[highlight_content]

नित्यग्रन्थः-श्री गोविन्दार्य

श्रियै नमः

श्रीमते रामानुजाय नमः

श्रीमद्गोविन्दार्य महादेशिकाय नमः

श्री ऎम्बाराख्यात गोविन्दार्यमहादेशिकविरचित नित्यग्रन्थः

रामानुजपदच्छाया गोविन्दाह्वानपायनी।

तदा यत्त स्वरूपा सा जीया न्मद्विश्रमस्थली॥

१. अथ वक्ष्ये प्रपन्नानां हरे राराधनक्रमम्।

आदौ शौचविधिं कृत्वा स्नानं कृत्वा यथाविधि॥

२. तत्तन्मन्त्रेणोर्ध्वपुण्ड्रान् धारयित्वा विधानतः।

नित्यकर्माणि कृत्वाऽथ यागभूमिं प्रविश्य च॥

३. उपविश्यासने चाथ प्राणानायम्य च त्रिधा।

रेचके प्रणवानष्टौ पूरके षोडश क्रमात्॥

४. द्वात्रिंश त्कुम्भके विद्वा न्पुन ष्षोडश रेचके।

वामाङ्गुलीभि र्गणये देषोसौ नियमः क्रमात्॥

५. शोषणं दाहनं चैव प्लावनं च यथाक्रमम्।

षौं यां रां वां लामिति च बीजै रुपनिषण्मयैः॥

६. न्यसे न्नमोन्तबीजैश्च सहैव परमेष्ठिना।

पुरपषेनच विश्वेन सर्वेण विनिवृत्तिना॥

७. परमेष्ठ्या च पादादिनिवृत्त्या मस्तकावधि।

शोषणं दाहनं तु स्यान्मूर्धादि चरणावधि॥

८. निवृत्त्या परमेष्ठ्यन्तं प्लावनं मस्तकावधि।

पादाद्यं परमेष्ठ्यन्तं निवृत्यमिति च क्रमः॥

९. स्थानानि मूर्धवदनहृन्नाभिचरणानि च।

श्रीमदष्टाक्षरन्यासं कुर्या द्विद्वा न्यथाश्रुतम्॥

१०. मूर्धादींश्च ततो न्यस्य ततो गुरुपरम्पराम्।

स्मृत्वा द्वयानुसन्धानदण्डव त्सम्प्रणम्य च॥

११. आच्छादित मपाच्छिद्य तथा पर्युषितानपि।

घण्टां निनाद्य देवाना मागमार्थं च रक्षसाम्॥

१२. उत्सारणार्थं भक्तानां सान्निध्याय विशेषतः।

ततः प्रणम्योदकुम्भं शोधये च्छोषणादिभिः॥

१३. मूलमन्त्रे णाभिमन्त्र्य तथा पात्राणि शोधयेत्।

अर्घ्यं पाद्यं तथाऽऽचामं स्नानं शुद्धोदमेव च॥

१४. आग्नेयादिषु कोणेषु मध्येऽवस्थाप्य पूरयेत्।

अभिमन्त्र्य च मन्त्रेण गृहीत्वार्घ्यजला ज्जलम्॥

१५. समं घ्राणै स्समुद्धृत्य सपवित्रेण मन्त्रतः।

भगवद्विग्रहं कुम्भं पात्रोपकरणादिकम्॥

१६. आत्मानमपि संप्रोक्ष्य शेषं पात्रान्तरि क्षिपेत्।

अथ कूर्मादिमन्त्रेण यथाभिरुचितस्थलात्॥

१७. आवाह्य मूलमन्त्रेण सह पुष्पाञ्जलिं क्षिपेत्।

देवस्य दक्षिणे भागेऽस्मद्गुरुभ्यो नमोनमः॥

१८. इति नत्वा चात्मगुरु मनुज्ञाप्य प्रपूजयेत्।

सत्यं स्वगुरु मन्वीक्ष्य भगवा न्कमलासनः॥

१९. अर्चा मङ्गीकरोतीति भावयेत्प्रार्थये त्ततः।

तोयं दद्या त्समादाय चोद्धरण्या हरेः पदम्॥

२०. प्रक्षाल्य श्रीपदौ चाप्युद्धरण्या शुद्धवारिणा।

प्रक्षाल्यार्घ्या त्समादाय तोय मर्घ्य मिदं त्विति॥

२१. हस्ते दत्वाऽर्घ्य मादाय पुनराचमनीयकात्।

तोयं दत्वा समाचाम इति स्कन्धगतेनच॥

२२. एकेन प्लोतवस्त्रेण कुर्या त्पादोपमार्जनम्।

अन्येन हस्तवदनोपमार्जन मथाचरेत्॥

२३. दन्तधावनगण्डूषौ मुखमार्जन मेव च।

सकर्पूरं च ताम्बूल मभिनीय ततो हरिम्॥

२४. स्नानासनाय सम्प्रार्थ्य गन्धतैलेन सादरम्।

अभ्यङ्ग मभिनीयाशु स्नानवेद्यां निवेश्य च॥

२५. सालग्रामस्वरूपेण स्थितं स्नपनबेरकम्।

पुंसूक्तेन च मन्त्रेण द्वयेना प्यभिषेचयेत्॥

२६. प्लोतेनोपमृजं कृत्वा वस्त्रयज्ञोपवीतकम्।

दत्वासने प्रतिष्ठाप्य केशा न्कङ्कतशोधितान्॥

२७. कृत्वा भूषणस्रग्गन्धधूपदीपौ च दर्पणम्।

मात्रां समर्प्य प्रार्थ्यैव भोज्यासन मथार्पयेत्॥

२८. अतिप्रभूतातिरसातिमनोज्ञातिसौरभम्।

अतिसङ्ख्यानेकविध धूसरंसोपदंशकम्॥

२९. फलानिमोदकोपेत पायसापूपलेह्यकम्।

चरकीचषकोपेतपूरितं सरसायनम्॥

३०. महादधिघृतक्षीर शर्करामधुसंयुतम्।

निवेद्य शीतळं चापि पानीयं मुखशोधनम्॥

३१. आचामं प्लोतवस्त्रं च गन्धं चैव समर्पयेत्।

सकर्पूरं च ताम्बूलं दत्वाशेषं निवेदितम्॥

३२. महिषीभ्यश्च तच्छेषं नित्यमुक्तेभ्य एव च।

शेषं पराङ्कुशायापि परकालाय तत्पुनः॥

३३. रामानुजाय मुनये दत्वा स्वगुरवे च तत्।

अनुज्ञयैव स्वगुरो स्स्वयं श्रीवैष्णवै स्सह॥

३४. स्वीकुर्या त्संस्मरेद्भूयो मूलमन्त्रं द्वयं तथा।

बिम्बेषु सत्सु बहुषु वाक्ययो रुभयोरपि॥

३५. सर्वमङ्गळविग्रहविशिष्टायेति मन्त्रतः।

द्वयेनोक्तोपचारांश्च सर्वानेव निवेदयेत्॥

३६. अन्येभ्योपि च बिम्बेभ्यः क्रमादर्चन माचरेत्।

पाद्यमर्घ्यं तथाऽचामं धूपदीपौ हवि स्तथा॥

३७. पानीयं पुनराचामं ताम्बूलमिति सर्वतः।

इतरेषां च सर्वेषा मुपचारा नव स्मृताः॥

३८. तथैव नित्यमुक्तेभ्यः कार्यं देवार्चनं क्रमात्।

केवलं मूलमन्त्रेण द्वयेनैकेन वा हरेः॥

३९. अखिलानुपचारांश्च दद्या द्ब्रह्मविदग्रणीः।

शेषेणैव प्रपन्नानां हरे राराधनक्रमः॥

श्री ऎम्बाराख्यात गोविन्दार्यमहागुरुप्रणीत नित्यग्रन्थ स्सम्पूर्णः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.