[highlight_content]

64 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

चतुःषष्टितमः सर्गः

सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया ।

लोभनं कौशिकस्येह काममोहसमन्वितम् ।। 1.64.1 ।।

अथ रम्भया तपोविघ्नश्चतुःषष्टितमे–सुरकार्यमित्यादि । लोभनं प्रलोभनम् । काममोहेन कामकृतवैचित्त्येन । समन्वितं युक्तम् । इह अस्मिन् काले । कौशिकप्रलोभनरूपं सुमहत् सुरकार्यं

कर्त्तव्यमित्यन्वयः ।। 1.64.1 ।।

तथोक्ता साप्सरा राम सहस्राक्षेण धीमता ।

व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् ।। 1.64.2 ।।

व्रीडिता अशक्यार्थवचननिमित्तलज्जावती ।। 1.64.2 ।।

अयं सुरपते घोरो विश्वामित्रो महामुनिः ।

क्रोधमुत्सृजते घोरं मयि देव न संशयः ।। 1.64.3 ।।

ततो हि मे भयं देव प्रसादं कर्तुमर्हसि ।

एवमुक्तस्तया राम रम्भया भीतया तदा ।

तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् ।। 1.64.4 ।।

उत्सृजते उत्स्रक्ष्यति । ततः तस्मात् क्रोधोत्सर्जनात् । मे मम । भयं भीतिः । प्रसादं नियोगनिवृत्तिरूपम् ।। 1.64.3,4 ।।

मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम् ।। 1.64.5 ।।

माभैषि रम्भे इत्यत्र आर्षो ह्रस्वः ।। 1.64.5 ।।

कोकिलो हृदयग्राही माधवे रुचिरद्रुमे ।

अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः ।। 1.64.6 ।।

कोकिल इति । अहं कोकिलो भूत्वा माधवे वसन्ते सति स्थास्यामि ।। 1.64.6 ।।

त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् ।

तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम् ।। 1.64.7 ।।

रूपं सौन्दर्यम् । बहुगुणं बहवः शृङ्गारचेष्टारूपा गुणा यस्य तथोक्तम् । भेदयस्व चलचित्तं कारय ।। 1.64.7 ।।

सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् ।

लोभयामास ललिता विश्वामित्रं शुचिस्मिता ।। 1.64.8 ।।

सेति । ललिता सुन्दरी ।। 1.64.8 ।।

कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् ।

सम्प्रहृष्टेन मनसा तत एनामुदैक्षत ।। 1.64.9 ।।

वल्गु मनोहरम् । सम्प्रहृष्टेन कोकिलरवश्रवणजसन्तोषवता ।। 1.64.9 ।।

अथ तस्य च शब्देन गीतेनाप्रतिमेन च ।

दर्शनेन च रम्भाया मुनिः सन्देहमागतः ।। 1.64.10 ।।

अथेति । तस्य कोकिलस्य । गीतेन रम्भाया इत्यनुषज्यते । सन्देहं सहस्राक्षप्रेरिता स्वयमागता

वेति ।। 1.64.10 ।।

सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुङ्गवः ।

रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः ।। 1.64.11 ।।

तत् रम्भाप्रलोभनम् । सहस्राक्षस्य कर्मेति विज्ञाय सङ्गीतादिप्रलोभनेन हेतुना निश्चित्य ।। 1.64.11 ।।

यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् ।

दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ।। 1.64.12 ।।

शैलीशिलाप्रतिमा । दुर्भगे दुष्टप्रयत्ने “भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु” इत्यमरः ।। 1.64.12 ।।

ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः ।

उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् ।। 1.64.13 ।।

स्वामिपरतन्त्रायाः किमस्याः शापेनेति पश्चात्तापेनानु गृह्णाति–ब्राह्मण इति । ब्राह्मणो ब्रह्मपुत्रो वसिष्ठ इत्याहुः ।। 1.64.13 ।।

एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः ।

अशक्नुवन् धारयितुं क्रोधं सन्तापमागतः ।। 1.64.14 ।।

तस्य शापेन महता रम्भा शैली तदाभवत् ।। 1.64.15 ।।

सन्तापं शापनिमित्तपश्चात्तापम् ।। 1.64.14,15 ।।

वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः ।। 1.64.16 ।।

वचः रम्भाशापरूपम् । स च इन्द्रश्च ।। 1.64.16 ।।

कोपेन सुमहातेजास्तपोपहरणे कृते ।

इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः ।। 1.64.17 ।।

इन्द्रियैरजितैरिति । उक्तरीत्या कामक्रोधाहतत्वादिति भावः । इन्द्रियैः हेतुभिः आत्मनः मनसः । शान्तिं दुःखोपशमम् ।। 1.64.17 ।।

बभूवास्य मनश्चिन्ता तपोपहरणे कृते ।। 1.64.18 ।।

बभूवेति । मनश्चिन्ता सङ्कल्पः ।। 1.64.18 ।।

नैव क्रोधं गमिष्यामि न च वक्ष्ये कथञ्चन ।

अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि ।। 1.64.19 ।।

नैवेत्यादि । न च वक्ष्ये कथञ्चन मौनमेव करिष्यामीत्यर्थः । नोच्छ्वसिष्यामि केवलं कुम्भकं करिष्यामीत्यर्थः । उच्छ्वासेन खलु क्रोधादयो भविष्यन्तीति भावः ।। 1.64.19 ।।

अहं विशोषयिष्यामि ह्यात्मानं विजितेन्द्रियः ।

तावद्यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम् ।

अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः ।। 1.64.20 ।।

अहमिति । यावत्पर्यन्तं ब्राह्मण्यं प्राप्तं भविष्यति तावत्पर्यन्तम्, आत्मानं शरीरं शोषयिष्यामि ।। 1.64.20 ।।

न हि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः ।। 1.64.21 ।।

न हीति । मूर्तयः शरीरावयवाः । क्षयं न यास्यन्ति, तपःप्रभावादिति भावः ।। 1.64.21 ।।

एवं वर्षसहस्रस्य दीक्षां स मुनिपुङ्गवः ।

चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन ।। 1.64.22 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःषष्टितमः सर्गः ।। 64 ।।

एवमिति । वर्षसहस्रस्य वर्षसहस्रसम्बन्धिनीं वर्षसहस्रानुयायिनीम् । दीक्षाम् अनुच्छ्वासाभोजनसङ्कल्पम् उद्दिश्येति शेषः । अप्रतिमां निस्तुलाम् । प्रतिज्ञां एवमेव सर्वदा करिष्यामीत्यध्यवसायं चकार ।। 1.64.22 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुःषष्टितमः सर्गः ।। 64 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.