[highlight_content]

33 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामत्सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः

सो ऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः ।

विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ।। 5.33.1।।

तामब्रवीन्महातेजा हनूमान् मारुतात्मजः ।

शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ।। 5.33.2।।

कानु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि ।

द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ।। 5.33.3।।

सो ऽवतीर्येत्यादि । सः राक्षसीषु सुप्तासु लब्धावसर इत्यर्थः । कृपणः सीतादौस्थ्यदर्शनेन दीनः । जानन्नपि वैदेह्यैव वाचयितुमब्रवीत् ।। 5.33.13।।

किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् ।

पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ।। 5.33.4।।

किमर्थमिति । तव नेत्राभ्याम् आनन्दाश्रुयोगार्हाभ्याम् । किमर्थं कस्य कुलच्छेदाय । यद्वा किमर्थं किं चेतसि कृत्वा । पुण्डरीकेत्यादि । हन्तैतत्सौन्दर्यं प्रणयिना रामेण दृष्टमासीदिति भावः ।। 5.33.4।।

सुराणामसुराणां वा नागगन्धर्वरक्षसाम् ।

यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ।। 5.33.5।।

का त्वं भवसि रुद्राणां मरुतां वा वरानने ।

वसूनां वा वरारोहे देवता प्रतिभासे मे ।। 5.33.6।।

किन्नु चन्द्रमसा हीना पतिता विबुधालयात् ।

रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता ।। 5.33.7।।

सुराणामित्यादिषु निर्धारणे षष्ठी । का त्वं कस्य सम्बन्धिनीत्यर्थः ।। 5.33.57।।

का त्वं भवसि कल्याणि कत्वमनिन्दितलोचने ।। 5.33.8।।

का त्वमिति । हे कल्याणि । त्वं का । अनिन्दितलोचने । त्वं का भवसीति योजना ।। 5.33.8।।

कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ।

वसिष्ठं कोपयित्वा त्वं नासिकल्याण्यरुन्धती ।। 5.33.9।।

वसिष्ठं कोपयित्वेत्यत्रापि पतिता विबुधालयादित्यनुषज्यते । नासीत्यत्र काकुरनुसन्धेया ।। 5.33.9।।

को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे ।

अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ।। 5.33.10।।

कोन्विति । अमुं लोकं गतम्, यमिति शेषः । परलोकं गतं यं पुत्रं पितरं भ्रातरं भर्तारं वा अनुशोचसि स क इत्यर्थः । गता त्वमित्यपि पाठः । अस्मात् स्वर्गादमुं मनुष्यलोकम् गता या त्वमनुशोचसि । तस्यास्ते को वा पुत्रादिरिति योजना ।। 5.33.10।।

रोदनादतिनिःश्वासाद्भूतमिसंस्पर्शनादपि ।

न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात् ।। 5.33.11।।

देवीं देवस्त्रियम् । संज्ञावधारणात् संज्ञायते अनयेति संज्ञा लक्षणम् । राजलक्षणनिश्चयादित्यर्थः ।। 5.33.11।।

व्यञ्जनानि च ते यानि लक्षणामनि च लक्षये ।

महिषी भूमिपालस्य राजकन्या ऽसि मे मता ।। 5.33.12।।

रावणेन जनस्थानाद् बलादपहृता यदि ।

सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ।। 5.33.13।।

व्यञ्जनामि स्तनजघनादीनि । “व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवे ऽपि च” इति विश्वः । लक्षणानि शुभावर्तरेखादिसामुद्रिकलक्षणानि ।। 5.33.1213।।

यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् ।

तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ।। 5.33.14।।

यथा यादृशम् ।। 5.33.14।।

सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ।

उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ।। 5.33.15।।

द्रुमाश्रितं द्रुममूलाश्रितम् । सो ऽवतीर्येति द्रुमावतरणस्य पूर्वमुक्तत्वात् । यद्वा पूर्वमग्रादवतरणमुक्तमिति ज्ञेयम् ।। 5.33.15।।

पृथिव्यां राजसिहानां मुख्यस्य विदितात्मनः ।

स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः ।। 5.33.16।।

पृथिव्यामिति । शत्रुसैन्यप्रतापिनः शत्रुषु जीवत्सु न मे श्वशुरो जीवितवान् । स चेदिदानीं वर्तेत कथमहमेतादृशीमवस्थां प्राप्नुयामिति भावः ।। 5.33.16।।

दुहिता जनकस्याहं वैदेहस्य महात्मनः ।

सीता च नाम नाम्ना ऽहं भार्या रामस्य धीमतः ।। 5.33.17।।

दुहितेति । सीता च नामेत्यत्र नामशब्दः प्रासिद्धौ ।। 5.33.17।।

समा द्वादश तत्राहं राघवस्य निवेशने ।

भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ।। 5.33.18।।

तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् ।

अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ।। 5.33.19।।

समा इति । अहम् एतादृशावस्था अहम् । तत्र मम श्वशुरगृहे । द्वादशसमाः द्वादशसंवत्सरान् । अत्यन्तसंयोगे द्वितीया । तेनाविच्छोन्नैकरूपभोगभोक्तृत्वमुच्यते । मानुषानित्यनेन नात्मनो मानुषत्वं स्वाभाविकमिति सूच्यते । भोगान् भुञ्जाना अनुभवन्ती । काम्यन्त इति कामाः भोगोपकरणानि स्रक्चन्दनादीनि । तेषां समृद्धं समृद्धिः । भावे निष्ठा । तदस्या अस्तीति सर्वकामसमृद्विनी । “अत इनिठनौ” इति इनिप्रत्ययः । अभवमिति शेषः ।। 5.33.1819।।

तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने ।

कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ।। 5.33.20।।

तस्मिन्निति । संभ्रियमाणे संभारान् संपादयति सति । राघवस्याभिषेचने रामाभिषेकनिमित्तम् । देवी महिषी ।। 5.33.20।।

न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ।

एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।। 5.33.21।।

न पिबेयमिति । भुज्यत इति भोजनं खाद्यं पेयं च । रामो यद्यभिषिच्यते तदा मम संबन्धि यत् भोजनं तन्न पिबेयं न खादेयम् । एषः अयमभिषेकः जीवितस्यान्तश्च ।। 5.33.21।।

यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ।

तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ।। 5.33.22।।

यत्तदिति । तत्पूर्वोक्तं यद्वरदानरूपं वाक्यं तन्न वितथं कार्यं चेत्तदा रामो वनं गच्छतु ।। 5.33.22।।

स राजा सत्यवाग् देव्या वरदानमनुस्मरन् ।

मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ।। 5.33.23।।

ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ।

ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत ।। 5.33.24।।

स इति । देव्यास्संबन्धि स्वकृतं वरदानं स्मृत्वा कैकेय्याः वचनं श्रुत्वा मुमोह ।। 5.33.2324।।

स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम् ।

मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ।। 5.33.25।।

दद्यान्न प्रतिगृह्णीयान्न ब्रूयात् किंचिदप्रियम् ।

अपि जीवितहेतोर्वा रामः सत्यपराक्रमः ।। 5.33.26।।

अभिषेकात्परं प्रियं पितुर्वचनं विवासयाचनारूपम्, पूर्वं मनसा आसाद्य अङ्गीकृत्य अथ वाचा प्रतिगृहीतवान्, मनः पूर्वकमङ्गीकृतवानित्यर्थः ।। 5.33.2526।।

स विहायोत्तरीयाणि महार्हाणि महायशाः ।

विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ।। 5.33.27।।

उत्तरीयाणि वासांसि । जनन्यै कौसल्यायै । मां समादिशत्, तन्निकटे त्वया स्थातव्यमित्युक्तवानित्यर्थः ।। 5.33.27।।

सा ऽहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी ।

न हि मे तेन हीनाया वासः स्वर्गे ऽपि रोचते ।। 5.33.28।।

सा ऽहमिति । अग्रतः प्रस्थाने हेतुमाहन हीति ।। 5.33.28।।

प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः ।

पूर्वजस्यानुयात्रार्थे द्रुमचीररैलङ्कृतः ।। 5.33.29।।

प्रागेवेति । प्रागेव यद्यपि रामानन्तरमेव लक्ष्मणेन द्रुमचीरादिस्वीकारः तथापि तस्य त्वरातिशयव्यञ्जनाय तथोक्तिः । महाभागः “अहं सर्वं करिष्यामि” इति प्रतिज्ञानुसारेण सर्वविधकैङ्कर्यकरणोचिताभिषेकविघ्नहेतुभाग्यसम्पन्नः । सौमित्रिः ‘सृष्टस्त्वं वनवासाय’ इत्युक्तवत्याः गर्भे सञ्जातः । मित्रनन्दनः स लक्ष्मणः सर्वविधकैङ्कर्यकर्तेत्यनुकूलैरभिनन्दनीयः । पूर्वजस्येत्यादि । रामकैङ्कर्यानुरूपत्वेन द्रुमचीरादीनामलङ्करणत्वमित्यर्थः ।। 5.33.29।।

त वयं भर्तुरादेशं बहुमान्य दृढव्रताः ।

प्रविष्टाः स्म पुरा ऽदृष्टं वन गम्भीरदर्शनम् ।। 5.33.30।।

वसतो दण्डकारण्ये तस्याहममितौजसः ।

रक्षसा ऽपहृता भार्या रावणेन दुरात्मना ।। 5.33.31।।

ते वयमिति । पुरा ऽदृष्टं पूर्वमदृष्टम् । अत्र गम्भीरशब्देन दुष्प्रवेशत्वम्, दर्शनशब्देन स्वरूपमप्युच्यते ।। 5.33.3031।।

द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ।

ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ।। 5.33.32।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामत्सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ।। 5.33।।

द्वौ मासौ द्विमासरूपः कालः । मे जीवितानुग्रहः जीवितानुग्राहकः, जीवितधारणानुकूलः कृतः । त्यक्ष्यामि, स्वयमेवेति भावः ।। 5.33.32।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ।। 5.33।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.