासुस्तव सैन्यस्य भारत ||१५||

दिवसे दिवसे प्राप्ते भीष्मः शान्तनवो युधि |

आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ||१६||

ततः प्रववृते युद्धं तव तेषां च भारत |

अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् ||१७||

अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् |

भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान् ||१८||

तत्र भारत भीमेन पीडितास्तावकाः शरैः |

रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा ||१९||

नकुलः सहदेवश्च सात्यकिश्च महारथः |

तव सैन्यं समासाद्य पीडयामासुरोजसा ||२०||

ते वध्यमानाः समरे तावका भरतर्षभ |

नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् ||२१||

ततस्तु तावकं सैन्यं वध्यमानं समन्ततः |

सम्प्राद्रवद्दिशो राजन्काल्यमानं महारथैः ||२२||

त्रातारं नाध्यगच्छन्त तावका भरतर्षभ |

वध्यमानाः शितैर्बाणैः पाण्डवैः सहसृञ्जयैः ||२३||

धृतराष्ट्र उवाच||

पीड्यमानं बलं पार्थैर्दृष्ट्वा भीष्मः पराक्रमी |

यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय ||२४||

कथं वा पाण्डवान्युद्धे प्रत्युद्यातः परन्तपः |

विनिघ्नन्सोमकान्वीरांस्तन्ममाचक्ष्व सञ्जय ||२५||

सञ्जय उवाच||

आचक्षे ते महाराज यदकार्षीत्पितामहः |

पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जयैः ||२६||

प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज |

अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ||२७||

तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् |

नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ||२८||

स पाण्डवान्महेष्वासः पाञ्चालांश्च ससृञ्जयान् |

अभ्यद्रवत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः ||२९||

स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् |

आत्तशस्त्रान्रणे यत्तान्वारयामास सायकैः ||३०||

नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ||३०||

निजघ्ने समरे क्रुद्धो हस्त्यश्वममितं बहु |

रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभः ||३१||

सादिनश्चाश्वपृष्ठेभ्यः पदातींश्च समागतान् |

गजारोहान्गजेभ्यश्च परेषां विदधद्भयम् ||३२||

तमेकं समरे भीष्मं त्वरमाणं महारथम् |

पाण्डवाः समवर्तन्त वज्रपाणिमिवासुराः ||३३||

शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्शरान् |

दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन्वपुः ||३४||

मण्डलीकृतमेवास्य नित्यं धनुरदृश्यत |

सङ्ग्रामे युध्यमानस्य शक्रचापनिभं महत् ||३५||

तद्दृष्ट्वा समरे कर्म तव पुत्रा विशां पते |

विस्मयं परमं प्राप्ताः पितामहमपूजयन् ||३६||

पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव |

युध्यमानं रणे शूरं विप्रचित्तिमिवामराः ||३७||

न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ||३७||

दशमेऽहनि सम्प्राप्ते रथानीकं शिखण्डिनः |

अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ||३८||

तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे |

आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ||३९||

स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् |

अनिच्छन्नपि सङ्क्रुद्धः प्रहसन्निदमब्रवीत् ||४०||

काममभ्यस वा मा वा न त्वां योत्स्ये कथञ्चन |

यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ||४१||

तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्छितः |

उवाच भीष्मं समरे सृक्किणी परिलेलिहन् ||४२||

जानामि त्वां महाबाहो क्षत्रियाणां क्षयङ्करम् |

मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ||४३||

दिव्यश्च ते प्रभावोऽयं स मया बहुशः श्रुतः |

जानन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ||४४||

पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम |

अद्य त्वा योधयिष्यामि रणे पुरुषसत्तम ||४५||

ध्रुवं च त्वा हनिष्यामि शपे सत्येन तेऽग्रतः |

एतच्छ्रुत्वा वचो मह्यं यत्क्षमं तत्समाचर ||४६||

काममभ्यस वा मा वा न मे जीवन्विमोक्ष्यसे |

सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिञ्जय ||४७||

एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः |

अविध्यत रणे राजन्प्रणुन्नं वाक्यसायकैः ||४८||

तस्य तद्वचनं श्रुत्वा सव्यसाची परन्तपः |

कालोऽयमिति सञ्चिन्त्य शिखण्डिनमचोदयत् ||४९||

अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः |

अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ||५०||

न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः |

तस्मादद्य महाबाहो वीर भीष्ममभिद्रव ||५१||

अहत्वा समरे भीष्मं यदि यास्यसि मारिष |

अवहास्योऽस्य लोकस्य भविष्यसि मया सह ||५२||

नावहास्या यथा वीर भवेम परमाहवे |

तथा कुरु रणे यत्नं साधयस्व पितामहम् ||५३||

अहं ते रक्षणं युद्धे करिष्यामि परन्तप |

वारयन्रथिनः सर्वान्साधयस्व पितामहम् ||५४||

द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् |

चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम् ||५५||

विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् |

भगदत्तं तथा शूरं मागधं च महारथम् ||५६||

सौमदत्तिं रणे शूरमार्श्यशृङ्गिं च राक्षसम् |

त्रिगर्तराजं च रणे सह सर्वैर्महारथैः ||५७||

अहमावारयिष्यामि वेलेव मकरालयम् ||५७||

कुरूंश्च सहितान्सर्वान्ये चैषां सैनिकाः स्थिताः |

निवारयिष्यामि रणे साधयस्व पितामहम् ||५८||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

105-अध्यायः

धृतराष्ट्र उवाच||

कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् |

पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् ||१||

केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधम् |

त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः ||२||

कथं शान्तनवो भीष्मः स तस्मिन्दशमेऽहनि |

अयुध्यत महावीर्यः पाण्डवैः सहसृञ्जयैः ||३||

न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिनम् |

कच्चिन्न रथभङ्गोऽस्य धनुर्वाशीर्यतास्यतः ||४||

सञ्जय उवाच||

नाशीर्यत धनुस्तस्य रथभङ्गो न चाप्यभूत् |

युध्यमानस्य सङ्ग्रामे भीष्मस्य भरतर्षभ ||५||

निघ्नतः समरे शत्रूञ्शरैः संनतपर्वभिः ||५||

अनेकशतसाहस्रास्तावकानां महारथाः |

रथदन्तिगणा राजन्हयाश्चैव सुसज्जिताः ||६||

अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् ||६||

यथाप्रतिज्ञं कौरव्य स चापि समितिञ्जयः |

पार्थानामकरोद्भीष्मः सततं समितिक्षयम् ||७||

युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः |

पाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन् ||८||

दशमेऽहनि सम्प्राप्ते तताप रिपुवाहिनीम् |

कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः ||९||

न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज |

अशक्नुवन्रणे जेतुं पाशहस्तमिवान्तकम् ||१०||

अथोपायान्महाराज सव्यसाची परन्तपः |

त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः ||११||

सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः |

शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ||१२||

तस्य शब्देन वित्रस्तास्तावका भरतर्षभ |

सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् ||१३||

जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् |

दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ||१४||

एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः |

दहते मामकान्सर्वान्कृष्णवर्त्मेव काननम् ||१५||

पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः |

पाण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे ||१६||

यथा पशुगणान्पालः सङ्कालयति कानने |

तथेदं मामकं सैन्यं काल्यते शत्रुतापन ||१७||

धनञ्जयशरैर्भग्नं द्रवमाणमितस्ततः |

भीमो ह्येष दुराधर्षो विद्रावयति मे बलम् ||१८||

सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ |

अभिमन्युश्च विक्रान्तो वाहिनीं दहते मम ||१९||

धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः |

व्यद्रावयेतां सहसा सैन्यं मम महाबलौ ||२०||

वध्यमानस्य सैन्यस्य सर्वैरेतैर्महाबलैः |

नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत ||२१||

ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम |

पर्याप्तश्च भवान्क्षिप्रं पीडितानां गतिर्भव ||२२||

एवमुक्तो महाराज पिता देवव्रतस्तव |

चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः ||२३||

तव सन्धारयन्पुत्रमब्रवीच्छन्तनोः सुतः ||२३||

दुर्योधन विजानीहि स्थिरो भव विशां पते |

पूर्वकालं तव मया प्रतिज्ञातं महाबल ||२४||

हत्वा दश सहस्राणि क्षत्रियाणां महात्मनाम् |

सङ्ग्रामाद्व्यपयातव्यमेतत्कर्म ममाह्निकम् ||२५||

इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ||२५||

अद्य चापि महत्कर्म प्रकरिष्ये महाहवे |

अहं वा निहतः शेष्ये हनिष्ये वाद्य पाण्डवान् ||२६||

अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं महत् |

भर्तृपिण्डकृतं राजन्निहतः पृतनामुखे ||२७||

इत्युक्त्वा भरतश्रेष्ठः क्षत्रियान्प्रतपञ्शरैः |

आससाद दुराधर्षः पाण्डवानामनीकिनीम् ||२८||

अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ |

आशीविषमिव क्रुद्धं पाण्डवाः पर्यवारयन् ||२९||

दशमेऽहनि तस्मिंस्तु दर्शयञ्शक्तिमात्मनः |

राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन ||३०||

पञ्चालानां च ये श्रेष्ठा राजपुत्रा महाबलाः |

तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः ||३१||

हत्वा दश सहस्राणि कुञ्जराणां तरस्विनाम् |

सारोहाणां महाराज हयानां चायुतं पुनः ||३२||

पूर्णे शतसहस्रे द्वे पदातीनां नरोत्तमः |

प्रजज्वाल रणे भीष्मो विधूम इव पावकः ||३३||

न चैनं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् |

उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् ||३४||

ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः |

वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः ||३५||

स युध्यमानो बहुभिर्भीष्मः शान्तनवस्तदा |

अवकीर्णो महाबाहुः शैलो मेघैरिवासितैः ||३६||

पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् |

महत्या सेनया सार्धं ततो युद्धमवर्तत ||३७||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.