[highlight_content]

109 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवोत्तरशततमः सर्गः

प्रभातेश्रीरामेण वसिष्ठेनमाहाप्रास्थानिकविधिविधापनपूर्वकं विमलसूक्ष्माम्बरधारिणा कुशपाणिना श्रीभूदेवीविभूषितपार्श्वयुगेन पुरुषवेषधारिभिर्वेदायुधाद्यभिमानिदेवैः ऋष्यादिभिश्चानुगम्यमानेन च सता नियमात्पादचारेण निजपरमपदजिगमिषयानिजगृहान्नि -र्गमनम् ॥ १ ॥ रामस्यमहाप्रस्थानसमयेसस्त्रीबालवृद्धैः सकलजनैः खगमृगनगतृणादिप्राणिगणै -रपि परमपदजिगमिषयाहर्षात्तदनुसरणम् ॥ २ ॥

प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।

रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ॥ १ ॥

अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः ।

वाजपेयातपत्रं च शोभमानं महापथे ॥ २ ॥

वाजपेयातपत्रं चेति । तस्य धर्मानुष्ठानबलप्राप्तत्वाद्राजचिह्नस्य संन्यस्तत्वाच्च सीतायाः पत्न्याः स्थितत्वादग्नेरपि स्थितिरिति पूर्वमेवोक्तं ॥ २ ॥

 

ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः ।

चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् ॥ ३ ॥

महाप्रस्थानमर्हतीति महाप्रास्थानिकं ॥ ३ ॥

 

ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् ।

कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ॥ ४ ॥

परं ब्रह्ममावर्तयन्निति । अकारान्तत्वमार्षं । देवमन्त्रमित्यर्थः । प्रसज्य गृहीत्वेति । अङ्गुलीविवरप्रसक्तं कृत्वेत्यर्थः ॥ ४ ॥

 

अव्याहरन्क्वचित्किंचिन्निश्चेष्टो निस्सुखः पथि ।

निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ॥ ५ ॥

निश्चेष्टः किंचित्पदार्थदर्शन श्रवणस्पर्शनादिविषयकेन्द्रियचेष्टारहित इत्यर्थः । निःसुखः पथि पादुकादिसुखमुपेक्ष्य शर्कराकण्टकबाधां सोढुमुद्युक्तः । निर्जगामेत्यर्थः ॥ ५ ॥

 

रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरूपाश्रिता ।

सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाऽग्रतः ॥ ६ ॥

शरा नानाविधाश्चापि धनुरायतमुत्तमम् ।

तथाऽऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः ॥ ७ ॥

वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी ।

ओङ्कारोथ वषट्कारः सर्वे राममनुव्रताः ॥ ८ ॥

ऋषयश्च महात्मानः सर्व एव महीसुराः ।

अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् ॥ ९ ॥

सपद्मा पद्महस्ता ॥ ६-९ ॥

 

तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः ।

सवृद्धबालदासीकाः सवर्षवरकिङ्कराः ॥ १० ॥

सान्तः पुरश्च भरतः शत्रुघ्नसहितो ययौ ।

रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः ॥ ११ ॥

ते च सर्वे महात्मानः साग्निहोत्रा: समागताः ।

सपुत्रदारा: काकुत्स्थमनुजग्मुर्महामतिम् ॥ १२ ॥

नपुंसका वर्षवराः ॥ १०-१२ ।।

 

मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः ।

सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत् ॥ १३ ॥

ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ।

गच्छन्तमन्वगच्छंस्तं राघवं गुणरञ्जिताः ॥ १४ ॥

ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः ।

राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः ॥ १५ ॥

प्रहृष्टवत् देहविसर्जनसमये समीपावस्थानजःप्रहर्षः ॥ १३-१५ ॥

 

स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः ।

दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ॥ १६ ॥

किलकिलाशब्दैरिति । उपलक्षितमिति शेषः । सर्व मिति । वानरबलमिति शेषः ॥ १६ ॥

 

न तत्र कश्चिद्दीनो वा व्रीडितो वाऽपि दुःखितः ।

हृष्टं प्रमुदितं सर्वं बभूव परमाद्भुतम् ॥ १७ ॥

द्रष्टुकामोथ निर्यान्तं रामं जानपदो जनः ।

यः प्राप्तः सोपि दृष्ट्वैव स्वर्गायानुगतो मुदा ॥ १८ ॥

ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ।

आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः ॥ १९ ॥

ब्रीडित इति । भगवदपराधादिना । पूर्वकृतेनेतिशेषः ॥ १७-१९ ।।

 

यानि भूतानि नगरेप्यन्तर्धानगतानि च ।

राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ॥ २० ॥

यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च ।

सर्वाणि रामगमने ह्यनुजम्मुर्हितान्यपि ॥ २१ ॥

स्वर्गाय ब्रह्मलोकगमनाय ।। २०-२१ ।।

 

नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते ।

तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ॥ २२ ॥

उच्छ्वसत् सप्राणमित्यर्थः । सुसूक्ष्ममपि न दृश्यते । अननुयातमितिशेषः ॥ २२ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवोत्तरशततमः सर्गः ॥ १०९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने नवोत्तरशततमः सर्गः ।। १०९ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.