[highlight_content]

सुभाषितनीवी सत्कविपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता

सुभाषितनीवी

सुभाषितनीवी सत्कविपद्धतिः

अपङ्किलधियः शुद्धा साधुमानसवृत्तयः ।
वमन्ति श्रुतिजीवातुं ध्वनिं नवरसास्पदम् ।। 11.1 ।

महापुरुषलब्धात्मा सर्गादि प्रथितोदयः ।
वश्यावदातया वाचा सेव्यते चतुराननः ।। 11.2 ।।

विशुद्ध ललिताकारा गुणालङ्कारशालिनी ।
सरसा भारती यस्यः सत्येकः प्रतिष्ठितः ।। 11.3 ।।

कुतश्चिदचलस्थानात् प्रयान्ती सागरान्तिकम् ।
दृश्यादृश्य तनुर्भाति श्रुत्यभीष्टा सरस्वती ।। 11.4 ।।

प्रभूतोदितमुक्ताभिः भूयते सूक्तिशुक्तिभिः ।
सदृशां कर्णपूराय तादृशोऽपि लभेदतः ।। 11.5 ।।

प्रतीपमवमृष्टापि स्वाफिमुख्यं न मुञ्चति ।
काळिकेव सतां सूक्तिः तादृश श्रुतिनन्दिनी ।। 11.6 ।।

अपार्थेतरयुक्तानां व्याससङ्ग्रह सम्पदाम् ।
अपि गोपालगीतानां निवेशो निगमादिषु ।। 11.7 ।।

जलाशयस्य घोषेण जातलौल्यस्य भूयसा ।
कविशब्दं तिरोधाय कश्चिदर्थो न साध्यते ।। 11.8 ।।

सदा नवोक्तिमहितः प्रतिरुन्धन् प्रतीपगान् ।
प्रथितः काव्यनाम्नापि कविरेकः प्रकाश्यते ।। 11.9 ।।

पूर्वकल्पप्रकारेण पुरुषार्थप्रवृत्तया ।
विचित्र सृष्ट्यापि हरन् व्याप्तः कश्चिन्महाकविः ।। 11.10 ।।

मतिमन्थजवेन लब्धवर्णा प्रतिपन्ना विबुधैरनन्यभक्तैः ।
सुकवेरनघाशयस्य सूक्तिः स्वदते दुग्धपयोनिधेस्सुधेव ।। 11.11 ।।

मनु व्यास प्राचेतस परिषदर्हा क्वचिदियं
सुधासिक्ता सूक्तिः स्वयमुदयमन्विच्छति जने ।
निरुन्ध्युः को विन्ध्याचल विकट सन्ध्या नटजटा
परिभ्रान्ता पङ्गोरुपरि यदि गङ्गा निपतति ।। 11.12 ।।

॥ इति सत्कविपद्धतिः ॥ 11

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.