[highlight_content]

सुभाषितनीवी सदाश्रितपद्धतिः

श्रीमद्वेदान्तदेशिकविरचिता

सुभाषितनीवी

सुभाषितनीवी सदाश्रितपद्धतिः

सुवृत्तस्यावदातस्य कलापूर्णस्य सत्पतेः ।
क्षणलेशग्रहेऽपि स्यादतीर्थस्यापि तीर्थता ।। 8.1 ।।

प्रतिपत्प्राप्तितः प्रागप्यपातार्ह पदाश्रितः ।
राजा तदितरो वापि नोपरागेण गृह्यते ।। 8.2 ।।

विषमो गुणभेदेन विकारान् जनयन् क्रमात् ।
समये महतां योगादहङ्कारः प्रतीयते ।। 8.3 ।।

स्वदृष्टि प्रतिघातोऽपि स्वच्छे क्वचन शोभनः ।
तत्र ह्यभिमुखः स्वात्मा झटित्येव प्रकाशते ।। 8.4 ।।

शिक्षके हरिताकारो मेरौ नीलतनुर्द्विजः ।
अपूर्ववर्णवान् भाति सत्यनिष्ठे च कौशिकः ।। 8.5 ।।

कलङ्किनि जडे क्वापि सौरं प्रतिफलन्महः ।
तमोऽपहत्वं तनुते समृद्धिं च दिने दिने ।। 8.6 ।।

स्वतश्चैतन्यभिन्नस्य विषमच्छिद्रभागिनः ।
कस्यचित् प्राज्ञमूलास्स्युः पुरुषार्थ प्रवृत्तयः ।। 8.7 ।।

महान्तं पुरुषं प्राप्य कञ्चित् सत्त्वप्रवर्तकम् ।
प्रतिबुद्धो जनस्तेन परमं साम्यमश्नुते ।। 8.8 ।।

सूत्रं रत्नसमावेशात् चर्म सत्पद संश्रयात् ।
तदभेदेन गृह्येत तृणमप्यस्त्रमन्त्रणात् ।। 8.9 ।।

एकयैव गुरोर्दृष्ट्या द्वाभ्यां वापि लभेत यत् ।
न तत् तिसृभिः अष्टाभिः सहस्रेणापि कस्यचित् ।। 8.10 ।।

रथ्यातोयं त्रिदशसरिता राजनीतिस्सुकीर्त्या
काव्यालापः त्रियुगकथया कायवान् आत्मबुद्ध्या ।
दारप्रीतिः प्रजननधिया जन्तुहिंसा मखेन
प्रज्ञाहीनः परहितविदा सङ्गतः शुद्धमेति ।। 8.11 ।।

विभुर्बन्धं प्राप्य व्यतनुत विमुक्तिं व्रजभुवां
स्वतन्त्रोऽसौ दूतः स्वयमजनि सूतश्च जगताम् ।
प्रतिज्ञां स्वामौज्झत् स्वपदतटिनीसूनुसमरे
महद्योगात् प्रायो वहति महिमानं तदधिकम् ।। 8.12 ।।

॥ इति सदाश्रितपद्धतिः ॥ 8 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.