[highlight_content]

53 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः

एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् ।

उवाच हनुमान् वाक्यं तामनिन्दितचेष्टिताम् ।। 4.53.1 ।।

अथ बिलादुत्तीर्णानां वानराणां निर्वेदः त्रिपञ्चाशे एवमुक्त इत्यादि ।। 4.53.1 ।।

शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि ।

यः कृतः समयो ऽस्माकं सुग्रीवेण महात्मना ।। 4.53.2 ।।

स च कालो ह्यतिक्रान्तो बिले च परिवर्तताम् ।

सा त्वमस्माद्विलाद् घोरादुत्तारयितुमर्हसि ।। 4.53.3 ।।

तस्मात्सुग्रीववचनादतिक्रान्तान् गतायुषः ।

त्रातुमर्हसि नः सर्वान् सुग्रीवभयकर्शितान् ।। 4.53.4 ।।

महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ।

तच्चापि न कृतं कार्यमस्माभिरिहवासिभिः ।। 4.53.5 ।।

एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ।

जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ।। 4.53.6 ।।

तपसस्तु प्रभावेन नियमोपार्जितेन च ।

सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान् ।। 4.53.7 ।।

निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः ।

नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः ।। 4.53.8 ।।

ततः सम्मीलिताः सर्वे सुकुमाराङ्गुलैः करैः ।

सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षया ।। 4.53.9 ।।

वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ।

निमेषान्तरमात्रेण बिलादुत्तारितास्तया ।। 4.53.10 ।।

शरणमित्यादि । बिले च परिवर्तताम् इत्यनेन बहुकालं वानरैर्बिले स्थितमिति गम्यते ।। 4.53.210 ।।

ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी ।

निःसृतान् विषमात्तस्मात्समाश्वास्येदमब्रवीत् ।। 4.53.11 ।।

एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलताकुलः ।

एष प्रस्रवणः शैलः सागरो ऽयं महोदधिः ।। 4.53.12 ।।

स्वस्ति वो ऽस्तु गमिष्यामि भवनं वानरर्षभाः ।

इत्युक्त्वा तद्बिलं श्रीमत् प्रविवेश स्वयम्प्रभा ।। 4.53.13 ।।

ततस्ते ददृशुर्घोरं सागरं वरुणालयम् ।

अपारमभिगर्जन्तं घोरैरूर्मिभिरावृतम् ।। 4.53.14 ।।

मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम् ।

तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ।। 4.53.15 ।।

तत इति । विषमात् सङ्कटप्रदेशात् ।। 4.53.1115 ।।

विन्ध्यस्यतु गिरेः पादे सम्प्रपुष्पितपादपे ।

उपविश्य महात्मानश्चिन्तामापेदिरे तदा ।। 4.53.16 ।।

पादे दक्षिणपार्श्वे, दक्षिणपश्चिमकोटावित्यर्थः । “हिमवद्विन्द्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा” इति भेषजकल्पोक्तिः ।। 4.53.16 ।।

ततः पुष्पातिभाराग्रान् लताशतसमावृतान् ।

द्रुमान् वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः ।। 4.53.17 ।।

पुष्पातिभाराग्रान् पुष्पैरतिभाराणि अग्राणि येषां तान् । वासन्तिकान् वसन्तफलिनश्चूतदीन् । ये वसन्ते फलन्ति ते शिशिरे पुष्प्यन्ति । भयशङ्किताः सुग्रीवाद्भयविषयशङ्कावन्तः ।। 4.53.17 ।।

ते वसन्तमनुप्राप्तं प्रतिबुद्ध्वा परस्परम् ।

नष्टसन्देशकालार्था निपेतुर्धरणीतले ।। 4.53.18 ।।

ततस्तान्कपिवृद्धांस्तु शिष्टां श्चैव वनौकसः ।

वाचा मधुरया ऽ ऽभाष्य यथावदनुमान्य च ।। 4.53.19 ।।

स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः ।

युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ।। 4.53.20 ।।

त इति । वसन्तम् अनुप्राप्तं प्रत्यासन्नम् । तदानीं हि शिरिरः । तथाहि शरत्कालान्ते मार्गशीर्षे मासि सेनां सन्निधाप्य पौषमासमवधिं कृत्वा प्रस्थापितवान् । स पौषो माघश्चातीतः । फाल्गुन एव प्रवृत्त इति । तेन वसन्तः प्रत्यासन्न एव, न प्राप्तः ।। 4.53.1820 ।।

शासनात्कपिराजस्य वयं सर्वे विनिर्गताः ।

मासः पूर्णो बिलस्थानां हरयः किन्न बुध्यते ।। 4.53.21 ।।

वयमाश्वयुजे मासि कालसङ्ख्याव्यवस्थिताः ।

प्रस्थिताः सो ऽपि चातीतः किमतः कार्यमुत्तरम् ।। 4.53.22 ।।

शासनादित्यादि । वयमाश्वयुजे मासीति कालसङ्ख्याव्यवस्थिताः कालसङ्ख्यया नियमिताः । वयम् आश्वयुजे मासि हनुमच्चोदितेन सुग्रीवेण पञ्चदशरात्रसङ्ख्यया नियम्य समाहूताः । ततो मार्गशीर्षे लक्ष्मणचोदितेन तेन दशरात्रसङ्ख्यया समाहूताः । ततः सीतान्वेषणे पौषमासमवधिं कृत्वा तेन प्रेषिताः । एवमाश्वयुजमासमारभ्य कालसङ्ख्याव्यवस्थितानामस्माकं कालविस्मरणं न युक्तमित्यर्थः । अन्ये तु आश्वयुजे मासि दशम्यामुत्थितायामितिवत्सामीपिकाधिकरणविवक्षया सप्तमी । तेन “कार्तीके समनुप्राप्ते त्वं रावणवधथे यत” इत्युक्तकालातिक्रमणप्रयुक्तरामकोपदर्शनात् कार्त्तिकान्तो विवक्षितः । सो ऽपि चातीतः स मार्गणावधिभूतमार्गशीर्षमासः । अपिचेत्याभ्यां पदाभ्यां तदनन्तरभूतौ पौषमाघौ समुच्चीयेते । अतश्च फाल्गुन एव प्राप्त इति भाव इत्याहुः । अत उत्तरं किं कार्यम् ।। 4.53.21,22 ।।

भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः ।

हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु ।। 4.53.23 ।।

कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः ।

मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः ।। 4.53.24 ।।

इदानीमकृतार्थानां मर्तव्यं नात्र संशयः ।

हरिराजस्य सन्देशमकृत्वा कः सुखी भवेत् ।। 4.53.25 ।।

प्रत्ययं विश्वासम् । नीतिमार्गे विशारदाः प्रगल्भाः । निसृष्टाः दक्षा इति यावत् ।। 4.53.2325 ।।

तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् ।

प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ।। 4.53.26 ।।

तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः ।

न क्षमिष्यति नः सर्वानपराधकृतो गतान् ।। 4.53.27 ।।

तस्मिन्निति । प्रायाय अन्तगमनाय उपवेशनं शयनं प्रायोपवेशनम् ।। 4.53.26,27 ।।

अप्रवृत्तौ च सीतायाः पापमेव करिष्यति ।

तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः ।। 4.53.28 ।।

त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च ।

ध्रुवं नो हिंसिता राजा सर्वान् प्रतिगतानितः ।

वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः ।। 4.53.29 ।।

अप्रवृत्तौ अवार्तायाम् । प्रायोपविशनमिति गुणाभाव आर्षः ।। 4.53.28,29 ।।

न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः ।

नरेन्द्रेणाभिषिक्तो ऽस्मि रामेणाक्लिष्टकर्मणा ।। 4.53.30 ।।

स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् ।

घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः ।। 4.53.31 ।।

त्वां यौवराज्ये कृतवान् सुग्रीवः कथं हिंस्यादित्यत्राह न चाहमिति ।। 4.53.30,31 ।।

किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे ।

इहैव प्रायमासिष्ये पुण्ये सागररोधसि ।। 4.53.32 ।।

एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् ।

सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ।। 4.53.33 ।।

तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः ।

अदृष्टायां तु वैदेह्यां दृष्ट्वा चैव समागतान् ।। 4.53.34 ।।

राघवप्रियकामार्थं घातयिष्यत्यसंशयम् ।

न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ।। 4.53.35 ।।

मे जीवितान्तरे जीवितावधौ व्यसनं पश्यद्भिः सुहृद्भिः किम्? सुहृहो मद्व्यसनप्रदर्शनेन क्लेशयित्वा मम किं प्रयोजनमित्यर्थः ।। 4.53.3235 ।।

इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा ।

नो चेद्गच्छाम तं वीरं गमिष्यामो यमक्षयम् ।। 4.53.36 ।।

प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे ।

अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः ।। 4.53.37 ।।

इदं हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयकम् ।

इहास्ति नो नैव भयं पुरन्दरान्न राघवाद्वानरराजतो ऽपि वा ।। 4.53.38 ।।

इहैवेति । सीतामन्विष्य तस्याः प्रवृतिं वृत्तान्तमुपलभ्य वीरं तं गच्छाम नोचेदिहैव यमक्षयं यमगृहं गमिष्यामः ।। 4.53.3638 ।।

श्रुत्वा ऽङ्गदस्यापि वचो ऽनुकूलमूचुश्च सर्वे५ हरयः प्रतीताः ।

यथा न हिंस्येम तथा विधानमसक्तमद्यैव विधीयतां नः ।। 4.53.39 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ।। 53 ।।

श्रुत्वेति । अङ्गदस्याप्यनुकूलं तारस्य वचनं श्रुत्वेत्यन्वयः । विधानं कार्यम् । कर्मणि ल्युट् । असक्तम् अविलम्बम् । अस्मिन् सर्गे सार्धैकोनचत्वारिंशच्छ्लोकाः ।। 4.53.39 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ।। 53 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.