[highlight_content]

114 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततम: सर्ग:

स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: ।

अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ।। 2.114.1 ।।

पूर्वसर्गान्तिमश्लेकोक्तं विस्तरेण दर्शयति चतुर्दशोत्तरशततमे–स्निग्धगम्भीरघोषेणेत्यादि । उपयान् समीपमागच्छन् ।। 2.114.1 ।।

बिडालोलूकचरितामालीननरवारणाम् ।

तिमिराभ्याहतां कालीमप्रकाशां निशामिव ।। 2.114.2 ।।

कालीं कृष्णपक्षसम्बन्धिनीम् ।। 2.114.2 ।।

राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।

ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ।। 2.114.3 ।।

अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् ।

लीनमीनझषग्राहां कृशां गिरिनदीमिव ।। 2.114.4 ।।

राहुशत्रो: चन्द्रस्य ।। 2.114.34 ।।

विधूमामिव हेमाभामध्वराग्ने: समुत्थिताम् ।

हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ।। 2.114.5 ।।

विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् ।

हतप्रवीरामापन्नां चमूमिव महाहवे ।। 2.114.6 ।।

सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् ।

प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ।। 2.114.7 ।।

हविरभ्युक्षितां दध्यादिहविषा अभ्युक्षिताम् । शिखां प्रवर्ग्योत्थितज्वालाम् ।। 2.114.57 ।।

त्यक्तां यज्ञायुधै: सर्वैरभिरूपैश्च याजकै: ।

सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ।। 2.114.8 ।।

यज्ञायुधै: स्फ्यादिभि: । सुत्याकाले सुत्यादिवसे ।। 2.114.8 ।।

गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् ।

गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ।। 2.114.9 ।।

अचरन्तीम् अभक्षयन्तीम् ।। 2.114.9 ।।

प्रभाकराद्यै: सुस्निग्धै: प्रज्वलद्भिरिवोत्तमै: ।

वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ।। 2.114.10 ।।

सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।

संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ।। 2.114.11 ।।

प्रभाकराद्यै: पद्मरागाद्यै: ।। 2.114.1011 ।।

पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।

द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ।। 2.114.12 ।।

वसन्तान्ते ग्रीष्मे । द्रुतदावाग्निविप्लुष्टां वेगवद्दावाग्निना ईषद्दग्धाम् ।। 2.114.12 ।।

सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् ।

प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ।। 2.114.13 ।।

संमूढनिगमां जनसञ्चाररहितमार्गाम् । “निगमो निश्चये वेदे पुरे पथि वणिक्पथे” इति वैजयन्ती । संक्षिप्तविपणापणां सङ्कुचितविक्रयां सङ्कुचितनिषद्यां च ।। 2.114.13 ।।

क्षीणपानोत्तमैर्भिन्नै: शरावैरभिसंवृताम् ।

हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ।। 2.114.14 ।।

क्षीणपानोत्तमै: क्षीणमधूत्तमै: । शरावै: चषकाकारै: । हतशौण्डां हतमत्तजनाम् । आकाशे अनावृतप्रदेशे ।। 2.114.14 ।।

वृक्णभूमितलां निम्नां वृक्णपात्रै: समावृताम् ।

उपयुक्तोदकां भग्नां प्रपां निपतितामिव ।। 2.114.15 ।।

वृक्णभूमितलां विदीर्णभूमितलाम् । वृक्णपात्रै: भिन्नपात्रै: ।। 2.114.15 ।।

विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।

भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ।। 2.114.16 ।।

वितताम् अटनीद्वयव्याप्ताम्, आरोपितामिति यावत् । युक्तपाशां युक्तरज्जुम् । तरस्विनां वीराणां बाणै: विनिष्कृत्ताम्, छिन्नामिति यावत् । आयुधात् धनुष: ।। 2.114.16 ।।

सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।

निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ।। 2.114.17 ।।

शुष्कतोयां महामत्स्यै: कूर्मैश्च बहुभिर्वृताम् ।

प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ।। 2.114.18 ।।

पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।

सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ।। 2.114.19 ।।

युद्धशौण्डेन आहवसमर्थेना निक्षिप्तभाण्डाम् अवरोपिताश्वभूषाम् । उत्सृष्टां वाहनानर्हां किशोरीं बालवडवाम् ।। 2.114.1719 ।।

प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् ।

प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ।। 2.114.20 ।।

भरतस्तु रथस्थ: सन् श्रीमान् दशरथात्मज: ।

वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ।। 2.114.21 ।।

प्रविगाढायां प्रवृद्धायां भास्करस्य प्रभामिव स्थिताम् । उक्तविशेषणविशिष्टामयोध्यां प्रविवेशेति पूर्वेणान्वय: ।। 2.114.2021 ।।

किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते ।

यथापुरमयोध्यायां गीतवादित्रनिस्वन: ।। 2.114.22 ।।

किंनु खलु अहो कष्टं जातमित्यर्थ: ।। 2.114.22 ।।

वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छित: ।

धूपितागरुगन्धश्च न प्रवाति समन्तत: ।। 2.114.23 ।।

यानप्रवरघोषश्च स्निग्धश्च हयनिस्वन: ।

प्रमत्तगजनादश्च महांश्च रथनिस्वन: ।

नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ।। 2.114.24 ।।

चन्दनागरुगन्धांश्च महार्हाश्च नवस्रज: ।

गते हि रामे तरुणा: सन्तप्ता नोपभुञ्जते ।। 2.114.25 ।।

बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नरा: ।

नोत्सवा: सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ।। 2.114.26 ।।

वारुणीमदगन्ध: वारुण्या: मदोत्पादको गन्ध इत्यर्थ: ।। 2.114.2326 ।।

सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता ।

नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ।। 2.114.27 ।।

सासारा वेगवद्वृष्टिसहिता । “आसार: स्यात्प्रसरणे वेगवृष्टौ सुहृद्बले” इति वैजयन्ती । अर्जुनी शुक्लपक्षसम्बन्धिनी ।। 2.114.27 ।।

कदा नु खलु मे भ्राता महोत्सव इवागत: ।

जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुद: ।। 2.114.28 ।।

महोत्सव: ग्रीष्मे अम्बुद इव च अयोध्यायां कदा मे भ्राता हर्षं जनयिष्यतीति सम्बन्ध: ।। 2.114.28 ।।

तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभि: ।

सम्पतद्भिरयोध्यायां नाभिभान्ति महापथा: ।। 2.114.29 ।।

तरुणैरिति । उन्नतगामिभि: सगर्वगमनैरित्यर्थ: । महापथा: राजमार्गा: ।। 2.114.29 ।।

एवं बहुविधं जल्पन् विवेश वसतिं पितु: ।

तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ।। 2.114.30 ।।

एवमिति । एवं बहुविधं जल्पन्निति पाठ: ।। 2.114.30 ।।

तदा तदन्त:पुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् ।

निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरत: सुदु:खित: ।। 2.114.31 ।।

तदेति । सुरैरुत्सृष्टमभास्करं दिनमिव उज्झितप्रभम् अन्त:पुरं निरीक्ष्येति सम्बन्ध: । विविक्तं विजनम् । “विविक्तौ पूतविजनौ” इत्यमर: । पुरा किल देवासुरयुद्धे असुरैर्देवा: पराजिता:, स्वर्भानुना च भानु: पातितस्तदानीं कियान् कालो दिवारात्रविभागरहितो ऽभूत् । तत: परं ब्रह्मनियोगादत्रि: स्वतेजसा सप्तरात्रं सूर्याधिपत्यं चकारेति पौराणिकी कथा । अग्नि: स्वतेजसेति पाठान्तरम् ।। 2.114.31 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततम: सर्ग: ।। 114 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्दशोत्तरशततम: सर्ग: ।। 114 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.