[highlight_content]

स्वर्गारोहणपर्वम् अध्यायः 01-05

श्रीः

श्रीमहाभारतम्

||१८ स्वर्गारोहणपर्वम् ||

001-अध्यायःस्वर्गारोहणपर्व

स्वर्गे नारदवाक्यम्

जनमेजय उवाच||

स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः |

पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ||१||

एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः |

महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ||२||

वैशम्पायन उवाच||

स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः |

युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु ||३||

स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः |

दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने ||४||

भ्राजमानमिवादित्यं वीरलक्ष्म्याभिसंवृतम् |

देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः ||५||

ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः |

सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ||६||

ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै |

सहितः कामये लोकाँल्लुब्धेनादीर्घदर्शिना ||७||

यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा |

हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने ||८||

द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी |

परिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ ||९||

स्वस्ति देवा न मे कामः सुयोधनमुदीक्षितुम् |

तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम ||१०||

मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव |

स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति ||११||

युधिष्ठिर महाबाहो मैवं वोचः कथञ्चन |

दुर्योधनं प्रति नृपं शृणु चेदं वचो मम ||१२||

एष दुर्योधनो राजा पूज्यते त्रिदशैः सह |

सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः ||१३||

वीरलोकगतिं प्राप्तो युद्धे हुत्वात्मनस्तनुम् |

यूयं सर्वे सुरसमा येन युद्धे समासिताः ||१४||

स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान् |

भये महति योऽभीतो बभूव पृथिवीपतिः ||१५||

न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम् |

द्रौपद्याश्च परिक्लेशं न चिन्तयतुमर्हसि ||१६||

ये चान्येऽपि परिक्लेशा युष्माकं द्यूतकारिताः |

सङ्ग्रामेष्वथ वान्यत्र न तान्संस्मर्तुमर्हसि ||१७||

समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै |

स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप ||१८||

नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः |

भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह ||१९||

यदि दुर्योधनस्यैते वीरलोकाः सनातनाः |

अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः ||२०||

यत्कृते पृथिवी नष्टा सहया सरथद्विपा |

वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः ||२१||

ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः |

सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः ||२२||

तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम् |

कर्णं चैव महात्मानं कौन्तेयं सत्यसङ्गरम् ||२३||

धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् |

ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः ||२४||

क्व नु ते पार्थिवा ब्रह्मन्नैतान्पश्यामि नारद |

विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् ||२५||

शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः |

अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद ||२६||

श्रीमहाभारतम्

||१८ स्वर्गारोहणपर्वम् ||

002-अध्यायः

देवदूतविसर्जनम्

युधिष्ठिर उवाच||

नेह पश्यामि विबुधा राधेयममितौजसम् |

भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ ||१||

जुहुवुर्ये शरीराणि रणवह्नौ महारथाः |

राजानो राजपुत्राश्च ये मदर्थे हता रणे ||२||

क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः |

तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः ||३||

यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः |

स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः ||४||

कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः |

न तैरहं विना वत्स्ये ज्ञातिभिर्भ्रातृभिस्तथा ||५||

मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि |

कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै ||६||

इदं च परितप्यामि पुनः पुनरहं सुराः |

यन्मातुः सदृशौ पादौ तस्याहममितौजसः ||७||

दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम् |

न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे ||८||

तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम् |

अविज्ञातो मया योऽसौ घातितः सव्यसाचिना ||९||

भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम |

अर्जुनं चेन्द्रसङ्काशं यमौ तौ च यमोपमौ ||१०||

द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् |

न चेह स्थातुमिच्छामि सत्यमेतद्ब्रवीमि वः ||११||

किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः |

यत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम ||१२||

देवा ऊचुः||

यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम् |

प्रिये हि तव वर्तामो देवराजस्य शासनात् ||१३||

वैशम्पायन उवाच||

इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन् |

युधिष्ठिरस्य सुहृदो दर्शयेति परन्तप ||१४||

ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः |

सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः ||१५||

अग्रतो देवदूतस्तु ययौ राजा च पृष्ठतः |

पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः ||१६||

तमसा संवृतं घोरं केशशैवलशाद्वलम् |

युक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम् ||१७||

दंशोत्थानं सझिल्लीकं मक्षिकामशकावृतम् |

इतश्चेतश्च कुणपैः समन्तात्परिवारितम् ||१८||

अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम् |

ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् ||१९||

अयोमुखैश्च काकोलैर्गृध्रैश्च समभिद्रुतम् |

सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् ||२०||

मेदोरुधिरयुक्तैश्च छिन्नबाहूरुपाणिभिः |

निकृत्तोदरपादैश्च तत्र तत्र प्रवेरितैः ||२१||

स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम् |

जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन् ||२२||

ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् |

असिपत्रवनं चैव निशितक्षुरसंवृतम् ||२३||

करम्भवालुकास्तप्ता आयसीश्च शिलाः पृथक् |

लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः ||२४||

कूटशाल्मलिकं चापि दुस्पर्शं तीक्ष्णकण्टकम् |

ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम् ||२५||

स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह |

कियदध्वानमस्माभिर्गन्तव्यमिदमीदृशम् ||२६||

क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि |

देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् ||२७||

स संनिववृते श्रुत्वा धर्मराजस्य भाषितम् |

देवदूतोऽब्रवीच्चैनमेतावद्गमनं तव ||२८||

निवर्तितव्यं हि मया तथास्म्युक्तो दिवौकसैः |

यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि ||२९||

युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितः |

निवर्तने धृतमनाः पर्यावर्तत भारत ||३०||

स संनिवृत्तो धर्मात्मा दुःखशोकसमन्वितः |

शुश्राव तत्र वदतां दीना वाचः समन्ततः ||३१||

भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव |

अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् ||३२||

आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः |

तव गन्धानुगस्तात येनास्मान्सुखमागमत् ||३३||

ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ |

सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम ||३४||

सन्तिष्ठस्व महाबाहो मुहूर्तमपि भारत |

त्वयि तिष्ठति कौरव्य यातनास्मान्न बाधते ||३५||

एवं बहुविधा वाचः कृपणा वेदनावताम् |

तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप ||३६||

तेषां तद्वचनं श्रुत्वा दयावान्दीनभाषिणाम् |

अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः ||३७||

स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनः पुनः |

ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः ||३८||

अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः |

उवाच के भवन्तो वै किमर्थमिह तिष्ठथ ||३९||

इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे |

कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो ||४०||

नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत |

द्रौपदी द्रौपदेयाश्च इत्येवं ते विचुक्रुशुः ||४१||

ता वाचः सा तदा श्रुत्वा तद्देशसदृशीर्नृप |

ततो विममृशे राजा किं न्विदं दैवकारितम् ||४२||

किं नु तत्कलुषं कर्म कृतमेभिर्महात्मभिः |

कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया ||४३||

य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे |

न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् ||४४||

किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः |

तथा श्रिया युतः पापः सह सर्वैः पदानुगैः ||४५||

महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः |

कस्येदानीं विकारोऽयं यदिमे नरकं गताः ||४६||

सर्वधर्मविदः शूराः सत्यागमपरायणाः |

क्षात्रधर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः ||४७||

किं नु सुप्तोऽस्मि जागर्मि चेतयानो न चेतये |

अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः ||४८||

एवं बहुविधं राजा विममर्श युधिष्ठिरः |

दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः ||४९||

क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः |

देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः ||५०||

स तीव्रगन्धसन्तप्तो देवदूतमुवाच ह |

गम्यतां भद्र येषां त्वं दूतस्तेषामुपान्तिकम् ||५१||

न ह्यहं तत्र यास्म्यामि स्थितोऽस्मीति निवेद्यताम् |

मत्संश्रयादिमे दूत सुखिनो भ्रातरो हि मे ||५२||

इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता |

जगाम तत्र यत्रास्ते देवराजः शतक्रतुः ||५३||

निवेदयामास च तद्धर्मराजचिकीर्षितम् |

यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप ||५४||

श्रीमहाभारतम्

||१८ स्वर्गारोहणपर्वम् ||

003-अध्यायः

युधिष्ठिरस्वर्गारोहणम्

वैशम्पायन उवाच||

स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे |

आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः ||१||

स्वयं विग्रहवान्धर्मो राजानं प्रसमीक्षितुम् |

तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः ||२||

तेषु भास्वरदेहेषु पुण्याभिजनकर्मसु |

समागतेषु देवेषु व्यगमत्तत्तमो नृप ||३||

नादृश्यन्त च तास्तत्र यातनाः पापकर्मिणाम् |

नदी वैतरणी चैव कूटशाल्मलिना सह ||४||

लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः |

विकृतानि शरीराणि यानि तत्र समन्ततः ||५||

ददर्श राजा कौन्तेयस्तान्यदृश्यानि चाभवन् ||५||

ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शिवः |

ववौ देवसमीपस्थः शीतलोऽतीव भारत ||६||

मरुतः सह शक्रेण वसवश्चाश्विनौ सह |

साध्या रुद्रास्तथादित्या ये चान्येऽपि दिवौकसः ||७||

सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः |

यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत् ||८||

ततः शक्रः सुरपतिः श्रिया परमया युतः |

युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः ||९||

युधिष्ठिर महाबाहो प्रीता देवगणास्तव |

एह्येहि पुरुषव्याघ्र कृतमेतावता विभो ||१०||

सिद्धिः प्राप्ता त्वया राजँल्लोकाश्चाप्यक्षयास्तव ||१०||

न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम |

अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः ||११||

शुभानामशुभानां च द्वौ राशी पुरुषर्षभ |

यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः ||१२||

पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः ||१२||

भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते |

तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप ||१३||

व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति |

व्याजेनैव ततो राजन्दर्शितो नरकस्तव ||१४||

यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा |

द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः ||१५||

आगच्छ नरशार्दूल मुक्तास्ते चैव किल्बिषात् |

स्वपक्षाश्चैव ये तुभ्यं पार्थिवा निहता रणे ||१६||

सर्वे स्वर्गमनुप्राप्तास्तान्पश्य पुरुषर्षभ ||१६||

कर्णश्चैव महेष्वासः सर्वशस्त्रभृतां वरः |

स गतः परमां सिद्धिं यदर्थं परितप्यसे ||१७||

तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो |

स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ ||१८||

भ्रातॄंश्चान्यांस्तथा पश्य स्वपक्षांश्चैव पार्थिवान् |

स्वं स्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः ||१९||

अनुभूय पूर्वं त्वं कृच्छ्रमितः प्रभृति कौरव |

विहरस्व मया सार्धं गतशोको निरामयः ||२०||

कर्मणां तात पुण्यानां जितानां तपसा स्वयम् |

दानानां च महाबाहो फलं प्राप्नुहि पाण्डव ||२१||

अद्य त्वां देवगन्धर्वा दिव्याश्चाप्सरसो दिवि |

उपसेवन्तु कल्याणं विरजोम्बरवाससः ||२२||

राजसूयजिताँल्लोकानश्वमेधाभिवर्धितान् |

प्राप्नुहि त्वं महाबाहो तपसश्च फलं महत् ||२३||

उपर्युपरि राज्ञां हि तव लोका युधिष्ठिर |

हरिश्चन्द्रसमाः पार्थ येषु त्वं विहरिष्यसि ||२४||

मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः |

दौःषन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि ||२५||

एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी |

आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि ||२६||

अत्र स्नातस्य ते भावो मानुषो विगमिष्यति |

गतशोको निरायासो मुक्तवैरो भविष्यसि ||२७||

एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम् |

धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः ||२८||

भो भो राजन्महाप्राज्ञ प्रीतोऽस्मि तव पुत्रक |

मद्भक्त्या सत्यवाक्येन क्षमया च दमेन च ||२९||

एषा तृतीया जिज्ञासा तव राजन्कृता मया |

न शक्यसे चालयितुं स्वभावात्पार्थ हेतुभिः ||३०||

पूर्वं परीक्षितो हि त्वमासीर्द्वैतवनं प्रति |

अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि ||३१||

सोदर्येषु विनष्टेषु द्रौपद्यां तत्र भारत |

श्वरूपधारिणा पुत्र पुनस्त्वं मे परीक्षितः ||३२||

इदं तृतीयं भ्रातॄणामर्थे यत्स्थातुमिच्छसि |

विशुद्धोऽसि महाभाग सुखी विगतकल्मषः ||३३||

न च ते भ्रातरः पार्थ नरकस्था विशां पते |

मायैषा देवराजेन महेन्द्रेण प्रयोजिता ||३४||

अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः |

ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम् ||३५||

न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ |

कर्णो वा सत्यवाक्षूरो नरकार्हाश्चिरं नृप ||३६||

न कृष्णा राजपुत्री च नरकार्हा युधिष्ठिर |

एह्येहि भरतश्रेष्ठ पश्य गङ्गां त्रिलोकगाम् ||३७||

एवमुक्तः स राजर्षिस्तव पूर्वपितामहः |

जगाम सह धर्मेण सर्वैश्च त्रिदशालयैः ||३८||

गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम् |

अवगाह्य तु तां राजा तनुं तत्याज मानुषीम् ||३९||

ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः |

निर्वैरो गतसन्तापो जले तस्मिन्समाप्लुतः ||४०||

ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः |

धर्मेण सहितो धीमान्स्तूयमानो महर्षिभिः ||४१||

श्रीमहाभारतम्

||१८ स्वर्गारोहणपर्वम् ||

004-अध्यायः

वैशम्पायन उवाच||

ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः |

पूज्यमानो ययौ तत्र यत्र ते कुरुपुङ्गवाः ||१||

ददर्श तत्र गोविन्दं ब्राह्मेण वपुषान्वितम् |

तेनैव दृष्टपूर्वेण सादृश्येनोपसूचितम् ||२||

दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम् |

चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः ||३||

उपास्यमानं वीरेण फल्गुनेन सुवर्चसा ||३||

अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम् |

द्वादशादित्यसहितं ददर्श कुरुनन्दनः ||४||

अथापरस्मिन्नुद्देशे मरुद्गणवृतं प्रभुम् |

भीमसेनमथापश्यत्तेनैव वपुषान्वितम् ||५||

अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा |

नकुलं सहदेवं च ददर्श कुरुनन्दनः ||६||

तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम् |

वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम् ||७||

अथैनां सहसा राजा प्रष्टुमैच्छद्युधिष्ठिरः |

ततोऽस्य भगवानिन्द्रः कथयामास देवराट् ||८||

श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता |

अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर ||९||

द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता |

रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना ||१०||

एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः |

द्रौपद्यास्तनया राजन्युष्माकममितौजसः ||११||

पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम् |

एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः ||१२||

अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः |

सूर्यपुत्रोऽग्रजः श्रेष्ठो राधेय इति विश्रुतः ||१३||

आदित्यसहितो याति पश्यैनं पुरुषर्षभ ||१३||

साध्यानामथ देवानां वसूनां मरुतामपि |

गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान् ||१४||

सात्यकिप्रमुखान्वीरान्भोजांश्चैव महारथान् ||१४||

सोमेन सहितं पश्य सौभद्रमपराजितम् |

अभिमन्युं महेष्वासं निशाकरसमद्युतिम् ||१५||

एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च सङ्गतः |

विमानेन सदाभ्येति पिता तव ममान्तिकम् ||१६||

वसुभिः सहितं पश्य भीष्मं शान्तनवं नृपम् |

द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय ||१७||

एते चान्ये महीपाला योधास्तव च पाण्डव |

गन्धर्वैः सहिता यान्ति यक्षैः पुण्यजनैस्तथा ||१८||

गुह्यकानां गतिं चापि केचित्प्राप्ता नृसत्तमाः |

त्यक्त्वा देहं जितस्वर्गाः पुण्यवाग्बुद्धिकर्मभिः ||१९||

श्रीमहाभारतम्

||१८ स्वर्गारोहणपर्वम् ||

005-अध्यायः

जनमेजय उवाच||

भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः |

विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा ||१||

धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित् |

दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः ||२||

कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः |

घटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः ||३||

ये चान्ये कीर्तितास्तत्र राजानो दीप्तमूर्तयः |

स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे ||४||

आहो स्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम |

अन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः ||५||

एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं त्वया द्विज ||५||

सूत उवाच||

इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना |

व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे ||६||

वैशम्पायन उवाच||

गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिप |

शृणु गुह्यमिदं राजन्देवानां भरतर्षभ ||७||

यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ||७||

मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः |

अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् ||८||

वसूनेव महातेजा भीष्मः प्राप महाद्युतिः |

अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ ||९||

बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् |

कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम् ||१०||

सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् |

धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् ||११||

धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी |

पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ ||१२||

विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः |

निशठाक्रूरसाम्बाश्च भानुः कम्पो विडूरथः ||१३||

भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः |

उग्रसेनस्तथा कंसो वसुदेवश्च वीर्यवान् ||१४||

उत्तरश्च सह भ्रात्रा शङ्खेन नरपुङ्गवः |

विश्वेषां देवतानां ते विविशुर्नरसत्तमाः ||१५||

वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् |

सोऽभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत् ||१६||

स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित् |

विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः ||१७||

आविवेश रविं कर्णः पितरं पुरुषर्षभ |

द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् ||१८||

धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाः |

ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताः ||१९||

धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ||१९||

अनन्तो भगवान्देवः प्रविवेश रसातलम् |

पितामहनियोगाद्धि यो योगाद्गामधारयत् ||२०||

षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः |

न्यमज्जन्त सरस्वत्यां कालेन जनमेजय ||२१||

ताश्चाप्यप्सरसो भूत्वा वासुदेवमुपागमन् ||२१||

हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः |

घटोत्कचादयः सर्वे देवान्यक्षांश्च भेजिरे ||२२||

दुर्योधनसहायाश्च राक्षसाः परिकीर्तिताः |

प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् ||२३||

भवनं च महेन्द्रस्य कुबेरस्य च धीमतः |

वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः ||२४||

एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते |

कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ||२५||

सूत उवाच||

एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः |

विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ ||२६||

ततः समापयामासुः कर्म तत्तस्य याजकाः |

आस्तीकश्चाभवत्प्रीतः परिमोक्ष्य भुजङ्गमान् ||२७||

ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत् |

पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् ||२८||

विसर्जयित्वा विप्रांस्तान्राजापि जनमेजयः |

ततस्तक्षशिलायाः स पुनरायाद्गजाह्वयम् ||२९||

एतत्ते सर्वमाख्यातं वैशम्पायनकीर्तितम् |

व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह ||३०||

पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् |

कृष्णेन मुनिना विप्र नियतं सत्यवादिना ||३१||

सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता |

अतीन्द्रियेण शुचिना तपसा भावितात्मना ||३२||

ऐश्वर्ये वर्तता चैव साङ्ख्ययोगविदा तथा |

नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ||३३||

कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् |

अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ||३४||

य इदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि |

धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति ||३५||

यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः |

अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते ||३६||

अह्ना यदेनः कुरुते इन्द्रियैर्मनसापि वा |

महाभारतमाख्याय पश्चात्सन्ध्यां प्रमुच्यते ||३७||

धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ |

यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ||३८||

जयो नामेतिहासोऽयं श्रोतव्यो भूतिमिच्छता |

राज्ञा राजसुतैश्चापि गर्भिण्या चैव योषिता ||३९||

स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् |

गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ||४०||

अनागतं त्रिभिर्वर्षैः कृष्णद्वैपायनः प्रभुः |

संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया ||४१||

नारदोऽश्रावयद्देवानसितो देवलः पितॄन् |

रक्षो यक्षाञ्शुको मर्त्यान्वैशम्पायन एव तु ||४२||

इतिहासमिमं पुण्यं महार्थं वेदसंमितम् |

श्रावयेद्यस्तु वर्णांस्त्रीन्कृत्वा ब्राह्मणमग्रतः ||४३||

स नरः पापनिर्मुक्तः कीर्तिं प्राप्येह शौनक |

गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः ||४४||

भारताध्ययनात्पुण्यादपि पादमधीयतः |

श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ||४५||

महर्षिर्भगवान्व्यासः कृत्वेमां संहितां पुरा |

श्लोकैश्चतुर्भिर्भगवान्पुत्रमध्यापयच्छुकम् ||४६||

मातापितृसहस्राणि पुत्रदारशतानि च |

संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ||४७||

हर्षस्थानसहस्राणि भयस्थानशतानि च |

दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ||४८||

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे |

धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ||४९||

न जातु कामान्न भयान्न लोभा; द्धर्मं त्यजेज्जीवितस्यापि हेतोः |

नित्यो धर्मः सुखदुःखे त्वनित्ये; जीवो नित्यो हेतुरस्य त्वनित्यः ||५०||

इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् |

स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ||५१||

यथा समुद्रो भगवान्यथा च हिमवान्गिरिः |

ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ||५२||

महाभारतमाख्यानं यः पठेत्सुसमाहितः |

स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः ||५३||

द्वैपायनोष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च |

यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ||५४||

स्वर्गारोहणपर्व सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.