[highlight_content]

26 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षड्विंशः सर्गः

दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः ।

सन्दिदेश महाबाहुर्भीमवेगान् दुरासदान् ।

राक्षसान् पञ्च साहस्रान् समरेष्वनिवर्तिनः ।। 3.26.1 ।।

अथ दुषणप्रमुखसर्वसैन्यविनाशः षङ्विंशे दूषणस्त्वित्याद्यर्धत्रयमेकं वाक्यम् । निरीक्ष्य चेति खिन्नश्चेत्यर्थः । भीमवेगान् भयङ्करधावनान् अत एव दुरासदान् । पञ्चसहस्रानित्यनेन पञ्चसाहस्री पूर्वं हतेति व्यज्यते ।। 3.26.1 ।।

ते शूलैः पट्टिशै खङ्गैः शिलावर्षेर्द्रुमैरपि ।

शरवर्षैरविच्छिन्नं ववृषुस्तं समन्ततः ।। 3.26.2 ।।

त इति । तं रामम् ।। 3.26.2 ।।

स द्रुमाणां शिलानां च वर्षं प्राणहरं महत् ।

प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः ।। 3.26.3 ।।

स इति । प्राणहरम् अन्येशामिति शेषः । प्रतिजग्राह प्रतिरुरोध । धर्मात्मेत्यनेन कूटयोधित्वव्युदासः ।। 3.26.3 ।।

प्रतिगृह्य च तद्वर्षं निमीलित इवर्षभः ।

रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् ।। 3.26.4 ।।

निमीलित इवर्षभ इत्यनेन शरवर्षे ऽपि निर्व्यथत्वमनायासत्वं च द्योत्यते ।। 3.26.4 ।।

ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा ।

शरैरवाकिरत्सैन्यं सर्वतः सहदूषणम् ।। 3.26.5 ।।

ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः ।

शरैरशनिकल्पैस्तं राघवं समवाकिरत् ।। 3.26.6 ।।

क्रोधसमाविष्ट इति राम इति शेषः । प्रदीप्त इव तेजसेति तजोयुक्तत्वेन प्रदीप्त इव स्थित इत्यर्थः । सहदूषणं दुषणसहितम् । दूषणः खरस्य सेनापतिः ।। 3.26.5,6 ।।

ततो रामः सुसङ्क्रुद्धः क्षुरेणास्य महद्धनुः ।

चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान् ।। 3.26.7 ।।

तत इति । चतुर्भिरिति शरैरित्यनुषङ्गः ।। 3.26.7 ।।

हत्वा चाश्वन् शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः ।

शिरो जहार तद्रक्षस्रिभिर्विव्याध वक्षसि ।। 3.26.8 ।।

हत्वेति । तद्रक्षः दूषणं वक्षसि विव्याधेति सम्बन्धः ।। 3.26.8 ।।

स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।

जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् ।। 3.26.9 ।।

वेष्टितं काञ्चनैः पट्टैर्देवसैन्यप्रमर्दनम् ।

आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम् ।। 3.26.10 ।।

वज्राशनिसमस्पर्शं परगोपुरदारणम् ।। 3.26.11 ।।

तं महोरगसङ्काशं प्रगृह्य परिघं रणे ।

दूषणोभ्यद्रवद्रांमं क्रूरकर्मा निशाचरः ।। 3.26.12 ।।

परितो हन्यते ऽनेनेति परिघः तम् । पट्टैः बन्धनैः । परवसोक्षितं शत्रुमेदस्सिक्तम् । “हृन्मेदस्तु वपा वसा” इत्यमरः । वज्राशनिसमस्पर्शं वज्रं वज्राख्यरत्नम् । अशनिः वज्रायुधम्, तदुभयसदृशकाठिन्यम् । परगोपुरदारणं परेषां शत्रूणां यत् गोपुरं पुरद्वारं तस्य दारणं भेदकम् । “पुरद्वारं तु गोपुरम्” इत्यमरः ।। 3.26.912 ।।

तस्याभिपतमानस्य दूषणस्य स राघवः ।

द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ।। 3.26.13 ।।

तस्येति । अभिपतमानस्य अभिपततः । सहस्ताभरणावित्यनेन शौर्यबिरुदवत्त्वं लक्ष्यते ।। 3.26.13 ।।

भ्रष्टस्तस्य महाकायः पपात रणमूर्द्धिनि ।

परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः ।। 3.26.14 ।।

रणमूर्धनि छिन्नहस्तस्य तस्य दूषणस्य भ्रष्टः हस्ताच्च्युतः महाकायः महाप्रमाणः परिघः शक्रध्वज इवाग्रतः पपातेत्यन्वयः ।। 3.26.14 ।।

स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः ।

विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ।। 3.26.15 ।।

स इति । कराभ्यां सह पपातेत्यन्वयः । मनस्वी धीरः ।। 3.26.15 ।।

तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे ।

साधुसाध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ।। 3.26.16 ।।

एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः ।

संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः ।। 3.26.17 ।।

तमिति । अपूजयन् अस्तुवन् ।। 3.26.16,17 ।।

महाकपालः स्थूलाक्षः प्रमाक्षी च महाबलः ।

महाकपालो विपुलं शूलमुद्यम्य राक्षसः ।

स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् ।। 3.26.18 ।।

त्रीनेवाह महाकपाल इति । कः किमायुधं गृहीत्वा ऽभ्यद्रवदित्यत्राह महाकपाल इति । 3.26.18 ।।

दृष्ट्वैवापततस्तूर्णं राघवः सायकैः शितैः ।

तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव ।। 3.26.19 ।।

दृष्ट्वेति । शितैः शाणोल्लीढैः । प्रतिजग्राह तेषु बाणानर्पयामासेत्यर्थः । यथा गृहं प्राप्तानतिथीनुपचारैः प्रतिगृह्णाति तथेत्यर्थः ।। 3.26.19 ।।

महाकपालस्य शिरश्चिच्छेद परमेषुभिः ।

असङ्ख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् ।। 3.26.20 ।।

प्रतिजग्राहेत्युक्तं विवृणोति महाकपालस्येत्यादिना । प्रममाथ चूर्णीचकारेत्यर्थः ।। 3.26.20 ।।

स पपात हतो भूमौ विटपीव महाद्रुमः ।

स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः ।। 3.26.21 ।।

दूषणस्यानुगान् पञ्चसाहस्रान् कुपितः क्षणात् ।

बाणौघैः पञ्चसाहस्रैरनयद्यमसादनम् ।। 3.26.22 ।।

दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान् ।

व्यदिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलान् ।। 3.26.23 ।।

चूर्णशरीरत्वे दृष्टान्ततयोक्तं विटपीति ।। 3.26.2123 ।।

अयं विनिहतः सङ्ख्ये दूषणः सपदानुगः ।

महत्या सेनया सार्धं युध्वा रामं कुमानुषम् ।। 3.26.24 ।।

शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः ।

एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे ।। 3.26.25 ।।

अयमिति । हनध्वं घ्नत ।। 3.26.24,25 ।।

श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः ।

दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।। 3.26.26 ।।

मेघमाली महामाली सर्पास्यो रुधिराशनः ।

द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः ।। 3.26.27 ।।

राममेवाभ्यवर्तन्त विसृजन्तः शरोत्तमान् ।। 3.26.28 ।।

सेनाध्यक्षानेवाह श्येनगामीत्यादिना ।। 3.26.2628 ।।

ततः पावक सङ्काशैर्हेमवज्रविभूषितैः ।

जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः ।। 3.26.29 ।।

तत इति । वज्रं वज्रमणिः । चेजस्वी राम इति शेषः ।। 3.26.29 ।।

ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः ।

निजध्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् ।। 3.26.30 ।।

सधूमा इत्यनेन दहनोन्मुखत्वं व्यज्यत इत्यङ्गारावस्थाव्यावृत्तिः । वज्रा इवेति “वज्रमस्त्रियाम्” इत्युभयलिङ्गो वज्रशब्दः ।। 3.26.30 ।।

रक्षसां तु शतं रामः शतेनैकेन कर्णिना ।

सहस्रं च सहस्रेण जघान रणमूर्धनि ।। 3.26.31 ।।

रक्षसामिति । कर्णिना कर्णाकारशरीरेण ।। 3.26.31 ।।

तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः ।

निपेतुः शोणितादिग्धा धरण्यां रजनीचराः ।। 3.26.32 ।।

छिन्नं खण्डितम् । भिन्नं विदारितम् । आदिग्धाः आलिप्ताः ।। 3.26.32 ।।

तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः ।

आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ।। 3.26.33 ।।

तैर्मुक्तेति रणाग्रपरतितत्वातिशयात्कुशसाम्योक्तिः ।। 3.26.33 ।।

क्षणेन तु महाघोरं वनं निहतराक्षसम् ।

बभूव निरयप्रख्यं मांसशोणितकर्दमम् ।। 3.26.34 ।।

निरयप्रख्यं नरकतुल्यम् । मांसशोणितैः कृतः कर्दमः पङ्को यस्य तत्तथा ।। 3.26.34 ।।

चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ।

हतान्येकेन रामेण मानुषेण पदातिना ।। 3.26.35 ।।

मानुषेण ऋजुना । पदातिना वाहनरहितेनेत्यद्भुतोक्तिः ।। 3.26.35 ।।

तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः ।

राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः ।। 3.26.36 ।।

शेषा हता महासत्त्वा राक्षसा रणमूर्धनि ।

घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते ।। 3.26.37 ।।

सैन्यस्य युद्धप्रवृत्तस्य अतो रामस्यापि तत्रान्तर्भावः । खरादित्रयं शेषः अवशिष्टांश इत्यर्थः । शेषाः सर्वे राक्षसा हता इत्यन्वयः । महासत्त्वा इत्यादिविशेषणैर्महारथा एव हताः, क्षुद्राः केचन भीरवो न हता इति गम्यते । अत एवोत्तरसर्गे हतशेषा इति वक्ष्यति । लक्ष्मणस्याग्रजेनेति रामस्य विष्ण्वर्धांशभाक्त्वेनाधिकबलत्वोक्तिः ।। 3.26.36,37 ।।

ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा ।

रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यताशनिः ।। 3.26.38 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षड्विंशः सर्गः ।। 26 ।।

भीमबलं भीमसैन्यम् । उद्यताशनिः उद्यतवज्रः ।। 3.26.38 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षड्विंशः सर्गः ।। 26 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.