[highlight_content]

119 Sarga अयोध्याकाण्डम्

श्रीरामायणे श्रीवाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंशत्युत्तरशततम: सर्ग:

अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।

पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ।। 2.119.1 ।।

व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।

यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया ।

रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ।। 2.119.2 ।।

अथात्र्याश्रमे रजनीमुषित्वा प्रातर्निर्गम एकोनविंशत्युत्तरशततमे–अनसूयेत्यादि ।। 2.119.12 ।।

रविरस्तं गत: श्रीमानुपोह्य रजनीं शिवाम् ।

दिवसं प्रतिकीर्णानामाहारार्थं पतत्ित्रणाम् ।

सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनि: ।। 2.119.3 ।।

रविरित्यादि । उपोह्य समीपं प्रापय्य स्वसंचाराद् विमुक्तं प्रदेशं प्रापय्येत्यर्थ: ।। 2.119.3 ।।

एते चाप्यभिषेकार्द्रा मुनय: कलशोद्यता: ।

सहिता उपवर्तन्ते सलिलाप्लुतवल्कला: ।। 2.119.4 ।।

एत इति । कलशोद्यता: उद्यतकलशा: ।। 2.119.4 ।।

ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ।

कपोताङ्गारुणो धूमो दृश्यते पवनोद्धत: ।। 2.119.5 ।।

कपोताङ्गारुण: कपोतकन्धरावदव्यक्तराग: । “अव्यक्तरागस्त्वरुण:” इत्यमर: ।। 2.119.5 ।।

अल्पपर्णाहि तरवो घनीभूता: समन्तत: ।

विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिश: ।। 2.119.6 ।।

विप्रकृष्टेपि देशे अल्पपर्णा: ये तरवस्तेपि समन्तत: घनीभूताहि अव्यक्तपर्णान्तरालत्वात् सान्द्रीभूता इव । तत्र हेतुमाह न प्रकाशन्ति वै दिश इति ।। 2.119.6 ।।

रजनीचरसत्त्वानि प्रचरन्ति समन्तत: ।

तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ।। 2.119.7 ।।

सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता ।

जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ।। 2.119.8 ।।

रजनीचरेति । वेदितीर्थेषु वेद्यवतरणप्रदेशेषु । “तीर्थं मन्त्राद्युपाध्यायशास्त्रेष्वम्भसि पावने । पात्रोपधावतरणेषु” इति वैजयन्ती ।। 2.119.78 ।।

गम्यतामनुजानामि रामस्यानुचरी भव ।

कथयन्त्या हि मधुरं त्वयाहं परितोषिता ।। 2.119.9 ।।

अनुजानामि अनुमतिं करोमि । अनुचरी भवेति पाठ: ।। 2.119.9 ।।

अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ।

प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ।। 2.119.10 ।।

सा तथा समलंकृत्य सीता सुरसुतोपमा ।

प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ।। 2.119.11 ।।

तथा तु भूषितां सीतां ददर्श वदतां वर: ।

राघव: प्रीतिदानेन तपस्विन्या जहर्ष च ।। 2.119.12 ।।

अलङ्कुर्विति । अलङ्कुरु आत्मानमिति शेष: ।। 2.119.1012 ।।

न्यवेदयत्तत: सर्वं सीता रामाय मैथिली ।

प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ।। 2.119.13 ।।

प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथ: ।

मैथिल्या: सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ।। 2.119.14 ।।

ततस्तां शर्वरीं प्रीत: पुण्यां शशिनिभानन: ।

अर्चितस्तापसै: सिद्धैरुवास रघुनन्दन: ।। 2.119.15 ।।

न्यवेदयदिति । प्रीत्या दीयत इति प्रीतिदानम् । कर्मणि ल्युट् । वसनाभरणस्रजां समाहारोवसनाभरणस्रजम् “द्वन्द्वाच्चुदषहान्तात्समाहारे” इति समासान्तष्टच् । वसनाभरणस्रजामितिपाठे प्रीतिदानमिति भावे ल्युट् ।। 2.119.1315 ।।

तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ।

आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ।। 2.119.16 ।।

तस्यामिति । अभिषिच्य हुताग्निकान् स्नात्वा कृतहोमान् ।। 2.119.16 ।।

तावूचुस्ते वनचरास्तापसा धर्मचारिण: ।

वनस्य तस्य सञ्चारं राक्षसै: समभिप्लुतम् ।। 2.119.17 ।।

ताविति । वनस्य सञ्चारं कन्दमूलफलाद्यहरणार्थं सञ्चारम् । राक्षसै: समभिप्लुतं सम्यक् उपद्रुतमूचु: ।। 2.119.17 ।।

रक्षांसि पुरुषादानि नानारूपाणि राघव ।

वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना: ।। 2.119.18 ।।

उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ।

अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ।। 2.119.19 ।।

एष पन्था महर्षीणां फलान्याहरतां वने ।

अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ।। 2.119.20 ।।

रक्षांसीति । व्याला: हिंस्रपशव: । “सर्प्पहिंस्रपशू व्यालौ” इत्यमर: ।। 2.119.1820 ।।

इतीव तै: प्राञ्जलिभिस्तपस्विभिर्द्विजै: कृत: स्वस्त्ययन: परं तप: ।

वनं सभार्य्य: प्रविवेश राघव: सलक्ष्मण: सूर्य्यमिवाभ्रमण्डलम् ।। 2.119.21 ।।

इतीवेति । तै: प्राञ्जलिभि: तपस्विभि: द्विजै:कृतस्वस्त्ययन: कृतमङ्गलाशीर्वचन: ।। 2.119.21 ।।

इत्यार्षे श्रीरामायणे श्रीवाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंशत्युत्तरशततम: सर्ग: ।। 119 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनविंशत्युत्तरशततम: सर्ग: ।। 119 ।।

इत्ययोध्याकाण्ड: ।। 2 ।।

इत्थं श्रीमच्छठारेश्चरणसरसिजद्वन्द्वनिर्द्वन्द्वसेवानिर्द्धूताशेषमोहो निरुपमधिषण: कौशिकानां कुलेन्दु: । गोविन्दार्य्यो ऽनिवार्य्यप्रतिकथकगजस्तोमपञ्चास्यरूपष्टीकां पीताम्बराख्यां व्यतनुत विपुलां साधुसाकेतकाण्डे ।। 1 ।।

अयोध्याकाण्ड: समाप्त: ।। 2 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.